Download as pdf or txt
Download as pdf or txt
You are on page 1of 17

島根大学教育学部紀要(人文・杜会科学)第22巻一第2号 9∼25頁 昭和63年12月

現観荘厳論釈の梵文写本(5)
天 野 宏 英*

は し が き

本稿は,先年来紹介している<現観荘厳論釈の梵文写本>の一部であり,その第一章に相当す
るものである。
本章の写本は完全ではなく,一葉分,正確には第ハ葉曇と第七葉表の欠落が認められる。この
欠落個所は内容的には第42偶の注釈部分から第53偶の注釈部分までに相当している。そして,こ
の個所には,チベット訳テキストを参看すると,A1okaと文字通りに対応していない部分が多く
含まれており,しかもV1vrt1にのみあってA1okaにない部分(たとえば]施na−sambharaに関す
る偶など)が含まれている。
第一章の約÷にも当たる部分が欠けているということのみならず,上記のような事膚からして
も,この欠落は当論釈の研究上大きな損失といわなければならない。
本稿では当該欠落個所を指摘するにとどめて,梵文を復元することはしなかった。当該個所の
内容およびA1okaの対応個所などについては拙著を参照せられたい※。
なお文中の不鮮明な個所などについては従来と同様の手続きを経てこれを補い,そしてそれを
イタリックでもって示した。

本稿で用いる略号は次の如くである。
N1 MS No5−237,v1,Bauddhadar§ana2ka Abh1samaya1amkara−vyakhya
AorW Abh1samaya1amkar’a1okaPra噸param1ta−vyakhyaby Har1bhada,ed by
Unrai Wogihara.
T Tucc1’s ed1t1on of the above mentloned Text
T1b T1betan▽ers1on of the Abh1s−kar1ka一§astra−v1vrt1(v1d “A Study on the
Abh1samaya1amkara−kar1ka一§astra−vrtt1”)
BCA Bodh1caryavatara,BST,No12

※ A Study・,PP・54−69・なお丁三ipa㌻hi教授は当該個所をチベツト訳からの還梵によって補われている
(Abh1samaya1ankaravrtt1h Sphut婁rtha,1977,pp19−22)。

*島根大学教育学部杜会科教育研究室
lO

PRATHAMADHIKARA-VIVRTI
(tol. 2b*)
pi c rtham adar yaivam bodhim anupr ptu-kamena bodhisattvena phalatv t sarv =
k rajftat dhigantavyety dau sarvakaraJnatam tat samgraha karika vyakhyana dvarena
vyakhy tu-kama
(1 )

clttotp dam s lambana-svar lpam ha/


(b,)
cittotp dah par rthaya samyaksambodhi-kamateti/ (18a, b)

(4
(2) (3... ...3)
buddho bhiitv par rtham prati yathabhavyatay yatnam kury m iti samyaksambodhi-

4)
k mat -lak a alp par rthaya prapidhi-prasth na-svabh vo dvividha iti cittotp d h/

(5...

samyaksambodhi-kamat tat-pr rthan ku alo dharmma-cchanda caitasikah/ cittafi


(b') ...5)
ca vi i t a-vi aya-pratibhasam utpadyam nam cittotpada iti katham s cittotp do bhavet/

satyam/ kim tu atra ku ala-dharmma-cchanda-laksanay m pr rthanayam saty m


7)

bodhi-cittam utp -dayat


(7・.-iti krtv k ranena karyan nirdistam/ evam (p8)r rthanasya bodhi=

sattvasya sarve ku al dharmm vrddhim y ntiti jfi pan ya copac rah sam rita ity ad0=
a /

pra idhana l Prarthan samyaksambodhi-kamat / tat-saha-carita cittotp das tat-


(ro)
abdenaivam pr rthan -sahagatam cittam utpadyate bodhisattv n m iti jfi pan ya nirdis=
a iti/

atha keya l samyaksambodhih/ ka ca par rtho yat-k mat tmako/ yad-artha citt=
otp da ity aha/
sam sa-vy satah s ca yath sntram sa cocyate/ (18c. d) iti/
(3.*)
tri-vidhay m api jinajananyam prajfi p ramitayam sarvvatra ca d n dau deya-dayaka-
pratigr hakady-anupalabdhir iti prajfiah karyeti jfi pan rthakena yatkabhavyatay ca
sarvva-sattv n mrvane matsara dis ca d n dau pratisthapayitu-kamen traiva prajfi pa=
ranutay m pratipatti k ryety- di-pradar na-parena ca v kyena samksepa-vistaratah
(n)
sutr rth natikramena samyaksambodhih par rtha ca nirdis t a
ity evam samyaksambodhi-kamat tmakah par rth ya cittotp do jfieyah/

(1) salambana-svartipa-prabheda cittotpadah A. (2) samyaksambuddho A. (3・・・・・・3) Ex. conj. yath =


bhavyataya par rtham prati A. (4・・・・・・4) par rth lambanah sa-hetu-phalah samyaksambodhy-adhigama-
kamata-lak apo"' (BCA. I, 26) ・・・iti prapidhi-prasth na-svabhavo dvividha cittotp dah/ A. (5・・・・・・5) Ex
conj. cittam'・・cittotp da / samyaksambodhi-kamat ・・・cetasika A. (6) buddhatvaya cittam for bodhi-cittam
A. (7・・・・・・7) iti karanenatra A. (8) chanda-pra' A. (9) 'nam va pra' A. (lO) pranidhana for pr rthana A ; smon
lam Tib. (11) In A this passage- is quoted as "ucyate yatharya-paficavim ati-sahasrik -sntrarn", and explained
more systimatically than in V
i
; 11

jfia :panatvena prakrt rtha-pratip dana-parah sarvatrokto 'py ars o grantho grantha-
pracurya-bhay n na likhyata iti/

s lambana-svar pam evam cittotp dam uktved nim tasya dv vim ati-vidham pra=
(a')

bhedam antara lokabhy m aha/


bh i-hema-candra- jvalanair nidhi-ratnak ar rn avaih/
(1"'
vajr cal us adhair "'1) many-arkka-gitibhih// (19)
mmitra-cint
nr pa-gafija-mah m rgga-yana prasravanodakaih/
nandokti-nadi-meghair dv vim ati-vidhah sa ceti/ (20)

(*') (2)
chanda - aya - adhy aya- prayoga -d na- Ila- k s nti - virya - dhy na - pra jfi - u p ya- k u =
(3)
ala-pranidhana-bala- jfi na- p ramit -abhi jfi -punya- jfi na-sambhara-bodhipaksya-dha=
(4)

rmma-karun -vidar an -dharanl- pratibhana-dharmmoddanaik yana-m rgga-bharmma-


kaya-sahagato yathakramam

(5 (6)

bh imi-kaly na-suvarna-nava-candra- jvalana-maha-nidhana-ratnakara-sth na-mah -


(7) (8 ) (* )
samgraha-va jra- parvata-r Ja-bhaisa jya-kaly na-mita-cint mani- ditya-madhura-sam=
(9 (10)
giti-gho s a-mah -r ja-k o s t h g ra-mah m rgga-y na pra ravanodaka-ananda- abda-na=
(n) '
di- roto-megho pamah
1) sarvva- ukla-dharmma-pratis tha-bhava-
2) -bodhi-nirvikara-
(12.,. ..,12)
3) sakala-ku ala-dharmma-vivrddhi-gamana-
4) tri-sarvajfiat -varanendhana-dahana-
(13)
5) sarva-sattva-santarpana-
(a')
6) guna-ratn raya-bh va-
7) sarvanistopanip t k s ob 4a)-
(15)
8) sampratyaya-d rdhy bhed =
(16)
9) Iambana-viksep prakampya-
10) kle a-jfiey varana-vy dhi-pra amana-
11) sarv vastha-sattv rth parity ga-
12) yatha-pranidhana-phala-samrddhi-
13) vineya-sasya-parip cana-
(17)
14) viney varjana-kara-dharmma-de ena-
15) avy hata-prabh va-par thanus thana-

(1"""I) 'sadhi-mitrais cint' A. (2) kau' A. (3) ksa' A. (4) s amatha-vipa yana for karun -vidar ana A. (5)
prthivi for bhnmi A. (6) om. A. (7) mah rnava A, rgya-mtsho chen po Tib. (8) om. A. (9) samgati A. (10) udaka,
om. A. (11) rotro Nl. (12・・・・・・12) sarva- ukla-pak a-dharma A. (13) aprameya for sarva A. (14) aksobhyatva
A. (15) 'abhedyatva A. (16) niskampyatva for aprakampya A. (17) vara for kara W
12 i: : i "- =-ma o:) C c(5)
16) bahu-punya-jfi na-sambhara-k0 a-sth na-
(2...t ...2)
17) sarv rya-y nuy ta-
(3)

18) sams ra-nirv n nyatar p ta-sukha-samv hana-


19) aksaya- rut ruta-dharmma-dharana-
20) moksa-kama-vineya-priya- r van =
(4)

(5)
21) bhinna-para-karya-karana-
22) tusita-bhavana-v sadi-sattv rtha-samdar ana-
yogyatvena yathasamkhyam/

evam bhu-hemety- dibhir ukto dv vim ati-vidha cittotp da iti/


(*,, (6) (7

tatr dyam trayo mrdu-madhy dhim tratay dikarmika-bhtimi-samgrhit h/


tatas prathama-bhtlmi-prave a-m rgga-samgrhita ekah
(8
tato da a-p ramit di-da a-bhi mi-samgr hit dar ana-bh van -m rgga-gocar s
tato vi esa-m rgga-samgrhit h pafica
tato buddha-bhtimi-samgrhita traya-cittotp dah prayoga-maula-pr s t a-dvarenety
!b*) (9
dikarmika-bh imim rabhya yavad buddha-bhnmi-samgrhit iti cittotp da-prabhe=
da /

prasang d bhedam abhidhaya evam utp dita-pratham di-bodhi-cittasya yath kalam


bodhisattvasy rthina cittotp d c ca tad-aksipta-dharmma-nispattaye sampr pta-guna-
(ro... ..,lo)
parip lan rthenabhivarddhanam upad y vavada ity avav dam ha/
(b')
pratipattau ca satyesu buddha-ratn disu trisu/
asakt v apari r ntau pratipat-samparigrahe// (21)
paficasu caksuhsu jfieyah satsv abhijfi -gunesu ca/
drn-m rgge bhavanakhye cety avavado da tmaka (22) iti/
yathokta-prabheda-bodhicitta-pratipattau sa Lvyti-param rtha-saty natikramena r=
vakady-asadh ran nupalambha-yogena varttanam iti iksanam pratipatty-avavadah/

duhkhe phala-bhtita-r(tp di- tinyata-prajfi p ramitayos tathat -rtipatv d aikatmyam


iti/

(12)
samudaye tinyat -hetu-bhtita-rtip dyor avyatiriktatvena rnpadi na samudaya-nirodha-
samkle a-vyavad na-dharmmiti/

nirodhe nnyat y m utpada-nirodha-samkle a-vyavad na-h ni-vrddhy- di-rahitay m


(b')
na rtipam y van n vidyotp do navidy -nirodho na buddho na bodhir iti/

(1) sthanatva A. (2・・・・・・2) arya-pudgala-y nauyatatva W ; yatanu' T. (3) 'vahana W. (4) 'sambinna A. (5)
kriyatva for karana A. (6) 'tayadi' A. (7) sambhara-bhtimi A. (8> pramudit di for da a-paramit di A. (9)
bhnmih A. (10・ 10) bhivrddhy artham for abhivarddhanam upadaya A (lD ranatayanu A (12) adayor
W.
(1)

m rgge d n di - p ramitabhir tmano 'dhy tma - nyat din m bahirddha sunyata


(2)
dibhih ptirv nt pararantay0 ca parasparam na-yuktayuktatvena pratipattir ity upade ah
satyavav dah/

buddhe buddha-bodhyor eka-lak s anatvena buddha-karaka-dharmma-lak s ana-sarvv =


(3) (b=)
karajfiat y m anupalambhe rtip dy-ayojanen lamby lambaka-samata-jfi nam iti/

dharmme tri-sarvvajfiat -samgrhita-samasta-vastu-pratipaksak ra-samgrahaih sar=


wa-dharmman m samgrhit n m nihsvabhavateti/

samghe buddha-ratn ntarggatatven rhad-varjyesu phala-stha-pratipannaka-bhedena


(b')

saptasu mah -purusesu pratyekabuddhena sahastasu mrdv-indriy di-bhedena vim ati-


samkhy vacchinnesv ry vaivarttika-bodhisattva- aiksesv anutp dataya pravrttir iti
upade 0 ratna-tray vavadah/

rabdha-viryatay yathokt rthanusthanam prati k y di-sukhallikatvena kasyacid


(b')
anabhinive ah sy d ity asaktau kay din m asvabh vataya de an vav dah/

ciratara-k l bhy sen pi samihitarth nispatt v uttrasana-j ttyasya parikhedah sy d ity


apari r ntau rtip der y vat samyaksambodher amananatay de an vavadah/
(4)

da a-dig-avasthita-buddhadibhyah praty-artham m rggopade e grhyam ne citt =


(b.)

valinat sy d iti pratipat-samparigrahe dharmm n m prakrty-aj tatvena iksanam


avavadah/

m msa-vaipakika-divya-prajfi -dharmma-buddha-caksus m yath samkhyam prati=


niyata - vastu - sarvva - sattva - cyuty - u pa patti - sarva - dharmm vik alpana - sarvarya - pudga =
(5,

ladhigama-sarvak ra-sarvva-dharmm bhisambodha-visay n m tathatalkatvena prati=


(6)
pattir iti de an pafica-caksur-avav dah/
(4**)
r ddhi-divya- rotra- paracitta jfiana-pnrwanivas nusm r ty-abhisamskarika-divya-cak=
s ur- sravak s aya jfian bhi jfi n m pr thivi-kampanadi-sarvva-lokadhatu-stha-stik s matara-
abda- ravana-sarag di-paracittapari jfi na-sva - para-piirvvaneka- j ty - anusmarana-sar =
vva-rnpa-dar ana-kle a-jfiey varana-prah na-karitran m adi- antatven vabodha iti
(*')
de an s ad-abhijfi vav dah/

catu -satya-sa lg hita- 0 a a-k a a-svabhavam dar ana-m rggam dharm nvaya-
(7)
jfi na-ks nti-jfi n tmakam sarvva-dharmma-nihsvabh v vabodhena m yakaraiva sar=
watr nabhinivi st a-mtirtis tat - prahatavya-vastu-pratipak s atvena yogi vibhavayatiti
de an dar ana-margg vavadah/

(1) v , inserted here in W ; dam Tib. (2) saha, inserted here in W (3) 't y W ; 't yam T. (4) artha-mar' W.
(5) 'tayaika' A. (6) iksanam for de ana A. (7) 'bh va-bodhena A
14 : j: j: i"- 'pB :cD c(5)
(a')
sa lskrt samskrtayor eka-rtlpatvena parasparam asakya vyatireka praJnaptivat

・・-
yathokta-dar ana-m rgga-sammukhik r ta-vastv-avyatirekalamban d dar ana- h van -
'l)

marggayor aprthagbhava iti na laksanikam bhavan -m rgga-vyavasthanam/ atha ca sa


(2)
tat-prah tavya-vastu-pratipaksatvena vibh vyate pratityasamutp da-dharmmatayeti de=
(a+)
an bh van -m rgg vav dah/

tad evam krtv bodhicitta-tad-aksipta-dharmma-svabh va-prajfiap ramit y m y


(3) (4)
pratipattir anupalambhakara tasy yad lambanam catv ry rya-saty ni/ yas a rayas trini
aran ni/ yo vi esa-gamana-hetur asaktir yo 'vy vrtti-gamana-hetur apari r ntir yo
( a= )

'nanya-yana-gamana-hetuh pratipat-samparigraho yo 'para-pratyaya-g mitva-hetuh


pafica-caksOmsi yah sarvak rajfiat -pariptiri-hetuh sad-abhijfi h/ yau nisth -gamana-
hetu dar ana-bh van -m rgau/' tat sarvvam avav da-prakarane nirddistam et vataiva
(5)
sarvo 'rthah sampanna iti da avidho 'vavadah/

( *')

samgha-ratne 'ntara lokau sukha-pratipa da rtham ha/


mrdu-tik snendriyau raddh -drsti-pr ptau kulamkulau/
ekavicy-antarotpadya-karak rakanistha-g h// (23)
plut s trayo bhavasy gra-paramo rtipa-raga-h /
drsta-dharmma- amah kaya-saksl khadga ca vim atir (24) iti/
vak syamana-marggajfiat -samgrhita- s oda a-k s ana-dar ana-m rggam ritya rad=
(*')
dka-dharmm nus ri-bhedena prathama-phala-pratipannako dvividhah/
(6)
tatah rotaapana /
tatah sa eva deva-manusya-kulamkulatven nyo dvividhah/
tato dvitlya-phala-pratipannako mrdu-tiksnendriya evaikah raddh -dr s ti-pr ptah/
tatah sakrd g ml/
tata sa evaikaviciko 'paralp/
tatas trttya-phala-pratipannakah pnrwavac chraddha-dr s t i-prapt h/

(*.) (8)
tato 'n g my-antaropapadya-s bhisamskar nabhisamsk ra-parinirvayiti caturvidhah/
tatah sa evakani s t ha-paramah plut rddha-pluta-sarvva (9...
- sth na - cyutatvenordhvam
9)

rot(lo) ' ...


s trividho '
'nyah/ '
tatah sa eva bhavagra paramo rupa-vlta-r go drsta-dharmma- amah kaya-s kslti
(n)
dvividho 'parah/
(12)
tato 'rhat-phala-pratipannaka /
(b*)
tatah pratyekabuddha iti vim atih/

(1"""I) bkavanayor A. (2) vibhavayate W. (3) om. W. (4) ya c ra' A (5) iti _yathoktanupnrvi nirdi o da a'
A. (6) srota' W. (7・・・・・・7) kulamkulatvena sa evanyo A. (8) abhi' A. (9・・・ ・ ・ ・9) 'tvenakanistha-prave as
trividhah A. (lO) trdhva-srotas W. (11) om. A. (12) arhattva W
: 15

labdhavavadasyarvam adikarmikasya mrvedhangam iti nirvedh ngam aha/

lambanata ak r d dhetutv t samparigrah t/


caturvvikalpa-samyogam yathasvam bhajat m sat m// (25)
r vakebhyah sa-khadgebhyo bodhisattvasya t yinah/
mrdu-madhy dhim tr n m tlsm din m vi istateti/ (26)
(b')
bodhisattvan m ruta di-praka rsa-pra :pta- moksabha-:gz :ya- raddhadi -laksana-ku ala-
(1"'
mul d lrddhvam catuh-satya-prativedh nuktilam nirvedhabh gtyam laukikam bhavan -
'1)

mayam smagatan n ma ku ala-mOlam/ tato m lrddhagatam/ tatah ksantigatam/ tato


'gradharmmakhyam/ m r dv- di-kramotpatty-bodhisattva-sambandhi-m r dv-indriy di-pud=
(b')

gala-bhedena v mrdu-madhy dhim tram vaksyam na- lambana-vi esa-svartipa-catuh-


satya-vastv- lambanam dharmma-dar ana-pratipak s atven nabhinive dibhir karaih
pratipanna-y na-tray dhigama-hetu-bh vam upaya-kau ala-kalyana*mitra-lak s ana-
samparigraha - sa m prayoge va ksym n a - dar ana - bh van - heya - caturvidha - gr hya -
(b+)

gr haka-vikalpa-yogena samsrstam utpadyam nam iti r vak dy-tism dibhyo vi istam


bhavati/
tes m sm di-ku ala-mfilam "riipan di-laksana-vastv- tmaka-catuh-satyalam=
(2)
banam tma-dar ana-pratipaks atven nityadibhir ak raih sva-y n dhigam yaiva sampari=

(3... ...3)
graha-rahitam caturvidha-vikalpa-yogenotpadyata iti ny y t/

(b=)

mahop ya-kau ala-kaly na-mitra-balena bodhisattv nam kvacid " dhetu-mukhena


kvacit k rya-mukhena kvacit svabhava-mukhena kvacid dharmmat -mukhen k rena
yath -sambhavam catuh-satya-vastv- lambanam anyena ca pnrvvavad ak renaktryam ne
satya-catus t aye nirvedhabh giyam iti sarvvatra jfieyam/
(b.)
samasato vivarana-m tram vrvaksatam iti na pratanyate/ ato na y n ntara-sam ra=
yena kvacid dtlsanam v cyam anyad evedam prasthanam yata iti/

katham lambanak ra-vi esa ity lambanak ran saptabhir antara lokair ha/
lambanam anityadi satyadharam tad-akrtih/

nisedho 'bhinive der hetur yana-trayaptaye// (27)


rtip dy- ya-vyayau visth shiti prajfiapty-avacyate (28a, b) iti/
(b')

tatra mrduno 'mty di-soda ak ram duhkhadi-catuh-saty dh ram ity lambanam/


tasya duhkh di-sadi-satyasyabhinive 0palambhadirnnisedha ity k rah/ u-bhavo yana-

'* * ...4)
tray dhigama-pr ptaye sarvV6s m evosm din m boddhavyah/

(1"'・'・1) 'kul ni catur-nirvedhabhagty ni laukika-bhavana-mayani veditavyani A. (2) 'gama-hetu-bhutam


A. (3・・・・・・3) sva-bodhi-paripanthibhnta ,caturvidho vikalpo na bhavatiti krtvtena samsrstam apy asam=
srstam utpadyata A. (4・・・・・・4) cf. etad uktam/ yana-trayadhigama-pr ptaye mrdnsmagatam ku alam hetur
iti/ ayam ca hetu-bh vah sarves m evosmadin m veditavyah/ A
16 {: E i" ' -*+n l :( ) : f (5)
madhyasyadhimukti-tattva-manaskar bhy m yath samkhyam rtip din m vidhi-prati=
sedhav anupalabdhav abrst v ity lam nam/ sarvva-n mn m avidyam natvena praban=
dha-vaisadr ya-prabandha-sadr ya-laksane visth -sthitl na vidyete ity ak rah/

adhim trasya sarwa-dharmm nam prajfiaptir ddharmma-s mketiki rtlpam yavad bu=
(1)
ddha ity alambanam/ s na kenacid dharmmena ku al ditvena v cyety ak rah/
( 5^

ity lamban k ravan nirvikalpaka-jfi n gneh p rvva-riipatva tismagatarn trividham/

rtipad v asthitis tes n tad-bh ven svabhavata// (28c, d)


tayor mmithah svabhavatvam tad-anity dy-asamsthitih/
(2)

t s m tad-bhava- tinyatvam mithah svabh vyam etayoh// (29)


anudgraho yo dharmm nam tan nimitt samiksanam/
pariksanafi ca prajfi y h sarvvasy nupalambhata (30) iti/
mrdunah svabhava- tinyatay rtlp d v anavasthanam/ yasm d rtip din m rtipadi-sva=
.3) (4)
bh venapagata-svabh vatety lambana l/ param rthena rtlp di-sarvva-dharmma- tinya=

(5) (6...
tayoh parasparam ekam rtipam iti tatra r p dau na nityaditven vasth nam
.6)
nnyat y m
anity dy-abh vatvenety ak rah/
(7
madhyasya dharma-dh tu-rtipatay nityatadi- iinyatan 1 sva-sva-bhavena nihsva=
(8... ...8) (9... (.') ...9)

bhavatvam iti parasparam aikatmyam anity di - tinyatayor iti lambanam/ svabh va -

(ro... ...ro)
pratisedhena yo 'svik ro rtipadin m iti sa karah/

(u...
adhimatrasya svabh vabhavatayaiva tes m rtip...n)
din m nll di-nimitt dar anam ity
(12...
lambanar l/ samyag-dharmma-pravicayatvena nirupanam prajfi y h sarva-vastuno 'nupa=
'12)
lambhataya ity ak rah/
ity
(") (13)
lambanak ravac cala-ku ala-mtila-mtirddhatvat mtirddha-gatam trividham/

rtipader asvabhavatvan tad-abh va-svabhavat /


tad-aj tir aniry nam uddhis tad animittat // (31)
i

tan-nimittanadhisth nanadhimuktir asamjfiateti/ (32a, b)


14... "'14) (15)
mrdunah inyatay aksana-svabh va-svabh va-1aksanayor ekatvena rtip din m
(**)
asvabhavatvam ity alambanam/ aupalambhika-jananurodhena rtip dinam abh va eva sva=
bh vatety ak rah/

(1) 'adina A. (2) 'v W. (3・・・・・・3) Ex. conj. yasmat svabhava- nnyataya rnpadin m rtip di-svabhavenapagata
-svabkavata/ tasmat asthan rhatva-vi istam rtlpady-alambanam A. (4) yat, inserted here in A. (5) eka-
rtipam W. (6・・・・・・6) tinyat yam anityadinam abh vena rtipadau na nityanity dibhir akaraih sthana L
vidheyam A. (7) 'di-sarvakarajfiat - ti' A. (8・・・・・・8) 'tvat paras' A. (9・・・・・・9) es m aikatmyen nimittatva-
vi i s t am rtipady - alambanam A. (lO・・・・・・10) 'dhen svikaro rtipadinam dharmata - mukhen kara iti A
(11""・'11) om. A. (12,・・・・・・12) Ex. conj. prajfiayah sarva-vastuno 'nupalambhataya nirtipanad A. (13) 'tvan A
(14・・・・・・14) Iaksya-laksanayor A. (15) om. A
(1"' "'1)
madhyasya prakrty-ajatatvena r lpadinam notp do na nirv nam ity alambanam/ sarvva-
(2) (3・.. ・・・3)vi uddhir ity ak rah/
dharmma-svartip vabodhenaiva k y dtn m sarvak ratay

adhim trasya sva-s m nya-lak apanupapatty sarwa-dharmm m animittatety


(*.) (4

lambanam/ prakrtyaiva rnp di-nimitt n m raya-rahitatven dhimukti-manask r n=


adhimoksa-tattva-manask r parijfi nam ity ak rah/
ity lambanak ravad ap y bhaven dhim tra-dharmma-ksaman t ks nti-gatam tri-
vidham/

samadhis tasya karitram vyakrtir manan -ksayah// (32c, d)


mithas trikasya sv bh vyam sam dher avikalpan /
(*')

iti nirvedhabh gtyam mrdu-madhy dhimatrata (33) iti/


mrdhunah sarvva-dharmm nupapatty nrangam di-sam dhir bh vanlya ity lam=
banam/ svapranidhi-punya-jfi na-dharmma-dhatu-balen n bhog t sarva-loka-dh tusu
yathabhavyatay sam dher vy p rah pravartata ity akarah/

(*.)
madhyasya dharmatais samyak-pratipanna-sam dher yogino buddhair vy karanam
kriyata ity alambanam/ sarvva-vikalp nupapatty vidita-sam dhi-svarnpasya bodhi=
sattvasy ham sam hita ity- di-jfi nanupapattir ity ak rah/

adhim trasya dharmmatay sam dhi-bodhisattva-prajfi p ramit rtha-trayasya par=


asparam ekam rtlpam ity lambanam/ sarvva-dharmm vidyamanatvena sam dher avi=
(b*)

kalpanam paramopaya ity karah/


ity lambanakaraval laukika-sarvva-dharmm gratv d agradharmmakhyam trividham/

" lambanam anitya di satyadh ram"(1, 27a, b) iti varjayitv vi is t a-dharmma-dharmmi-


v caken lambanam abhidh ntyam api vi ista-dharmma-v cakenalambanak ram sar=
vvatr troktam "bhedantara pratz ksepapratz ksepau varJayttva nanayor arthe kascid vzsesah"
iti nya ya t/

(5) (b')

atha v karik -bandh nurodh d vyatireka-kathane 'py abhmrvesadi msedhakam


tattven ya-vyaya-vinirmuktam iti duhkh di-satya-gatam ev lambanak ram karyam evam
uttaratr plti jfieyam/
catur-vikalpa-samprayoge 'pi vispas t rtham antara lokav ha/
dvaividhyam gr hya-kalpasya vastu-tat-pratipak s atah/
( b*

moha-ra y- di-bhedena pratyekam navadh tu sah// (34) iti/

(1"""I) asvabh vatvenanutp d nirodha-viSistam A. (2) eva, om. A. (3・・・・・・3) 'k ra-vi uddhir A. (4)
adhimoksa A. (5) These words are not clear in MS, so supplied according to Tib. (rnam pa gcig tu na =atha
va).
18 ; : E "- *・RB ) c(5)
samkle a-vastv-adhisth na-pratipaks dhisth natvena dvividho gr hya-vikalpah/
avidy -vaiyavadanika-skandh di-prabhed dibhis pratyekam nava-prakarah/

dravya-prajfiapty-abhis th no dvividho gr hako matah/


svatantratm di-rtlpena skandh dy- rayatas tatheti/ (35)
(1"' "'1) (2 (b+)
dravya-pudgala-prajfiapti-purus lambano gr haka-vikalpo 'pi dvividhah/ svatantr t=
ma-skandh dy- lambanatvena pratykam iti nava-prak rah/

tad ayam samasarthah/


samkle a-vastv-adhis t h nair avidy -rtip di-skandha-n ma-rnpabhinive nta-dvaya-
sakti-samkle a-vyavad na jfi n rya-m rg prati s t h no palambhatm di-vi uddhy- utp d di-
grahya-vikal paih/

pratipak a( hi hanai (b')


r v_ - ya- dvara -gotrotp da - nnyat - paramitartha - dar ana -
bhavana ' aiksa-margga-grahya-vikalpaih/

(4)
pudgala-dravy dhis t h naih svatantraika-karana-dras tr tma-samkle a-vair gya-
dar ana-bhavana-krtarthat dh r tma-grahaka-vikalpaih/

prajfiapti-purus adhis t hanaih skandh yatana-dhatu-pratltyasamutpada-vyavad na-


(b')
dar ana-bh van -vi esa aik s a-m rgga-gr haka-vikalpai
caivam-catur-vikalpa-yogena nirvedhabh gtya-catus t ayam yath samkhyam yuktam
iti/

karik -bandh nusarena ptlrvvokte 'pi samparigrahe pa cad antara lokam tad-balena
yathokta-vai is tyam iti va pratipadan yaha/
citt navalinatv di-naihsv bkavy di-de ak ah/
(b')
tad-vipaksa-parity gah sarwath samparigraha (36) iti/
(5...

cittanavalinatvanuttar s dinop yakau alena yatha ayam samasta-vastu-nair tmy di-


...5)

de ako matsary di-vipaksa-dharmma-viyuktah kaly na-mitram iti samparigrahah/

pratipattimato yathokta-nirvedhabh giyam anyad api dar ana - m rg dikam iti


pratipatter dh ram/
Cb')
s odhadhigama-dharmmasya pratipaksa-prahanayoh/
tayoh paryupayogasya prajfi y h krpay saha// (37)
isy sadharanatvasya par rthanukramasya ca/
jfi nasyayatna-vrtteS ca prati ha gotram ucyata (38) iti/

(1・- ・1) Ex . conj. pudgala-dravya A. (2) prajfiaptika A. (3) 'paksa-vastv-adhi' A. (4) dra r- dy-atma A
(5・- .5) Ex . con j . matsaryadi-dharma-viyukta samasta-vastu-nairatmyadi-de aka A
dau taval laukika-nirvedhabhagty n n

tato lokottara-dar ana-bhavan -m rggayos

tatas tad-utpatti-balena caura-nisk


vi pak s ot p da-nirodhayos
..2) (1) (6*') (2...
ana-kap t a-pidh navat samakalam pratipaksa-

tatas tad-anupalabdhya tad-utp da-nirodha-yukta-vikalpa-prah nasya

tatah ptirvva-pranidhana-d n dy-up ya-k au ala-balena sams ra-nirv n prati s t h na-


laksanayoh prajfia-karunayos

tatas tad-utpatty r vakady-as dh rana-dharmmasya


(*')
tato yatha ayam avat ran dy-abhisandhi-dv rena y na-traya-pratis thapana-laksa=
na- para rth nukramasya
(4)

tato y vad sams ram nirnimtt n bhoga-para-k rya-jfi nasya cotp dan t/
iyam nup rvi/ anay ca sarvah purusarthah sampanna iti/

pratipatti-dharmm vasth ntara - bhedena dharmma - dhatu - svabh va eva yathokta -


dharmm dh ro bodhisattvas trayoda a-vidho gotram iti nirdi yate/
(*')
yadi dharmma-dhator ev rya-dharmm dhigam ya hetutv t tad- tmako bodhisattvah
prakrtistham anuttara-buddha-dharmm narn gotram (8) (9) s manya-varttrtvan na
tad tasya
tarhi bodhisattva eveti manda-dhi-jan nurodhen amky ntara 10kam ha/
dharma-dhator asambhedat gotra-bhedo na yujyata (39a, b) iti/
(10) (*+)
yatha r vaka-y n dy-adhigama-kramen lambyate tatharya-dharmm dhigam ya
dharmma - dh tor hetu - bh vena vyavasthapan d gotratvena vyapade a iti samadhim
(n... ...n).
pa yann apr

laukikokty sukaratven nyatha parih ram aha/


dheya-dharmma-bhed t tu tad-bhedah parigiyata (39c, d) iti/
yathaika-mrd-dravyabhinirvrttaika-tejah-paripakv dh ra-gha t der dheya-k s au=
"* )

dra- arkar di- bh janatvena bhedas tadvad y na-traya-samgrhit dhigantavy dheya-dhar=


(12... ...12)
mma-n n tven dh ra-n natvam iti nirdi yate/
(13)
yathokta-pratipatty- dharasya kim lambanam Ity alambanam aha/
lambanam sarvva-dharmm s te punah ku aladayah/
laukik dhigamakhy ca ye ca lokottar mat h// (40)

(1) 'kasana A. (2・・・・・・2) pratipaksotp da-vipaksa-nirodhayoh A. (3・・・・・・3) tayor vipaksa-pratipaksayor


nirodhotpada-yukta-vikalp pagamasya A. (4) c dharah for cotpadanat A. (5) samvrty punah, supplied here
in A. (6) dharmmasyava' A. (7) buddha for yathokta A. (8) dharmat -samjfiakam, inserted here in A. (9)
dharma-dhatoh for tasya A. (10) 'byeta A. (ll"""I1) om. A. (12・・・・・・12) nirdistam iti na dosah/ A. (13)
bodhisattvasya, inserted here in A
20 : ++j: i" '-- * n : )5 C c(5)
( ** )

s srav n srav dharmm h samskrt samskrta ca ye/


isya-sadh rana dharmm ye c s dh ran muner (41) iti/
(1) ' (2)
dau s m nyena ku alaku al vyakrta yathakramam r manyata-pr n tip t vyakrta-
k ya-karmm dayas
tatas ta eva laukikadi-dvidh -bheda-catus t ayatvena pari is t yathassamkhyam
(*')
sarva -bala- j ana-sambandhi- pafica-skandhah/
sarv rya- j ana-samg r hita-catur-dhy nam
tma-dar ana prati pak s a- paficop d na-skandh s
tad-dar ana-prati pak s a-sm r ty-u pasthanam
hatu-pratyay dhina-kam di-dhatuh
k ran napek s a-tathat
sarv rya- jana-sant na-prabhava-catur-dhy nam
samyak-sambuddha-sant nodady-dharmmi-das a- bal-anlty
(3) (4... ( ** ) ...4)

evam-adayas sarva-dharmm yath vad adhigama nukramen lambyanta ity lambanam


eka-da avidhah/

(5... ...5) evam


lambana-pratipatter (6)kah samudde a iti samudde am ha/
sarva-sattv grat -citta-prah nadhigama-traye/
tribhir mmahattvair udde 0 vijfieya 'yam svayambhuv m// (42)

sarvath sarvak rajfiat -pari jfi n

The back of the Folio No. 6 and the front of the Folio
No. 7 (i. e., from the Commentary of K rika No. 42 to
it of Karika No. 54) are wholly lacking in Ms

(1) sarva-dharman, inserted here in A. (2) 'krt n A. (3) om. A (4・- .4)
Ex conj. adhigam nukramena
sarvadharma mayopamataya yathavad iyanta evalambyanta A. (5・- .5) Ex. conj. evam lambana-
pratipatter A. (6) bodhisattvasya, inserted here in A
The some following words are lacking.
3.
(1) tol. 7b*) (2)

adhika pr rthanam
(3)

4. paindap tikatv di-dhuta-samlekho


(4)

5. jlvit dy-artham sam tta- iks 'panty Janam


(5)

6. dinava-dars ana-kama-guna-nindanam
(6)

7. viney nuruddha-nirv na-nimnatvam


(7)

8. sarwa-sva-parity gah
(8)

9. ku al nusthana-citt samkocah
(9)
10. sarvva-vastu-nirapeksana
(10)
ity evam parikarmmana ptirvvavad dasa-prak rena caturthy arccismatl bhtimir abhi=
ruhyata iti/
(b')
samstavam kula-m tsaryam stkanam sanganikavaham/
tmotkarsa-par vajfie karmma-marggan da a ubh n// (55)
m nam stambham vipary sam vimatim kle a-marsanam/
vivarjayan sam pnoti da ait n paficamlm bhuvam// (56)
f-abhady - artham pravarjitadi
(n - samv sah/ I_slraddh - kulanupadarSana m/ Julanaktrna-
nagar dih/ srvva-pra amsana-para-nindane/ dVa a-ku ala-karmma-path h/ rutady -
abhim nah/ par prapamanam/ u alaku ala -viparit bhinive 0 mithy - drsty - adi - mati hl
sxarwa-r g di-kle mukhikaranam iti/
(14

(15)
evam-laksan n da a-dharmm n vivarjayann arthad aksipta-viparyaya-dharmmena
(16)
da a-prak ra-parikarmmap ptlrwavat paficami sudurjay bhnmir akramyata iti/
(b')
d na- ila-ksam -virya-dhy na-pra jfi -prap ranat/
isya-khadga-sprha-trasa-cetasam parivarjakah// (57)
y cito 'navalina ca sarvva-ty ge 'py adurmman h/
kr 0 'pi narthinam ksept sasthim bhnmim sama nuta (58) iti/
(17) ' ' ' ' ' ' ' (18)
s a t -p ramit -paripnranena
(1 9)
r vaka-pratyekabuddh bhilas a-

svabh v nu palambhottr sa-


Cb=) (20)
y caka- jana-pr rthan -samkoca-
(21)
sva-rasa-pravrtta-sarvartha-ty ga-daurmmanasya-

(1) Tripatl's Text supplies here prapta-labdhesv ; rfied pa thob pa la Tib (2) cf. No. 3 in A ; praptenapi
pranlta-vastunamananata/ (3) No. 4 in A ; gambhira-dharma-ksanti-nidhyanady-aparityagah/ (4) No. 5 in
A ; sarva- iksanam aparityajanam/ (5) No. 6 in A ; kama-cittasyanutp dah/ (6) No. 7 in A ; sarva-
dharman m anabhisamskarah/ (7) No. 8 in A ; sarva- artr dy-agrahanata/ (8) No. 9 in A ; ku ala-dhar=
m lambana-citt sal rkoca / (9) No. 10 in A ; sarva-vastv-amanasikara (10) sakala-kle endhana-dahana-
jvalayopetatvad, inserted here in A. (ll) grhi-pravarjitaih saha A. (12) gamana for nagara A. (13) satkaya for
mithy A. (14) ity evam A. (15) bodhi-vibandhakatvena, inserted here in A. (16) susthu duhkhena jtyata iti,
inserted here in A. (17) danadi-sat A. (18) 'sasya A. (19) 'sa-cittasya A. (20) 'ca-cittasya A. (2D 'syasya A
22 ; j: : ) c c(5)
d ridry rt ',i-jana-pratik epa-cit(t2a) varjane a

carva l dv das abhih parikarmmabhih pnrvvavad abhimukhi sast'hl bhnmir jfi yata
it i /

(5)
tma-sattva-graho jlva-pudgaloccheda- vate/
(6)
nimitta-hetvoh skandhesu dhatusv yatanesu ca// (59)
(b*)
traidh tuke pratis thanam saktir lina-cittat /
ratna-tritaya- ilesu tad-drs ty-abhinive it // (60)
.(7)

tinyat y m vis da ca tad-virodhas ca vim atih/


kalarpka yasya vicchinnah saptamlm ety asau bhuvam// (61) iti/
(8)
atma-sattva- Jlva- pudgaloccheda- vata-nimitta-hetu-skandha-dh tv- yatana -trai =
(b'). 9)
dhatuk a-prati hana-sakty- lina-citta-buddha-dharmma-samgha- ila-d r s t y- abhiruvesa-
_ nnyata-vi s
7) (10 (n) (12)
da-tad-virodhodbh vana-graha-parivar j anenaivam
vl l ati-kalaryLkapagamen rth d aksipta-viparyaya-dharmmena vim ati-prakarena
(13)
parikarmma a ptirwavad dtlrahgam saptami bhumih samtyata iti/

arth ksipta-dharmmam eva dar ayann ha/


(14)
tn-vlmok s a-mukha-jfianam tri-mandala-vi uddhata/
(b') (15)
karu 'manana dharmma-samataika-naya-jfiata// (62)
(16)
anutpada-ksama-jfianam dharmman m ekadheran /
kalpanayah samudgh tah samjfia-drk-kle a-varjanam// (63)
amathasya ca nidhyaptih kau alam ca vidar ane/
cittasya dantat jfi nam sarwatr pratighati ca// (64)
sakter abhnmir yatreccham ksetr ntara-gatih samam/
sarvatra-sv tmabh vasya dars anam ceti vim atir (65) iti/
samyak - 0nyata - nimitt pranihita- vimok s a - mukha- jfi nam da a- ku ala- karmma -
patha - gh tya - gh taka - gh t nupalabdhy - di - sarvva - jan lambana - krp - vastv -
(21) (22)
anupalambhah/ sarvva-dharmma-samat vagamo mahayanaikavabodho 'nutpada-parijfi =
nam gambhtra-dharmma-nidhyana-ksanty-avagamah sanrya-jfieya-mah y nopaya-mukha-
(*') (25) (26) (27...
praka anaITL sarvva-kalpanocchedo ninutta-grahapanavabodha satkay di-pafica-dT
(23) (24) i-
ty go 'p pa-r g di-kles a-varjanam/ ・・・27) (28)
amatha-bh (29)
vanam/ (30)
prajfiop ya-kau (31)
ala-karanam/

(1) 'dryad arthi A. (2)'ttasya A. (3・・・・・・3) nenety evam A. (4・・・・・・4) Ex. conj. sasthi sarva-buddha-dharm =
bhimukhy d abhimukht W. (5) 'vatah W ; 'tah T. (6) hetoh W. (7) vivada A. (8) eka-pud' A. (9) ni raya for
abhinive a A. (lO) nnyata for tad A. (lD 'vana A. (12) utsrsti for parivarjana A. (13) cf. vim ati-prak rena
parikarma-dharmena ptirvavat krta-vi esa-laksana-parikarman dhigatena yathokta-vim ati-prakara-
dharma-kalankapagamat saptaml samyag-anabhoga-margopa lesat susthu-dnramgatatvat dtiramgama
bhumih samtyate/ A. (14) 'ddhit Nl. (15) jfiata N1. (16) 'dhekarana Nl. (17) om. A. (18) tri-mandala-vi uddha-
da a A. (19・・・・・・19) duhkh rtha for ghatya-ghataka-ghata A. (20) sarva-vastu A. (2D mahayanatvenaika-
y nava' A. (22) nama-rtipady-anut' A. (23) dharmanam for jfieya A. (24) mukhena A. (25) 'ttodgra' A. (26)
anavabodhah, om. A. (27・・・・・・27) 'na-satkayadi-drsti-ragadi-kle a-varjana A. (28) bh vana for bh vana A
(Z9) up ya, om. A. (30) kau alya A. (31) om. A
clttopa amo rnp dy-apratighati-jfi nam/ abhinive sth nain/ yathestam sama-kala-sarwa-
(5)
buddha-k s etra-gamanam/ viney nurtipa-sarvvatr tmabh va-dar anam ity
( *' )

anena parikarmmana vim ati-prakaren pi pnrvvavat saptami bhumir avabuddhyata iti/


(6)
sarvva-sattva-mano-jfianam abhijfi -krldane ubh /
buddha-ksetrasya nispattir buddha-sev -pariksane// (66)
ak a-jfi na jina-k etr - uddhir mayopam sthiti /
samcimtya ca bhav d nam idam karmm stadhoditam (67) iti/
1) yath vat-sarva-sattva-citta-carita-jfi nam/
(.') (8)
2) {7 ka-dh L 7v) rddhy-abhijfi -krl anam/

3) dh ra-buddha-ksetrasya suvarnadi-bh va-parin manam/


(n) (12)
4) sarv kara-dharmma-pariksan rtham buddh r dhanam/
5) (15... (13) (14)
divya-caksur-utp danam/
'15)
6) dheya-buddha-k etra-sattva-pari 0dhanam/
(16)
7) sarvatra m yopam vasthanalp/
8) sattv rtha-dar ana-buddhi-ptirvvaka-janma-parigrahapam ity
anenarvam asta-prakara-dharmmena parikarmman (a*) (19...
pnrwavad acal ...19)
astaml bhtimir
anubhtlyata iti/

(20)
pranidh n ny anantani dev din m ruta-jfiata/
nadtva pratibhan n m garbh vakr ntir uttam // (68)
kula-jaty0 ca gotrasya parivarasya janmanah/
naiskramya-bodhi-vrks n m guna-ptire ca sampada (69) iti/
(21) ' ' ' ' ' ' (22)
1) ananta-pranidh nam/ 2) dev di-sarva-sattva-ravita-jfi nam/
(a')

3) nady-upamitaksaya-pratibhanam/
(23)
4) sarva-jana-pra asta-garbhavakramanam/
5) r j di-sthanam/ 6) dityady-anvayo 7) m tr di-samband 4a)-jfiatih/
8) sva-vidheya-pariv rah/ 9) akr dy-abhinanditotp do
lO) buddh di-samcodana-niskramanam/, 11) cint mani-sadr vattha-vrksadih/
{

12) sarvva-buddha-dharmma-svabhava-guna-pariptiranam ity


evam sampatti- a ksanair dv d(a2 s5 bhih parikarmmabhih ptirvvavat krta-parikarmma-

vi esair nnavami s dhumatl bhtimih saksatkriyata iti/

(1) nimitta for citta : dharma-nairatmya-bhavana-nimittopa am d A. (2)_ ubhaya-satya rita-rnpa' A. (3)


'ghata A. (4) 'sthana-jfiana-labha A. (5) yathanurnpam for viney nurOpa A. (6) 'danam W ; 'dane T. (7・・・・・・7)
nana-loka-dhatau sattvartham A. (8) 'jfiabhih A. (9) ksetra-suvar' A. (lO) parin mah A. ; yons su bsgyur ba
Tib. (11) tathagataragana for buddharadhana A. (12) 'dhanah Nl. (13) 'ksuso A. (14) nispattih for utpadanam A
(15・・・・・・15) Ex. conj. adheya-buddha-ksetra-sattva-pari 0dhanam/ divya-caksur-utpadanam/ Nl ; prefered
A to Nl, according to the Karika No. 67. (16) 'matava' A. (17) 's anad A. (18) grahanam A. (19・・・・・・19) Ex. conj
astaml nimitt bhogaprakampyatvad acata A. (20) jfiat Nl. (Zl) 'antam W. (22) ruta A. (23) prasasta Nl. (24) '
baddh W. (25) ' adha Nl
24 : : : i :oD C c(5)
hetu-bh min L parikarmmaivam nirde ya phala-bhumitay tad-anuktv sarva-bh mi-
sarpgraha-dv rena da amy bh imer laksanam ha/
(1)
nava-bhClmlr atikramya buddha-bh lmau pratis thate/
(*.)
yena Jfi nena s jfiey dasami bodhisattva-bhur (70) iti/
r vak di - gotra - prathama - phala - prati pannak a - srota panna - sa krd g mi - anag my - ar =

hat m iti a n naya-traya-vyavasthan bhisandhi-samgrhlta-parisista-pratipannaka-


trayasya pratyekabuddh ri fi ca
(2)
yathakrama L gotr amakam dar ana-tann-vitar ga-k t vi- r vaka-pratyeka-bhti-

(3... (b*) ...3)


mayo yathokta-nava-prak r
(1)
ca bodhisattva-bhnmir ekaivety evam
"nava-bhtimlr atikramya da amy m punar bhumau bodhisattvo buddha eva vaktavyo na
tu samyak-sambuddha"
(4) (5 (6
iti vacanat yatra buddha-bh mau yena pranidh n di-jfi nenavatisthate s cla aml
bodhisattva-bhtimir jfieyeti/

(7)

pratipaksa-sambhare 'ntara lokam ha/


pratipakso 's t adh jfieyo dar anabhy sa-m rggayoh/
(8.・- ...8) (b')

grahya-grahaka-vikalp nam ast n m upa ntaya (71) iti/


(9)
sarpklesa-vastu-matra-pratipaksadhis th na-gr hya-vikalpa-dravyasya dravya-pud=
(lo)
gala-prajfiapti-purus dhisth na-grahaka-vikalpa-dvayasya ca pratyekam dar ana-m r=
gge bh van -m rgge ca prahanam ity ast n n gr hya-gr haka-vikalp n m upa am ya
(b')
vipak a-prabhedenobhayor eva m rggayor avasth -vi esah pratipakso 'stadhobhaya-
saty rayene saks tkarttavya iti/

(n)
sambh ta-sambh rasyaiva L niry pam iti niry na-pratipattim caturtlm ha/
udde e samatay m ca sattv rthe yatna-varjane/
(12)
atyant ya ca mry nam mry nam pr pti-laksanam// (72)
sarvak rajfiat y fi ca niry nam m rgga-gocaram/
(b'l
mry na-pratipaj jfiey seyam astavidh tmiketi/ (73)
1) 3) 5) 6) 8)

(13)
yathokta-trividha-samudde ah/ 2) sar ra-dharmma-samat /
. . 4) nirnimitta-sarvakaryataya an bhogo
ak snna-vedhane sattv rtho
(14... "'14)
' pagata- vatoccheda-rtipavastha-vi e s o
y na-traya-sarvv rtha-pr ptir 7) yath vihita-sarvakarajfiat
tad-vi e a-m rgga ceti/

(1) bhtimim W ; 'mir T. (2) pratyekabuddha A. (3・・・・・・3) cf.bodhisattva-bhnmi ca yathokt bodhisattv n m


navavidha/ A. (4) paficavi l atisahasrikayam, inserted here in A. (5) kama-va it rayatvadina for
pranidhan di A. (6) s tena pr pya da a' A. (7) 'bharatva A. (8・・・・・・8) gr ha-grahya W. (9) om. A. (10) om
A. (11) ajitajaya-pr ptya, inserted here in A. (12) 'taye W ; 'taya T. (13) 'vidhodde a A. (14・・・・・・14) vatoc
cheda-rahit vastha A
j 25

(b*) (1) (2)

eva m niry tavya - vastusu prativi ist nya - dharmm bh v t sarv nupalambhatay
niry nam asta-vidham ity asta-prakara-niry na-pratipattih/

abhisamay lamk re prajfi p ramitopade a- stre


pratham dhikara-vivrtih//

(1) 'bhavena A. (2) sarva-dhann nupa' A. (3 3) niryanad evam ebhir astabhir niryan. air niry n. a-
pratipattir veditavya/ A

You might also like