Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

के ीयसं कृतिव िव ालयः

संसदः अिधिनयमेन थािपतः


( ा नं राि यसं कृ तसं थानम्, भारतसवकार य िश ाम ालयाधीनम्)
56-57, सां थािनक े म्, जनकपुरी, नवदेहली – 110058
दरू भाषसङ् या – 011 -28524993, 28524995, 28520979, 28520966
अ तजालपुटम् - www.sanskrit.nic.in

अिधसूचनायाः सं या - के .सं.िव./36014/िव ापनम्/एस्-III/2023-24/01 िदनाङ् कः – 07/07/2023

2023-24 िव ीयवष सं कृतसवं धनयोजनाः उपल य िव ीयसहायतायाः दानाथम्


अ तजालमा यमेन आवेदनप ाणाम् आम णम्
सं कृ त य सवं धनाय के ीयसं कृ तिव िव ालयेन स चा यमानाः भारतसवकार य िश ाम ालय य िन निलिखताः के ीययोजनाः
उपल य 2023-24 वष य कृ ते िव ीयसहायतायाः दानाथ िनयमानुसारं सवकारेतरसं थािभः/ वैि छकसङ् घटनैः/सं थािभः/िव िव ालयैः/
काशकै ः/वैयि क पेण/छा ारा अ तजालमा यमेन आवेदन-प ाणाम् आम णं ि यते –
. अ तजालमा यमेन प जीकरणम्
योजनायाः नाम
सङ् या आर भितिथः अि तमितिथः
1 सं कृ तिश णम् - पार पा रकसं कृ तपाठशालासु/महािव ालयेष/ु सवकारीयिव ालयेष/ु
चतु पािठसं थासु िश णाथ सं कृ ता यापकानाम् अथवा आधिु नकिवषयका यापकानां यव था
तथा आवासीय छा वृि ।
2 स मानरािशः - अभाव तप रि ितषु वतमानानां सं कृ तपि डतानां कृ ते वािषकवृि ः ।
3 सं कृ तसंवधनाय काय माः एवं गितिवधयः - िविभ नसं कृ तसंवधनकाय माणाम्
आयोजनाथ िव ीयसहायता ।
10.07.2023 08.09.2023
4 सं कृ तपु तकानां काशनं सामूिहक यणं दुलभ थानां पुनमु ण च
5 शा चूडामिणः - सं कृ तशा िश णाथ शा िवदषु ाम् अथवा सेवािनवृ ानां सं कृ तिवदषु ां
सेवानाम् उपयोगः ।
6 यावसाियक िश णम् - प जीकृ तासु पार पा रकसं कृ तसं थासु अ ययनरतानां छा ाणां कृ ते
यावसाियक िश णम् ।
7 अ ादशी - सं कृ तसवं धनाय अ ादशप रयोजनाः । (िनधा रत े ेषु एव आवेदनीयम्)
8 मेधावी-छा वृि ः - पार प रक-आधिु नकधारासु िनयिमत पेण नवमीक ातः िव ावा रिधपय तं 10.07.2023 31.10.2023
सं कृ तम्/पािलं/ ाकृ तम् अधीयाने यः छा े यः छा वृि ः ।
उपयु ानां योजनानां कृ ते आवेदनं के वलम् अ तजालमा यमेनैव (Online mode only) वीि यते । अ येन मा यमेन ा ािन आवेदनािन
न वीि य ते । पर तु येकं योजनायाः िदशािनदशानुसारं काशनसाम यः/पु तकािन/अिनवायप ािण स मािधका रणा मािणत य अ तजाले
पू रत य आवेदनप य ितिल या सह पृथ ूपेण प जीकृ तप ाचारमा यमेन (Registered Post) 20.09.2023 िदनाङ् का य तरे "िनदेशकः
(के ीययोजनाः), (.....योजनायाः नाम....), के ीयसं कृ तिव िव ालयः, 56-57, सां थािनक े म्, जनकपुरी, नवदेहली -110058" इित
प सङ् केतं ित ेषणीयािन भवि त । आवेदनप य परू णात् ाक् योजनानां िदशािनदशाः अव यं पठनीयाः । येकं योजनायाः िदशािनदशाः,
आव यकप ािण, मानदेयरािशः, अ तजालमा यमेन आवेदन ि या, आवेदनप य अ ेसरण ि या इ यादीनां िवषये िव तृत ानाथ
के ीयसं कृ तिव िव ालय य अ तजालपुटं www.sanskrit.nic.in/schemes अवलोकय तु । योजनायाः िनयमानुसारं िवगतवषषु ा ानाम्
आवेदनानां वतः नवीनीकरणं न स भवित । अतः येकं योजनायाः अ तगततया िव ीयसहायतां ा ुं ितवष पृथग् पेण आवेदनं कत यम् । आवेदनानां
वीकृ ितः अथवा ितर कृ ितः धन य उपल धताम् आधारीकरोित । अतः येकं योजनायाः अ तगततया िव ीयसहायतायाः िनिम ं पृथ या आवेदनं
समपणीयं भवित । क याः अिप योजनायाः िवषये प ीकरणाथम् अथवा सश ं यिनवारणाथम् उप र द दरू भाषसङ् यया अथवा प ाचारसङ् के त ारा उत
ई-मेल help.schemes@csu.co.in मा यमेन वा स पकियतुं श नवु ि त ।
ह ता/-
िनदेशकः (के ीययोजनाः)

You might also like