Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

‭ ధా సూక్తం‬

మే
‭Medha Suktam‬

‭సరస్వతి దేవి - Saraswati Devi‬


‭ ద గుర్తు లు‬
వే ‭ దాహరణ‬
ఉ ‭ రం‬
స్వ
‭Veda Sign‬ ‭Example‬ ‭Svaram / Phonetic Marking‬

‭ నుధదాత్త ము‬
అ ‭ ‬‭న్యవ‬
మ ‭ ద గీత‬
క్రిం
‭Anudattamu‬ ‭Ma̱ nyava‬ ‭Line Below‬

‭ దాత్త ము‬
ఉ ‭ ద్ర ‬
రు ‭ గీత గుర్తు ఉండదు‬

‭Udattamu‬ ‭Rudra‬ ‭No Line or Sign‬
‭ రితము‬
స్వ ‭ మస్తే ‬
న ‭ న నిలువు గీత‬
పై
‭Swarithamu‬ ‭N̍ amaste‬ ‭Upper Vertical Line‬
‭ ర్ఘ స్వరితము‬
దీ హ
‭ ‬ ‭ న రెండు నిలువు గీతలు‬
పై
‭Deerga Swarithamu‬ ‭Has hee‬ ‭Upper Double Vertical Line‬
‭ కార ప్ర శ్లే ష‬
అ యో
‭ உ‬ ‭ క్కన హ్ర స్వము‬

‭Akara Praslesha‬ ‭Yooஉ‬ ‭Side Hrasvam‬

‭ ర్ణ ము - ప్ర తి 50 పదములు‬



‭Parnam - Every 50 words‬

‭నమకం - Namakam : నమః/నమో - Namah/Namo‬

‭చమకం - Chamakam : చమే - Chame‬


‭MEDHA SUKTAM‬
‭taittirīyāraṇyakam - 4, prapāṭhakaḥ - 10, anuvākaḥ - 41- 44‬

‭ōṃ yaśChanda̍ sāmṛṣa̠ bhō vi̠ śvarū̍ paḥ | Chandō̠ bhyō- 'dhya̠ mṛtā̎ thsamba̠ bhūva̍ | sa mēndrō̍ ‬
‭mē̠ dhayā̎ spṛṇōtu |‬
‭a̠ mṛta̍ sya dēva̠ dhāra̍ ṇō bhūyāsam | śarī̍ ra-mmē̠ vicha̍ r ṣaṇam | ji̠ hvā mē̠ madhu̍ mattamā |‬
‭karṇā̎ bhyāṃ̠ bhūri̠ viśru̍ vam | brahma̍ ṇaḥ kō̠ śō̍ -'si mē̠ dhayā pi̍ hitaḥ |‬
‭śru̠ ta-mmē̍ gōpāya ||‬
‭ōṃ śānti̠ -śśānti̠ -śśānti̍ ḥ ||‬

‭ō-mmē̠ dhādē̠ vī ju̠ ṣamā̍ ṇā na̠ āgā̎ -dvi̠ śvāchī̍ bha̠ drā su̍ mana̠ sya mā̍ nā | tvayā̠ juṣṭā̍ nu̠ damā̍ ‬
‭nā du̠ ruktā̎ - nbṛ̠ hadva̍ dēma vi̠ dathē̍ su̠ vīrā̎ ḥ।tvayā̠ juṣṭa̍ ṛ̠ ṣirbha̍ vati dēvi̠ tvayā̠ brahmā̍ ‬
‭-''ga̠ taśrī̍ ru̠ ta tvayā̎ | tvayā̠ juṣṭa̍ śchi̠ traṃ vi̍ ndatē vasu̠ sā nō̍ juṣasva̠ dravi̍ ṇō na mēdhē ||‬

‭mē̠ dhā-mma̠ indrō̍ dadātu mē̠ dhā-ndē̠ vī sara̍ svatī |‬


‭mē̠ dhā-mmē̍ a̠ śvinā̍ vu̠ bhā-vādha̍ ttā̠ -mpuṣka̍ rasrajā | a̠ psa̠ rāsu̍ cha̠ yā mē̠ dhā ga̍ ndha̠ rvēṣu̍ ‬
‭cha̠ yanmana̍ ḥ। daivī̎ -mmē̠ dhā sara̍ svatī̠ sā mā̎ -mmē̠ dhā su̠ rabhi̍ -rjuṣatā̠ g̠ svāhā̎ ||‬

‭āmā̎ -mmē̠ dhā su̠ rabhi̍ -rvi̠ śvarū̍ pā̠ hira̍ ṇyavarṇā̠ jaga̍ tī jaga̠ myā | ūrja̍ svatī̠ paya̍ sā̠ ‬
‭pinva̍ mānā̠ sā mā̎ -mmē̠ dhā su̠ pratī̍ kā juṣantām ||‬

‭mayi̍ mē̠ dhā-mmayi̍ pra̠ jā-mmayya̠ gni-stējō̍ dadhātu̠ , mayi̍ mē̠ dhā-mmayi̍ ‬
‭pra̠ jā-mmayīndra̍ indri̠ ya-nda̍ dhātu̠ , mayi̍ mē̠ dhā-mmayi̍ pra̠ jā-mmayi̠ sūryō̠ bhrājō̍ ‬
‭dadhātu ||‬

‭[ōṃ haṃ̠ sa̠ haṃ̠ sāya̍ vi̠ dmahē̍ paramahaṃ̠ sāya̍ dhīmahi |‬
‭tannō̍ haṃsaḥprachō̠ dayā̎ t॥(haṃsagāyatrī)]‬

‭ōṃ śānti̠ -śśānti̠ -śśānti̍ ḥ ||‬

You might also like