Download as pdf or txt
Download as pdf or txt
You are on page 1of 93

रसमञ्जरी , १

यद्गण्डमण्डलगलन्मधुवारिर िबिन्दःु पारनारलसारित िनभृतारं लिलतारिलमारलार ।


यद्गुितेञ्जतेन िविनहन्तितेन्त नवेन्द्रनील शङ्कारं स वो गणपितः िशवमारतनोतु ।। रम- १.१ ।।

इन्दीवरी भवित यच्च चरणाररिवन्दद्वन्द्वे पुरन्दरपुरःसरदेवतारनारम् ।


वन्दाररुतार कलयतारं सुिकरीटकोिटः श्री शाररदार भवतु सार भवपाररदारय ।। रम- १.२ ।।

हन्ते भस्मारङ्गविवरिक्तिरूपगुणदं तं प्रेरणारदं िशवं गङ्गवारभूषिषितशेखरं स्मरहन्तरं शिक्तिस्वरूपं प्रभो ।


त्वारमीशं करुणारणर वं शरणदं िवद्यारिनिधं िनगुरणं सूषतेन्द्रं िगिरजारपितं शिशधरं मारङ्गवल्यदेवं नमः ।
श्रीवैद्यनारथतनयः सुनयः सुशीलः श्रीशारिलनारथ इित िवश्रुतनारमधेयः ।
तेनारवलोक्य िविधवद् िविवधप्रबिन्धारन् आरम्भते सुकृितनार रसमञ्जरीयम् ।। रम- १.३ ।।

सन्मधुव्रतं वृन्दारनारं सततं िचत्तहन्तारिरणी ।


अनेकरसपूषणेयं िक्रियते रसमञ्जरी ।। रम- १.४ ।।

हन्तरित सकलरोगारन्मूषिछर तो यो नरारणारं िवतरित िकल बिद्धः खेचरत्वं जवेन ।


सकलसुरमुनीन्द्रैर् वितेन्दतं शम्भुबिीजं स जयित भविसन्धुः पाररदः पाररदोऽयम् ।। रम- १.५ ।।

शुष्केन्धनमहन्ताररारिशं यद्वद्दहन्तित पारवकः ।


तद्वद्दहन्तित सूषतोऽयं रोगारन् दोषित्रयोद्भवारन् ।। रम- १.६ ।।

तेजो मृगारङ्कमौले सोढु ं यन्नैव तेजसारं पुञ्जैः ।


अजरारमरतारं िवतरित कल्पतरुं च रसेश्वरं वन्दे ।। रम- १.७ ।।

यो न वेित्त कृपाररारिशं रसहन्तिरहन्तरारत्मकम् ।


वृथार िचिकत्सारं कुरुते स वैद्यो हन्तारस्यतारं व्रजेत् ।। रम- १.८ ।।

गुरुसेवारं िवनार कमर यः कुयाररन्मूषढचेतसः ।


स यारित िनष्फलत्वं िहन्त स्वप्नलब्धधनं यथार ।। रम- १.९ ।।

िवद्यारं गृहन्तीतुिमच्छितेन्त चौयर च्छद्मबिलारिदनार ।


न तेषिारं िसध्यते िकंिचन्मिणमन्त्रौषिधारिदकम् ।। रम- १.१० ।।
मन्त्रिसद्धो महन्तारवीरो िनश्चलः िशववत्सलः ।
देवीभक्तिः सदार धीरो देवतारयारगतत्परः ।। रम- १.११ ।।

सवर शारस्त्रारथर तत्त्वज्ञः कुशलो रसकमर िण ।


एतल्लक्षणसंयक्ति
ु ो रसिवद्यारगुरुभर वेत् ।। रम- १.१२ ।।

िशष्यो िनजगुरोभर क्तिः सत्यवक्तिार दृढव्रतः ।


िनरारलस्यः स्वधमर ज्ञो देव्याररारधनतत्परः ।। रम- १.१३ ।।

पाररदनारमारिन

िशवबिीजं सूषतरारजः पाररदश्च रसेन्द्रकः ।


एतारिन रसनारमारिन तथारन्यारिन िशवे यथार ।। रम- १.१४ ।।

अन्तःसुनीलो बििहन्तरुज्ज्वलो वार मध्यारह्णसूषयरप्रितमप्रकारशः ।


शस्तोऽथ धूषम्रः पिरपारण्डु रश्च िचत्रो न योज्यो रसकमर िसद्धये ।। रम- १.१५ ।।

दोषिमुक्तिो यदार सूषतस्तदार मृत्युरुजारपहन्तः ।


सारक्षारदमृतम् एवैषि दोषियुक्तिो रसो िवषिम् ।। रम- १.१६ ।।

पाररददोषिारः

नारगो वङ्गवोऽिग्निचारपल्यम् असह्यत्वं िवषिं िगिरः ।


मलार ह्येते च िवज्ञेयार दोषिारः पाररदसंितेस्थतारः ।। रम- १.१७ ।।

जारड्यं कुष्ठं महन्तारदारहन्तं वीयर नारशं च मूषच्छर नारम् ।


मृत्युं स्फोटं रोगपुञ्जं कुवर न्त्येते क्रिमारन्नृणारम् ।। रम- १.१८ ।।

पाररदशोधन

अथारतः सम्प्रवक्ष्यारिम पाररदस्य च शोधनम् ।


रसो ग्रारह्यः सुनक्षत्रे पलारनारं शतमारत्रकम् ।। रम- १.१९ ।।
पञ्चारशत् पञ्चिवंशद्वार दश पञ्चैकमेव वार ।
पलारद् ऊनं न कतर व्यं रससंस्काररमुत्तमम् ।। रम- १.२० ।।

पाररदशोधन (१)

पलत्रयं िचत्रकसषिर पारणारं कुमाररीकन्यारबिृहन्ततीकषिारयैः ।


िदनत्रयं मिदर तसूषतकस्तु िवमुच्यते पञ्चमलारिददोषिैः ।। रम- १.२१ ।।

पाररदशोधन (२)

इिष्टिकाररजनीचूषणैः षिोडशारंशं रसस्य च ।


मदर येत्तं तथार खल्वे जम्बिीरोत्थद्रवैिदर नम् ।। रम- १.२२ ।।

सारमारन्यदोषिशोधनम्

कारितेञ्जकैः क्षारलयेत्सूषतं नारगदोषिं िवमुञ्चित ।


िवशारलारङ्कोलचूषणेन वङ्गवदोषिं िवमुञ्चित ।। रम- १.२३ ।।

रारजवृक्षो मलं हन्तितेन्त पारवको हन्तितेन्त पारवकम् ।


चारपल्यं कृष्णधत्तूषरस् ित्रफलार िवषिनारिशनी ।। रम- १.२४ ।।

कटु त्रयं िगिरं हन्तितेन्त असह्यत्वं ित्रकण्टकः ।


प्रितदोषिं पलारंशेन तत्र सूषतं सकारितेञ्जकम् ।। रम- १.२५ ।।

सवर दोषििविनमुरक्तिः सप्तकञ्चुकविजर तः ।


जारयते शुद्धसूषतोऽयं योजयेत् सवर कमर सु ।। रम- १.२६ ।।

पाररदशोधनम् (२)

सुवस्त्रगारिलतं खल्वे सूषतं िक्षप्त्वार िवमदर येत् ।


उद्धत्ृ य चाररनारलेन मृद्भारण्डे क्षारलयेत् सुधीः ।। रम- १.२७ ।।

रसस्य दशमारंशं तु गन्धं दत्त्वार िवमदर येत् ।


जम्बिीरोत्थद्रवैर् यारमं पारत्यं पारतनयन्त्रके ।। रम- १.२८ ।।
पुनर् मद्यर पुनः पारत्यं सप्तवाररं िवशुद्धये ।
युक्तिं सवर स्य सूषतस्य तप्तखल्वे िवमदर नम् ।। रम- १.२९ ।।

तप्तखल्व

अजारशकृत्तुषिारिग्निं तु भूषगभे ित्रतयं िक्षपेत् ।


तस्योपिरितेस्थतं खल्वं तप्तखल्विमदं स्मृतम् ।। रम- १.३० ।।

पाररदशोधनम्

कुमारयाररश्च िनशारचूषणैर् िदनं सूषतं िवमदर येत् ।


पारतयेत्पारतनारयन्त्रे सम्यक् शुद्धो भवेद्रसः ।। रम- १.३१ ।।

पाररदशोधन

श्रीखण्डदेवदाररुश्च कारकतुण्डी जयारद्रवैः ।


ककोटीमुसलीकन्यारद्रवं दत्त्वार िवमदर येत् ।। रम- १.३२ ।।

िदनैकं मदर येत्पश्चारच्छुद्धं च िविनयोजयेत् ।

पाररदशोधन

अथवार िहन्तङ्गवुलारत् सूषतं ग्रारहन्तयेत् तिन्नगद्यते ।। रम- १.३३ ।।

जम्बिीरिनम्बिुनीरेण मिदर तं िहन्तङ्गवुलं िदनम् ।


ऊध्वर पारतनयन्त्रेण ग्रारह्यः स्यारिन्नमर लो रसः ।। रम- १.३४ ।।

कञ्चुकैनाररगवङ्गवारद्यैर् िनमुरक्तिो रसकमर िण ।


िवनार कमाररष्टिकेनैव सूषतोऽयं सवर कमर कृत् ।। रम- १.३५ ।।

सवर िसद्धमतम् एतद् ईरिरतं सूषतशुिद्धकरम् अद्भत


ु ं परम् ।
अल्पकमर िविधभूषिरिसिद्धदं देहन्तलोहन्तकरणे िहन्त शस्यते ।। रम- १.३६ ।।
संस्काररहन्तीनं खलु सूषतरारजं यः सेवते तस्य करोित बिारधारम् ।
देहन्तस्य नारशं िविवधं च कुष्ठं कष्टिं च रोगारञ्जनयेन्नरारणारम् ।। रम- १.३७ ।।

रसमञ्जरी , २

अथारतः सम्प्रवक्ष्यारिम रसजाररणमुत्तमम् ।


अथारजीणर म् अबिीजं च सूषतकं यस्तु घारतयेत् ।। रम- २.१ ।।

ब्रह्महन्तार स दरु ारचाररी मम द्रोहन्ती महन्तेश्विर ।


तस्मारत्सवर प्रयत्नेन जारिरतं माररयेद्रसम् ।। रम- २.२ ।।

पाररदबििलजाररणं

प्रिक्षप्य तोयं मृत्कुण्डे तस्योपिर शरारवकम् ।


संचूषणरमेखलारयुक्तिं स्थारपयेत्तस्य चारन्तरे ।। रम- २.३ ।।

रसं िक्षप्त्वार गन्धकस्य रजस्तस्योपिर िक्षपेत् ।


समं भारगं ततो दद्यारच्छरारवेण िपधारपयेत् ।। रम- २.४ ।।

लघ्वीयसी भस्ममुद्रारं ततः कुयाररद ् िभषिग्वरः ।


आरण्योपलकैः सम्यक् चतुिभर ः पुटमारचरेत् ।। रम- २.५ ।।

एवं पुनः पुनर् गन्धं दत्त्वार दत्त्वार िभषिग्वरः ।


सम्यक् कुवीत सूषतस्य देिव षिड्गुणजाररणम् ।। रम- २.६ ।।

पाररदसुव णर ज ाररणं

रसः स्यारत् पटु िशग्रुतुत्थैः सरारिजकैव्योषिणकैस् ित्ररारत्रम् ।


िपष्टिस्ततः ितेस्वन्नतनु सुवणर मुख्यारनयं खारदित सवर धारतूषन् ।। रम- २.७ ।।

पाररदजाररण
अथवार िबिडयोगेन िशिखिपत्तेन लेिपतम् ।
चरेत् सुवणर रसरारट् तप्तखल्वे यथारसुखम् ।। रम- २.८ ।।

िनदर ग्धशंखचूषणर च रिवक्षीरेण संप्लुतम् ।


पुिटतं शतशो देिव प्रशस्तं जाररणं िवदःु ।। रम- २.९ ।।

स्वणाररभ्रसवर लोहन्तारिन यथेष्टिारिन च जाररयेत् ।


अनेकिविधनार सूषतं चतुःषिष्ट्यंशकारिदनार ।
द्वारित्रंशत् षिोडशारंशेन जाररयेत् कनकं बिुधः ।। रम- २.१० ।।

रसमाररणं

िद्वपलं शुद्धसूषतं च सूषतारधर शुद्धगन्धकम् ।


कन्यारनीरेण संमद्यर िदनमेकं िनरन्तरम् ।। रम- २.११ ।।

रुद्ध्वार तद्भध
ूष रे यन्त्रे िदनैकं माररयेत् पुटारन् ।

रसमाररण (२)

भुजङ्गववल्लीनीरेण मिदर तं पाररदं दृढम् ।। रम- २.१२ ।।

ककोटीकन्दमृन्मूषषिारसम्पुटस्थं पुटे गजे ।


भस्म तद्योगवारिहन्त स्यारत्सवर कमर सु योजयेत् ।। रम- २.१३ ।।

रसमाररण (३)

श्वेतारङ्कोलजटारवारिर मद्यरः सूषतो िदनत्रयम् ।


पुिटतश्चारन्धमूषषिारयारं सूषतो भस्मत्वमारप्नुयारत् ।। रम- २.१४ ।।

प्रत्यहन्तं रिक्तिकारपञ्च भक्षयेन्मधु सिपर षिार ।


को वार तस्य गुणारन् वक्तिंु भुिव शक्नोित मारनवः ।। रम- २.१५ ।।

रसिसन्द रूष िनमाररण (१)


पलमत्र रसं शुद्धं तारवन्मारत्रं सुगन्धकम् ।
िविधवत् कज्जली कृत्वार न्यग्रोधारङ्कुरवारिरिभः ।। रम- २.१६ ।।

भारवनारित्रतयं दत्त्वार स्थारलीमध्ये िनधारपयेत् ।


िवरच्य कवचीयन्त्रं वारलुकारिभः प्रपूषरयेत् ।। रम- २.१७ ।।

जारयते रसिसन्दरूष ं तरुणाररुणसिन्नभम् ।


अनुपारनिवशेषिेण करोित िविवधारन् गुणारन् ।। रम- २.१८ ।।

रसिसन्द रूष (२)

गन्धकेन समः सूषतो िनगुरण्डीरसमिदर तः ।


पारिचतो वारलुकारयन्त्रे रक्तिं भस्म प्रजारयते ।। रम- २.१९ ।।

रसिसन्द रूष

सूषतारद्धर गन्धकं शुद्धं मारिक्षकोद्भत


ूष सत्त्वकम् ।
गन्धतुल्यं िवमद्याररथ िदनं िनगुरितेण्डकारद्रवैः ।। रम- २.२० ।।

स्थारपयेद्वारलुकारयन्त्रे कारचकूषप्यारं िवपारचयेत् ।


अन्धमूषषिारगतं वारथ वारलुकारयन्त्रके िदनम् ।। रम- २.२१ ।।

पक्वं संजारयते भस्म दारिडमीकुसुमोपमम् ।

रसिसन्द रूष

पृथक् समं समं कृत्वार पाररदं गन्धकं तथार ।। रम- २.२२ ।।

नवसाररं धूषमसाररं स्फिटकी यारममारत्रके ।


िनम्बिुनीरेण संमद्यर कारचकुप्यारं िवपारचयेत् ।। रम- २.२३ ।।

मुखे पारषिारणविटकारं दत्त्वार मुद्रारं प्रलेपयेत् ।


सप्तिभर् मृित्तकारवस्त्रैः पृथक् संशोष्य वेष्टियेत् ।। रम- २.२४ ।।
सितेच्छद्रारयारं मृदः स्थारल्यारं कूषिपकारं संिनवेशयेत् ।
पूषरयेत् िसकतारपुररै ् आ गलं मितमारन् िभषिक् ।। रम- २.२५ ।।

िनवेश्य चुल्ल्यारं दहन्तनं मन्दमध्यखरं क्रिमारत् ।


प्रज्वारल्य द्वारदशं यारमं स्वारङ्गवशीतलम् उद्धरेत् ।। रम- २.२६ ।।

स्फोटियत्वार पुनः स्थारलीमूषध्वर गं गन्धकं त्यजेत् ।


अधस्थं रसिसन्दरूष ं सवर कमर सु योजयेत् ।। रम- २.२७ ।।

रसिसन्द रूष

गन्धकं धूषम [... औ१ Z एइछे न्झ्] रं च शुद्धसूषतं समं समम् ।


यारमैकं मदर येत्खल्वे कारचकुप्यारं िनवेशयेत् ।। रम- २.२८ ।।

रुद्ध्वार द्वारदशयारमं तु वारलुकारयन्त्रगं पचेत् ।


स्फोटयेत् स्वारङ्गवशीतं तमूषध्वर लग्निं तु तं त्यजेत् ।
अधस्थं मृतसूषतं च सवर योगेषिु योजयेत् ।। रम- २.२९ ।।

रसिसन्द रूष

भारगौ रसस्य त्रय एव भारगार गन्धस्य भारगं पवनारसनस्य ।


संमद्यर गारढं सकलं सुभारण्डे तारं कज्जली कारचकृते िवदध्यारत् ।। रम- २.३० ।।

संवेष्ट्य मृत्कपर टकैः स्वयं तारं मुखे सुचूषणारर खिटकारं च कृत्वार ।


क्रिमारिग्निनार त्रीिण िदनारिन पक्त्वार तारं वारलुकारयन्त्रगतारं ततः स्यारत् ।। रम- २.३१ ।।

बिन्धूषकपुष्पाररुणम् ईरशजस्य भस्म प्रयोज्यं सकलारमयेषिु ।


िनजारनुपारनैर् मरणं जरारं च िनहन्तितेन्त वल्लक्रिमसेवनेन ।। रम- २.३२ ।।

रसिसन्द रूष

पक्वमूषषिारगतं सूषतं गन्धकं चारधरोत्तरम् ।


तुल्यं सुचूषिणर तं कृत्वार कारकमारचीद्रवं पुनः ।। रम- २.३३ ।।
द्वारभ्यारं चतुगर ण
ु ं देयं द्रवं मूषषिारं िनरुध्य च ।
पारचयेद ् वारलुकारयन्त्रे क्रिमवृद्धारिग्निनार िदनम् ।
आरक्तिं जारयते भस्म सवर योगेषिु योजयेत् ।। रम- २.३४ ।।

रसिसन्द रूष

अश्वगन्धारिदवगेण रसं स्वेद्यं प्रयत्नतः ।


रसतुल्यं गन्धकं च मदर येत् कुशलो िभषिक् ।। रम- २.३५ ।।

पारचयेद्रसिसन्दरूष ं जारयतेऽरुणसिन्नभम् ।
श्रेष्ठं सवर रसारनारं िहन्त पुिष्टिकारमबिलप्रदम् ।। रम- २.३६ ।।

इदमेवारयुषिो वृिद्धं कतुर नारन्यदलं भवेत् ।


िवनारिप स्वणर रारजेन मुिनिभः पिरकीर्तितर तम् ।। रम- २.३७ ।।

रसकपूषरर

टङ्कणं मधु लारक्षारथ ऊणारर गुञ्जारयुतो रसः ।


मदर येद ् भृङ्गवजैद्राररवैिदर नैकं वार धमेत् पुनः ।। रम- २.३८ ।।

ध्मारतो भस्मत्वमारयारित शुद्धः कपूषररसिन्नभः ।

रसकपूषरर

खटीिष्टिगैिरकारवल्मीमृित्तकार सैन्धवं समम् ।। रम- २.३९ ।।

भारगद्वयिमतो गन्धो रसभारगद्वयं स्मृतम् ।


हन्तितेण्डकारयारं िविनःिक्षप्य पारश्वे पारश्वे च खपर टारन् ।। रम- २.४० ।।

दग्ध्वारथ हन्तितेण्डकारं दत्त्वार िद्वरष्टिप्रहन्तरं पचेत् ।


मृतसूषतं तु गृह्णीयारच्छुद्धः कपूषररसिन्नभम् ।। रम- २.४१ ।।
कल्कारिदवेिष्टितं कृत्वार िनिगर लेद ् उपदंशके ।

रसकपूषरर

िपष्टिं पारंशुपटु प्रगारढममलं वज्र्यम्बिुनारनेकशः सूषतं धारतुयत


ु ं खटीकविलतं तं सम्पुटे रोधयेत् ।
अन्तःस्थं लवणस्य तस्य च तले प्रज्वारल्य विह्णं हन्तठारत् भस्म ग्रारह्यमथेन्दक
ु ु न्दधवलं भस्मोपिरस्थं शनैः ।।
रम- २.४२ ।।

तद्वल्लिद्वतयं लवङ्गवसिहन्ततं प्रारतः प्रभुक्तिं नृणारम् ऊध्वर रेचयित िद्वयारममसकृत्पेयं जलं शीतलम् ।
एतद्धितेन्त च वत्सरारविध िवषिं षिारण्मारिसकं मारिसकं शैलोत्थं गरलं मृगेन्द्रकुिटलोद्भत
ूष ं च तारत्कारिलकम् ।। रम-
२.४३ ।।

रसमूषछर न

मेघनारदवचारिहन्तङ्गवुलशुनैर् मदर येद ् रसम् ।


नष्टििपष्टिं तु तद्गोलं िहन्तङ्गवुनार वेष्टियेद्बहिहन्तः ।। रम- २.४४ ।।

पचेल्लवणयन्त्रस्थं िदनैकं चण्डविह्णनार ।


ऊध्वर लग्निं समारदारय दृढं वस्त्रेण वेष्टियेत् ।। रम- २.४५ ।।

ऊध्वाररधो गन्धकं तुल्यं दत्त्वार सौम्यारनले पचेत् ।


जीणे गन्धे पुनदेयं षिितेड्भर् वाररैः समं समम् ।। रम- २.४६ ।।

षिड्गुणे गन्धके जीणे मूषिछर तो रोगहन्तार भवेत् ।

रसमूषछर न

लोहन्तपारत्रेऽथवार तारम्रे पलैकं शुद्धगन्धकम् ।। रम- २.४७ ।।

मृद्विग्निनार द्रुते तितेस्मञ्छुद्धं सूषतपलत्रयम् ।


िक्षप्त्वारथ चारलयेत् िकंिचल्लोहन्तदव्यारर पुनः पुनः ।। रम- २.४८ ।।

गोमयं कदलीपत्रं तस्योपिर च ढारलयेत् ।


इत्येवं गन्धबिद्धं च सवर रोगेषिु योजयेत् ।। रम- २.४९ ।।

मारिरतो देहन्तिसद्ध्यथर मूषिछर तो व्यारिधघारतने ।


रसभस्म क्विचद्रोगे देहन्तारथर मूषिछर तं क्विचत् ।
बिद्धो द्वारभ्यारं प्रयुञ्जीत शारस्त्रदृष्टिेन कमर णार ।। रम- २.५० ।।

बिद्धपाररदलक्षणारिन

अक्षयी च लघुद्राररवी तेजस्वी िनमर लो गुरुः ।


स्फुटनं पुनरारवृित्तबिर द्धसूषतस्य लक्षणम् ।। रम- २.५१ ।।

मूषि छर तपाररदलक्षणारिन

कज्जलारभो यदार सूषतो िवहन्तारय घनचारपलम् ।


दृश्यतेऽसौ तदार ज्ञेयो मूषिछर तः सुतरारं बिुधःै ।। रम- २.५२ ।।

मृत पाररदलक्षणारिन

आद्ररत्वं च घनत्वं च चारपल्यं गुरुतैजसम् ।


यस्यैतारिन न दृश्यन्ते तं िवद्यारन्मृतसूषतकम् ।। रम- २.५३ ।।

िनबिीजबिद्धपाररदः

रसस्तु पारदारंशसुवणर जीणर ः िपष्टिीकृतो गन्धकयोगतश्च ।


तुल्यारंशगन्धैः पुिटतं क्रिमेण िनबिीजनारमारिखलरोगहन्तन्तार ।। रम- २.५४ ।।

सबिीजबिद्धपाररदः

बिीजीकृतैर् अभ्रकसत्त्वहन्तेमताररारकरकारन्तैः सहन्त सारिधतोऽयम् ।


पुनस्ततः षिड्गुणगन्धचूषणैः सबिीजबिद्धो ऽप्यिधकप्रभारवः ।। रम- २.५५ ।।

रसवीयर िवपारकेषिु िवद्यारत्सूषतं सुधारमयम् ।


सेिवतोऽसौ सदार देहन्ते रोगनारशारय कल्पते ।। रम- २.५६ ।।
ककाररारष्टिक

कूषष्मारण्डं ककरटी चैव किलङ्गवं काररवेल्लकम् ।


कुसुितेम्भकं च ककोटी कदली कारकमारिचकारम् ।। रम- २.५७ ।।

ककाररारष्टिकमेतिद्ध वजर येद्रसभक्षकः ।


िहन्ततं मुद्गारम्बिुदग्ु धारज्यं शारल्यन्नं च िवशेषितः ।। रम- २.५८ ।।

शारकं पुननर वारयारस्तु मेघनारदं च िचिल्लकारम् ।


सैन्धवं नारगरं मुस्तं पद्ममूषलारिन भक्षयेत् ।। रम- २.५९ ।।

अभ्यङ्गवं मैथुनं स्नारनं यथेष्टिं च सुखारम्बिुनार ।


रूपयौवनसम्पन्नारं सारनुकूषलारं िप्रयारं भजेत् ।। रम- २.६० ।।

बिुिद्धः प्रज्ञार बिलं कारितेन्तः प्रभार चैवं वयस्तथार ।


वधर न्ते सवर एवैते रससेवारिवधौ नृणारम् ।। रम- २.६१ ।।

यस्य रोगस्य यो योगस्तेनैव सहन्त योजयेत् ।


रसेन्द्रो हन्तरते रोगारन्नरकुञ्जरवारिजनारम् ।। रम- २.६२ ।।

रसमञ्जरी , ३

उपरसारः

गन्धकं वज्रवैक्रिारन्तं गगनं तारलकं िशलारम् ।


खपर रं िशिखतुत्थं च िवमलार हन्तेममारिक्षकम् ।। रम- ३.१ ।।

कारसीसं कारन्तपारषिारणं वरारटारञ्जनिहन्तङ्गवुलम् ।


कङ्कुष्ठं शंखभूषनारगं टङ्कणं तु िशलारजतु ।। रम- ३.२ ।।

एते उपरसारः प्रोक्तिारः शोध्यार द्रारव्यारश्च माररयेत् ।


गन्धक

तत्रारदौ गन्धकोत्पित्तं शोधनं त्वथ कथ्यते ।। रम- ३.३ ।।

श्वेतद्वीपे पुरार देव्यारः क्रिीर्तडन्त्यारः प्रसृतं रजः ।


क्षीरारणर वे तु स्नारतारयार दक
ु ूष लं रजसारितेन्वतम् ।। रम- ३.४ ।।

धौतं यत् सिलले तितेस्मन् गन्धवद्गन्धकं स्मृतम् ।


चतुधारर गन्धकः प्रोक्तिो रक्तिपीतिसतारिसतैः ।। रम- ३.५ ।।

रक्तिो हन्तेमिक्रियारसूषक्तिः पीतश्चैव रसारयने ।


ु र भः ।। रम- ३.६ ।।
व्रणारिदलेपने श्वेतः श्रेष्ठः कृष्णस्तु दल

अशुद्धगन्धः कुरुतेऽितकुष्ठं तारपं भ्रमं िपत्तरुजं करोित ।


रूपं सुखं वीयर बिलं िनहन्तितेन्त तस्मारत् सुशुद्धं िविनयोजनीयम् ।। रम- ३.७ ।।

गन्धकशोधनम् (१)

सारज्यभारण्डे पयः िक्षप्त्वार मुखं वस्त्रेण बिन्धयेत् ।


तत्पृष्ठे गन्धकं िक्षप्त्वार शरारवेणारवरोधयेत् ।। रम- ३.८ ।।

भारण्डं िनिक्षप्य भूषम्यारं तदध्ूष वर देयं पुटं लघु ।


ततः क्षीरेण गन्धं च शुद्धं योगेषिु योजयेत् ।। रम- ३.९ ।।

गन्धकशोधनम् (२)

गन्धकं शोधयेद ् दग्ु धे दोलारयन्त्रेण तत्त्विवत् ।


तेन शुद्धो भवत्येषि धारतूषणारं प्रारणमूषछरकः ।। रम- ३.१० ।।

गन्धकशोधनम् (३)

घृतयुक्तिम् अयोदव्यारर गन्धं वह्णौ प्रगारलयेत् ।


एकीर्तभूषतं ततो गन्धं दग्ु धमध्ये पिरिक्षपेत् ।। रम- ३.११ ।।
तेन शुद्धो भवेद्गन्धः सवर योगेषिु योजयेत् ।
शोिधतो रसरारजः स्यारज्जरारमृत्युरुजारपहन्तः ।
अिग्निसंदीपनं श्रेष्ठं वीयर वृिद्धं करोित च ।। रम- ३.१२ ।।

गन्धकतै ल

अकरक्षीरैः स्नुहन्तीक्षीरैवरस्त्रं लेप्यं तु सप्तधार ।


गन्धकं नवनीतेन िपष्ट्वार वस्त्रं िलपेत्तु तत् ।। रम- ३.१३ ।।

ै र ृतार धारयारर त्वधोमुखी ।। रम- ३.१४ ।।


तद्वितर ज्वर िलतार वंशध

तैलं पतत्यधो भारण्डे ग्रारह्यं योगेषिु योजयेत् ।


अिग्निसंदीपनं श्रेष्ठं वीयर वृिद्धं करोित च ।। रम- ३.१५ ।।

हन्तीरक

श्वेतपीतार रक्तिकृष्णार िद्वजारद्यार वज्रजारतयः ।


पुंस्त्रीनपुंसकं चेित लक्षणेन तु लक्षयेत् ।। रम- ३.१६ ।।

वृत्तारः फलकसम्पूषणाररस् तेजोवन्तो बिृहन्तत्तरारः ।


पुरुषिारस्ते समारख्यारतार रेखारिबिन्दिु वविजर तारः ।। रम- ३.१७ ।।

रेखारिबिन्दस
ु मारयुक्तिारः षिट्कोणारस्तारः िस्त्रयः स्मृतारः ।
ित्रकोणारः पत्रवद्दीघारर िवज्ञेयारस्ते नपुंसकारः ।। रम- ३.१८ ।।

सवेषिारं पुरुषिारः श्रेष्ठार वेधकार रसबिन्धकारः ।


स्त्रीवज्रं देहन्तिसद्ध्यथर क्रिारमणं स्यारन्नपुंसकम् ।। रम- ३.१९ ।।

िवप्रो रसारयने प्रोक्तिः क्षित्रयो रोगनारशने ।


वारदारदौ वैश्यजारतीयो वयःस्तम्भे तुरीयकः ।। रम- ३.२० ।।

स्त्री तु िस्त्रये प्रदारतव्यार क्लीबिे क्लीबिं तथैव च ।


सवेषिारं सवर दार योज्यारः पुरुषिार बिलवत्तरारः ।। रम- ३.२१ ।।
पारण्डु रोगं पारश्वर पीडारं िकलारसं दारहन्तसन्तितम् ।
रोगारनीकं गुरुत्वं च धत्ते वज्रम् अशोिधतम् ।। रम- ३.२२ ।।

वज्रशोधनम् (१)

व्यारघ्रीकन्दगतं वज्रं दोलारयन्त्रे िवपारिचतम् ।


सप्तारहन्तं कोद्रवक्वारथे कौलत्थे िवमलं भवेत् ।। रम- ३.२३ ।।

वज्रशोधनम् (२)

व्यारघ्रीकन्दगतं वज्रं मृदार िलप्तं पुटे पचेत् ।


अहन्तोरारत्रारत्समुद्धत्ृ य हन्तयमूषत्रेण सेचयेत् ।
वज्रीक्षीरेण वार िसञ्चेत् कुिलशं िवमलं भवेत् ।। रम- ३.२४ ।।

वज्रमाररणं (१)

ित्रवषिारररूढकारपाररसमूषलम् आदारय पेषियेत् ।


ित्रवषिर नारगवल्ल्यारश्च द्रारवेण तं प्रपेषियेत् ।। रम- ३.२५ ।।

तद्गोलके िक्षपेद्वज्रं रुद्ध्वार गजपुटे पचेत् ।


एवं सप्तपुटं कृत्वार कुिलशं िम्रयते ध्रुवम् ।। रम- ३.२६ ।।

वज्रमाररण (२)

कारंस्यपारत्रे तु भेकस्य मूषत्रे वज्रं सुभारवयेत् ।


ित्रः सप्तकृत्वः संतप्तं वज्रमेव मृतं भवेत् ।। रम- ३.२७ ।।

वज्रमाररण (३)

ित्रः सप्तकृत्वः संतप्तं खरमूषत्रेण सेचयेत् ।


मत्कुणैस्तारलकं िपष्ट्वार तद्गोले कुिलशं िक्षपेत् ।। रम- ३.२८ ।।
प्रध्मारतं वारिजमूषत्रेण िसक्तिं पूषवरक्रिमेण वै ।
भस्मीभवित तद्भक्ति
ु ं वज्रवत्कुरुते तनुम् ।। रम- ३.२९ ।।

आयुष्यं सौख्यजनकं बिलदं रूपदं तथार ।


रोगघ्नं मृत्युहन्तरणं वज्रभस्म भवत्यलम् ।। रम- ३.३० ।।

वै क्रि ारन्त

अष्टिारस्रश् चारष्टिफलकः षिट्कोणो मसृणो गुरुः ।


शुद्धिमिश्रतवणैश्च युक्तिो वैक्रिारन्त उच्यते ।। रम- ३.३१ ।।

श्वेतो रक्तिश्च पीतश्च नीलः पाररारवतच्छिवः ।


श्यारमलः कृष्णवणर श्च कबिुररश्चारष्टिधार िहन्त सः ।। रम- ३.३२ ।।

वै क्रि ारन्तशोधनम्

वैक्रिारन्तं वज्रवच्छुद्धं ध्मारतं तं हन्तयमूषत्रके ।


िहन्ततं तद्भस्म संयोज्यं वज्रस्थारने िवचक्षणैः ।। रम- ३.३३ ।।

आयुःप्रदः सकलबिन्धकरो ऽितवृष्यः प्रज्ञारप्रदः सकलरोगसमूषलहन्ताररी ।


दीप्तारिग्निकृत् पिवसमारनगुणस् तरस्वी वैक्रिारन्तकः खलु वपुबिरललोहन्तकाररी ।। रम- ३.३४ ।।

वै क्रि ारन्तसत्त्वपारतनम्

वैक्रिारन्तं वज्रकन्दे च पेषियेद ् वज्रवारिरणार ।


मारिहन्तषिं नवनीतं च सक्षौद्रं िपितेण्डतं ततः ।। रम- ३.३५ ।।

शोषिियत्वार धमेत् सत्त्वं इन्द्रगोपसमं भवेत् ।

अभ्रक

िपनारकं ददर रु ं नारगं वज्रमभ्रं चतुिवर धम् ।


ध्मारतं वह्णौ दलचयं िपनारकं िवसृजत्यलम् ।। रम- ३.३६ ।।
फूषत्काररं नारगवत् कुयाररत् ददर रु ं भेकशब्दवत् ।
चतुथर च वरं ज्ञेयं न चारग्निौ िवकृितं व्रजेत् ।। रम- ३.३७ ।।

तस्मारद्वज्रारभ्रकं ग्रारह्यं व्यारिधवारधर क्यमृत्युिजत् ।


अशुद्धारभ्रं िनहन्तन्त्यारयुवरधरयेन्माररुतं कफम् ।। रम- ३.३८ ।।

अहन्ततं छे दयेद्गारत्रं मन्दारिग्निकृिमवधर नम् ।


अतः शुद्धारभ्रकं ग्रारह्यं मन्दारिग्निकृिमनारशनम् ।। रम- ३.३९ ।।

धारन्यारभ्रक

पारदारंशशारिलसंयुक्तिम् अभ्रं बिद्ध्वारथ कम्बिले ।


ित्ररारत्रं स्थारपयेन्नीरे तत् ितेक्लन्नं मदर येद ् दृढम् ।। रम- ३.४० ।।

कम्बिलारद्गिलतं श्लक्ष्णं वारलुकाररिहन्ततं च यत् ।


तद्धारन्यारभ्रिमित प्रोक्तिं सिद्भदेहन्तस्य िसद्धये ।। रम- ३.४१ ।।

धारन्यारभ्रककरण

धमेद्वज्रारभ्रकं वह्णौ ततः क्षीरेण सेचयेत् ।


िभन्नपत्रं तु तत्कृत्वार मेघनारदारम्लयोद्ररवैः ।
भारवयेदष्टियारमं तद्धारन्यारभ्रं काररयेत् सुधीः ।। रम- ३.४२ ।।

धारन्यारभ्र (३)

अथवार बिदरीक्वारथे ध्मारतमभ्रं िविनिक्षपेत् ।


मिदर तं पारिणनार शुष्कं धारन्यारभ्रारद् अितिरच्यते ।। रम- ३.४३ ।।

अभ्रकभस्म

धारन्यारभ्रकस्य भारगैकं द्वौ भारगौ टंकणस्य च ।। रम- ३.४४ ।।

िपष्ट्वार तदन्धमूषषिारयारं रुद्ध्वार तीव्रारिग्निनार पचेत् ।


स्वभारवशीतलं चूषणर सवर रोगेषिु योजयेत् ।। रम- ३.४५ ।।
अभ्रमाररण (१)

धारन्यारभ्रकं दृढं मद्यरम् अकरक्षीरे िदनारविध ।


वेष्टियेद ् भारनुपत्रैश्च चक्रिारकाररं तु काररयेत् ।। रम- ३.४६ ।।

कुञ्जरारख्ये पुटे पारच्यं सप्तवाररं पुनः पुनः ।


ततो वटजटारक्वारथैस्तद्वद्देयं पुटत्रयम् ।। रम- ३.४७ ।।

िम्रयते नारम सन्देहन्तः सवर रोगेषिु योजयेत् ।

अभ्रमाररण (२)

धारन्यारभ्रकं समारदारय मुस्तक्वारथैः पुटत्रये ।। रम- ३.४८ ।।

तद्वत्पुननर वारनीरैः कारसमदर रसैस् तथार ।


नारगवल्लीरसैयर क्ति
ु ं सूषयरक्षीरैः पृथक्पृथक् ।। रम- ३.४९ ।।

िदने िदने मदर ियत्वार क्वारथैवरटजटोद्भवैः ।


दत्त्वार पुटत्रयं पश्चारत् ित्रपुटं मुशलीजलैः ।। रम- ३.५० ।।

ित्रर् गोक्षुरकषिारयेण ित्रः पुटेद्वारनरीरसैः ।


मोचारकन्दरसैः पारच्यं ित्रवाररं कोिकलारक्षकैः ।। रम- ३.५१ ।।

रसैः पुटेत्ततो धेनुः क्षाररोदकं पुटं मुहन्तुः ।


दध्नार घृतेन मधुनार स्वच्छयार िसतयार तथार ।। रम- ३.५२ ।।

एकमेकं पुटं दद्यारद् अभ्रस्यैवं मृितभर वेत् ।


सवर रोगहन्तरं व्योम जारयते योगवारहन्तकम् ।। रम- ३.५३ ।।

कारिमनीमददपर घ्नं शस्तं पुंस्त्वोपवारिहन्तनारम् ।


वृष्यमारयुष्करं शुक्रिवृिद्धसन्तारनकाररकम् ।। रम- ३.५४ ।।

अभ्रमाररण (३)
दग्ु धत्रयं कुमारयर म्बिु गंगारपत्रं नृमूषत्रकम् ।
वटारङ्कुरम् अजाररक्तिम् एिभरभ्रं सुमिदर तम् ।। रम- ३.५५ ।।

शतधार पुिटतं भस्म जारयते पद्मरारगवत् ।


िनश्चन्द्रकं भवेद ् व्योम शुद्धदेहन्तो रसारयनम् ।। रम- ३.५६ ।।

िनश्चन्द्रमारिरतं व्योम रूपं वीयर दृढारं तनुम् ।


कुरुते नारशयेन्मृत्युं जराररोगकदम्बिकम् ।। रम- ३.५७ ।।

अभ्रकसत्त्वपारतनम्

भारिवतं चूषिणर तं त्वभ्रं िदनैकं कारितेञ्जकेन च ।


रम्भारसूषरणजैर् नीरैर् मूषलकोत्थैश्च मेलयेत् ।। रम- ३.५८ ।।

तुयाररशं टंकणेनेदं क्षुद्रमत्स्यैः समं पुनः ।


मिहन्तषिीमलसितेम्मश्रं िवधारयारस्यारथ गोलकम् ।। रम- ३.५९ ।।

खरारिग्निनार धमेद्गारढं सत्त्वं मुञ्चितेन्त कारितेन्तमत् ।


सत्त्वसेवी वयःस्तम्भं कृतशुिद्धलर भेत्सुधीः ।। रम- ३.६० ।।

अभ्रकद्रारवण

अगितेस्तपुष्पिनयाररसमिदर तं सूषरणोदरे ।
गोष्ठभूषस्थं नभोभारसं जारयते जलसिन्नभम् ।। रम- ३.६१ ।।

सत्त्वपारतन (अल्ल्गे म ्.)

गुडपुरस्तथार लारक्षार िपण्यारकं टंकणं तथार ।


ऊणारर सजर रसं चैव क्षुद्रमीनसमितेन्वतम् ।। रम- ३.६२ ।।

एतत् सवर तु संचूषणर छारगीदग्ु धेन िपितेण्डकारम् ।


कृत्वार ध्मारतार खरारङ्गवाररैः सवर सत्त्वारिन पारतयेत् ।। रम- ३.६३ ।।

पारषिारणमृित्तकारदीिन सवर लोहन्तगतारिन च ।


अन्यारिन यारन्यसारध्यारिन व्योमसत्त्वस्य कार कथार ।। रम- ३.६४ ।।

यदोपरसभारवोऽितेस्त रसे तत्सत्त्वयोजनम् ।


कतर व्यं तद्गुणारिधक्यं रसज्ञत्वं यदीच्छिस ।। रम- ३.६५ ।।

भूषन ारगसत्त्वपारतन

सद्यो भूषनारगमारदारय चाररयेितेच्छिखनं बिुधः ।


अथवार कुक्कुटं वीरं कृत्वार मितेन्दरमारिश्रतम् ।। रम- ३.६६ ।।

मलं मूषत्रं गृहन्तीत्वार च संत्यज्य प्रथमारंशकम् ।


आलोड्य क्षीरमध्वारज्यं धमेत्सत्त्वारथर मारदरारत् ।। रम- ३.६७ ।।

मुञ्चितेन्त तारम्रवत् सत्त्वं तन्मुद्रारजलपारनजः ।


नश्यितेन्त जङ्गवमिवषिारण्यशेषिारिण न संशयः ।। रम- ३.६८ ।।

अशुद्ध हन्तिरतारलदोषिारः

अशुद्धं तारलमारयुघ्नर कफमाररुतमेहन्तकृत् ।


वारितेन्तस्फोटारङ्गवसंकोचं कुरुते तेन शोधयेत् ।। रम- ३.६९ ।।

हन्तिरतारल

शुद्धःस्यारत्तारलकः ितेस्वन्नः कूषष्मारण्डसिलले ततः ।


चूषणोदके पृथक्तिैले भस्मीभूषतो न दोषिकृत् ।। रम- ३.७० ।।

तारलको हन्तरते रोगारन्कुष्ठं मृत्युरुजारिदकारन् ।


संशुद्धः कारितेन्तवीयर च कुरुते ह्यारयुवरधरनम् ।। रम- ३.७१ ।।

हन्तिरतारलमाररणं

पलमेकं शुद्धतारलं कौमाररीरसमिदर तम् ।


शरारवसम्पुटे िक्षप्त्वार यारमारन्द्वारदशकं पचेत् ।। रम- ३.७२ ।।
स्वारङ्गवशीतं समारदारय तारलकं तु मृतं भवेत् ।
गलत्कुष्ठं हन्तरेच्चैव तारलकं च न संशयः ।। रम- ३.७३ ।।

मनःिशलारशोधन

अगितेस्तपत्रतोयेन भारिवतार सप्तवाररकम् ।


शृङ्गववेररसैर् वारिप िवशुध्यित मनःिशलार ।। रम- ३.७४ ।।

मनःिशलारगुण ारः

कटु ः ितेस्नग्धार िशलार ितक्तिार कफघ्नी लेखनी परार ।


भूषतारवेशारमयं हन्तितेन्त कारसश्वारसहन्तरार शुभार ।। रम- ३.७५ ।।

रसकशोधनम्

नृमूषत्रैः खरमूषत्रैश्च सप्तारहन्तं रसकं पचेत् ।


दोलारयन्त्रेन संशोध्य ततः कारयेषिु योजयेत् ।। रम- ३.७६ ।।

तुत् थशोधन

ओतोिवर ष्ठारसमं तुत्थं सक्षौद्रं टंकणारिद्भषिक् ।


ित्रिवधं पुिटतं शुद्धं वारितेन्तभ्रारितेन्तिवविजर तम् ।। रम- ३.७७ ।।

तुत् थगुण ारः

तुत्थकं कटु सक्षाररं कषिारयं िवशदं लघु ।


लेखनं भेदी चक्षुष्यं कण्डूष कृिमिवषिारपहन्तम् ।। रम- ३.७८ ।।

िवमल

जम्बिीरस्य रसे ितेस्वन्नार मेषिशृङ्गवीरसेऽथवार ।


रम्भारतोयेन वार पारच्यं घस्रं िवमलशुद्धये ।। रम- ३.७९ ।।

मारिक्षकशोधन (?)
िसन्धूषद्भवस्य भारगैकं ित्रभारगं मारिक्षकस्य च ।
कृत्वार तदारयसे पारत्रे लोहन्तदव्याररथ चारलयेत् ।। रम- ३.८० ।।

िसन्दरूष ारभं भवेद ् यारवत् तारवन्मृद्विग्निनार पचेत् ।


सुभद्रं मारिक्षकं िवद्यारत् सवर योगेषिु योजयेत् ।। रम- ३.८१ ।।

मारिक्षकमाररणम्

मारिक्षकस्य चतुथाररशं दत्त्वार गन्धं िवमदर येत् ।


ऊरुबिूषकस्य तैलेन ततः कारयारर सुचिक्रिकार ।। रम- ३.८२ ।।

शरारवसम्पुटे कृत्वार पुटेद ् गजपुटेन च ।


िसन्दरूष ारभं भवेद ् भस्म मारिक्षकस्य न संशयः ।। रम- ३.८३ ।।

मारिक्षकगुण ारः

मारिक्षकं ितक्तिमधुरं मेहन्तारशर ःक्षयकुष्ठनुत् ।


कफिपत्तहन्तरं बिल्यं योगवारिहन्त रसारयनम् ।। रम- ३.८४ ।।

कारसीसशोधनम्

सकृद् भृङ्गवारम्बिुनार ितेस्वन्नं कारसीसं िनमर लं भवेत् ।। रम- ३.८५ ।।

कारसीसगुण ारः

कारसीसं शीतलं ितेस्नग्धं ितेस्वन्नं नेत्ररुजारपहन्तम् ।


िपत्तारपस्माररशमनं रसवद् गुणकाररकम् ।। रम- ३.८६ ।।

कारन्तपारषिारण
लवणारिन तथार क्षाररौ शोभारञ्जनरसे िक्षपेत् ।
अम्लवगर यत
ु े चारदौ िदनम् अधर िवभारवयेत् ।। रम- ३.८७ ।।

तद्द्रवैर् दोलकारयन्त्रे िदवसं पारचयेत् सुधीः ।


कारन्तपारषिारणशुद्धौ तु रसकमर समारचरेत् ।। रम- ३.८८ ।।

वरारिटकारः

पीतारभार ग्रितेन्थलारः पृष्ठे दीघर वृत्तार वरारिटकारः ।


सारधर िनष्कभरारः श्रेष्ठार िनष्कभाररारश्च मध्यमारः ।। रम- ३.८९ ।।

पारदोनिनष्कभाररारश्च किनष्ठारः पिरकीर्तितर तारः ।


रसवैद्यिविनिदर ष्टिारस् तारश् चरारचरसंज्ञकारः ।। रम- ३.९० ।।

वरारटारशोधनम्

वरारटार कारितेञ्जके ितेस्वन्नार यारमारच्छुिद्धम् अवारप्नुयारत् ।

वरारटगुण ारः

पिरणारमारिदशूषलघ्नी ग्रहन्तणीक्षयनारिशनी ।। रम- ३.९१ ।।

कटूष ष्णार दीपनी वृष्यार नेत्र्यार वारतकफारपहन्तार ।


रसेन्द्रजाररणे प्रोक्तिार िवडद्रव्येषिु शस्यते ।। रम- ३.९२ ।।

िहन्तङ्गवु लशोधन

मेषिीक्षीरेण दरदमम्लवगैश्च भारिवतम् ।


सप्तवाररं प्रयत्नेन शुिद्धमारयारित िनितेश्चतम् ।। रम- ३.९३ ।।

िहन्तङ्गवु लगुण ारः


ितक्तिोष्णं िहन्तङ्गवुलं िदव्यं रसगन्धकसम्भवम् ।
मेहन्तकुष्ठहन्तरं रुच्यं बिल्यं मेधारिग्निदीपनम् ।। रम- ३.९४ ।।

िशलारजतुश ोधन

गोदग्ु धित्रफलारभृङ्गवद्रवैः िपष्टिं िशलारजतु ।


िदनैकं लोहन्तजे पारत्रे शुिद्धमारयारत्यसंशयः ।। रम- ३.९५ ।।

िशलारजतुग ुण ारः

िशलारजतु भवेित्तक्तिं कटूष ष्णं च रसारयनम् ।


क्षयशोषिोदरारशाररिस हन्तितेन्त बिितेस्तरुजो जयेत् ।। रम- ३.९६ ।।

सौवीरं टंकणं शंखं कङ्कुष्ठं गैिरकं तथार ।


एते वरारटवच्छोध्यार भवेयद
ु ोषिविजर तारः ।। रम- ३.९७ ।।

रत्नशोधनम्

शुध्यत्यम्लेन मारिणक्यं जयन्त्यार मौिक्तिकं तथार ।


िवद्रुमं क्षाररवगेण तारक्ष्यर गोदग्ु धकैस्तथार ।। रम- ३.९८ ।।

पुष्परारगं च सन्धारनैः कुलत्थक्वारथसंयत


ु ःै ।
तण्डु लीयजलैर् वज्रं नीलं नीलीरसेन च ।। रम- ३.९९ ।।

ूष र ित्रफलारजलैः ।
रोचनारिभश्च गोमेदं वैदय
लकुचद्रारवसितेम्पष्टिैः िशलारगन्धकतारलकैः ।

रत्नमाररण

वज्रं िवनारन्यरत्नारिन िम्रयन्ते ऽष्टिपुटैः खलु ।। रम- ३.१०० ।।

मिणगुण ारः
ूष र स्फिटकारिदकम् ।। रम- ३.१०१ ।।
मुक्तिारिवद्रुमवज्रेन्द्रवैदय

मिणरत्नं खरं शीतं कषिारयं स्वारद ु लेखनम् ।


चक्षुष्यं धाररणारत्तं तु पारपारलक्ष्मीिवषिारपहन्तम् ।। रम- ३.१०२ ।।

रसमञ्जरी , ४

१८ िवषिारिन

अष्टिारदशिवधं ज्ञेयं कन्दजं पिरकीर्तितर तम् ।


कारलकूषटं मयूषरारख्यं िबिन्दक
ु ं सक्तिुकं तथार ।। रम- ४.१ ।।

वारलुकं वत्सनारभं च शङ्खनारभं सुमङ्गवलम् ।


शृङ्गवी मकरटकं मुस्तं कदर मं पुष्करं िशखी ।। रम- ४.२ ।।

हन्तारिरद्रं हन्तिरतं चक्रिं िवषिं हन्तारलारहन्तलारह्वयम् ।

आउस्से हन्ते न ् दे र ् िङf ते

घनं रूक्षं च किठनं िभन्नारञ्जनसमप्रभम् ।। रम- ४.३ ।।

कन्दारकाररं समारख्यारतं कारलकूषटं महन्तारिवषिम् ।


मयूषरारभं मयूषरारख्यं िबिन्दवु द् िबिन्दक
ु ः स्मृतः ।। रम- ४.४ ।।

िचत्रम् उत्पलकन्दारभं शक्तिुकं शक्तिुवद् भवेत् ।


वारलुकं वारलुकारकाररं वत्सनारभं तु पारण्डु रम् ।। रम- ४.५ ।।

शंखनारभं शंखवणर शुभ्रवणर सुमङ्गवलम् ।


घनं गुरुं च िनिवडं शृङ्गवारकाररं तु शृिङ्गवकम् ।। रम- ४.६ ।।

मकरटं किपवणाररभं मुस्तारकाररं तु मुस्तकम् ।


कदर मं कदर मारकाररं िसतं पीतं च कदर मम् ।। रम- ४.७ ।।
पुष्करं पुष्करारकाररं िशिख िशिखिशखारप्रभम् ।
हन्तारिरद्रकं हन्तिरद्रारभं हन्तिरतं हन्तिरतं स्मृतम् ।। रम- ४.८ ।।

चक्रिारकाररं भवेच्चक्रिं नीलवणर हन्तलारहन्तलम् ।


ब्रारह्मणः पारण्डु रस्तत्र क्षित्रयो रक्तिवणर कः ।। रम- ४.९ ।।

वैश्यः पीतप्रभः शूषद्रः कृष्णारभो िनितेन्दतः स्मृतः ।


ब्रारह्मणो दीयते रोगे क्षित्रयो िवषिभक्षणे ।
वैश्यो व्यारिधषिु सवेषिु सपर दष्टिारय शूषद्रकम् ।। रम- ४.१० ।।

िवषिमाररण

समटङ्कणकं िपष्टिं तिद्वषिं मृतमुच्यते ।


योजयेत् सवर रोगेषिु न िवकाररं करोित िहन्त ।। रम- ४.११ ।।

िवषिशोधन (?)

िवषिभारगारंश्च कणवत् स्थूषलारन् कृत्वार तु भारजने ।


ततः गोमूषत्रकं िक्षप्त्वार प्रत्यहन्तं िनत्यनूषतनम् ।। रम- ४.१२ ।।

शोषियेत् ित्रिदनारदध्ूष वर कृत्वार तीव्रारतपे ततः ।


प्रयोगेषिु प्रयुञ्जीत भारगमारनेन तिद्वषिम् ।। रम- ४.१३ ।।

िवषिसे व न

िवषिस्य माररणं प्रोक्तिमथ सेवारं प्रवच्म्यहन्तम् ।। रम- ४.१४ ।।

शरद्ग्रीष्मवसन्तेषिु वषिाररसु च प्रदारपयेत् ।


चारतुमाररस्ये हन्तरेद ् रोगारन् कुष्ठलूषतारिदकारनिप ।। रम- ४.१५ ।।

प्रथमे सषिर पी मारत्रार िद्वतीये सषिर पद्वयम् ।


तृतीये च चतुथे च पञ्चमे िदवसे तथार ।। रम- ४.१६ ।।

षिष्ठे च सप्तमे चैव क्रिमवृद्ध्यार िववधर येत् ।


सप्तसषिर पमारत्रेण प्रथमं सप्तकं भवेत् ।। रम- ४.१७ ।।

क्रिमहन्तारिनं तथार पक्षे िद्वतीयं सप्तकं िवषिम् ।


यवमारत्रं िवषिं देयं तृतीये सप्तके क्रिमारत् ।। रम- ४.१८ ।।

वृद्ध्यारं हन्तारन्यारं च दारतव्यं चतुथरसप्तके तथार ।


यवमारत्रं ग्रसेत् स्वस्थो गुञ्जारमारत्रं तु कुष्ठवारन् ।। रम- ४.१९ ।।

अशीितयर स्य वषिाररिण वसुवषिाररिण यस्य वार ।


िवषिं तस्मै न दारतव्यं दत्तं चेद ् दोषिकाररकम् ।। रम- ४.२० ।।

ददेद्वै सवर रोगेषिु मृतारिशिन िहन्ततारिशिन ।


क्षीरारशनं प्रयोक्तिव्यं रसारयनरते नरे ।। रम- ४.२१ ।।

ब्रह्मचयर प्रधारनं िहन्त िवषिकल्पे तदारचरेत् ।


पथ्ये स्वस्थमनार भूषत्वारतदार िसिद्धनर संशयः ।। रम- ४.२२ ।।

मारत्रारिधकं यदार मत्यर ः प्रमारदारद्भक्षयेिद्वषिम् ।


अष्टिौ वेगारस्तदार तस्य जारयन्ते नारत्र संशयः ।। रम- ४.२३ ।।

प्रथमे वेग उद्वेगो िद्वतीये वेपथुभरवेत् ।


तृतीये घोरदारहन्तः स्यारच्चतुथे पतनं भुिव ।। रम- ४.२४ ।।

फेनं तु पञ्चमे वेगे षिष्ठे िवकलतार भवेत् ।


जडतार सप्तमे वेगे मरणं चारष्टिमे भवेत् ।। रम- ४.२५ ।।

िवषिवेगारंश्च िवज्ञारय मन्त्रतन्त्रैर् िवनारशयेत् ।


सारधकारनारं िहन्ततारथाररय सदारिशवमुखोद्गतः ।। रम- ४.२६ ।।

सवर िवषििवनारशारथर प्रोच्यते मन्त्र उत्तमः ।। रम- ४.२७ ।।

ओं नमो भगवते घोणेयन् हन्तर हन्तर दर दर पर पर तर तर बिर बिर वध वध वः वः लः लः रं रं लारं लारं लारं हन्तरलारं
हन्तर हन्तर भव सर रारं रारं क्षी क्षी हन्ती हन्ती भगवित श्रीघोणेयन् सं सं सं वर वर रसः ध वर वर खण्ड च रूप ह्री वर
िवहन्तंगम मारनुषि योगक्षेमं वद शेषिाररे शेषिाररे षिषिः स्वारहन्तार ।। रम- ४.२८ ।।
िवद्यैषिार स्मृितमारत्रेण नश्यन्ते गुत्थकारदयः ।
सप्त जप्तेन तोयेन प्रोक्षयेत् कारलचोिदतम् ।। रम- ४.२९ ।।

उित्तष्ठित सवेगेन िशखारबिन्धेन धाररयेत् ।


ित्रमितेन्त्रतेन शंखेन दन्ु दिु भर् वारदयेद ् यिद ।। रम- ४.३० ।।

देशारन्तरे शरीरेऽिप िनिवर षिं कुरुते क्षणारत् ।


िवषिं दृष्ट्वार यदार मन्त्री मन्त्रमारवतर येत्सकृत् ।
दृष्ट्वार िनिवर षितारं यारित अिप माररशतारिन च ।। रम- ४.३१ ।।

गोघृतपारनारद्धरते िविवधं गरलं च वन्ध्यककोटी ।


सकलिवषिदोषिशमनी ित्रशूषिलकार सुरिभिजह्वार च ।। रम- ४.३२ ।।

िवषिमाररण

तुत्थेन टङ्कणेनैव िम्रयते पेषिणारिद्वषिम् ।


अितमारत्रं तदार भुङ्क्तिे तदारज्यं टङ्कणं िपबिेत् ।। रम- ४.३३ ।।

न दारतव्यं न भोक्तिव्यं िवषिं वारदे कदारचन ।


आचारयेण तु भोक्तिव्यं िशष्यप्रत्ययकाररणम् ।। रम- ४.३४ ।।

रसमञ्जरी , ५

हन्तेमारिदलोहन्तिकट्टारन्तं शोधनं माररणं गुणम् ।


वक्ष्ये सप्रत्ययं योगं यथारगुरुमुखोिदतम् ।। रम- ५.१ ।।

धारतु (metals) : शोधन

तैले तक्रिे गवारं मूषत्रे क्वारथे कौलत्थकारितेञ्जके ।


तप्तं तप्तं िनषिेचेत्तु तत्तद्द्रारवे तु सप्तधार ।। रम- ५.२ ।।
स्वणाररिदलोहन्तपयर न्तं शुिद्धभर वित िनितेश्चतम् ।
शोधनं माररणं चैव कथ्यते च मयारधुनार ।। रम- ५.३ ।।

स्वणर शोधन

मृित्तकारमारतुलुङ्गवारम्लैः पञ्चवारसरभारिवतार ।
सभस्मलवणं हन्तेम शोधयेत् पुटपारकतः ।। रम- ५.४ ।।

स्वणर भ स्म

शुद्धसूषतसमं हन्तेम खल्वे कुयाररच्च गोलकम् ।


अधोध्वर गन्धकं दत्त्वार सवर तुल्यं िनरुध्य च ।। रम- ५.५ ।।

ित्रंशद्वनोपलैदेयं पुटारन्येवं चतुदरश ।


िनरुत्थं जारयते भस्म गन्धो देयः पुनः पुनः ।। रम- ५.६ ।।

स्वणर भ स्म

कृत्वार कण्टकवेध्यारिन स्वणर पत्रारिण लेपयेत् ।


लुङ्गवारम्बिुभस्मसूषतेन िम्रयते दशिभः पुटैः ।। रम- ५.७ ।।

स्वणर भ स्म

रसस्य भस्मनार वारथ रसैवारर लेपयेद्दलम् ।


िहन्तङ्गवुिहन्तङ्गवुलिसन्दरूष ःै िशलारसारम्येन लेपयेत् ।। रम- ५.८ ।।

संमद्यर कारञ्चनद्रारवैिदर नं कृत्वारथ गोलकम् ।


तं भारण्डस्य तले धृत्वार भस्मनार पूषरयेद्दढ
ृ म् ।। रम- ५.९ ।।

अिग्निं प्रज्वारलयेद्गारढं िद्विनशं स्वारङ्गवशीतलम् ।


उद्धत्ृ य सारवशेषिं च पुनदेयं पुटत्रयम् ।। रम- ५.१० ।।

अनेन िविधनार स्वणर िनरुत्थं जारयतेऽिमतम् ।


एतद्रसारयनं बिल्यं वृष्यं शीतं क्षयारिदहृत् ।। रम- ५.११ ।।
स्वणर भ स्म

गिलतस्य सुवणर स्य षिोडशारंशेन सीसकम् ।


योजियत्वार समुद्धत्ृ य िनम्बिुनीरेण मदर येत् ।। रम- ५.१२ ।।

तद्गोलकसमं गन्धं चूषणर दद्यारदधोपिर ।


शरारवसम्पुटे धृत्वार पुटेिद्वंशद्वनोपलैः ।। रम- ५.१३ ।।

एवं मुिनपुटैहन्तेम नोत्थारनं लभते पुनः ।

स्वणर भ स्म

मारिक्षकं नारगचूषणर च िपष्टिमकररसे पुनः ।। रम- ५.१४ ।।

हन्तेमपत्रं च तेनैव िम्रयते क्षणमारत्रतः ।

स्वणर गुण ार:

कषिारयितक्तिमधुरं सुवणर गुरु लेखनम् ।। रम- ५.१५ ।।

वृष्यं रसारयनं बिल्यं चक्षुष्यं कारितेन्तदं शुिच ।


आयुमेदोवयःस्थैयरवारितेग्वशुिद्धस्मृितप्रदम् ।। रम- ५.१६ ।।

क्षयोन्मारदगदारताररनारं शमनं परमुच्यते ।

रजतशोधनम्

भारगेन क्षारररारजेन द्रारिवतं शुिद्धिमच्छतार ।। रम- ५.१७ ।।

रजतभस्म

ताररपत्रं चतुभाररगं भारगैकं शुद्धतारलकम् ।


मद्यर जम्बिीरजैद्राररवैस्ताररपत्रारिण लेपयेत् ।। रम- ५.१८ ।।
रुद्ध्वार ित्रिभः पुटैः पारच्यं पञ्चिवंशद्वनोपलैः ।
िम्रयते नारत्र सन्देहन्तो गन्धो देयः पुनः पुनः ।। रम- ५.१९ ।।

रजतभस्म

स्वणर मारिक्षकगन्धस्य समं भारगं तु काररयेत् ।


अकरक्षीरेण सितेम्पष्टिं ताररपत्रं प्रिलप्य च ।। रम- ५.२० ।।

पुटेन जाररयेत्ताररं मृतं भवित िनितेश्चतम् ।

रजत : माररण (३)

िवधारय िपिष्टिं सूषतेन रजतस्यारथ मेलयेत् ।। रम- ५.२१ ।।

तारलं गन्धं समं पश्चारन्मदर येिन्नम्बिुकद्रवैः ।


िद्वत्रैः पुटैः भवेद्भस्म योज्यमेव रसारिदषिु ।। रम- ५.२२ ।।

रजतस्य आयु ष् य गुण ार:

शीतं कषिारयं मधुरमम्लं वारतप्रकोपिजत् ।


दीपनं बिलकृत् ितेस्नग्धं गारढारजीणर िवनारशनम् ।
आयुष्यं दीघर रोगघ्नं रजतं लेखनं परम् ।। रम- ५.२३ ।।

तारम्र

न िवषिं िवषििमत्यारहन्तुस्तारम्रं तु िवषिमुच्यते ।

तारम्र ८ दोषिस्

एको दोषिो िवषिे तारम्रे त्वष्टिौ दोषिारः प्रकीर्तितर तारः ।। रम- ५.२४ ।।

भ्रमो मूषच्छारर िवदारहन्तश्च स्वेदक्लेदनवारन्तयः ।


अरुिचितेश्चत्तसन्तारप एते दोषिार िवषिोपमारः ।। रम- ५.२५ ।।
तस्मारिद्वशुद्धं संग्रारह्यं तारम्रं रोगप्रशारन्तये ।

तारम्रे शोधन

लवणैर् वज्रदग्ु धेन तारम्रपत्रं िवलेपयेत् ।। रम- ५.२६ ।।

अग्निौ संतारप्य िनगुरण्डीरसैः िसक्तिं च सप्तधार ।


स्नुह्यकरस्वरसेऽप्येवं शुल्बिशुिद्धभर िवष्यित ।। रम- ५.२७ ।।

तारम्रे शोधन

गोमूषत्रेण पचेद्यारमं तारम्रपत्रं दृढारिग्निनार ।


शुध्यते नारत्र सन्देहन्तो माररणं वारप्यथोच्यते ।। रम- ५.२८ ।।

तारम्रभस्म

सूषतमेकं िद्वधार गन्धं यारमं कन्यारं िवमदर येत् ।


द्वयोस्तुल्यं तारम्रपत्रं स्थारल्यार गभर िनरोधयेत् ।। रम- ५.२९ ।।

सम्यङ् मृल्लवणैः सारद्धर पारश्वे भस्म िनधारय च ।


चतुयाररमं पचेच्चुल्ल्यारं पारत्रपृष्ठे सगोमये ।। रम- ५.३० ।।

जलं पुनः पुनदेयं स्वारङ्गवशीतं िवचूषणरयेत् ।


िम्रयते नारत्र सन्देहन्तः सवर योगेषिु योजयेत् ।। रम- ५.३१ ।।

तारम्रभस्म

चतुथाररशेन सूषतेन तारम्रपत्रारिण लेपयेत् ।


अम्लिपष्टिं िद्वगुिणतमधोध्वर दारपयेद ् बििलम् ।। रम- ५.३२ ।।
चारङ्गवेरीकल्कगभे तद्भारण्डे यारमं पचेद्दढ
ृ म् ।
भस्मीभूषतं तारम्रपत्रं सवर योगेषिु योजयेत् ।। रम- ५.३३ ।।

तारम्रभस्म

जम्बिीररससितेम्पष्टिं रसगन्धकलेिपतम् ।
शुल्बिपत्रं शरारवस्थं ित्रपुटैयाररित पञ्चतारम् ।। रम- ५.३४ ।।

तारम्रभस्मगुण ारः

तारम्रं ितक्तिारम्लमधुरं कषिारयं शीतलं परम् ।। रम- ५.३५ ।।

कफिपत्तक्षयं धारतुकुष्ठघ्नं च रसारयनम् ।


नारशयेच्छूषलम् अशाररिस वृक्षिमन्द्रारशिनयर थार ।। रम- ५.३६ ।।

रारजरीित-, घोषिशोधन, -माररण

रारजरीितस्तथार घोषिं तारम्रवन्माररयेत् पृथक् ।


तारम्रवच्छोधनं तेषिारं तारम्रवद् गुणकाररकम् ।। रम- ५.३७ ।।

नारगवङ्गवशोधनम्

नारगवङ्गवौ च गिलतौ रिवदग्ु धेन सेचयेत् ।


ित्रवाररं शुिद्धमारयारित सितेच्छद्रे हन्तितेण्डकारन्तरे ।। रम- ५.३८ ।।

नारग (Lead) माररण (१)

ित्रिभः कुम्भपुटैनाररगो वारसारस्वरसमिदर तः ।


सार िशलार भस्मतारमेित तद्रजः सवर मेहन्तहृत् ।। रम- ५.३९ ।।
नारगभस्म

भूषभुजङ्गवम् अगितेस्तं च िपष्ट्वार पारत्रं िवलेपयेत् ।


तद्रसं िवद्रुते नारगे वारसारपारमारगर सम्भवम् ।। रम- ५.४० ।।

क्षाररं िविमश्रयेत्तत्र चतुथाररशं गुरूिक्तितः ।


प्रहन्तरं पारचयेच्चुल्ल्यारं वारसारदव्यारर च घिट्टतार ।। रम- ५.४१ ।।

तत उद्धत्ृ य तच्चूषणर वारसारनीरे िवमदर येत् ।


पुटेत् पुनः समुद्धत्ृ य तेनैव पिरमदर येत् ।। रम- ५.४२ ।।

एवं सप्त पुटं नारगं िसन्दरूष ं जारयते ध्रुवम् ।

नारगभस्मगुण ारः

ताररस्थो रञ्जनो नारगो वारतिपत्तकफारपहन्तः ।। रम- ५.४३ ।।

ग्रहन्तणीकुष्ठमेहन्तारशर ःप्रारणशोषििवषिारपहन्तः ।

वङ्गवं (tin) माररण (१)

आभीरं शोधयेदारदौ द्रारवयेद्धितेण्डकारन्तरे ।। रम- ५.४४ ।।

अपारमारगर चतुथाररशं चूषिणर तं मेलयेत्ततः ।


स्थूषलारग्रयार लोहन्तदव्यारर शनैस्तद् अवचारलयेत् ।। रम- ५.४५ ।।

यारवद्भस्मत्वमारयारित तारवन्मद्यर च पूषवरवत् ।


तत एकीर्तकृतं सवर भवेदङ्गवाररवणर कम् ।। रम- ५.४६ ।।

नूषतनेन शरारवेण रोधयेदन्तरे िभषिक् ।


पश्चारत्तीव्रारिग्निनार पक्वं वङ्गवभस्म भवेद्ध्रुवम् ।। रम- ५.४७ ।।
वङ्गवं (tin) माररण (२)

वङ्गवं सतारलमकरस्य िपष्ट्वार दग्ु धेन तं पुटेत् ।


शुष्कारश्वत्थभवैवरल्कैः सप्तधार भस्मतारं व्रजेत् ।। रम- ५.४८ ।।

वङ्गवभस्मगुण ारः

वङ्गवं ितक्तिोष्णकं रूक्षमीषिद्वारतप्रकोपनम् ।


मेहन्तश्लेष्मारमयघ्नं च कृिमघ्नं मोहन्तनारशनम् ।। रम- ५.४९ ।।

लोहन्त अिद्र

ित्रफलारदष्टिगुणे तोये ित्रफलार षिोडशं पलम् ।


तत्क्वारथे पारदशेषिे तु लोहन्तस्य पलपञ्चकम् ।। रम- ५.५० ।।

कृत्वार पत्रारिण तप्तारिन सप्तवाररं िनषिेचयेत् ।


एवं प्रलीयते दोषिो िगिरजो लोहन्तसम्भवः ।। रम- ५.५१ ।।

लोहन्तभस्म

शुद्धस्य सूषतरारजस्य भारगो भारगद्वयं बिलेः ।


द्वयोः समं साररचूषणर मदर येत् कन्यकारम्बिुनार ।। रम- ५.५२ ।।

यारमद्वयं ततो गोलं स्थारपयेत्तारम्रभारजने ।


आच्छारद्यैरण्डजैः पत्रैरुष्णो यारमद्वयं भवेत् ।। रम- ५.५३ ।।

ित्रिदनं धारन्यरारिशस्थं तं ततो मदर येद ् दृढम् ।


रजस्तद्वस्त्रगिलतं नीरे तरित हन्तंसवत् ।। रम- ५.५४ ।।

तीक्ष्णं मुण्डं कारन्तलोहन्तं िनरुत्थं जारयते मृतम् ।


ित्रफलारमधुसंयक्ति
ु म् एतत्सेव्यं रसारयनम् ।। रम- ५.५५ ।।
लोहन्तभस्म

द्वारदशारंशेन दरदं तीक्ष्णचूषणरस्य मेलयेत् ।


कन्यारनीरेण संमद्यर यारमयुग्मं तु तत्पुटेत् ।
पुटेदेवं लोहन्तचूषणर सप्तधार मरणं व्रजेत् ।। रम- ५.५६ ।।

लोहन्तभस्म

कारकोदम्ु बििरकारनीरे लोहन्तपत्रारिण सेचयेत् ।


तप्ततप्तारिन षिड्वाररं कुट्टयेत्तद् उदख
ूष ले ।। रम- ५.५७ ।।

तत्पञ्चमारंशं दरदं िक्षप्त्वार सवर िवमदर येत् ।


कुमाररीनीरतस् तीक्ष्णं पुटे गजपुटे तथार ।। रम- ५.५८ ।।

ित्रवाररं ित्रफलारक्वारथैस्तत्संख्यारकैरतितेन्द्रतः ।
एवं चतुदरशपुटैलोहन्तं वारिरतरं भवेत् ।। रम- ५.५९ ।।

लोहन्तभस्म

ितन्दफ
ूष लस्य मज्जारयारं खड्गं िलप्त्वारतपे खरे ।
धाररयेत् कारंस्यपारत्रेण िदनैकेन पुटत्यलम् ।। रम- ५.६० ।।

लेपं पुनः पुनः कुयाररद ् िदनारन्ते तत्प्रपेषियेत् ।


ित्रफलारक्वारथसंयक्ति
ु ं िदनैकेन मृितभर वेत् ।। रम- ५.६१ ।।

लोहन्तभस्म

लोहन्तं पत्रमतीव तप्तमसकृत्क्वारथे िक्षपेत्त्रैफले चूषणीभूषतमतो भवेत् ित्रफलजे क्वारथे पचेत् गोजले ।
मत्स्यारक्षीित्रफलाररसेन पुटयेद्यारविन्नरुत्थं भवेत् पश्चारदारज्यमधुप्लुतं सुपुिटतं भस्म भवेद ् आयसम् ।। रम-
५.६२ ।।
लोहन्त : वारिरतर ितेस्थत्यार: परीक्षणम्

सवर मेतन्मृतं लोहन्तं ध्मारतव्यं मृतपञ्चके ।


यद्येव स्यारिन्नरुत्थारनं सत्यं वारिरतरं भवेत् ।। रम- ५.६३ ।।

लोहन्तिनरुत्थभस्म

गन्धकं तुत्थकं लोहन्तं तुल्यं खल्वे िवमदर येत् ।


िदनैकं कन्यकारद्रारवै रुद्ध्वार गजपुटे पचेत् ।
इत्येवं सवर लोहन्तारनारं कतर व्येत्थं िनरुितेत्थितः ।। रम- ५.६४ ।।

लोहन्तभस्मगुण ारः

कृष्णारयसोऽथ शूषलारशर ःकुष्ठपारण्डु त्वमेहन्तनुत् ।


वयःस्थं गुरु चक्षुष्यं सरं मेदोगदारपहन्तम् ।। रम- ५.६५ ।।

आयुःप्रदारतार बिलवीयर कतारर रोगस्य हन्ततारर मदनस्य कतारर ।


अयःसमारनं निहन्त िकंिचद् अन्यद् रसारयनं श्रेष्ठतमं िहन्त जन्तो ।। रम- ५.६६ ।।

कूषष्मारण्डं ितलतैलं च मारषिारन्नं रारजकं तथार ।


मद्यमम्लरसं चैव त्यजेल्लोहन्तस्य सेवकः ।। रम- ५.६७ ।।

मुण् ड

ये गुणार मारिरते मुण्डे ते गुणार मुण्डिकट्टके ।


तस्मारत् सवर त्र मण्डूष रं रोगशारन्त्यै िनयोजयेत् ।। रम- ५.६८ ।।

शतोत्थमुत्तमं िकट्टं मध्यमारशीितवारिषिर कम् ।


अधमं षििष्टिवषिीयं ततो हन्तीनं िवषिोपमम् ।। रम- ५.६९ ।।

दग्धारक्षकारष्ठैर् मलम् आयसं तु गोमूषत्रिनवाररिपतमष्टिवाररारन् ।


िवचूषण्यर लीढं मधुनारिचरेण नृणारं क्षयं पारण्डु गदं िनहन्तितेन्त ।। रम- ५.७० ।।
िकट्टारद्दशगुणं मुण्डं मुण्डारत्तीक्ष्णं शतारिधकम् ।
तीक्ष्णारल्लक्षगुणं कारन्तं भक्षणारत् कुरुते गुणम् ।। रम- ५.७१ ।।

रसमञ्जरी , ६

क्षीरारब्धेरुितेत्थतं देवं पीतवस्त्रं चतुभर ुजम् ।


वन्दे धन्वन्तिरं िनत्यं नारनारगदिनषिूषदनम् ।। रम- ६.१ ।।

यथार गुरुमुखं श्रुत्वार सारनुभूषतं च तद्रसम् ।


स रसः प्रोच्यते ह्यत्र व्यारिधनारशनहन्तेतवे ।। रम- ६.२ ।।

मुक्त्वैकं रसवैद्यं च लारभपूषजारयशितेस्वनम् ।


तृणकारष्ठौषिधैर् वैद्यः को लभेत वरारिटकारम् ।। रम- ६.३ ।।

यस्य रोगस्य यो योगो मुिनिभः पिरकीर्तितर तः ।


तत्तद्योगसमारयुक्तिं िभषिक् सूषतं प्रयोजयेत् ।। रम- ६.४ ।।

मारत्रारिधकं न सेवेत रसं वार िवषिम् औषिधम् ।


त्र्यारिधबिद्धं च कोष्ठं च वीक्ष्य मारत्रारं प्रयोजयेत् ।। रम- ६.५ ।।

रत्नगभर प टोली

रसं वज्रं हन्तेम ताररं नारगं लोहन्तं च तारम्रकम् ।


तुल्यारंशमारिरते योज्यं मुक्तिारमारिक्षकिवद्रुमम् ।। रम- ६.६ ।।

शंखं च तुल्यतुल्यारंशं सप्तारहन्तं िचत्रकद्रवैः ।


मदर ियत्वार िवचूषण्याररथ तेनारपूषयर वरारिटकारम् ।। रम- ६.७ ।।

टङ्कणं रिवदग्ु धेन िपष्ट्वार मूषषिारं च बिन्धयेत् ।


मृद्भारण्डे च िनरुध्यारथ सम्यग्गजपुटे पचेत् ।। रम- ६.८ ।।

स्वारङ्गवशीतं समुद्धत्ृ य सूषक्ष्मचूषणाररिन काररयेत् ।


आदारय चूषणरयेत्सवर िनगुरण्ड्यारः सप्तभारवनारः ।। रम- ६.९ ।।
आद्ररकस्य रसैः सप्त िचत्रकस्यैकिवंशितः ।
द्रवैभाररव्यं ततः शोष्यं देयं गुञ्जारचतुष्टियम् ।। रम- ६.१० ।।

क्षयरोगं िनहन्तन्त्यारशु सारध्यारसारध्यं न संशयः ।


ै र िरचेन च ।। रम- ६.११ ।।
योजयेत् िपप्पलीक्षौद्रैः सघृतम

महन्ताररोगारष्टिके कारसे ज्वरे श्वारसेऽितसाररके ।


पोटलीरत्नगभोऽयं योगवारहन्तेषिु योजयेत् ।। रम- ६.१२ ।।

मृग ारङ्करसः

स्यारद्रसेन समं हन्तेम मौिक्तिकं िद्वगुणं भवेत् ।


गन्धकं च समं तेन रसपारदस्तु टंकणम् ।। रम- ६.१३ ।।

सवर तद्गोलकं कृत्वार कारितेञ्जकेनारवशोषियेत् ।


भारण्डे लवणपूषणे च पचेद्यारमचतुष्टियम् ।। रम- ६.१४ ।।

मृगारङ्कसंज्ञको ज्ञेयो रारजयोगिनकृन्तनः ।


गुञ्जारचतुष्टियं चारस्य मिरचैभरक्षयेिद्भषिक् ।। रम- ६.१५ ।।

िपप्पलीदशकैवाररिप मधुनार लेहन्तयेद ् बिुधः ।


पथ्यं सुलघुमारंसेन प्रारयेणारस्य प्रयोजयेत् ।। रम- ६.१६ ।।

दध्यारज्यगव्यं तक्रिं वार क्षीरं वारजं प्रयोजयेत् ।


व्यञ्जनैर् मृतपक्वैश्च नारितक्षाररैर् अिहन्तङ्गवुकैः ।। रम- ६.१७ ।।

एलारजम्बिीरमिरचैः संस्कृतैरिवदारिहन्तिभः ।
वृन्तारकतैलिबिल्वारिन काररवेल्लं च वजर येत् ।। रम- ६.१८ ।।

िस्त्रयं पिरहन्तरेद ् दरूष ारत् कोपं चारिप पिरत्यजेत् ।


वल्ली तुम्बििरकारनारम तन्मूषलं क्वारथयेत्पलम् ।। रम- ६.१९ ।।

कटु कत्रयसंयक्ति
ु ं पारययेत्कारसशारन्तये ।
ित्रशूषली यार समारख्यारतार तन्मूषलं क्वारथयेद ् वलम् ।। रम- ६.२० ।।

ईरषििद्धङ्गवुसमारयुक्तिं कारिकणी िचत्रकं वचार ।


भक्षयेत्पथ्यभोज्यं च सवर रोगप्रशारन्तये ।। रम- ६.२१ ।।

मकरटीपत्रचूषणरस्य गुिटकारं मधुनार कृतारम् ।


धाररयेत् सततं वक्त्रे कारसिवष्टिम्भनारिशनीम् ।। रम- ६.२२ ।।

छारगमारंसं पयश्छारगं छारगं सिपर ः सनारगरम् ।


छारगोपसेवारसहन्तनं छारगमध्ये तु यक्ष्मनुत् ।। रम- ६.२३ ।।

मलारयत्तं बिलं पुंसारं शुक्रिारयत्तं च जीिवतम् ।


अतो िवशेषितो रक्षेद्यितेक्ष्मणो मलरेतसी ।। रम- ६.२४ ।।

लोकनारथरसः

पलं कपदर चूषणरस्य पलं पाररदगन्धयोः ।


मारषिोऽिप टंकणस्यैको जम्बिीरेण िवमदर येत् ।। रम- ६.२५ ।।

पुटेल्लोकेश्वरो नारम लोकनारथोऽयमुत्तमः ।


जयेत्कुष्ठं रक्तििपत्तमन्यरोगं क्षयं नयेत् ।। रम- ६.२६ ।।

पुष्टिवीयर प्रदारतार च कारितेन्तलारवण्यदः परः ।


कोऽितेस्त लोकेश्वरारद् अन्यो नृणारं शम्भुमुखोद्गतारत् ।। रम- ६.२७ ।।

लोके श्वरपटोलीरसः

रसस्य भस्मनार हन्तेम पारदारंशेन प्रकल्पयेत् ।


िद्वगुणं गन्धकं दत्त्वार मदर येितेच्चत्रकारम्बिुनार ।। रम- ६.२८ ।।

वरारटकारंश्च सम्पूषयर टङ्कणेन िनरुध्य च ।


भारण्डे चूषणर प्रितिलखेितेत्क्षप्त्वार रुन्धीत मृन्मये ।। रम- ६.२९ ।।

शोषिियत्वार पुटेद्गभे विह्निं दत्त्वार परारिह्निके ।


स्वारंगशीतं समुद्धत्ृ य चूषणरियत्वारथ िवन्यसेत् ।। रम- ६.३० ।।

एषि लोकेश्वरो नारम वीयर पुिष्टििववद्धरनः ।


गुञ्जारचतुष्टियं चारस्य िपप्पलीमधुसंयत
ु म् ।। रम- ६.३१ ।।

खारदयेत्परयार भक्त्यार लोकेशः सवर िसिद्धदः ।


अङ्गवकारश्येऽिग्निमारन्द्ये च कारसिपत्ते रसस्त्वयम् ।। रम- ६.३२ ।।

मिरचैघर ृतसंयक्ति
ु ै ः प्रदारतव्यो िदनत्रयम् ।
लवणं वजर येत्तत्र शयीतोत्तारनपारदतः ।। रम- ६.३३ ।।

एकिवंशिद्दनं यारवन्मिरचं सघृतं िपबिेत् ।


पथ्यं मृगारङ्कवद्देयं शयीतोत्तारनपारदतः ।। रम- ६.३४ ।।

ु र गारः ।
ये शुष्कार िवषिमारिनलैः क्षयरुजार व्यारप्तारश्च ये कुिष्ठनो ये पारण्डु त्वहन्ततारः कुवैद्यिविधनार ये शोिषिणो दभ
ये तप्तार िविवधैर् ज्वरैर् भ्रममदोन्मारदैः प्रमारदं गतारस्ते सवे िवगतारमयार हन्ततरुजः स्युः पोटलीसेवयार ।। रम-
६.३५ ।।

रारजमृग ारङ्करसः

रसभस्म त्रयो भारगार भारगैकं हन्तेमभस्मकम् ।


मृततारम्रस्य भारगैकं िशलारगन्धकतारलकम् ।। रम- ६.३६ ।।

प्रितभारगद्वयं शुद्धमेकीर्तकृत्य िवचूषणरयेत् ।


वरारटीः पूषरयेत्तेन ह्यजारक्षीरेण टंकणम् ।। रम- ६.३७ ।।

िपष्ट्वार तेन मुखं रुद्ध्वार मृद्भारण्डे च िनरोधयेत् ।


शुष्कं गजपुटे पारच्यं चूषणरयेत्स्वारङ्गवशीतलम् ।। रम- ६.३८ ।।

रसो रारजमृगारङ्कोऽयं चतुगर ञ्ज


ु ः कफारपहन्तः ।
दशिभः िपप्पलीक्षौद्रैमरिरचैकोनिवंशितः ।
सघृतद
ै ाररपयेत्क्वारथं वारतश्लेष्मोद्भवे क्षये ।। रम- ६.३९ ।।

रत्निगिररसः
शुद्धं सूषतं समं गन्धं मृतं स्वणाररभ्रतारम्रकम् ।
प्रत्येकं सूषततुल्यं स्यारत्सूषतारद्धर मृतलोहन्तकम् ।। रम- ६.४० ।।

लोहन्तारद्धर मृतवैक्रिारन्तं मदर येद्भङ्गव


ृ जैद्ररवैः ।
पपर टीरसवत्पारच्यं चूषिणर तं भारवयेत्पृथक् ।। रम- ६.४१ ।।

िशग्रुवारसकिनगुरण्डीवचारसोमारिग्निभृङ्गवजैः ।
क्षुद्रारमृतारजयन्तीिभर् मुिनब्रारह्मीसुितक्तिकैः ।। रम- ६.४२ ।।

कन्यारद्रारवैश्च संभारव्य प्रितद्रारवैिस्त्रधार ित्रधार ।


रुद्ध्वार लघुपुटे पारच्यं भूषधरे तं समुद्धरेत् ।। रम- ६.४३ ।।

इमं नवज्वरे दद्यारन्मारषिमारत्रं रसस्य तु ।। रम- ६.४४ ।।

कृष्णारधारन्यकसितेम्मश्रं मुहन्तूताररिद्वज्वरो भवेत् ।


अयं रत्निगिरनाररम रसो योगस्य वारहन्तकः ।। रम- ६.४५ ।।

िहन्तङ्गवु ले श् वररसः (?)

तुल्यारंशं चूषणरयेत् खल्वे िपप्पली िहन्तङ्गवुलं िवषिम् ।


िद्वगुंजं मधुनार देयं वारतज्वरिनवृत्तये ।। रम- ६.४६ ।।

शीतभञ्जीरसः

पाररदं रसकं तारलं तुत्थं टङ्कणगन्धकम् ।


सवर मेतत्समं शुद्धं काररवेल्ल्यार द्रवैिदर नम् ।। रम- ६.४७ ।।

मदर येत्तेन कल्केन तारम्रपारत्रोदरं िलपेत् ।


अङ्गवुल्यधर प्रमारणेन पचेत्तितेत्सकतारह्वये ।। रम- ६.४८ ।।

यन्त्रे यारवत्स्फुटन्त्येवं व्रीहन्तयस्तस्य पृष्ठतः ।


ततः सुशीतलं ग्रारह्यं तारम्रपारत्रोदरारिद्भषिक् ।। रम- ६.४९ ।।

शीतभञ्जीरसो नारम चूषणरयेन्मिरचैः समम् ।


मारषिैकं पणर खण्डेन भक्षयेन्नारशयेज्ज्वरम् ।
ित्रिदनैर् िवषिमं तीव्रमेकिद्वित्रचतुथरकम् ।। रम- ६.५० ।।

शीतभञ्जीरसः

रसिहन्तङ्गवुलगन्धं च जैपारलं च ित्रिभः समम् ।


दन्तीक्वारथेन संमद्यर रसो ज्वरहन्तरः स्मृतः ।। रम- ६.५१ ।।

आद्ररकस्य रसेनारथ दारपयेद्रिक्तिकारद्वयम् ।


नवज्वरं महन्तारघोरं नारशयेद्यारममारत्रतः ।। रम- ६.५२ ।।

शकररार दिधभक्तिं च पथ्यं देयं प्रयत्नतः ।


शीततोयं िपबिेच्चारनु इक्षुमुद्गरसो िहन्ततः ।
शीतभञ्जीरसो नारम सवर ज्वरिवनारशकः ।। रम- ६.५३ ।।

शीतारिररसः

सूषतकं टङ्कणं गन्धं शुल्बिचूषणर समं समम् ।


सूषतारितेद्द्वगुिणतं देयं जैपारलं तुषिविजर तम् ।। रम- ६.५४ ।।

सैन्धवं मिरचं िचञ्चारत्वग्भस्मारिप च शकररारः ।


प्रत्येकं सूषततुल्यं स्यारज्जम्बिीरैर् मदर येद ् िदनम् ।। रम- ६.५५ ।।

िद्वगुञ्जं तप्ततोयेन वारतश्लेष्मज्वरारपहन्तम् ।


रसः शीतारिरनारमारयं शीतज्वरहन्तरः परः ।। रम- ६.५६ ।।

ज्वररारजरसः

भारगैकं रसरारजस्य भारगस्यारधेन मारिक्षकार ।। रम- ६.५७ ।।

भारगद्वयं िशलारयारश्च गन्धकस्य त्रयो मतारः ।


तारलकारष्टिारदश भारगारः शुल्बिस्य भारगपञ्चकम् ।। रम- ६.५८ ।।

भल्लारतकत्रयो भारगारः सवर मेकत्र चूषणरयेत् ।


वज्रीक्षीरप्लुतं कृत्वार दृढे मृन्मयभारजने ।। रम- ६.५९ ।।

िवधारय सुदृढं मुद्रारं पचेद्यारमचतुष्टियम् ।


स्वारङ्गवशीतं समुद्धत्ृ य मदर येत्सुदृढं पुनः ।। रम- ६.६० ।।

गुञ्जारचतुष्टियं चारस्य पणर खण्डेन दारपयेत् ।


ज्वररारजः प्रिसद्धोऽयमष्टिज्वरिवनारशकः ।। रम- ६.६१ ।।

प्रारतःकारले प्रभुज्यैनं पथ्यं तक्रिौदनं िहन्ततम् ।


भारगेन तुत्थसंयक्ति
ु ं चारतुिथर किनवाररणम् ।। रम- ६.६२ ।।

महन्तारज्वरारङ्कु शरसः

सूषतं गन्धं िवषिं तुल्यं धूषतरबिीजं ित्रिभः समम् ।


तच्चूषणाररितेद्द्वगुणं व्योषिचूषणर गुञ्जारद्वयं िहन्ततम् ।। रम- ६.६३ ।।

जम्बिीरकस्य मज्जारिभरारद्ररकस्य रसैयर त


ु ः।
महन्तारज्वरारङ्कुशो नारम ज्वरारष्टिकिनकृन्तनः ।। रम- ६.६४ ।।

ऐकारिहन्तकं द्व्यारिहन्तकं च त्र्यारिहन्तकं च चतुथरकम् ।


िवषिमं च ित्रदोषिोत्थं हन्तितेन्त सवर न संशयः ।। रम- ६.६५ ।।

व्यारयारमं च व्यवारयं च स्नारनं चङ्क्रिमणं तथार ।


ज्वरमुक्तिो न सेवेत यारवन्नो बिलवारन्भवेत् ।। रम- ६.६६ ।।

प्रारणे श् वररसः

शुद्धसूषतं तथार गन्धं मृतारभ्रं िवषिसंयत


ु म् ।। रम- ६.६७ ।।

समं तन्मदर येत्तारलमूषलीनीरैस् त्र्यहन्तं बिुधः ।


पूषरयेत्कुिपकारं तेन मुद्रियत्वार िवशोषियेत् ।। रम- ६.६८ ।।

सप्तिभमृरित्तकारवस्त्रैवेष्टिियत्वारथ शोषियेत् ।
पुटेत् कुम्भप्रमारणेन स्वारङ्गवशीतं समुद्धरेत् ।। रम- ६.६९ ।।
गृहन्तीत्वार कुिपकारमध्यारन्मदर येच्च िदनं ततः ।
अजारजीिचत्रकं िहन्तङ्गवु स्विजर कार टङ्कणं च यत् ।। रम- ६.७० ।।

गुग्गुलुः पञ्चलवणं यवक्षाररो यवारिनकार ।


मिरचं िपप्पली चैव प्रत्येकं च समारनतः ।। रम- ६.७१ ।।

एषिारं कषिारयेण पुनभाररवयेत्सप्तधारतपे ।


नारगवल्लीदलयुतः पञ्चगुञ्जो रसेश्वरः ।। रम- ६.७२ ।।

दद्यारन्नवज्वरे तीव्रे सोष्णं वारिर िपबिेदनु ।


प्रारणेश्वरो रसो नारम सिन्नपारतप्रकोपनुत् ।। रम- ६.७३ ।।

शीतज्वरे दारहन्तपूषवे गुल्मे शूषले ित्रदोषिजे ।


वारितेञ्छतं भोजनं दद्यारत् कुयाररच्चन्दनलेपनम् ।। रम- ६.७४ ।।

तारपोद्रेकस्य शमनं बिारलारभारषिणगारयनैः ।


प्रभवेन्नारत्र सन्देहन्तः स्वारस्थ्यं च लभते नरः ।। रम- ६.७५ ।।

नवज्वरेभ िसं हन्त रसः

शुद्धं सूषतं तथार गन्धं लोहन्तं तारम्रं च सीसकम् ।


मिरचं िपप्पली िवश्वं समभारगारिन चूषणरयेत् ।। रम- ६.७६ ।।

अद्धरभारगं िवषिं दत्त्वार मदर येद्वारसरद्वयम् ।


शृङ्गववेरारनुपारनेन दद्यारद् गुञ्जारद्वयं िभषिक् ।। रम- ६.७७ ।।

नवज्वरे महन्तारघोरे वारते संग्रहन्तणीगदे ।


नवज्वरेभिसंहन्तोऽयं सवर रोगेषिु योजयेत् ।। रम- ६.७८ ।।

पञ्चारननज्वरारङ्कु शरसः
शम्भोः कण्ठिवभूषषिणं समिरचं माररारिररक्तिं रिवः पक्षौ सारगरलोचनं शिशयुतं भारगोऽकरसंख्यारितेन्वतम् ।
खल्वे तं खलु मिदर तं रिवजलैर् गुञ्जैकमारत्रं ततः िसद्धोऽयं ज्वरदन्तदपर दलनः पञ्चारननारख्यो रसः ।। रम-
६.७९ ।।

पथ्यं च देयं दिधतक्रिभक्तिं िसन्धूषत्थयुक्तिं िसतयार समेतम् ।


गन्धारनुलेपो िहन्तमतोयपारनं दग्ु धं च देयं शुभदारिडमं च ।। रम- ६.८० ।।

पञ्चारननरसः

सूषतं गन्धकिचत्रकं ित्रकटु कं मुस्तार िवषिं त्रैफलम् एतेभ्यो िद्वगुणारं गुडेन गुिटकारं गुज
ं ारप्रमारणारं हन्तरेत् ।
कुष्ठारष्टिारदश वारयुशूषलमुदरं शोषिप्रमेहन्तारिदकं रोगारनीककरीन्द्रदपर दलने ख्यारतो िहन्त पञ्चारननः ।। रम- ६.८१ ।।

मृत सं ज ीवनीरसः

म्लेच्छस्य भारगारश्चत्वाररो जैपारलस्य त्रयो मतारः ।


द्वौ भारगौ टङ्कणस्यैव भारगैकममृतस्य च ।। रम- ६.८२ ।।

तत्सवर मदर येत् सूषक्ष्मं शुष्कं यारमं िभषिग्वरः ।


शृङ्गववेरारम्बिुनार देयो व्योषििचत्रकसैन्धवैः ।
गुञ्जारद्वयिमतस्तारपं हन्तरत्येषि िविनश्चयः ।। रम- ६.८३ ।।

घनसाररेण युक्तिेन चन्दनेन िवलेपयेत् ।। रम- ६.८४ ।।

िवदध्यारत्कारंस्यपारत्रेण जीवयेद्रोिगणं िभषिक् ।


शारल्यन्नं तक्रिसिहन्ततं भोजयेद ् िबिल्वसंयत
ु म् ।। रम- ६.८५ ।।

सिन्नपारते महन्तारघोरे ित्रदोषिे िवषिमज्वरे ।


आमवारते वारतशूषले गुल्मे प्लीिह्नि जलोदरे ।। रम- ६.८६ ।।

शीतपूषवे दारहन्तपूषवे िवषिमे सततज्वरे ।


अिग्निमारंद्ये च वारते च प्रयोज्योऽयं रसेश्वरः ।। रम- ६.८७ ।।

मृतसंजीवनं नारम ख्यारतोऽयं रससारगरे ।। रम- ६.८८ ।।


रिवसुन् दररसः

िद्वभारगतारलेन हन्ततं च तारम्रं रसं च गन्धं च िवषिं समं स्यारत् ।


जयपारलबिीजं िद्वगुणं च दद्यारत् ित्रसप्तवाररेण िदवारकरारंशौ ।। रम- ६.८९ ।।

िवमद्यर िनम्बिस्वरसेन चूषणर गुञ्जैकमारनं िसतयार समेतम् ।


ज्वरारङ्कुशोऽयं रिवसुन्दरारख्यो ज्वरारिन्नहन्तन्त्यष्टििवधारन् समग्रारन् ।। रम- ६.९० ।।

सिन्नपारतभै र वरसः

तारम्रगन्धरसश्वेतस्पन्दारमिरचपूषतनारः ।
समीनिपत्तजैपारलारस्तुल्यार एकत्र मिदर तारः ।। रम- ६.९१ ।।

गुञ्जारचतुष्टियं चारस्यार नवज्वरहन्तरः परः ।


ज्वरारङ्कुशः संिनपारतभैरवोऽयं प्रकारिशतः ।। रम- ६.९२ ।।

भस्मे श् वररसः

भस्मषिोडशिनष्कं स्यारदाररण्योपलकोद्भवम् ।
िनष्कत्रयं च मिरचं िवषिं िनष्कं च चूषणरयेत् ।। रम- ६.९३ ।।

अयं भस्मेश्वरो नारम सिन्नपारतिनकृन्तनः ।


पञ्चगुञ्जारिमतो भक्षेदारद्ररकस्य रसेन च ।। रम- ६.९४ ।।

प्रतारपलङ्के श्वररसः

अपारमारगर स्य मूषलस्य चूषणर िचत्रकमूषलजैः ।


वल्कलैमरदरियत्वार च रसं वस्त्रेण गारलयेत् ।। रम- ६.९५ ।।

तेन सूषतसमं गन्धमभ्रकं दरदं िवषिम् ।


टङ्कणं तारलकं चैव मदर येद ् िदनसप्तकम् ।। रम- ६.९६ ।।

ित्रिदनं मुशलीकन्दैभाररवयेद ् घमर रिक्षतम् ।


मूषषिारं च गोस्तनारकाररारमारपूषयर पिरढक्कयेत् ।। रम- ६.९७ ।।
सप्तिभर् मृित्तकारवस्त्रैर् वेष्टिियत्वार पुटेल्लघु ।
रसतुल्यं लोहन्तवङ्गवौ रजतं तारम्रकं तथार ।। रम- ६.९८ ।।

मधूषकसाररजलदौ रेणक
ु ार गुग्गुलुः िशलार ।
चव्यकं च समारंशं स्यारद्भारगारद्धर शोिधतं िवषिम् ।। रम- ६.९९ ।।

तत्सवर मदर येत्खल्वे भारवयेिद्वषिनीरतः ।


आतपे सप्तधार तीव्रे मदर येद ् घिटकारद्वयम् ।। रम- ६.१०० ।।

कटु त्रयकषिारयेण कनकस्य रसेन च ।


फलत्रयकषिारयेण मुिनपुष्परसेन च ।। रम- ६.१०१ ।।

समुद्रफलनीरेण िवजयारवारिरणार तथार ।


िचत्रकस्य कषिारयेण ज्वारलारमुख्यार रसेन च ।। रम- ६.१०२ ।।

प्रत्येकं सप्तधार भारव्यं तद्वितेत्पष्टिं च भारवयेत् ।


सवर स्य समभारगेन िवषिेण पिरधूषपयेत् ।। रम- ६.१०३ ।।

िदनं िवमदर ियत्वारथ रक्षयेत्कूषिपकारन्तरे ।


गुञ्जैकं विह्णनीरेण शृङ्गववेररसेन वार ।। रम- ६.१०४ ।।

प्रदद्यारद्रोिगणे तीव्रमोहन्तिवस्मृितशारन्तये ।
शस्त्रेण तारलुमारहन्तत्य मदर येदारद्ररनीरतः ।। रम- ६.१०५ ।।

नोद्घटन्ते यदार दन्तारस्तदार कुयाररदमुं िविधम् ।


सेचयेन्मन्त्रियत्वारथ वाररारं कुम्भशतैर् मुहन्तुः ।। रम- ६.१०६ ।।

भोजनेच्छार यदार तस्य जारयते रोिगणस्तदार ।


दध्योदनं िसतारयुक्तिं दद्यारत्तक्रिं सजीरकम् ।। रम- ६.१०७ ।।

पारने पारनं िसतारयुक्तिं यदीच्छित तदार ददेत् ।


एवं कृते न शारितेन्तः स्यारत्तारपस्य रसजस्य च ।। रम- ६.१०८ ।।
सचन्द्रचन्दनरसोल्लेपनं कुरु शीतलम् ।
तूषिलकारमिल्लकारजारतीपुन्नारगबिकुलारवृतारम् ।। रम- ६.१०९ ।।

िवधारय शय्यारं तत्रस्थं लेपयेच्चन्दनैर् मुहन्तुः ।


हन्तारवभारविवलारसोिक्तिकटारक्षचञ्चलेक्षणैः ।। रम- ६.११० ।।

पीनोत्तुङ्गवकुचोत्पीडैः कारिमनीपिररम्भणैः ।
रम्यवीणारिननारदारद्यैर् गारयनैः श्रवणारमृतःै ।। रम- ६.१११ ।।

पुण्यश्लोकपुरारणारनारं कथारसम्भारषिणैः शुभैः ।


एिभः प्रकाररैस्तारपस्य जारयते शमनं परम् ।। रम- ६.११२ ।।

वजर येन्मैथुनं तारवद्यारवन्नो बिलवारन् भवेत् ।


दद्यारद्वारतारिदरोगेषिु िसन्धुगग्ु गुलविह्णिभः ।। रम- ६.११३ ।।

दद्यारत्कणारमारिक्षकारभ्यारं कारमलारक्षयपारण्डु षिु ।


तत्तद्रोगारनुपारनेन सवर रोगेषिु योजयेत् ।। रम- ६.११४ ।।

अयं प्रतारपलङ्के शः सिन्नपारतिनकृन्तनः ।। रम- ६.११५ ।।

महन्तोदिधरसः

सूषतकं गन्धकं लोहन्तं िवषिं चारिप वरारटकम् ।


तारम्रकं वङ्गवभस्मारथ अभ्रकं च समारंशकम् ।। रम- ६.११६ ।।

ित्रकटु पत्रमुस्तं च िवडङ्गवं नारगकेशरम् ।


रेणक
ु ारमलकं चैव िपप्पलीमूषलमेव च ।। रम- ६.११७ ।।

एषिारं च िद्वगुणं भारगं मदर ियत्वार प्रयत्नतः ।


भारवनार तत्र दारतव्यार गजिपप्पिलकारम्बिुनार ।। रम- ६.११८ ।।

मारत्रार चणकमारनार तु विटकेयं प्रकीर्तितर तार ।


श्वारसं हन्तितेन्त तथार कारसम् अशाररिस च भगन्दरम् ।। रम- ६.११९ ।।
हृच्छूषलं पारश्वर शूषलं च कणर रोगं कपारिलकम् ।
हन्तरेत्संग्रहन्तणीरोगमष्टिौ च जारठरारिण च ।
प्रमेहन्तिवंशितं चैव अश्मरी च चतुिवर धारम् ।। रम- ६.१२० ।।

न चारन्नपारने पिरहन्ताररमितेस्त न शीतवारतारध्विन मैथन


ु ेच।
यथेष्टिचेष्टिारिभरतः प्रयोगे नरो भवेत्कारञ्चनरारिशगौरः ।। रम- ६.१२१ ।।

मदोदिधवटी

एकैकं िवषिसूषतं च जारती टङ्कं िद्वकं िद्वकम् ।


कृष्णारित्रकं िवश्वषिट्कं दग्धं कपिदर कारिद्वकम् ।। रम- ६.१२२ ।।

देवपुष्पं बिारणिमतं सवर संमद्यर यत्नतः ।


महन्तोदध्यारख्यविटकार नष्टिस्यारग्निेश्च दीपनी ।। रम- ६.१२३ ।।

उन्मत्तरसः

रसं च गन्धकं चैव धत्तूषरफलजैर् द्रवैः ।


मदर येद ् िदनमेकं च तुल्यं ित्रकटु कं िक्षपेत् ।। रम- ६.१२४ ।।

उन्मत्तारख्यरसो नारम सिन्नपारतिनकृन्तनः ।


कस्तेन न कृतो धमर ः कारं च पूषजारं न सोऽहन्तरित ।
सिन्नपारतारणर वे मग्निं योऽभ्युद्धरित देिहन्तनम् ।। रम- ६.१२५ ।।

सं ज्ञ ारकरणरसः

वचार रसोनकटु कं सैन्धवं बिृहन्ततीफलम् ।


रुद्रारक्षं मधुसाररं च फलं सारमुद्रकारमृतम् ।। रम- ६.१२६ ।।

समभारगारिन चैतारिन ह्यकरक्षीरेण भारवयेत् ।


भारवयेन्मत्स्यिपत्तेन ित्रवाररं चूषणरयेत्ततः ।। रम- ६.१२७ ।।

धमनं किथतं श्रेष्ठं सिन्नपारते सुदाररुणे ।


कफोल्वणेऽितवारते च अपस्माररे हन्तलीमके ।। रम- ६.१२८ ।।
िशरोरोगे कणर रोगे नेत्ररोगे िवधारनतः ।
दारपयेद्घ्रारणिछद्रारभ्यारं संज्ञारकरणम् उत्तमम् ।। रम- ६.१२९ ।।

चन्द्रशे ख ररसः

शुद्धं सूषतं समं गन्धं मिरचं टङ्कणं तथार ।। रम- ६.१३० ।।

चतुस्तुल्यार िसतार योज्यार मत्स्यिपत्तेन भारवयेत् ।


ित्रिदनं मदर येत्तेन रसोऽयं चन्द्रशेखरः ।। रम- ६.१३१ ।।

िद्वगुञ्जमारद्ररकद्रारवैदेयं शीतोदकं पुनः ।


तक्रिभक्तिं च वृन्तारकं पथ्यं तत्र िनधारपयेत् ।। रम- ६.१३२ ।।

कनकसुन् दररसः

िहन्तङ्गवुलं मिरचं गन्धं िपप्पली टङ्कणं िवषिम् ।। रम- ६.१३३ ।।

कनकस्य च बिीजारिन समारंशं िवजयाररसैः ।


मदर येद्यारममारत्रं तु चणमारत्रार वटी कृतार ।। रम- ६.१३४ ।।

भक्षणारद्ग्रहन्तणी हन्तन्यारद्रसः कनकसुन्दरः ।


अिग्निमारंद्यं ज्वरं तीव्रमितसाररं च नारशयेत् ।। रम- ६.१३५ ।।

ग्रहन्तणीदोिषिणारं तक्रिं दीपनं ग्रारिहन्तलारघवम् ।


पथ्यं मधुरपारिकत्वारन्न च िपत्तप्रकोपनम् ।। रम- ६.१३६ ।।

रारववारणरसः

सूषतकं गन्धकं चैव शारणं शारणं च गृह्यते ।। रम- ६.१३७ ।।

दरदं टङ्कणं चैव मिरचं च िवषिं तथार ।


चत्वारर औषिधयः सवे िद्विद्वटङ्कं च कथ्यते ।। रम- ६.१३८ ।।

जैपारलबिीजं संयोज्यं टङ्कं च िदक्प्रमारणतः ।


ितितेन्तडीरससंमद्यर गुञ्जारमारत्रवटी कृतार ।। रम- ६.१३९ ।।

तुलसीपत्रसंयक्ति
ु ार सवे च िवषिमज्वरारः ।
ऐकारिहन्तकं द्व्यारिहन्तकं च त्र्यारिहन्तकं च चतुथरकम् ।। रम- ६.१४० ।।

शीतदारह्यारिदकं सवर नारशयित च वेगतः ।


पथ्यं दग्ु धौदनं देयं दिधभक्तिं च भोजनम् ।। रम- ६.१४१ ।।

रारमवारणरसो नारम सवर रोगप्रणारशकः ।। रम- ६.१४२ ।।

चन्द्रप्रभारवटी

मृतं सूषतं मृतं तारम्रं मृतं स्वणर समं समम् ।


तुल्यं च खारिदरं साररं तथार मोचरसं िक्षपेत् ।। रम- ६.१४३ ।।

द्रवैः शारल्मिलमूषलोत्थैर् मदर येत् प्रहन्तरद्वयम् ।


चणमारत्रारं वटी भक्षेिन्नष्कैकं जीरकैः सहन्त ।
ित्रदोषिोत्थमतीसाररं सज्वरं नारशयेद्ध्रुवम् ।। रम- ६.१४४ ।।

िचत्रारम्बिररसः

शुद्धसूषतं मृतं चारभ्रं गन्धकं मदर येत्समम् ।


लोहन्तपारत्रे घृतारभ्यक्तिे यारमं मृद्विग्निनार पचेत् ।। रम- ६.१४५ ।।

चारलयेल्लोहन्तदण्डेन ह्यवतारयर िवभारवयेत् ।


ित्रिदनं जीरकैः क्वारथैर् मारसैकं भक्षयेन्नरः ।। रम- ६.१४६ ।।

रसश् िचत्रारम्बिरो नारम ग्रहन्तणी रक्तिसंयत


ु ारम् ।
शमयेदनुपारनेन आमशूषलं प्रवारिहन्तकारम् ।। रम- ६.१४७ ।।

ग्रहन्तणीकपारटरसः

ताररमौिक्तिकहन्तेमारयः साररश् चैकैकभारिगकारः ।


िद्वभारगो गन्धकः सूषतिस्त्रभारगो मदर येिद्दनम् ।। रम- ६.१४८ ।।
किपत्थस्वरसैगाररढं मृगशृङ्गवे ततः िक्षपेत् ।
पुटेन्मध्यपुटेनैव तत उद्धत्ृ य मदर येत् ।। रम- ६.१४९ ।।

बिलाररसैः सप्तधैवम् अपारमारगर रसैस् ित्रधार ।


लोध्रप्रितिवषिारमुस्तारधारतकीर्तन्द्रयवारमृतारः ।। रम- ६.१५० ।।

प्रत्येकमेषिारं स्वरसैभाररवनार स्यारितेत्त्रधार ित्रधार ।


मारषिमारत्ररसो देयो मधुनार मिरचैः सहन्त ।। रम- ६.१५१ ।।

हन्तन्यारत्सवाररनतीसाररारन्ग्रहन्तणी पञ्चधारिप च ।
कपारटो ग्रहन्तणीनारम रसोऽयं चारिग्निदीपनः ।। रम- ६.१५२ ।।

ग्रहन्तणीकपारटरसः

मुक्तिारसुवणर रसगन्धटङ्कणं घनं कपदोऽमृततुल्यभारगम् ।


सवैः समं शङ्खकचूषणरयक्ति
ु ं खल्वे च भारव्योऽितिवषिारद्रवेण ।। रम- ६.१५३ ।।

गोलं च कृत्वार मृत्कपर टस्थं संरुध्य भारण्डे िहन्त पचेद ् िदनारधर म् ।


सुस्वारङ्गवशीतो रस एषि भारव्यो धत्तूषरविह्णमुशलीद्रवैश्च ।। रम- ६.१५४ ।।

लोहन्तस्य पारत्रे पिरपारिचतश्च िसद्धो भवेत् संग्रहन्तणीकपारटः ।


वारतोत्तरारयारं मिरचारज्ययुक्तिः िपत्तोत्तरारयारं मधुिपप्पलीिभः ।। रम- ६.१५५ ।।

श्लेष्मोत्तरारयारं िवजयाररसेन कटु त्रयेणारिप युतो ग्रहन्तण्यारम् ।। रम- ६.१५६ ।।

क्षये ज्वरेऽप्यशर िस िवितेड्वकाररे सारमारितसाररेऽरुिचपीनसे च ।


मोहन्ते च कृच्छर्े गतधारतुवद्ध
ृ ौ गुञ्जारद्वयं चारिप महन्तारमयघ्नम् ।। रम- ६.१५७ ।।

वज्रकपारटरसः

मृतसूषतारभ्रकं गन्धं यवक्षाररं सटङ्कणम् ।। रम- ६.१५८ ।।

अिग्निमन्थं वचारं कुयाररत् सूषततुल्यारम् इमारं सुधीः ।


ततो जयन्तीजम्बिीरभृङ्गवद्रारवैर् िवमदर येत् ।। रम- ६.१५९ ।।

ित्रवारसरं ततो गोलं कृत्वार संशोष्य धाररयेत् ।


लोहन्तपारत्रे च लवणं अथोपिर िनधारपयेत् ।। रम- ६.१६० ।।

अधोविह्निं शनैः कुयाररद ् यारमारधर च तद् उद्धरेत् ।


रसतुल्यारमितिवषिारं दद्यारन्मोचरसं तथार ।। रम- ६.१६१ ।।

किपत्थिवजयारद्रारवैभाररवयेत् सप्तधार िभषिक् ।


धारतकीर्तन्द्रयवमुस्तारलोध्रिबिल्वगुडूषिचकारः ।। रम- ६.१६२ ।।

एतद्रसैभाररवियत्वार वाररैकं च िवशोषियेत् ।


रसवज्रं कपारटारख्यं मारषिैकं मधुनार िलहन्तेत् ।। रम- ६.१६३ ।।

विह्निः शुण्ठी िवडङ्गवारिप िबिल्वं च लवणं समम् ।


िपबिेद ् उष्णारम्बिुनार चारनु सवर जारं ग्रहन्तणी जयेत् ।। रम- ६.१६४ ।।

िवजयभै र वरसः

सूषतकं गन्धकं लोहन्तं िवषिं िचत्रकमभ्रकम् ।


िवडङ्गवं रेणक
ु ार मुस्तार एलार केशरपत्रकम् ।
फलत्रयं ित्रकटु कं शुल्बिभस्म तथैव च ।। रम- ६.१६५ ।।

एतारिन समभारगारिन िद्वगुणो दीयते गुडः ।


कारसे श्वारसे क्षये गुल्मे प्रमेहन्ते िवषिमज्वरे ।। रम- ६.१६६ ।।

सूषतारयारं ग्रहन्तणीमारंद्ये शूषले पारण्ड्वारमये तथार ।


हन्तस्तपारदारिदरोगेषिु गुिटकेयं प्रशस्यते ।। रम- ६.१६७ ।।

आनन्दभै र वरसः

दरदं वत्सनारभं च मिरचं टङ्कणं कणार ।। रम- ६.१६८ ।।

चूषणरयेत्समभारगेन रसो ह्यारनन्दभैरवः ।


गुञ्जैकं तु िद्वगुञ्जं वार बिलं ज्ञारत्वार प्रयोजयेत् ।। रम- ६.१६९ ।।

मधुनार लेहन्तयेच्चारनु कुटजस्य फलत्वचम् ।


चूषिणर तं कषिर मारत्रं तु ित्रदोषिस्यारितसाररिजत् ।। रम- ६.१७० ।।

दध्यन्नं दारपयेत्पथ्यं गव्यारजं तक्रिमेव च ।


िपपारसारयारं जलं शीतं िहन्ततार च िवजयार िनिश ।। रम- ६.१७१ ।।

मे घ डम्बिररसः

तण्डु लीयजलैः िपष्टिं सूषततुल्यं च गन्धकम् ।


अन्धमूषषिारगतं पक्त्वार भूषधरे भस्मतारं नयेत् ।। रम- ६.१७२ ।।

दशमूषलकषिारयेण भारवयेत्प्रहन्तरद्वयम् ।
गुञ्जारद्वयं हन्तरत्यारशु िहन्तक्कारं कारसं ज्वरं तथार ।
अनुपारनेन दारतव्यो रसोऽयं मेघडम्बिरः ।। रम- ६.१७३ ।।

ित्रगुण ारख्यरसः

गन्धकारद् िद्वगुणं सूषतं शुद्धं मृद्विग्निनार क्षणम् ।। रम- ६.१७४ ।।

पक्त्वारवतारयर संचूषण्यर चूषणरतुल्यारभयारयुतम् ।


सप्तगुञ्जारिमतं खारदेद्वधर येच्च िदने िदने ।। रम- ६.१७५ ।।

गुञ्जैकं च क्रिमेणव
ै यारवत्स्यारद् एकिवंशितः ।
क्षीरारज्यशकररारिमश्रं शारल्यन्नं पथ्यमारचरेत् ।। रम- ६.१७६ ।।

कम्पवारतप्रशारन्त्यथर िनवाररते िनवसेत्सदार ।


ित्रगुणारख्यो रसो नारम ित्रपक्षारत्कम्पवारतनुत् ।। रम- ६.१७७ ।।

वारतिरपुर सः

सूषतहन्तारटकवज्रारिण ताररं लोहन्तं च मारिक्षकम् ।


तारलं नीलारञ्जनं तुत्थमितेब्धफेनं समारंशकम् ।। रम- ६.१७८ ।।
पञ्चारनारं लवणारनारं च भारगमेकं िवमदर येत् ।
वज्रक्षीरैर् िदनैकं तु रुद्ध्वार तं भूषधरे पुटेत् ।। रम- ६.१७९ ।।

मारषिैकमारद्ररकद्रारवैर् लेहन्तयेद ् वारतनारशनम् ।


िपप्पलीमूषलजं क्वारथं सकृष्णमनुपारययेत् ।। रम- ६.१८० ।।

सवर वारतिवकाररारंस्तु िनहन्तन्त्यारक्षेपकारिदकारन् ।


रसः सवर त्र िवख्यारतो नारम वारतिरपुः स्मृतः ।। रम- ६.१८१ ।।

वारतगजारङ्कु शरसः

मृतं लोहन्तं सूषतगन्धं तारम्रतारलकमारिक्षकम् ।


पथ्यारं शृङ्गवीिवषिं त्र्यूषषिम् अिग्निमन्थं च टङ्कणम् ।। रम- ६.१८२ ।।

तुल्यं खल्वे िदनं मद्यर मुण्डीिनगुरितेण्डजैर् द्रवैः ।


िद्वगुञ्जारं विटकारं खारदेत्सवर वारतप्रशारन्तये ।
सारध्यारसारध्यं िनहन्तन्त्यारशु रसो वारतगजारङ्कुशः ।। रम- ६.१८३ ।।

अम्लिपत्तारन्तकरसः

मृतसूषतारभ्रलोहन्तारनारं तुल्यारं पथ्यारं िवचूषणरयेत् ।


मारषित्रयं िलहन्तेत्क्षौद्रैरम्लिपत्तप्रशारन्तये ।। रम- ६.१८४ ।।

अिग्निकु मारररसः

सूषतं गन्धं च नारगारनारं चूषणर हन्तंसारितेङ्घ्रवारिरणार ।


िदनं घमे िवमद्याररथ गोिलकारं तस्य योजयेत् ।। रम- ६.१८५ ।।

कारचकुप्यारं च संवेष्ट्य तारं ित्रिभर् मृत्पुटैर् दृढम् ।


मुखं संरुध्य संशोष्य स्थारपयेितेत्सकतारह्वये ।। रम- ६.१८६ ।।

सारधर िदनं क्रिमेणारिग्निं ज्वारलयेत् तदधस्ततः ।


स्वारंगशीतं समुद्धत्ृ य षिडंशेनारमृतं िक्षपेत् ।। रम- ६.१८७ ।।
मिरचारन्यद्धरभारगेन समं वारस्यारथ मदर येत् ।
अयमिग्निकुमाररारख्यो रसो मारत्रारस्य रिक्तिकार ।। रम- ६.१८८ ।।

तारम्बिूषलीरससंयक्ति
ु ो हन्तितेन्त रोगारनमूषन् अयम् ।
वारतरोगारन् क्षयं श्वारसं कारसं पारण्डु कफोल्बिणम् ।। रम- ६.१८९ ।।

अिग्निमारंद्यं सिन्नपारतं पथ्यं शारल्यारिदकं लघु ।


जलयोगप्रयोगोऽिप शस्तस्तारपप्रशारन्तये ।। रम- ६.१९० ।।

अिग्निकु मारररसः

टङ्कणं रसगन्धौ च समभारगं त्रयो िवषिम् ।


कपिदर सिजर कारक्षाररमारगधीिवश्वभेषिजम् ।। रम- ६.१९१ ।।

पृथक्पृथक् कषिर मारत्रं त्वष्टिभारगं मरीचकम् ।


जम्बिीरारम्लैिदर नं िपष्टिं भवेदिग्निकुमाररकः ।
िवषिूषिचशूषलवारतारिदविह्णमारंद्यप्रशारन्तये ।। रम- ६.१९२ ।।

लीलारिवलारसरसः

रसो रिवव्योम बििलः सुलोहन्तं धारत्र्यक्षनीरैिस्त्रिदनं िवमद्यर ।


ु ारकरवेण संमदर येद ् अस्य च वल्लयुग्मम् ।। रम- ६.१९३ ।।
तदल्पघृष्टिं मृदम

हन्तन्त्यम्लिपत्तं मधुनारवलीढं लीलारिवलारसो रसरारज एषिः ।


दग्ु धं सकूषष्मारण्डरसं सधारत्रीफलं शनैस्तत्सिहन्ततं भजेद्वार ।। रम- ६.१९४ ।।

मन्थारनभै र वरसः

मृतं सूषतं मृतं तारम्रं िहन्तङ्गवुपुष्करमूषलकम् ।


सैन्धवं गन्धकं तारलं टङ्कणं चूषणरयेत्समम् ।। रम- ६.१९५ ।।

पुननर वारदेवदाररुिनगुरण्डीतण्डु लीयकैः ।


ितक्तिकोशारतकीर्तद्रारवैिदर नैकं मदर येद ् दृढम् ।। रम- ६.१९६ ।।
मारषिमारत्रं िलहन्तेत्क्षौद्रै रसो मन्थारनभैरवः ।
कफरोगप्रशारन्त्यथर िनम्बिक्वारथं िपबिेदनु ।। रम- ६.१९७ ।।

क्रिव्यारदरसः

पलं रसस्य िद्वपलं बिलेः स्यारच्छुल्वारयसी चारधर पलप्रमारणे ।


संचूषण्यर सवर द्रुतम् अिग्नियोगारद् एरण्डपत्रेषिु िनवेशनीयम् ।। रम- ६.१९८ ।।

िपष्ट्वारथ तारं पपर िटकारं िनदध्यारल्लोहन्तस्य पारत्रे वरपूषतम् अितेस्मन् ।


जम्बिीरजं पक्वरसं पलारनारं शतं िनयोज्यारिग्निमथारम्लमारत्रम् ।। रम- ६.१९९ ।।

जीणे रसे भारिवतमेतदेतःै सपञ्चकोलोद्भववारिरपूषरःै ।


सवेतसारम्लैः शतमत्र योज्यं समं रजषि् टंकणजं सुभृष्टिम् ।। रम- ६.२०० ।।

िवडं ददधर मिरचं समं च तत्सप्तधारद्रर चणकारम्लवारिर ।


क्रिव्यारदनारमार भवित प्रिसद्धो रसः सुमन्थारनकभैरवोक्तिः ।
मारषिद्वयं सैन्धवतक्रिपीतम् एतसुधन्यं खलु भोजनारन्ते ।। रम- ६.२०१ ।।

गुरूिण मारंसारिन पयारंिस िपष्टिीघृतारिन खारद्यारिन फलारिन वेगारत् ।


मारत्रारितिरक्तिारन्यिप सेिवतारिन यारमद्वयारज्जाररयित प्रिसद्धः ।। रम- ६.२०२ ।।

अिग्नितुण् डीवटी

शुद्धं सूषतं िवषिं गन्धमजमोदारफलत्रयम् ।


सिजर क्षाररं यवक्षाररं विह्णसैन्धवजीरकम् ।। रम- ६.२०३ ।।

सौवचर लं िवडङ्गवारिन सारमुद्रं टङ्कणं समम् ।


िवषिमुिष्टिं सवर तुल्यं जम्बिीरारम्लेन मदर येत् ।। रम- ६.२०४ ।।

मिरचारभारं वटी खारदेद्विह्णमारंद्यप्रशारन्तये ।। रम- ६.२०५ ।।

आनन्दोदयरसः
पाररदं गन्धकं लोहन्तमभ्रकं िवषिमेव च ।
समारंशं मिरचं चारष्टिौ टङ्कणं च चतुगर ुणम् ।। रम- ६.२०६ ।।

भृङ्गवरारजरसैः सप्त भारवनारश्चारम्लदारिडमैः ।


गुञ्जारद्वयं पणर खण्डैहन्तरितेन्त सारयं तु भिक्षतः ।। रम- ६.२०७ ।।

वारतश्लेष्मोद्भवारन्रोगारन्मन्दारिग्निग्रहन्तणीज्वरारन् ।
अरुिचं पारण्डु तारं चैव जयेदिचरसेवनारत् ।। रम- ६.२०८ ।।

िचन्तारमिणरसः

रसं गन्धं मृतं शुल्बिं मृतमभ्रं फलित्रकम् ।


त्र्यूषषिणं बिीजजैपारलं समं खल्वे िवमदर येत् ।। रम- ६.२०९ ।।

द्रोणपुष्पीरसैभाररव्यं शुष्कं तद्वस्त्रगारिलतम् ।


िचन्तारमिणरसोऽप्येषि अजीणाररनारं प्रशस्यते ।। रम- ६.२१० ।।

ज्वरम् अष्टििवधं हन्तितेन्त सवर शूषलेषिु शस्यते ।


गुञ्जैको वार िद्वगुंजो वार आमरोगहन्तरः परः ।। रम- ६.२११ ।।

रारजवल्लभरसः

रसिनष्कैकगन्धैकं िनष्कमारत्रः प्रदीपनः ।। रम- ६.२१२ ।।

सारधर पलं प्रदारतव्यं चूषिलकारलवणं िभषिक् ।


खल्वे संमदर येत्तत्तु शुष्कवस्त्रेण गारलयेत् ।। रम- ६.२१३ ।।

मारषिमारत्रं प्रदारतव्यो मुक्तिमारंसारिदजाररकः ।


अजीणेषिु ित्रदोषिेषिु देयोऽयं रारजवल्लभः ।। रम- ६.२१४ ।।

ित्रने त्र ारख्यरसः

टङ्कणं हन्तारिरणं शृङ्गवं स्वणर शुल्बिं मृतं रसम् ।


िदनैकमारद्ररकद्रारवैमरद्यर रुद्ध्वार पुटे पचेत् ।। रम- ६.२१५ ।।
ित्रनेत्रारख्यो रसो नारम्नार मारषिैकं मधुसिपर षिार ।
सैन्धवं जीरकं िहन्तङ्गवुमध्वारज्यारभ्यारं िलहन्तेदनु ।
पिक्तिशूषलहन्तरं ख्यारतं यारममारत्रारन्न संशयः ।। रम- ६.२१६ ।।

मे हन्त वज्ररसः

भस्म सूषतं मृतं कारन्तं शुल्बिभस्म िशलारजतु ।


शुद्धतारप्यं िशलार व्योषिं ित्रफलारङ्कोलबिीजकम् ।। रम- ६.२१७ ।।

किपत्थरजनीचूषणर भृङ्गवरारजेन भारवयेत् ।


िवंशद्वाररं िवशोष्यारथ मधुयक्ति
ु ं िलहन्तेत्सदार ।। रम- ६.२१८ ।।

िनष्कमारत्रं िलहन्तेन्मेहन्ती मेहन्तवज्रो महन्ताररसः ।


महन्तारिनम्बिस्य बिीजारिन िपष्ट्वार कषिर िमतारिन च ।। रम- ६.२१९ ।।

पलं तण्डु लतोयेन घृतिनष्कद्वयेन च ।


एकीर्तकृत्य िपबिेत्तोयं हन्तितेन्त मेहन्तं िचरोितेत्थतम् ।। रम- ६.२२० ।।

इन्द्रवटीरसः

मृतं सूषतं मृतं वंगमजुरनस्य त्वचारितेन्वतम् ।


तुल्यारंशं मदर येत् खल्वे शारल्मल्यार मूषलजैर् द्रवैः ।। रम- ६.२२१ ।।

िदनारन्ते विटकार कारयारर मारषिमारत्रार प्रमेहन्तहन्तार ।


एषिार इन्द्रवटी नारम्नार मधुमेहन्तप्रशारन्तये ।। रम- ६.२२२ ।।

रसे न् द्रमङ्गवलरसः

तारलसत्त्वं मृतं तारम्रं मृतं लोहन्तं मृतं रसम् ।


हन्ततमभ्रं हन्ततं ताररं गन्धं तुत्थं मनःिशलार ।। रम- ६.२२३ ।।

सौवीरारञ्जनकारसीसं नीलीभल्लारतकारिन च ।
िशलारजत्वकरमूषलं तु कदलीकन्दिचत्रकम् ।। रम- ६.२२४ ।।
त्वचम् अङ्कोलजारं कृष्णारं कृष्णधत्तूषरमूषलकम् ।
अवल्गुजारिन बिीजारिन गौरीमारध्वीफलारिन च ।। रम- ६.२२५ ।।

हन्तेमारह्वारं फेनजारत्यारं च फिलनी िवषिितन्दक


ु म् ।
तैिलन्यो लोहन्तिकट्टं च पुरारणममृतं च तत् ।। रम- ६.२२६ ।।

त्वचार च मीनकारक्षस्य पुनरुक्तिं पलं पृथक् ।


तैिलन्यो वटकारस्तारसु सवर मेकत्र चूषणरयेत् ।। रम- ६.२२७ ।।

खल्वे िनधारय दारतव्यार पुनरेषिारं च भारवनार ।


ब्रह्मदण्डी िशखारपुङ्खार देवदारली च नीिलकार ।। रम- ६.२२८ ।।

वारणशोनार नृपतरु िनम्बिसाररो िवभीतकः ।


करञ्जो भृङ्गवरारजश्च गारयत्री ितन्तडीफलम् ।। रम- ६.२२९ ।।

मलयूषमूषलमेतेषिारं ितस्रितेस्तस्रस्तु भारवनारः ।


दारतव्यार कुितेप्पकारं कृत्वार सम्यक् संशोष्य चारतपे ।। रम- ६.२३० ।।

भारण्डे तद्धाररयेद्भारण्डं मुिद्रतं चारथ काररयेत् ।


यारमं मन्दारिग्निनार पच्यारत् पुटमध्ये ह्यसौ रसः ।। रम- ६.२३१ ।।

पुण्डरीकं िनहन्तन्त्येव नारत्र कारयारर िवचाररणार ।


िद्वमारसारभ्यन्तरे पुंसारमपथ्यं न तु भोजयेत् ।। रम- ६.२३२ ।।

रोगारः सवे िवलीयन्ते कुष्ठारिन सकलारिन च ।


भारनुभिक्तिप्रवृत्तारनारं गुरुभिक्तिकृतारं सदार ।। रम- ६.२३३ ।।

रसेन्द्रमंगलो नारम्नार रसोऽयं प्रकटीकृतः ।


अनुग्रहन्तारय भक्तिारनारं िशवेन करुणारत्मनार ।। रम- ६.२३४ ।।

सवे श् वररसः
मृततारम्रारभ्रलोहन्तारनारं िहन्तङ्गवुलं च पलं पलम् ।
जम्बिीरोन्मत्तभारगीिभः स्नुह्यकरिवषिमुिष्टििभः ।। रम- ६.२३५ ।।

मद्यर हन्तयारिरजैर् द्रारवैः प्रत्येकं च िदनं िदनम् ।


एवं सप्तिदनं मद्यर तद्गोलं वस्त्रवेिष्टितम् ।। रम- ६.२३६ ।।

वारलुकारयन्त्रगं स्वेद्यं ित्रिदनं लघुविह्णनार ।


आदारय चूषणरयेत् सवर पलैकं योजयेिद्वषिम् ।। रम- ६.२३७ ।।

िद्वपलं िपप्पलीचूषणरिमश्रं सवेश्वरं रसम् ।


िद्वगुञ्जं लेहन्तयेत् क्षौद्रैर् मुिनमण्डलकुष्ठनुत् ।। रम- ६.२३८ ।।

वारकुची चैव दाररू च कषिर मारत्रं िवचूषिणर तम् ।


िलहन्तेद ् एरण्डतैलेन ह्यनुपारनं सुखारवहन्तम् ।। रम- ६.२३९ ।।

रक्तिारिधक्ये िसरारमोक्षः पारदे बिारहन्तौ ललारटके ।


कतर व्यो दृिष्टिरोगेषिु कुिष्ठनारं च िवशेषितः ।। रम- ६.२४० ।।

बििलनो बिहन्तुदोषिस्य वयःस्थस्य शरीिरणः ।


एतत्प्रमारणिमच्छितेन्त प्रस्थं शोिणतमोक्षणे ।। रम- ६.२४१ ।।

व्यभ्रे वषिाररसु िवद्यारत्तु ग्रीष्मकारले तु शीतले ।


हन्तेमन्तकारले मध्यारह्निे शस्त्रकारलारस्त्रयः स्मृतारः ।। रम- ६.२४२ ।।

तले श् वररसः (१)

कषिारर द्वारदश तारलस्य कूषष्मारण्डरससंभृते ।


स्वेदयेद ् दोिलकारयन्त्रे यारवत्तोयं न िवद्यते ।। रम- ६.२४३ ।।

पश्चारत्तं शोषियेत्खल्वे सूषतं कषिर द्वयं िक्षपेत् ।


घषिर येद ् बिहन्तुधार तत्तु यारवत्कज्जिलकार भवेत् ।। रम- ६.२४४ ।।

स्नुहन्तीक्षीरं रिवक्षीरं छारगी गोक्षुरवारकुची ।


पारतारलगरुडारङ्कोलचक्रिमदर किहन्तज्जलारः ।। रम- ६.२४५ ।।
कुमारयुरन्मत्तभल्लारतित्रफलारम्बिुपुननर वारः ।
िनम्बित्वग् एिभर् भैषिज्यैः पुटनारच्च त्रयं त्रयम् ।। रम- ६.२४६ ।।

षिट्कषिर किलकारचूषणर हन्तितेण्डकारयारं तु धाररयेत् ।


चतुथाररशमधः स्थारप्यं मध्ये स्थारप्यं तु तारलकम् ।। रम- ६.२४७ ।।

पश्चारदपु िरचूषणर तु सवर स्थारप्यं प्रयत्नतः ।


हन्तितेण्डकारं कण्ठपयर न्तारं कुमाररीरसयोगतः ।। रम- ६.२४८ ।।

पूषरयेच्च ततो मुद्रारं दृढारं कुयाररत्प्रयत्नतः ।


तस्योपिर िशलारं दत्त्वार दृढार न च चलेद्यथार ।। रम- ६.२४९ ।।

दीपारग्निार चतुयाररमं िवंशद्यारमं हन्तठारिग्निनार ।


स्वारङ्गवशीतलमुद्धत्ृ य कुष्ठे तारलेश्वरो रसः ।। रम- ६.२५० ।।

कुष्ठनारशः परः ख्यारतो भैरवारनन्दयोिगनार ।


पथ्यं मुद्गारम्बिुशारल्यन्नं िभषिगत्र प्रयोजयेत् ।। रम- ६.२५१ ।।

तारले श् वररसः (२)

सूषतो द्वौ वल्गुजार त्रीिण कणार िवश्वार ित्रकं ित्रकम् ।। रम- ६.२५२ ।।

सारधैकं ब्रह्मपुत्रस्य मिरचस्य चतुष्टियम् ।


एकैकं िनम्बिधत्तूषरबिीजतो गन्धकत्रयम् ।। रम- ६.२५३ ।।

जारतीटङ्कणतारलारयार भारगार दश दश स्मृतारः ।


युक्त्यार सवर िवमद्याररथारमृतारस्वरसभारिवतारः ।। रम- ६.२५४ ।।

सप्तधार शोषिियत्वारथ धत्तूषरस्यैव दारपयेत् ।


संमद्यर गोलकं सारद्रर धत्तूषररै ् वेष्टियेद्दलैः ।। रम- ६.२५५ ।।

गोमये वेष्टियेत्तच्च कुक्कुटारख्यपुटे पचेत् ।


रसः कुष्ठहन्तरः सेव्यः सवर दार भोजनिप्रयैः ।। रम- ६.२५६ ।।
स्वणर क्ष ीरीरसः

हन्तेमारह्वारं पञ्चपिलकारं िक्षप्त्वार तक्रिघटे पचेत् ।


तक्रिे जीणे समुद्धत्ृ य पुनः क्षीरघटे पचेत् ।। रम- ६.२५७ ।।

क्षीरे जीणे समुद्धत्ृ य क्षारलियत्वार िवशोषियेत् ।


चूषिणर तं तत्पञ्चपलं मिरचारनारं पलद्वयम् ।। रम- ६.२५८ ।।

पलैकं मूषिछर तं सूषतम् एकीर्तकृत्वार च भक्षयेत् ।


िनष्कैकं सुिप्तकुष्ठारतर ः स्वणर क्षीरीरसो ह्ययम् ।। रम- ६.२५९ ।।

शूषल गजके सरीरसः

शुद्धसूषतं िद्वधार गन्धं यारमैकं मदर येद ् दृढम् ।


तारम्रभस्म द्वयोस्तुल्यं सम्पुटे तं िनरोधयेत् ।। रम- ६.२६० ।।

ऊध्वाररधोलवणं दत्त्वार मृद्भारण्डे धाररयेिद्भषिक् ।


ततो गजपुटे पक्त्वार स्वारङ्गवशीतं समुद्धरेत् ।। रम- ६.२६१ ।।

सम्पुटं चूषणरयेत् सूषक्ष्मं पणर खण्डे िद्वगुञ्जके ।


भक्षयेच्छूषलपीडारथे िहन्तङ्गवुशुण्ठीसजीरकम् ।। रम- ६.२६२ ।।

वचारमिरचजं चूषणर कषिर मुष्णजलैः िपबिेत् ।


असारध्यं सारधयेच्छूषलं रसः स्यारच्छूषलकेसरी ।। रम- ६.२६३ ।।

व्यारयारमं मैथन
ु ं मद्यं लवणं कटु कारिन च ।
वेगरोधं शुक्रिरोधं वजर येच्छूषलवारन्नरः ।। रम- ६.२६४ ।।

ब्रह्मरसः

भारगैकं मूषिछर तं सूषतं गन्धारवल्गुजिचत्रकारन् ।


चूषणर तु ब्रह्मबिीजारनारं प्रितद्वारदशभारिगकम् ।। रम- ६.२६५ ।।

भारगारंिस्त्रंशद्गुडस्यारिप क्षौद्रेण गुिटकार कृतार ।


अयं ब्रह्मरसो नारम्नार ब्रह्महन्तत्यारिवनारशनः ।। रम- ६.२६६ ।।

िद्विनष्कभक्षणारद्धितेन्त प्रसुिप्तं कुष्ठमण्डलम् ।


पारतारलगरुडीमूषलं जले िपष्ट्वार िपबिेदनु ।। रम- ६.२६७ ।।

इन्द ध
ु ररसः

शुद्धं सूषतं समं गन्धं तुत्थं च मृततारम्रकम् ।


मिदर तं वारकुचीक्वारथैिदर नैकं वटकीर्तकृतम् ।। रम- ६.२६८ ।।

िनष्कमारत्रं सदार खारदेच्छ्वेतघ्नेन्दध


ु रो रसः ।
वारकुचीतैलकषिैकं सक्षौद्रमनुपारययेत् ।। रम- ६.२६९ ।।

पारिरभद्ररसः

मूषिछर तं सूषतकं धारत्रीफलं िनम्बिस्य चारहन्तरेत् ।


तुल्यारंशं खारिदरक्वारथैिदर नं मद्यर च भक्षयेत् ।
िनष्कैकं दद्रुकुष्ठघ्नः पारिरभद्रारह्वयो रसः ।। रम- ६.२७० ।।

श्वे त ारिररसः

शुद्धं सूषतं समं गन्धं ित्रफलारभ्रं च वारकुची ।


भल्लारतं च िशलार कृष्णार िनम्बिबिीजं समं समम् ।। रम- ६.२७१ ।।

मदर येद्भङ्गव
ृ जद्रारवैः पेष्यं शोष्यं पुनः पुनः ।
इत्थं कुयाररत् ित्रसप्तारहन्तं रसं श्वेतारिरको भवेत् ।। रम- ६.२७२ ।।

मध्वारज्यैः खारदयेिन्नष्कं श्वेतकुष्ठं िवनारशयेत् ।। रम- ६.२७३ ।।

कारलारिग्निरुद्ररसः

सूषतारभ्रं तारम्रतीक्ष्णारनारं भस्म मारिक्षकगन्धकम् ।


वन्ध्यारककोटकीर्तद्रारवै रसो मद्यो िदनारविध ।। रम- ६.२७४ ।।
वन्ध्यारककोटकीर्तकन्दे िक्षप्त्वार िलप्त्वार मृदार बििहन्तः ।
भूषधरारख्ये पुटे पारच्यं िदनैकं तु िवचूषणरयेत् ।। रम- ६.२७५ ।।

दशमारंशं िवषिं योज्यं मारषिमारत्रं च भक्षयेत् ।


रसः कारलारिग्निरुद्रोऽयं दशारहन्तेन िवसपर नुत् ।। रम- ६.२७६ ।।

िपप्पलीमधुसंयक्ति
ु ं ह्यनुपारनं प्रकल्पयेत् ।

मकरध्वजरसः

स्वणाररदष्टिगुणं सूषतं मदर येद ् िद्वत्वगन्धकम् ।। रम- ६.२७७ ।।

रक्तिकारपाररसकुसुमैः कुमारयाररिस्त्रिदनं ततः ।


शुष्कं कारचघटे रुद्ध्वार वारलुकारयन्त्रगं हन्तठारत् ।। रम- ६.२७८ ।।

भस्म कुयाररद्रसेन्द्रस्य नवारकरिकरणोपमम् ।


भारगोऽस्य भारगारश्चत्वाररः कपूषररस्य सुशोभनारः ।। रम- ६.२७९ ।।

लवङ्गवं मिरचं जारतीफलं कपूषररमारत्रयार ।


मेलयेन्मृगनारिभं च गद्यारणकिमतारं ततः ।। रम- ६.२८० ।।

श्लक्ष्णिपष्टिो रसः श्रीमारञ्जारयते मकरध्वजः ।


वल्लं वल्लद्वयं वारस्य तारम्बिूषलदलसंयत
ु म् ।। रम- ६.२८१ ।।

भक्षयेन्मधुरं ितेस्नग्धं लघुमारंसमवारतुलम् ।


शृतं शीतं िसतारयुक्तिं दग्ु धं गोधूषमम् आज्यकम् ।। रम- ६.२८२ ।।

मारषिारश्च िपष्टिमपरं मद्यारिन िविवधारिन च ।


करोत्यिग्निबिलं पुंसारं वलीपिलतनारशनः ।। रम- ६.२८३ ।।

मेधारयुःकारितेन्तजनकः कारमोद्दीपनकृन्महन्तारन् ।
अभ्यारसारत् सारधकः स्त्रीणारं शतं जयित िनत्यशः ।। रम- ६.२८४ ।।

रितकारले रतारन्ते वार पुनः सेव्यो रसोत्तमः ।


मदहन्तारिनं करोत्येषि प्रमदारनारं सुिनितेश्चतम् ।। रम- ६.२८५ ।।

कृित्रमं स्थारवरिवषिं जंगमं िवषिवारिरजम् ।


न िवकाररारय भवित सारधकारनारं च वत्सरारत् ।। रम- ६.२८६ ।।

मृत्युञ्जयो यथारभ्यारसारन्मृत्युं जयित देिहन्तनारम् ।


तथारयं सारधकेन्द्रस्य जरारमरणनारशनः ।। रम- ६.२८७ ।।

मदनकारमदे व रसः

ताररं वज्रं सुवणर च तारम्रं च सूषतगन्धकम् ।


लोहन्तं च क्रिमवृद्धारिन कुयाररदेतारिन मारत्रयार ।। रम- ६.२८८ ।।

िवमद्यर कन्यकारद्रारवैन्यर सेत्कारचमये घटे ।


मुिद्रतं िपठरीमध्ये धाररयेत्सैन्धवैभर ृते ।। रम- ६.२८९ ।।

िपठरी मुद्रयेत्सम्यक् ततश् चुल्ल्यारं िनवेशयेत् ।


विह्निं शनैः शनैः कुयाररिद्दनैकं तत उद्धरेत् ।। रम- ६.२९० ।।

स्वारङ्गवशीतं च संचूषण्यर भारवयेदकरदग्ु धकैः ।


अश्वगन्धार च कङ्कोली वारनरी मुशलीक्षुरः ।। रम- ६.२९१ ।।

ित्रवाररं स्वरसं भारव्यं शतारवयारर िवभारवयेत् ।


पद्मकन्दकसेरूणारं रसैर् भारव्यं तु एकधार ।। रम- ६.२९२ ।।

कस्तूषरीव्योषिकपूषरःै कङ्कोलैलारलवंगकम् ।
पूषवरचूषणाररदष्टिमारंशिमतचूषणर िविमश्रयेत् ।। रम- ६.२९३ ।।

सवैः समारं शकररारं च दत्त्वार शारणोितेन्मतं ददेत् ।


गोदग्ु धिद्वपलेनैव मधुरारहन्ताररसेिवनः ।। रम- ६.२९४ ।।

अस्य प्रभारवारत् सौन्दय्यर बिलं तेजो िववधर ते ।


तरुणी रमते बिह्वीवीयर हन्तारिननर जारयते ।। रम- ६.२९५ ।।
पूषणे न् द रु सः

शारल्मल्युत्थैर् द्रवैर् मद्यर पक्षैकं शुद्धसूषतकम् ।


यारमद्वयं पचेदारज्ये वस्त्रे बिद्ध्वारथ मदर येत् ।। रम- ६.२९६ ।।

िदनैकं शारल्मिलद्रारवैर् मदर ियत्वार वटी कृतारम् ।


वेष्टियेन्नारगवल्ल्यार च िनःिक्षपेत् कारचभारजने ।। रम- ६.२९७ ।।

भारजनं शारल्मलीद्रारवैः पूषणर यारमद्वयं पचेत् ।


वारलुकारयंत्रमध्ये तु द्रवे जीणे समुद्धरेत् ।। रम- ६.२९८ ।।

िद्वगुञ्जं भक्षयेत्प्रारतनाररगवल्लीदलारन्तरे ।
मुशली सिसतारं क्षीरैः पलैकं पारययेदनु ।। रम- ६.२९९ ।।

रसः पूषणेन्दन
ु ारमारयं सम्यग् वीयर करो भवेत् ।
कारिमनीनारं सहन्तस्रैकं नरः कारमयते ध्रुवम् ।। रम- ६.३०० ।।

कारिमनीमदभञ्जनरसः

शुद्धं सूषतं समं गन्धं त्र्यहन्तं कह्लाररजद्रवैः ।


मिदर तं वारलुकारयन्त्रे यारमैः कूषपीगतं पचेत् ।। रम- ६.३०१ ।।

रक्तिारङ्गवस्य द्रवैभाररव्यं िदनैकं तु िसतारयुतम् ।


यथेष्टिं भक्षयेच्चारनु कारमयेत्कारिमनीशतम् ।। रम- ६.३०२ ।।

मदनोदयरस

शुद्धं सूषतं समं गन्धं रक्तिोत्पलदलद्रवैः ।


यारमं मद्यर पुनगर न्धं पूषवाररद ् अधर िविनितेष्क्षपेत् ।। रम- ६.३०३ ।।

िदनैकं मदर येत्तत्तु पुनगर न्धं च मदर येत् ।


पूषवरद्रारवैिदर नैकं तु कारचकुप्यारं िनरुध्य च ।। रम- ६.३०४ ।।

िदनैकं वारलुकारयन्त्रे पक्वम् उद्धत्ृ य भक्षयेत् ।


पञ्चगुञ्जार िसतार सारद्धर रसोऽयं मदनोदयः ।। रम- ६.३०५ ।।

समूषलं वारनरीबिीजं मुशली शकररारसमम् ।


गवारं क्षीरेण तत्पेयं पलारद्धरमनुपारनकम् ।। रम- ६.३०६ ।।

अनङ्गवसुन् दररसः

पलद्वयं द्वयं शुद्धं पाररदं गन्धकं तथार ।


मृतहन्तेम्नस्तु कषिैकं पलैकं मृततारम्रकम् ।। रम- ६.३०७ ।।

मृतताररं चतुिनर ष्कं मद्यर पञ्चारमृतिै दर नम् ।


रुद्ध्वार तु वै पुटे पश्चारिद्दनैकं तु समुद्धरेत् ।। रम- ६.३०८ ।।

िपष्ट्वार पञ्चारमृतःै कुयाररद्विटकारं बिदरारकृितम् ।


अनङ्गवसुन्दरो नारम परं पुिष्टिप्रदारयकः ।। रम- ६.३०९ ।।

कारमे श् वररसः

सम्यङ्मारिरतमभ्रकं कट्फलं कुष्ठारश्वगन्धारमृतार मेथी मोचरसो िवदारिरमुशली गोक्षूषरकं क्षूषरकम् ।


रम्भारकन्दशतारवरी ह्यजमुदार मारषिारितेस्तलार धारन्यकं यष्टिी नारगबिलार कचूषरमदनं जारतीफलं सैन्धवम् ।। रम-
६.३१० ।।

भारङ्गवी ककरटशृिङ्गवकार ित्रकटु कं जीरद्वयं िचत्रकं चारतुजाररतपुननर वार गजकणार द्रारक्षार शटी वारसकम् ।
शारल्मल्यितेन्ध्रफलित्रकं किपभवं बिीजं समं चूषणरयेच्चूषणाररशार िवजयार िसतार िद्वगुिणतार मध्वारज्ययोः िपितेण्डतम् ।।
रम- ६.३११ ।।

कषिाररद्धारर गुिटकारवलेहन्तम् अथवार सेव्यं सदार सवर थार पेयं क्षीरिसतार तु वीयर करणं स्तम्भोऽप्ययं कारिमनी ।
रारमारवश्यकरं सुखारितसुखदं प्रौढारङ्गवनारद्रारवकम् क्षीणे पुिष्टिकरं क्षये क्षयहन्तरं सवाररमयध्वंसनम् ।। रम- ६.३१२ ।।

कारसश्वारसमहन्तारितसाररशमनं मन्दारिग्निसंदीपनं धारतोवृरिद्धकरं रसारयनवरं नारस्त्यन्यदस्मारत्परम् ।


अशाररिस ग्रहन्तणीप्रमेहन्तिनचयश्लेष्मारितरक्तिप्रणुन् िनत्यारनन्दकरं िवशेषििवदषिु ारं वारचारं िवलारसोद्भवम् ।। रम-
६.३१३ ।।

अभ्यारसेन िनहन्तितेन्त मृत्युपिलतं कारमेश्वरो वत्सरारत् सवेषिारं िहन्ततकाररको िनगिदतः श्रीवैद्यनारथेन यः ।


वृद्धारनारं मदनोदयोदयकरः प्रौढारङ्गवनारसङ्गवमे िसंहन्तोऽयं समदृिष्टिः प्रत्ययकरो भूषपःै सदार सेव्यतारम् ।। रम-
६.३१४ ।।

अजीणर क ण्टकरसः

शुद्धं सूषतं िवषिं गन्धं समचूषणर िवचूषणरयेत् ।


मिरचं सवर तुल्यारंशं कण्टकारयाररः फलद्रवैः ।। रम- ६.३१५ ।।

मदर येद्भारवयेत्सवाररनेकिवंशितवाररकारन् ।
वटी गुञ्जारत्रयारं खारदेत्सवाररजीणर प्रशारन्तये ।। रम- ६.३१६ ।।

उदयभारस्कररसः

गन्धकेन मृतं तारम्रं दशभारगं समुद्धरेत् ।


ऊषिणं पञ्चभारगं स्यारदमृतं च िद्वभारगकम् ।। रम- ६.३१७ ।।

श्लक्ष्णचूषणीकृतं सवर रिक्तिकैकप्रमारणतः ।


दारतव्यं कुिष्ठने सम्यगनुपारनस्य योगतः ।। रम- ६.३१८ ।।

गिलते स्फुिटते चैव िवषिूषच्यारं मण्डले तथार ।


िवचिचर कारदद्रुपारमारकुष्ठारष्टिकप्रशारन्तये ।। रम- ६.३१९ ।।

रौद्ररसः

शुद्धं सूषतं समं गन्धं मद्यर यारमचतुष्टियम् ।


नारगवल्लीरसैयर क्ति
ु ं मेघनारदपुननर वैः ।। रम- ६.३२० ।।

गोमूषत्रे िपप्पलीयुक्तिे मद्यर रुद्ध्वार पुटेल्लघु ।


िलहन्तेत्क्षौद्रे रसो रौद्रो गुञ्जारमारत्रोऽबिुरदं जयेत् ।। रम- ६.३२१ ।।

िनत्योिदतरसः

मृतसूषतारकरलोहन्तारभ्रिवषिगन्धं समं समम् ।


सवर तुल्यारंशभल्लारतफलमेकत्र चूषणरयेत् ।। रम- ६.३२२ ।।
द्रवैः सूषरणकन्दोत्थैः खल्वे मद्यर िदनत्रयम् ।
मारषिमारत्रं िलहन्तेदारज्ये रसश्चारशाररिस नारशयेत् ।। रम- ६.३२३ ।।

रसो िनत्योिदतो नारम्नार गुदोद्भवकुलारन्तकः ।


हन्तस्ते पारदे मुखे नारभ्यारं गुदवृषिणयोस्तथार ।। रम- ६.३२४ ।।

शोथो हृत्पारश्वर शूषलं च यस्यारसारध्यारशर सारं िहन्ततः ।


असारध्यस्यारिप कतर व्यार िचिकत्सार शङ्करोिदतार ।। रम- ६.३२५ ।।

अशर कु ठारररसः

शुद्धसूषतं पलैकं तु िद्वपलं शुद्धगन्धकम् ।


मृतं तारम्रं मृतं लोहन्तं प्रत्येकं तु पलत्रयम् ।। रम- ६.३२६ ।।

त्र्यूषषिणं लारङ्गवली दन्ती पीलुकं िचत्रकं तथार ।


प्रत्येकं िद्वपलं योज्यं यवक्षाररं च टङ्कणम् ।। रम- ६.३२७ ।।

उभौ पञ्चपलौ योज्यौ सैन्धवं पलपञ्चकम् ।


द्वारिवंशत्पलगोमूषत्रं स्नुहन्तीक्षीरं च तत्समम् ।। रम- ६.३२८ ।।

मृद्विग्निनार पचेत्सवर स्थारल्यारं यारवत्सुिपितेण्डतम् ।


मारषिद्वयं सदार खारदेद्रसोऽप्यशर ःकुठाररकः ।। रम- ६.३२९ ।।

िवद्यारधररसः

गन्धकं तारलकं तारप्यं मृतं तारम्रं मनःिशलार ।


शुद्धं सूषतं च तुल्यारंशं मदर येद्भारवयेिद्दनम् ।। रम- ६.३३० ।।

िपप्पल्यारश्च कषिारयेण वज्रीक्षीरेण भारवयेत् ।


वल्लं च भक्षयेत् क्षौद्रैः प्लीहन्तगुल्मारिदकं जयेत् ।। रम- ६.३३१ ।।

रसो िवद्यारधरो नारम गोदग्ु धं च िपबिेदनु ।


वङ्गवे श्वररसः

भस्मसूषतं भस्मवङ्गवं भारगैकैकं प्रकल्पयेत् ।। रम- ६.३३२ ।।

गन्धकं मृततारम्रं च प्रत्येकं च चतुगर ुणम् ।


अकरक्षीरैिदर नं मद्यर सवर तद्गोलकीर्तकृतम् ।। रम- ६.३३३ ।।

रुद्ध्वार तद्भध
ूष रे पारच्यं पुटैकेन समुद्धरेत् ।
एवं वङ्गवेश्वरो नारम्नार प्लीहन्तगुल्मोदरं जयेत् ।। रम- ६.३३४ ।।

घृतरै ् गुञ्जारद्वयं िलह्यारिन्नष्कं श्वेतपुननर वारम् ।


गवारं मूषत्रैः िपबिेच्चारनु रजनी वार गवारं जलैः ।। रम- ६.३३५ ।।

उदरारिररसः

पाररदं िशिखतुत्थं च जैपारलं िपप्पलीसमम् ।


आरग्वधफलारन्मज्जार वज्रीदग्ु धेन मदर येत् ।। रम- ६.३३६ ।।

मारषिमारत्रारं वटी खारदेद्धरेत्स्त्रीणारं जलोदरम् ।


िचञ्चारफलरसं चारनु पथ्यं दध्योदनं िहन्ततम् ।
जलोदरहन्तरं चैव तीव्रेण रेचनेन तु ।। रम- ६.३३७ ।।

जलोदरारिररसः

िपप्पलीमिरचं तारम्रं कारञ्चनीचूषणरसंयत


ु म् ।। रम- ६.३३८ ।।

स्नुहन्तीक्षीरैिदर नं मद्यर तुत्थं जैपारलबिीजकम् ।


िनष्कं खारदेद ् िवरेकं स्यारत् सद्यो हन्तितेन्त जलोदरम् ।। रम- ६.३३९ ।।

रेचनारनारं च सवेषिारं दध्यन्नं स्तम्भनं िहन्ततम् ।


िदनारन्ते च प्रदारतव्यमन्नं वार मुद्गयूषषिकम् ।। रम- ६.३४० ।।

नाररारचरसः
सूषतटङ्कणतुल्यारंशं मिरचं सूषततुल्यकम् ।
गन्धकं िपप्पली शुण्ठी द्वौ द्वौ भारगौ िवचूषणरयेत् ।। रम- ६.३४१ ।।

सवर तुल्यं िक्षपेद्दन्तीबिीजारिन िनस्तुषिारिण च ।


िद्वगुञ्जं रेचने िसद्धं नाररारचोऽयं महन्ताररसः ।
गुल्मप्लीहन्तोदरं हन्तितेन्त िपबिेत्तमुष्णवारिरणार ।। रम- ६.३४२ ।।

इच्छारभे द ीरसः

शुण्ठीमिरचसंयक्ति
ु ं रसगन्धकटङ्कणम् ।
जैपारलिस्त्रगुणः प्रोक्तिः सवर मेकत्र चूषणरयेत् ।। रम- ६.३४३ ।।

इच्छारभेदी िद्वगुञ्जः स्यारितेत्सतयार सहन्त दारपयेत् ।


िपबिेच्च चुिल्लकारन् यारवत् तारवद्वाररारितेन्वरेचयेत् ।। रम- ६.३४४ ।।

तक्रिौदनं प्रदारतव्यिमच्छारभेदी यथेच्छयार ।


दोषिारः कदारिचत्कुप्यितेन्त िजतार लङ्घनपारचनैः ।। रम- ६.३४५ ।।

रसमञ्जरी , ७

प्रणम्य िनभर यं नारथं खेन्द्रदेवं जगत्पितम् ।


िदगम्बिरं ित्रनेत्रं च जरारमृत्युिवनारशनम् ।। रम- ७.१ ।।

अमृतं च िवषिं चैव िशवेनोक्तिं रसारयनम् ।


अमृतं िविधसंयक्ति
ु ं िविधहन्तीनं तु तिद्वषिम् ।। रम- ७.२ ।।

रेचनारन्ते इदं सेव्यं सवर दोषिारपनुत्तये ।


मृतारभ्रं भक्षयेदारदौ मारसमेकं िवचक्षणः ।। रम- ७.३ ।।

पश्चारत्तु योजयेद ् देहन्ते क्षेत्रीकरणिमच्छतः ।


यत्क्षेत्रीकरणे सूषतस्त्वमृतोऽिप िवषिं भवेत् ।। रम- ७.४ ।।
फलिसिद्धः कुतस्तस्य सुबिीजस्योषिरे यथार ।
न क्षेत्रकरणारद्देिव िकंिचत् कुयाररद्रसारयनम् ।
कतर व्यं क्षेत्रकरणं सवर ितेस्मंश्च रसारयने ।। रम- ७.५ ।।

भस्मसूषतं िद्वधार गन्धं क्षणं कन्यारिवमिदर तम् ।


रुद्ध्वार लघुपुटे पच्यारद् उद्धत्ृ य मधुसिपर षिार ।। रम- ७.६ ।।

िनष्कं खारदेज्जरारमृत्युं हन्तितेन्त गन्धारमृतो रसः ।


समूषलं भृङ्गवरारजं तु छारयारशुष्कं िवचूषणरयेत् ।। रम- ७.७ ।।

तत्समं ित्रफलारचूषणर सवर तुल्यार िसतार भवेत् ।


पलैकं भक्षयेच्चारनु तच्च मृत्युरुजारपहन्तम् ।। रम- ७.८ ।।

हन्ते म सुन् दररसः

मृतसूषतस्य पारदारंशं हन्तेमभस्म प्रकल्पयेत् ।। रम- ७.९ ।।

क्षीरारज्यं मधुनार युक्तिं मारषिैकं कारंस्यपारत्रके ।


लेहन्तयेन्मारसषिट्कं तु जरारमृत्युिवनारशनम् ।। रम- ७.१० ।।

वारकुचीचूषणरकषिैकं धारत्रीरसपिरप्लुतम् ।
अनुपारनं िलहन्तेिन्नत्यं स्यारद्रसो हन्तेमसुन्दरः ।। रम- ७.११ ।।

मृत सं ज ीवनी गुट ीकार

शुद्धसूषतं वज्रभस्म सत्त्वमभ्रकतारप्ययोः ।


कारन्तलोहन्तसमं हन्तेम जम्बिीरे मदर येद ् दृढम् ।। रम- ७.१२ ।।

सप्तारहन्तं सवर तुल्यारंशं गोलं कृत्वार समुद्धरेत् ।


गोिजह्वारवारयसीवन्ध्यारिनगुरण्डीमधुसैन्धवैः ।। रम- ७.१३ ।।

लेपयेद्वज्रमूषषिारन्ते गोलकं तत्र िनिक्षपेत् ।


तत्कल्कैश्छारिदतं कृत्वार पक्षैकं भूषधरे पचेत् ।। रम- ७.१४ ।।
यारमं यारमं समुद्धत्ृ य िलप्त्वारमूषषिारं पुनः पुनः ।
रुद्ध्वारथ पूषवरवत्पारच्यमेनं पक्षारत्समुद्धरेत् ।। रम- ७.१५ ।।

यविचञ्चारपलारशारख्यरारजीकारपाररसतण्डु लैः ।
एतैः प्रलेपयेन्मूषषिारं गुिटकारं तत्र िनिक्षपेत् ।। रम- ७.१६ ।।

टङ्कणं श्वेतकारचं च दत्त्वार यारमे दृढं दृढम् ।


खिदरारङ्गवाररयोगेन द्रुतो ऽयं जारयते रसः ।। रम- ७.१७ ।।

मूषषिारयारं िबिडयोगेन समं हन्तेम च जाररयेत् ।


ततिस्त्रयारमकैमर द्यर सगोमूषत्रं िदनैकतः ।। रम- ७.१८ ।।

अन्धमूषषिारगतो ध्मारतो बिद्धो भवित वज्रवत् ।


मृतसंजीवनी नारम गुिटकार वक्रिमध्यगार ।। रम- ७.१९ ।।

कषिर मारत्रार जरारं मृत्युं हन्तितेन्त सत्यं िशवोिदतम् ।


शस्त्रस्तम्भं च कुरुते ब्रह्मारयुभरवते नरः ।। रम- ७.२० ।।

वीयर रोिधनीगुि टकार

नारगवल्लीदलद्रारवैः सप्तारहन्तं शुद्धसूषतकम् ।


मदर येत् क्षारलयेद ् अम्लैश्चतुिनर ष्कप्रमारणकम् ।। रम- ७.२१ ।।

िवषिकन्दगतं कृत्वार िवषिेणव


ै िनरोधयेत् ।
ततः शूषकरमारंसस्य गभे कृत्वारथ िसञ्चयेत् ।। रम- ७.२२ ।।

संध्यारकारले बििलं दत्त्वार कुक्कुटीवाररुणीयुतम् ।


ततश्चुल्ल्यारं लोहन्तपारत्रे तैले धत्तूषरसंयत
ु े ।। रम- ७.२३ ।।

िक्षप्त्वार ित्रंशत्पले पारच्यं तद्रसं मारंसिपण्डकम् ।


संध्यारम् आरभ्य मन्दारग्निौ यारवत्सूषयोदयं पचेत् ।। रम- ७.२४ ।।

हन्तठारज्जारगरणं कुयाररदन्यथार तन्निसिद्धभारक् ।


प्रारतरुद्धत्ृ य गुिटकारं क्षीरभारण्डे िविनिक्षपेत् ।। रम- ७.२५ ।।
तत्क्षीरं शुष्यित िक्षप्रमेतत्प्रत्ययकाररकम् ।
रितकारले मुखे धारयारर गुिटकार वीयर रोिधनी ।। रम- ७.२६ ।।

क्षीरं पीत्वार रमेद्रारमारं कारमारकुलकुलारितेन्वतारम् ।


स्वमुखारद्धाररयेद्धस्ते तदार वीयर िवमुञ्चित ।। रम- ७.२७ ।।

रसमञ्जरी , ८

अथ सम्पक्वदोषिस्य प्रोक्तिमञ्जनमारचरेत् ।
हन्तेमन्ते िशिशरे चैव मध्यारह्निेऽञ्जनिमष्यते ।। रम- ८.१ ।।

पूषवाररह्निे चारपरारह्णे च ग्रीष्मे शरिद चेष्यते ।


वषिाररसु कुयाररदत्युष्णे वार वसन्ते सदैव िहन्त ।। रम- ८.२ ।।

श्रारन्ते प्ररुिदते भीते पीतमद्ये नवज्वरे ।


अजीणे वेगघारते च अञ्जनं न प्रशस्यते ।। रम- ८.३ ।।

हन्तरेणम
ु ारत्रारं कुवीत वितर तीक्ष्णारञ्जने िभषिक् ।
प्रमारणं मध्यमं सारधर िद्वगुणं च मृदौ भवेत् ।। रम- ८.४ ।।

सूषतकं गन्धकः पेतं चारङ्गवेरीरससंमूषिछर तम् ।


अञ्जनं दृिष्टिदं नृणारं नेत्रारमयिवनारशनम् ।। रम- ८.५ ।।

रसेन्द्रभुजगौ तुल्यौ तारभ्यारं िद्वगुणमञ्जनम् ।


सूषततुयाररशं कपूषररमञ्जनं नयनारमृतम् ।। रम- ८.६ ।।

कृष्णसपर वसार शंखः कतकं कट्फलमञ्जनम् ।


रस एव मरीचेन अन्धारनारं दशर नं परम् ।। रम- ८.७ ।।

शंखस्य भारगारश्चत्वाररस् तदधेन मनःिशलार ।


मनःिशलारधर मिरचं मिरचारद्धेन िपप्पली ।। रम- ८.८ ।।
वारिरणार ितिमरं हन्तितेन्त अबिुरदं हन्तितेन्त मस्तुनार ।
िचिपटं मधुनार हन्तितेन्त स्त्रीक्षीरेण च पुष्पकम् ।। रम- ८.९ ।।

अपारमारगर िशखारं घृष्ट्वार मधुनार सैन्धवेन च ।


तारम्रपारत्रे कृतार नेत्रे हन्तितेन्त पीडारं सुिवस्तरारत् ।। रम- ८.१० ।।

दन्तैदरितेन्तवरारहन्तोष्टिर्गोहन्तयारजखरोद्भवैः ।
शङ्खमुक्तिारम्भोिधफेनयुतःै सवैर् िवचूषणरयेत् ।
हन्तितेन्त वितर ः कृतार श्लक्ष्णं शुक्रिारणारं नारिशनी परम् ।। रम- ८.११ ।।

तुत्थमारिक्षकिसन्धूषत्थिशवारशंखमनःिशलार ।
गैिरकोदकफेनं च मिरचं चेित चूषणरयेत् ।। रम- ८.१२ ।।

संयोज्य मधुनार कुयाररदन्धारनारं सार रसिक्रियार ।


वत्मर रोगं च ितिमरं कारचशुक्रिहन्तरं परम् ।। रम- ८.१३ ।।

शङ्खनारिभिवभीतस्य मज्जार पथ्यार मनःिशलार ।


िपप्पली मिरचं कुष्ठं वचार चेित समारंशकम् ।। रम- ८.१४ ।।

छारगीक्षीरेण संिपष्ट्वार वितर कृत्वार यथोितेन्मतारम् ।


हन्तरेणम
ु ारत्रारं संघृष्य जलैः कुयाररदथारञ्जनम् ।। रम- ८.१५ ।।

ितिमरं मारंसवृिद्धं च कारचं पटलम् अबिुरदम् ।


रारज्यन्धं वारिषिर कं पुष्पं वितर चन्द्रोदयार जयेत् ।। रम- ८.१६ ।।

शुद्धे नारगे द्रुते तुल्यं शुद्धसूषतं िविनिक्षपेत् ।


कृष्णारञ्जनं तयोस्तुल्यं सवर मेकत्र चूषणरयेत् ।। रम- ८.१७ ।।

दशमारंशेन कपूषररमितेस्मंश्चूषणे प्रदारपयेत् ।


एतत् प्रत्यञ्जनं नेत्रगदिजन्नयनारमृतम् ।। रम- ८.१८ ।।

भुक्त्वार पारिणतलं घृष्ट्वार चक्षुषिोर् यिद दीयते ।


जारतार रोगारः प्रणश्यितेन्त न भवितेन्त कदारचन ।। रम- ८.१९ ।।
ित्रफलारयारः कषिारयेण प्रारतनर यनधारवनारत् ।
अिचरेणव
ै तद्वारिर ितिमरारिण व्यपोहन्तित ।। रम- ८.२० ।।

ित्रफलार लौहन्तचूषणर तु वारिरणार पेषियेत् समम् ।


द्वयोस्तुल्येन तैलेन पचेन्मृद्विग्निनार क्षणम् ।। रम- ८.२१ ।।

तैलतुल्ये भृङ्गवरसे तत्तैलं तु िवपारचयेत् ।


ितेस्नग्धभारण्डगतं भूषमौ ितेस्थत्वार मारसारत्समुद्धरेत् ।। रम- ८.२२ ।।

सप्तारहन्तं लेपयेद्वेष्ट्य कदल्यारश्च दलैः िशरः ।


िनवाररते क्षीरभोजी स्यारत् छारलयेत् ित्रफलारजलैः ।। रम- ८.२३ ।।

िनत्यमेव प्रकतर व्यं सप्तारहन्तं रञ्जनं भवेत् ।


यारवज्जीवं न सन्देहन्तः कचारः स्युभ्ररमरोपमारः ।। रम- ८.२४ ।।

कारकमारची यवार जारती समं कृष्णितलं ततः ।


तत्तैलं ग्रारहन्तयेद्यन्त्रे तेन स्यारत् केशरञ्जनम् ।। रम- ८.२५ ।।

लोहन्तमलारमलकल्कः सजपार कुसुमैनररः सदार स्नारयी ।


पिलतारनीहन्त िनहन्तन्यारद् गङ्गवारस्नारयीव नरकौघम् ।। रम- ८.२६ ।।

कारश्मयारर मूषलमारदौ सहन्तचरकुसुमं केतकीर्तनारं च मूषलं लौहन्तं चूषणर सभृङ्गवं ित्रफलजलयुतं तैलमेिभर् िवपक्वम् ।
कृत्वार वै लोहन्तभारण्डे िक्षिततलिनिहन्ततं मारसम् एकं िनधारय केशारः कारशप्रकारशार भ्रमरकुलिनभार लेपनारद् एव
कृष्णारः ।। रम- ८.२७ ।।

वज्रीक्षीरेण सप्तारहन्तं सुश्वेतारन् भारवयेित्तलारन् ।


तैलेन िलप्तारः केशारः स्युः शुक्लार वै नारत्र संशयः ।। रम- ८.२८ ।।

रसमञ्जरी , ९
कपूषररं टङ्कणं सूषतं तुल्यं मुिनरसं मधु ।
मदर ियत्वार िलपेिल्लङ्गवं ितेस्थत्वार यारमं तथैव च ।। रम- ९.१ ।।

ततः प्रक्षारलयेिल्लङ्गवं रमेद्रारमारं यथोिचतारम् ।


वीयर स्तम्भकरं पुंसारं सम्यङ् नारगारजुरनोिदतम् ।। रम- ९.२ ।।

कृकलारसस्य पुच्छारग्रं मुिद्रकार प्रोततन्तुिभः ।


वेष्ट्यार किनिष्ठकार धारयारर नरो वीयर न मुञ्चित ।। रम- ९.३ ।।

मधुनार पद्मबिीजारिन िपष्ट्वार नारिभं प्रलेपयेत् ।


यारवित्तष्ठत्यसौ लेपस्तारवद्वीयर न मुञ्चित ।। रम- ९.४ ।।

चटकारण्डं तु संग्रारह्य नवनीतेन पेषियेत् ।


तेन प्रलेपयेत् पारदौ शुक्रिस्तम्भः प्रजारयते ।
यारवन्न स्पृशते भूषिमं तारवद्वीयर न मुञ्चित ।। रम- ९.५ ।।

वनक्रिोडस्य दंष्टिर्ारग्रं दिक्षणं च समारहन्तरेत् ।


कट्यारमुपिर यद् बिद्ध्वार शुक्रिस्तम्भः प्रजारयते ।। रम- ९.६ ।।

डु ण्डु भो नारमतः सपर ः कृष्णवणर स्तमारहन्तरेत् ।। रम- ९.७ ।।

तस्यारितेस्थ धाररयेत् कट्यारं नरो वीयर न मुञ्चित ।


िवमुञ्चित िवमुक्तिेन िसद्धयोग उदारहृतः ।। रम- ९.८ ।।

रक्तिारपारमारगर मूषलं तु सोमवाररारिभमितेन्त्रतम् ।


भौमे प्रारतः समुद्धत्ृ य कट्यारं बिद्ध्वार न वीयर मुक् ।। रम- ९.९ ।।

खसपलं शुण्ठीक्वारथः षिोडशारंशेन गुडेन िनिश पीतः ।


कुरुते रतौ न पुंसो रेतः पतनं िवनारम्लेन ।। रम- ९.१० ।।

सूषरणं तुलसीमूषलं तारम्बिूषलेन तु भक्षयेत् ।


न मुञ्चित नरो वीयर मेकैकेन न संशयः ।। रम- ९.११ ।।

वरारहन्तवसयार िलङ्गवं मधुनार सहन्त लेपयेत् ।


स्थूषलं दृढं च दीघर च पुंसो िलङ्गवं प्रजारयते ।। रम- ९.१२ ।।

क्षौद्रेण च समं पृष्टिं पुण्डरीकस्य केशरम् ।


ध्वस्तं कुयाररत्ततो मेढर्ं रत्यन्यत्रारप्यसंशयः ।। रम- ९.१३ ।।

अनुरारधारसुनक्षत्रे लारङ्गवलीमूषिलकार ध्रुवम् ।


िनखारतार मैथुनस्थारने पुंसत्त्वखण्डकारिरणी ।। रम- ९.१४ ।।

ु ूषणेन भारिवतेनारजवारिरणार ।
िनशार षिितेट्तन्दच
पारनारशनं प्रयुक्तिेन षिण्ढत्वं जारयते नृणारम् ।। रम- ९.१५ ।।

ितलगोक्षुरयोश्चूषणर छारगीदग्ु धेन पारिचतम् ।


शीतलं मधुनार युक्तिं भुक्तिं षिण्ढत्वनारशनम् ।। रम- ९.१६ ।।

ऊणर नारिभस्तु यो जीवो मधुनार सहन्त लेपयेत् ।


तेन लेपयतो नारिभं बिद्धषिण्ढ्यं िवमुच्यते ।। रम- ९.१७ ।।

एक एव महन्तारद्रारवी मारलतीसम्भवो रसः ।


िकं पुनयर िद युज्यते मधुकपूषररपाररदैः ।। रम- ९.१८ ।।

आद्ररकं गन्धकं चैव रारिजकं चारथ टङ्कणम् ।


सितेम्पष्टिार सममारत्रारिण क्षेपयेिन्नम्बिुजे जले ।। रम- ९.१९ ।।

स्थारपयेद्घिटकारं ितस्रो हन्तस्ते वार धाररयेत्ततः ।


यारवन्त्यो ललनारः पञ्च आिजघ्रितेन्त द्रवितेन्त वै ।। रम- ९.२० ।।

चूषिणर ते मधुसय
ं क्ति
ु े महन्तारिरष्टिफलछदैः ।
िलङ्गवलेपेन सुरते द्रवो भवित योिषितारम् ।। रम- ९.२१ ।।

मधुसैन्धवसंयक्ति
ु ं पाररारवतमलारितेन्वतम् ।
एतिल्लप्तेितेन्द्रयो रारमारं दारसीवत् कुरुते रतौ ।। रम- ९.२२ ।।

कपीितेन्द्रयं शशी सूषतं कुङ्कुमं कनकं मधु ।


एतिल्लप्तेितेन्द्रयो रारमारं दारसीवत् कुरुते रतौ ।। रम- ९.२३ ।।
वृत्तमध्यितेस्थतं नारम तद्बहारह्ये ह्री चतुष्टियम् ।
तद्बहिहन्तः क्ली चतुष्कं च िलिखत्वार िशलयारिखलम् ।। रम- ९.२४ ।।

शुभनक्षत्रसंयोगे स्थारिपतं मधुिन ध्रुवम् ।


िस्त्रयम् आकषिर ित िक्षप्रं यन्त्रमेतन्न संशयः ।। रम- ९.२५ ।।

चन्दनं तगरं कुष्ठं िप्रयङ्गवुं नारगकेशरम् ।


कृष्णारं ितितेन्तिडकं चैव समभारगारिन काररयेत् ।। रम- ९.२६ ।।

दारपयेच्चैव सप्तारहन्तमारत्मपञ्चमलेन तु ।
खारने पारने प्रदारतव्यं िस्त्रयं वार पुरुषिं तथार ।। रम- ९.२७ ।।

शंखपुष्पी मधुपुष्पी तथार कुिञ्चिकपित्रकार ।


श्वेतिगिरसमारयुक्तिार समभारगारिन काररयेत् ।। रम- ९.२८ ।।

सप्तारहन्तं दारपयेद्युक्तिार ह्यारत्मपञ्चमलेन च ।


खारने पारने प्रदारतव्यं वशीकरणमुत्तमम् ।। रम- ९.२९ ।।

पूषवोक्तिमन्त्रेण सप्तिभःकृत्वार मितेन्त्रतदारपयेत् ।


गदर भस्य रजो गृह्य लुिलतं गारत्रसम्भवम् ।
मृतकस्य तथार भस्म नाररीरजःसमितेन्वतम् ।। रम- ९.३० ।।

एकीर्तकृत्य िक्षपेद्रारत्रौ शय्यारयारमारसनेऽिप वार ।


नूषनं संजारयते द्वेषिः किथतो मारलतीमते ।। रम- ९.३१ ।।

अन्यद् योगवरं वक्ष्ये िवद्वेषिकरणं परम् ।


युध्यमारनारवुभौ श्वारनौ परस्परिवरोिधनौ ।। रम- ९.३२ ।।

तयोर् धूषिलं समारदारय हन्तन्यते योिषितारं रितः ।


सत्यं भवित िवद्वेषिं नारत्र कारयारर िवचाररणार ।। रम- ९.३३ ।।

प्रक्षारलने भगे िनत्यं कृते चारमलवल्कलैः ।


वृद्धारिप कारिमनी कारमं बिारलेव कुरुते रितम् ।। रम- ९.३४ ।।
सपद्मबिीजं िसतयार भिक्षतं पद्मवारिरणार ।
दृढं स्त्रीणारं स्तनद्वन्द्वं मारसेन कुरुते भृशम् ।। रम- ९.३५ ।।

मुण्डीचूषणरकषिारयेण युतं तैलं िवपारिचतम् ।


पिततं यौवनं यस्यारस्तस्यारः स्तनोन्नितभर वेत् ।। रम- ९.३६ ।।

हन्तिरतारलचूषणरकिलकार लेपारत् तेनैव वारिरणार सद्यः ।


िनपतितेन्त केशिनचयारः कौतुकिमदम् अद्भत
ु ं कुरुते ।। रम- ९.३७ ।।

पलारशिचञ्चारितलमारषिशंखं दहन्तेदपारमारगर सिपप्पलोऽिप ।


मनःिशलारतारलकचूषणरलेपारत् करोित िनलोमिशरः क्षणारत् ।। रम- ९.३८ ।।

तण्डु लीयकमूषलारिन िपष्ट्वार तण्डु लवारिरणार ।


ऋत्वन्ते त्र्यहन्तपीतारिन वन्ध्यारं कुवर ितेन्त योिषितम् ।। रम- ९.३९ ।।

कारितेञ्जकेन जपारपुष्पं िपष्ट्वार िपबिित यारङ्गवनार ।


ऋतौ त्र्यहन्तं िनपीतारिन वन्ध्यारं कुवर ितेन्त योिषितम् ।। रम- ९.४० ।।

धूषिपते योिनरन्ध्रे तु िनम्बिकारष्ठेन युिक्तितः ।


ऋत्वन्ते रमते सार स्त्री गभर दःु खिवविजर तार ।। रम- ९.४१ ।।

धत्तूषरं मिल्लकारपुष्पं गृहन्तीत्वार किटसंितेस्थतम् ।


गभर िनवाररयत्येव रण्डारवेश्यारिदयोिषितारम् ।। रम- ९.४२ ।।

नारगकेशरपुष्पारणारं चूषणर गोसिपर षिार सहन्त ।


सेवनारल्लभते पुत्रमृतौ दग्ु धारन्नभोिजनी ।। रम- ९.४३ ।।

बिीजारिन मारतुलुङ्गवस्य दग्ु धितेस्वन्नार ससिपर षिार ।


सगभाररिमित कुवर ितेन्त पारनारद्वन्ध्यारमिप िस्त्रयम् ।। रम- ९.४४ ।।

मारतुलुङ्गवस्य बिीजारिन कुमारयारर सहन्त पेषियेत् ।


क्षीरेण सहन्त दारतव्यं गभर मारप्नोत्यसंशयम् ।। रम- ९.४५ ।।
िपप्पली शृङ्गववेरं च मिरचं केशरं तथार ।
घृतेन सहन्त पारतव्यं वन्ध्यारगभर प्रदं परम् ।। रम- ९.४६ ।।

पुष्योद्धत
ृ ं लक्ष्मणारयार मूषलं िपष्टिं च कन्यकार ।
ऋत्वन्ते घृतदग्ु धारभ्यारं पीत्वार गभर मवारप्नुयारत् ।। रम- ९.४७ ।।

अन्यद् योगवरं वक्ष्ये येन सार सफलार भवेत् ।


उशीरमधुयष्टिी च लोध्रिमन्द्रयवारनिप ।। रम- ९.४८ ।।

घृतं सजर रसं चैव मारिक्षकं त्रारयमारणकम् ।


शोभारञ्जनकमूषलारिन समभारगारिन काररयेत् ।। रम- ९.४९ ।।

पेषिियत्वार ततो द्रव्यमजारक्षीरेण पारचयेत् ।


सप्तरारत्रं िपबिेन्नाररी यारवित्तष्ठित शोिणतम् ।। रम- ९.५० ।।

ततो योनौ िवशुद्धारयारं पश्चारद्दद्यारन्महन्तौषिधम् ।


कुमाररीक्षीरसंयक्ति
ु ं नस्ये पारने प्रदारपयेत् ।। रम- ९.५१ ।।

तेन सार लभते पुत्रं सत्यं चैव सुरारिचर तम् ।


लशुनं क्षीरसंयक्ति
ु ं नस्ये पारने प्रदारपयेत् ।। रम- ९.५२ ।।

अश्वगन्धारकृतं चूषणरमजारक्षीरेण दारपयेत् ।


यवक्षाररं िवडङ्गवं च गुडूषची च हन्तरेणक
ु ार ।। रम- ९.५३ ।।

सवाररिण समभारगारिन कृत्वार च वरचूषिणर तारन् ।


एतत्पीत्वार लभेत् पुत्रं सार नाररी नारत्र संशयः ।। रम- ९.५४ ।।

िहन्तङ्गवुं च शतवीयारर च दारिडमं सैन्धवं तथार ।


ित्रकटु ः शतपुष्पार च नारगपुष्पं शतारवरी ।। रम- ९.५५ ।।

मधुकं सुमनार चैव कारषिर कारिण प्रदारपयेत् ।


क्षीरेण सहन्त दारतव्यार नारयाररश्च पुरुषिस्य च ।। रम- ९.५६ ।।

िदनत्रयं तु भुञ्जीत शारिलतण्डु लदग्ु धकम् ।


भुक्तिं तु लभते गभर नाररीणारं नारत्र संशयः ।। रम- ९.५७ ।।

अकरमूषलं िप्रयङ्गवुं च कुसुम्भं नारगकेशरम् ।


बिलार चारितबिलार छारगीक्षीरं पीतं िदनत्रयम् ।। रम- ९.५८ ।।

िवशोधयितेन्त योिनं च ततो दद्यारन्महन्तौषिधम् ।


उत्पलं तगरं कुष्ठं यष्टिीमधु सचन्दनम् ।। रम- ९.५९ ।।

अजारक्षीरेण िपष्टिारिन दारपयेत् पञ्चवारसरम् ।


लक्ष्मणारगोपयोयुक्तिार तस्यै पारने प्रदारपयेत् ।। रम- ९.६० ।।

तेन सार लभते पुत्रं लक्षणारढ्यं सुपितेण्डतम् ।


गते रक्तिे भगे शुद्धे सक्षीरार लक्ष्मणार तथार ।। रम- ९.६१ ।।

नस्ये पारने प्रदारतव्यार लभते सुतमङ्गवनार ।


श्वेतारकरक्षुद्रणीश्वेतार श्वेतार च िगिरकिणर कार ।। रम- ९.६२ ।।

लक्ष्मणार वन्ध्यककोटी देयं गोक्षीरसंयत


ु म् ।
नस्ये पारने कृते गभर लभते रितसंगमारत् ।। रम- ९.६३ ।।

पतन्तं स्तम्भयेद ् गभर कुलारलकरमृित्तकार ।


मधुच्छारगीपयः पीत्वार िकंवार श्वेतारिद्रकिणर कार ।। रम- ९.६४ ।।

ललनार शकररार पारठार कन्दश्च मधुनारितेन्वतः ।


भिक्षतो वाररयत्येव पतन्तं गभर संितेस्थतम् ।। रम- ९.६५ ।।

समभारगं िसतारयुक्तिं शारिलतण्डु लचूषणरकम् ।


उदम्ु बिरिशफारक्वारथे पीतं गभर सुरक्षित ।। रम- ९.६६ ।।

मारतुलुङ्गवस्य मूषलारिन मधुकं मधुसय


ं त
ु म् ।
घृतेन सहन्त पारतव्यं सुखं नाररी प्रसूषयते ।। रम- ९.६७ ।।

तुषिारम्बिुपिरघृष्टिन
े कन्देन पिरलेपयेत् ।
लारङ्गवल्यारश्चरणौ सूषितं िक्षप्रमारप्नोित गिभर णी ।। रम- ९.६८ ।।
यारसारं पुष्पारगमो नारितेस्त ऋतुकारले च योिषितारम् ।
तारसारं कुयाररितेच्चिकत्सेयं पुनः पुष्पारगमो भवेत् ।। रम- ९.६९ ।।

िपप्पली च यवक्षाररं िवडङ्गवं मन्मथफलम् ।


ितक्तिं तु तुितेम्बिनीबिीजं गुिटकारं काररयेिद्भषिक् ।। रम- ९.७० ।।

मुण्डी च क्षीरसंयक्ति
ु ार योिनद्वाररेऽङ्गवनार शुभार ।
ित्रपञ्चसप्तरारत्रेण पुष्पं भवित नारन्यथार ।। रम- ९.७१ ।।

बिारलतन्त्रं प्रवक्ष्यारिम समारसारद् रारवणोिदतम् ।


पूषजारद्रव्यं िदशो भारगं मन्त्रं तद्ग्रारह्यलक्षणम् ।। रम- ९.७२ ।।

प्रथमे िदवसे मारसे वषिे गृह्णारित बिारलकम् ।


मन्दारनारम्नी समारख्यारतार योिगणी तस्य लक्षणम् ।। रम- ९.७३ ।।

िद्वतीये िदवसे मारसे वषिे गृह्णारित बिारलकम् ।


सुनन्दार योिगनी नारम प्रथमं जारयते ज्वरः ।। रम- ९.७४ ।।

संकोचो हन्तस्तपारदारनारमिक्षरोगोऽितछदर नम् ।


सभयत्वं कृशत्वं च तद्ग्रस्त इित लक्षणम् ।। रम- ९.७५ ।।

तृतीये िदवसे मारसे वषिे गृह्णारित बिारलकम् ।


पूषतनार योिगनी नारम गारत्रभङ्गवो ज्वरोऽरुिचः ।। रम- ९.७६ ।।

प्रलारपं कन्धरारशोथच्छिदर िरत्यारिदलक्षणम् ।


अपरारह्निे च वाररुण्यारं पञ्चरारत्रं बििलं िक्षपेत् ।। रम- ९.७७ ।।

चतुथे िदवसे मारसे वषिे गृह्णारित बिारलकम् ।


िबिडारली नारम तद्ग्रस्ते चक्षुःशूषलं ज्वरोऽरुिचः ।। रम- ९.७८ ।।

गारत्रमारटेनम् इत्यारिद िववणेन बििलं िक्षपेत् ।


पञ्चमे िदवसे मारसे वषिे गृह्णारित बिारलकम् ।। रम- ९.७९ ।।
नतर कीर्तित समारख्यारतार योिगनी तस्य लक्षणम् ।
अथ षिष्ठिदने मारसे वषिे गृह्णारित बिारलकम् ।। रम- ९.८० ।।

योिगनी शकुनी नारम कारसश्वारसोऽरुिचज्वर रः ।


हन्तस्तपारदारिदसंकोचश् चक्षुःपीडेित लक्षणम् ।। रम- ९.८१ ।।

पञ्चरारत्रं बििलं तस्यै वाररुण्यारं िदिश िनिक्षपेत् ।


सप्तमे िदवसे मारसे वषिे शुष्कारिशवार िशशुम् ।। रम- ९.८२ ।।

गृह्णारित रोदनं कम्पो ज्वरशोषिारिदलक्षणम् ।


पितेश्चमारयारं िदिश पञ्च बिलौ दत्ते िशशुः सुखी ।। रम- ९.८३ ।।

अष्टिमे िदवसे मारसे वषिे गृह्णारित जृम्भकार ।


तयार गृहन्तीतमारत्रस्य प्रथमं जारयते ज्वरः ।। रम- ९.८४ ।।

िशरःपीडारिक्षरोगश्च चक्षुरुत्पारटचेिष्टितम् ।
दिक्षणारं िदिशम् आिश्रत्य बििलं तस्यै प्रदारपयेत् ।। रम- ९.८५ ।।

नवमे िदवसे मारसे वषिे गृह्णारित बिारलकम् ।


अिचन्तार योिगनी नारम गारत्रभङ्गवः िशरोऽिक्षरुक् ।। रम- ९.८६ ।।

छिदर ः प्रलारप इत्यारिद तद्गृहन्तीतस्य लक्षणम् ।


उत्तरारं िदिशम् आिश्रत्य बििलं तस्यै प्रदारपयेत् ।। रम- ९.८७ ।।

दशमे िदवसे मारसे वषिे गृह्णारित बिारलकम् ।


नारम्नार कारपारिलकार ख्यारतार योिगनी तस्य लक्षणम् ।। रम- ९.८८ ।।

रोदनं कम्पनं छिदर ज्वर रो दबिु र लतारिक्षरुक् ।


पूषवारर िदशं समारिश्रत्य पञ्चरारत्रं बििलं िक्षपेत् ।। रम- ९.८९ ।।

एकारदशे िदने मारसे वषिे गृह्णारित िलितेप्सतार ।


गारत्रकम्पो ज्वरस्तीव्रस्तद्गृहन्तीतस्य लक्षणम् ।। रम- ९.९० ।।

भारनुसंख्ये िदने मारसे वषिे गृह्णारित बिारलकम् ।


पीतली योिगनी नारम रोदनं वेदनार ज्वरः ।। रम- ९.९१ ।।

िनद्रार क्षीणस्वरः पीतो वमनारहन्ताररशूषन्यतार ।


उत्तरारं िदिशमारिश्रत्य सप्तरारत्रं बििलं िक्षपेत् ।। रम- ९.९२ ।।

कारमसंख्ये िदने मारसे वषिे गृह्णित बिारलकम् ।


भद्रकारली ज्वरो नारम वारमहन्तस्तस्य कम्पम् ।। रम- ९.९३ ।।

वेदनाररुिचिनःश्वारसारः कारयः पीतो िवचेिष्टितम् ।


पूषवारर िदशः समारिश्रत्य बििलं तस्यै प्रदारपयेत् ।। रम- ९.९४ ।।

पुरन्दरिदने मारसे वषिे गृह्णारित बिारलकम् ।


ताररार िहन्त योिगनी नारम ज्वरः शोषिोऽरुिचभृरशम् ।। रम- ९.९५ ।।

चक्षुःपीडेिङ्गवतं तस्यै पितेश्चमे बििलमारहन्तरेत् ।


पक्षे च िदवसे मारसे वषिे गृह्णारित बिारलकम् ।। रम- ९.९६ ।।

योिगनी शवर री नारम श्वारसः कारसोऽरुिचज्वर रः ।


तद्ग्रस्ते िचह्निम् इत्यारिद दिक्षणस्यारं बििलं िक्षपेत् ।। रम- ९.९७ ।।

िवकाररिदवसे मारसे वषिे गृह्णित योिगनी ।


कुमाररी नयनोद्वेगो ज्वरशोषिारिदचेिष्टितम् ।। रम- ९.९८ ।।

नैरृती िदिशमारिश्रत्य सप्तरारत्रं बििलं िक्षपेत् ।


बिारलं च स्नपयेत्पश्चारच्छारितेन्ततोयेन मन्त्रिवत् ।। रम- ९.९९ ।।

नदीतीरद्वयारकृष्टिमृदार देवीस्वरूपकम् ।
कृत्वार पूषजार च कतर व्यार भूषपपुष्पारक्षतारिदिभः ।। रम- ९.१०० ।।

वटकार लडुकारपूषपार अग्रभक्तिं गुडं दिध ।


चारतुवरण्यर पतारकारश्च प्रदीप्तारः पुष्पचन्दनम् ।। रम- ९.१०१ ।।

पूषजयेत्सवर रोगारणारमपरारह्निे यथारबििल ।


सवर त्र नारमभेदेन बििलदारनं प्रजारयते ।। रम- ९.१०२ ।।
रसमञ्जरी , १०

अथ कारलस्य िवज्ञारनं प्रवक्ष्यारिम यथारसुखम् ।


जीिवतं मरणं योगी यतो जारनारित िनश्चयारत् ।। रम- १०.१ ।।

कारलग्रहन्तस्य यस्येदं दंष्टिर्ारसम्पुटके जगत् ।


अद्यैव वार प्रभारते वार सोऽवश्यं भिवष्यित ।। रम- १०.२ ।।

रसं रसारयनं योगं कारलं ज्ञारत्वार समारचरेत् ।


यस्मारज्ज्ञारनं िवनार व्यथर तत्तस्मारत्प्रोच्यतेऽधुनार ।। रम- १०.३ ।।

दत
ूष ो रक्तिकषिारयकृष्णवसनो दन्ती जरारमिदर तस् तैलारभ्यक्तिशरीरकारयुधकरो दीनारश्रुपूषणाररननः ।
भस्मारङ्गवाररकपारलपारंशुमुशलः सूषयाररस्तसूषयोदये यः सूषयरस्वरसंितेस्थतो गदवतारं कारलारय स स्यारदसौ ।। रम-
१०.४ ।।

अकस्मारितेच्चत्तिवकृितरकस्मारत्पुरुषिोत्तमः ।
अकस्मारिदितेन्द्रयोत्पित्तः सिन्नपारतस्य लक्षणम् ।। रम- १०.५ ।।

शरीरं शीतलं यस्य प्रकृतेर् िवकृितर् भवेत् ।


तत्रारिरष्टिं समारसेन व्यारप्तं तत्र िनबिोध मे ।। रम- १०.६ ।।

दष्टिु शब्देन रमते सारधुशब्देन कुप्यित ।


यश्चारकस्मारन्न शृणुते तं गतारयुषिमारिदशेत् ।। रम- १०.७ ।।

यो वार गन्धं न गृह्णारित दीपे शारन्ते च मारनवः ।


िदवारज्योतीिषि यश्चारिप ज्विलतारिन च पश्यित ।। रम- १०.८ ।।

चन्द्रं सूषयरप्रभं पश्येत् सूषयर वार चन्द्रवचर सम् ।


तिडद्वारतोिषितारन् मेघारन् िनमर ले गगने चरारन् ।। रम- १०.९ ।।

िवमारनयारनप्रारसारदैयरश्च संकुलमम्बिरम् ।
यश्च नीलं मूषितर मन्तम् अन्तिरक्षं च पश्यित ।। रम- १०.१० ।।
यस्तूषष्णम् इव गृह्णारित शीतमुष्णं च शीतवत् ।
संजारतः संशयो यस्य तं वदितेन्त गतारयुषिम् ।। रम- १०.११ ।।

िवपरीतेन गृह्णारित भारवारनन्यारंश्च यो नरः ।


धूषमनीहन्ताररवारसोिभरारवृतारिमव मेिदनीम् ।। रम- १०.१२ ।।

प्रदीप्तिमव लोकं च योऽवलुप्तिमवारम्भसार ।


भूषिमम् अष्टिारदशारकाररारं लेखारिभयर स्तु पश्यित ।। रम- १०.१३ ।।

ज्योत्स्नारदशे िहन्त तोयेषिु छारयारं यश्च न पश्यित ।


पश्यत्येकारङ्गवहन्तीनारं च वैकृतं चारिप पश्यित ।। रम- १०.१४ ।।

श्वकारककङ्कगृध्रारणारं प्रयारतं यक्षरारक्षसारम् ।


िपशारचोरगनारगारनारं िवकृतारमिप यो नरः ।। रम- १०.१५ ।।

ह्रीिश्रयौ यस्य नश्येतारं तेज ओजः स्मृितस् तथार ।


अकस्मारज्जृम्भते यश्च स परारसुरसंशयम् ।। रम- १०.१६ ।।

यस्यारधरोष्ठः पतित ितेस्थतश्चोध्वर तथोत्तरम् ।


ु र भं तस्य जीिवतम् ।। रम- १०.१७ ।।
पारशशङ्कार भवेद्यस्य दल

कुिटलार स्फुिटतार वारिप सुप्तार यस्य च नारिसकार ।


अवस्फूषयर ित मग्निार वार स परारसुरसंशयम् ।। रम- १०.१८ ।।

स्वरूपं परनेत्रेषिु पुित्तकारं यो न पश्यित ।


यदार िहन्त पटु दृिष्टिश्च तदार मृत्युर् अदरूष तः ।। रम- १०.१९ ।।

कणर हन्तीनं यदारत्मारनं पश्यत्यारत्मार कथंचन ।


न स जीवित लोकेऽितेस्मन् कारलेन कवलीकृतः ।। रम- १०.२० ।।

रारत्रौ दारहन्तो भवेद्यस्य िदवार शीतं च जारयते ।


कफपूषिरतकण्ठस्य मृत्युश्चैव न संशयः ।। रम- १०.२१ ।।
चरणौ शीतलौ यस्य शीतलं नारिभमण्डलम् ।
िशरस्तारपो भवेद्यस्य तस्य मृत्युनर संशयः ।। रम- १०.२२ ।।

हन्तुङ्काररः शीतलो यस्य फुत्काररो विह्णसिन्नभः ।


सदार दारहन्तो भवेद्यस्य तस्य मृत्युनर संशयः ।। रम- १०.२३ ।।

अरुन्धती ध्रुवं चैव िवष्णोस्त्रीिण पदारिन च ।


हन्तीनारयुधो न पश्यितेन्त चतुथर मारतृमण्डलम् ।। रम- १०.२४ ।।

अरितेश्मिबिम्बिं सूषयरस्य वह्निेश्चैवारंशुविजर तम् ।


दृष्ट्वैकारदशमारसारस्तु नरश्चोध्वर न जीवित ।। रम- १०.२५ ।।

वारतं मूषत्रं पुरीषिं यः सुवणर रजतं तथार ।


प्रत्यक्षमथवार स्वप्ने दशमारसं न जीवित ।। रम- १०.२६ ।।

क्विचत् पश्यित यो दीप्तं स्वणर वत् कारननं नरः ।


िवरूपारिण च भूषतारिन नवमारसं न जीवित ।। रम- १०.२७ ।।

स्थूषलारङ्गवोऽिप कृशः कृशोऽिप सहन्तसार स्थूषलत्वमारलम्बिते श्यारमो वार कनकप्रभो यिद भवेद्गौरोऽिप कृष्णच्छिवः

धीरो धीरतयारथर धमर िनपुणः शारन्तोपकाररी पुमारन् इत्येवं प्रकृते तु शारन्तचलनं मारस्यष्टिमे मृत्युदम् ।। रम-
१०.२८ ।।

पीडार भवेत्पारिणतले च िजह्वारमूषलं समूषलं रुिधरं च कृष्णम् ।


वृिद्धं नरः कारमिप यन्न दृष्ट्वार जीवेन्मनुष्यः स िहन्त सप्तमारसारन् ।। रम- १०.२९ ।।

मध्यारङ्गवुलीनारं ित्रतयं िवरक्तिं रोगं िवनार शुष्यित यस्य कण्ठः ।


मुहन्तुमर हन्त
ु ु ः प्रस्रवणं च जारड्यं षिष्ठे च मारसे प्रलयं प्रयारित ।। रम- १०.३० ।।

यस्य न स्फुरणं िकंिचद् िवद्यते यस्य कमर िण ।


सोऽवश्यं पञ्चमे मारिस स्कन्धाररूढो गिमष्यित ।। रम- १०.३१ ।।

यस्य न स्फुरते ज्योितः पीिडते नयनद्वये ।


मरणं तस्य िनिदर ष्टिं चतुथे मारिस िनितेश्चतम् ।। रम- १०.३२ ।।
स्पन्दते वृषिणो यस्य न िकंिचदिप पीिडतः ।
तृतीये मारिस सोऽवश्यं यमलोके गिमष्यित ।। रम- १०.३३ ।।

ताररार िदवार चन्द्रप्रभं िनशारन्ते यो िवद्युतं पश्यित चैव श्वभ्रे ।


इन्द्रारयुधं वार स्वयमेव रारत्रौ मारसद्वये तस्य वदितेन्त नारशम् ।। रम- १०.३४ ।।

यस्य जारनुगतं ममर न िकंिचदिप चेिष्टितम् ।


मारसारन्ते मरणं तस्य न केनारिप िवलम्ब्यते ।। रम- १०.३५ ।।

किनष्ठारङ्गवुिलपवर स्यारत् कृष्णं च मध्यमं यदार ।


गतारयुः प्रोच्यते पुंसारम् अष्टिारदशिदनारविधः ।। रम- १०.३६ ।।

घृते तैले जले वारिप दपर णे यस्य दृश्यते ।


िशरोरिहन्ततमारत्मारनं पक्षमेकं स जीवित ।। रम- १०.३७ ।।

शैत्यं दध्यन्नपारनारिन यस्य तारपकरारिण च ।


शीतरितेश्म भवेच्चाररुहन्तारसं चारथ सुिनमर लम् ।। रम- १०.३८ ।।

न वेित्त वै चाररुिहन्ततं न चोष्णं वेित्त यो नरः ।


कारलज्ञारनेन सम्प्रोक्तिं पक्षमेकं स जीवित ।। रम- १०.३९ ।।

स्नारतमारत्रस्य यस्यैते त्रयः शुष्यितेन्त तत्क्षणारत् ।


हृदयं हन्तस्तपारदौ च दशरारत्रं स जीवित ।। रम- १०.४० ।।

नारसारग्रं रसनारग्रं च चक्षुश्चैवौष्ठसम्पुटम् ।


यो न पश्येत्पुरारदृष्टिं सप्तरारत्रं स जीवित ।। रम- १०.४१ ।।

धाररार िबिन्दस
ु मार यस्य पतते च महन्तीतले ।
सप्तारहन्तारज्जारयते मृत्युः कारलज्ञारनेन कथ्यते ।। रम- १०.४२ ।।

अथारतः सम्प्रवक्ष्यारिम छारयारपुरुषिलक्षणम् ।


यस्य िवज्ञारनमारत्रेण ित्रकारलज्ञो भवेन्नरः ।। रम- १०.४३ ।।
कारलो दरूष ितेस्थतोऽस्यारिप येनोपारयेन लक्ष्यते ।
तं वदितेन्त समारसेन यथोिद्दष्टिं िशवारगमे ।। रम- १०.४४ ।।

एकारन्ते िवजने गत्वार कृत्वारिदत्यं स्वपृष्ठतः ।


संिनरीक्ष्य िनजच्छारयारं कण्ठदेशसमारिहन्ततारम् ।। रम- १०.४५ ।।

ततश्चारकारशमीक्षेत ततः पश्यित शंकरम् ।


अष्टिोत्तरशतं जप्त्वार ततो वै दृश्यते शुभम् ।। रम- १०.४६ ।।

शुद्धस्फिटकसंकारशं नारनाररूपधरो हन्तरम् ।


षिण्मारसारभ्यारसयोगेन भूषचरारणारं पितभर वेत् ।। रम- १०.४७ ।।

वषिर द्वयेन हन्ते नारथ कतारर हन्ततारर स्वयं प्रभुः ।


ित्रकारलज्ञत्वम् आप्नोित स योगी नारत्र संशयः ।। रम- १०.४८ ।।

ु र भम् ।
यत्कृतारभ्यारसयोगेन नारितेस्त िकंिचत् सुदल
तद्रूषपं कृष्णवणर च पश्यित व्योितेम्न िनमर ले ।। रम- १०.४९ ।।

षिण्मारसारन् मृत्युमारप्नोित स योगी नारत्र संशयः ।


पीतो व्यारिधभयं रक्तिो नीलो हन्तत्यारं िविनिदर शेत् ।। रम- १०.५० ।।

नारनारवणे स्वरूपेऽितेस्मनुद्वगे ो जारयते महन्तारन् ।


पारदौ गुल्फं च जठरं िवनारशकृशतार भवेत् ।। रम- १०.५१ ।।

अधर वषिेण वषिे वार जीवन्वषिर द्वयेन न वार ।


िवनारशो दिक्षणे बिारहन्तौ स्वबिन्धुर् िम्रयते ध्रुवम् ।। रम- १०.५२ ।।

वारमबिारहन्तौ तथार भारयारर िवनश्यित न संशयः ।


िशरो दिक्षणबिारहन्तुभ्यारं िवनारशो मृत्युमारिदशेत् ।। रम- १०.५३ ।।

अिशरो मारसमरणं िवनार जङ्घे िदवार नव ।


अष्टििभः स्कन्धनारशेन छारयारलुप्तन
े तत्क्षणारत् ।। रम- १०.५४ ।।

तीथर स्नारनेन दारनेन तपसार सुकृतेन वार ।


जपेन ज्ञारनयोगेन जारयते कारलबिन्धनम् ।। रम- १०.५५ ।।

रसारयनं च पूषवोक्तिं गुिटकार मृतजीवनी ।


नरैः सेव्यार यथोक्तिं च परं कारलस्य बिन्धनम् ।। रम- १०.५६ ।।

रक्षणीयमतो देहन्तं यतो धमाररिदसारधनम् ।


शरीरं नारशयन्त्येते दोषिार धारतुमलारश्रयारः ।। रम- १०.५७ ।।

वैद्यनारथतनूषजेन शारिलनारथेन धीमतार ।


शारस्त्रमारलोक्य चारकृष्य रिचतार रसमञ्जरी ।। रम- १०.५८ ।।

You might also like