Download as pdf or txt
Download as pdf or txt
You are on page 1of 6

Post Abhishek Activity

वस्त्रम् ॐ अभी वस्त्रा सवु सनान्यषााऽिभिः धेनिःु सदु घु ािः पयू मानिः । अिभचन्रा भर्ावे नो िहरण्या अिभयश्वान्
रििनो देव सोम ॥ ॐ यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः॥ इदं वस्त्रम् ॥ मल ू मंत्र
यज्ञोपवीर्
ॐ यज्ञोपिवर्म् परमं पिवत्रम् । प्रजापर्ेयार्् सहाजं परु स्र्ार्् ॥ आयष्ु यम् अग्रयं प्रिर्मञ्ंु च शभ्रु ं । यज्ञोपिवर्म्
बलमस्र्र्ु ेजिः ॥ॐ यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः॥ इदं यज्ञोपिवर्म् ॥ मल ू मंत्र
िनमचान ॐ काण््ार्ा॑ काण््ार् प्रर॒ ोहन्र्ी ा॑ ॒ परु ा॑षिः परु षस्परीा॑ ा॑। एव॒ ा नो ा॑दवु व॒ प्रर्ना॑ ु सह॒ स्त्रेणा॑ शर्॒ ेन ा॑ च ॥
दृिि उत्तारण
मत्सस्य मोचन
पाद्बम् ॐ यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः॥ एर्द पाद्बम् । । मल ू मंत्र
आचमिनयम ॐ यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः ॥ इदं आचमनीयम् ।। मल ू मंत्र
कलश दृिि ॐ यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः॥ इदं कलशम् ।। मल ू मंत्र
नेत्रोिन्मलनम् र्च्चक्षरु ् देविहर्ं परु स्र्ाच्छुक्रम उच्चरर्् । पश्येम शर॒ दिःा॑ शर्॒ म् जीवेन शर॒ दिःा॑ शर्॒ म्
श्रणु यु ाम शर॒ दिःा॑ शर्॒ म् प्रब्रवाम शर॒ दिःा॑ शर्॒ म् अिदनिः शर॒ दिःा॑ शर्॒ म् भयु च्छ शर॒ दिःा॑ शर्॒ ार् ॥
अजं न ॐ अजं र्े व्यजं र्े समजं र्े क्रर्ंु ररहन्र्ी मधनु ाभ्यजं र्े । िसधं ोर उच्छवासे पर्यन्र्ं उक्षणं िहरण्य पावािः
पशंु आशु गृभ्णर्े ॥ यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः॥ इदं अंजनम् ।। मल ू मंत्र
िर्लक ॐ यञ्ज ु ॒ ंिर् ा॑ ब्र॒ध्द्द्नम आरा॑ श॒ म् चरन्ा॑ र्म॒ ् परी ा॑र्स्॒ िषु िःा॑ । रोचन्र्े
ा॑ रोच॒न िदव॒ ी ॥
यज्ञेश्वराय यज्ञ सभं वाय यज्ञपर्ये गोिवदं ाय नमो नमिः॥ इदं िर्लकम् ।। मल ू मत्रं
होम
पष्ु पमाला यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः॥ इमािण माल्यािन ।। मल ू मंत्र
प्रिर्सर ॐ दीघाायत्सवाय बलाय वचासे सप्रु जस्त्सवाय चाषा अिो जीव शर॒ दिःा॑ शर्॒ म् ॥
यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः॥ एष प्रिर्सरिः । मल ू मंत्र
दपाण ॐ प्रिर्प॒ द अिस ा॑ प्रिर्प॒ दे ा॑ त्सवा नपद ु ॒ अिस ा॑ अनपदे ु ॒ ा॑ त्सवा । सपं॒ द अिस ा॑ सपं॒ दे ा॑ त्सवा ॒ र्ेजोऽसी
ा॑ ॒ र्ेजसेा॑ त्सवा ा॑ ॥
यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः॥ एष दपाणिः ॥ मल ू मंत्र
घृर् दशान ॐ घृर्व ा॑ ॒ भवु नानाम
॒ र्ी ा॑ ् अिभ॒ श्रीयोव॒ ी पृथ्वी ॒ मधा॑ दु ॒ घु े ा॑ सप॒ु ॒ ेशसा
ा॑ । द्बाव आ ा॑ पृििि॒ व वरा॑णस्य॒ धमानाा॑ ॒
ा॑ अ॒जरे ॒ भरू ी ा॑रे र्सा ॥ यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः॥ इदं घृर्म् ।। मल
िवष्काभीर्े ू मंत्र
चामर ॐ वार्ो ा॑वा ॒ मनो ा॑वा गंध॒वािः सप्त॒ ञ्वीशर्ीिः र्े अ॒ग्रेश्वमा॑ आयञ्ु जंस्र्े अिस्मन ा॑ जवम् अदधा॑ िःू ॥
यज्ञेश्वराय यज्ञ सभं वाय यज्ञपर्ये गोिवदं ाय नमो नमिः॥ एष चामर सेवा । मल ू मत्रं
आभषु ण ॐ िहरण्य रूपिः स िहरण्य संदृग् अपां नपा सेदु िहरण्यवणािः । िहरण्यार् परी योनेर ् िनषध्द्या िहरण्यदा वैष्णव सक्त
ू मंजरी
ददात्सय अन्नं अस्मै ॥ यज्ञेश्वराय यज्ञ संभवाय यज्ञपर्ये गोिवंदाय नमो नमिः॥ एर्ािण आभ्रणानी । मल ू मंत्र
गोदान
॥ हरी: ॎ ॥
ॐ सह॒ नावा॑ वर्ु । सह॒ न ा॑भनु क्तु । सह॒ वीय॒ क य ा॑ रवावहै । र्ेज॒ ॒िस्वनाऽ॒ वधीर्मस्र् ा॑ ु ॒ मा िविा॑ द्भषाव॒ है ा॑ ॥ All combined
ॐ शािन्र्िः॒ शािन्र्िः॒ शािन्र्िःा॑ ॥ ॐ प्रिर्प॒ द अिस ा॑ प्रिर्प॒ दे ा॑ त्सवा नपद
ु ॒ अिस ा॑ अनपदे
ु ॒ ा॑ त्सवा । सप॒ं द अिस
ा॑ सप॒ं दे ा॑ त्सवा॒ र्ेजोऽसी
ा॑ ॒ र्ेजसेा॑ त्सवा ा॑ ॥
उपचार दान
ॐ ॥ जय ा॑ श्रीकृ ा॑ ष्णचै॒र्न्य ा॑ प्र॒भिु नत्स॒ याना॑ न्द । श्री अव्दै
ा॑ र् ा॑ गदाध॒ र ा॑ श्रीवास॒ ाि॒ दग रभक्तवृ
ा॑ दं ॥
ॐ ॥ हरे ा॑ कृ ष्ण ा॑ हरे ॒ कृ ष्ण ा॑ कृ ष्ण॒ कृ ष्ण॒ हरे ा॑ हरे । हरे ा॑ राम ा॑ हरे ॒ राम ा॑ राम॒ राम॒ हरे ा॑ हरे ॥ धपू धरु सी धवु ा धवु ान्र्ं धवु ा र्ं योस्मान धवु ािर् र्ं धवु ायं वयं धवु ाामिः । देवानां अिस वहिनर्मगं
सिस्नर्मां पिप्रर्मं जिु र्मं देवहुर्मं ॥
स्वस्तीवाचन ॐ यज्ञेश्वराय यज्ञ सभं वाय यज्ञपर्ये गोिवंदाय नमो नमिः ॥ एष धपू िः । मल ू मत्रं
हरी:ा॑ ॐ पुन॒ र्ं ु ा॑ मा देवज॒नािः पनन्र् ु ॒ ु ॒ मनसा॑ ा॒ िधयिःा॑ । पनन्र् ु ॒ ु िवश्वाभा॑ र्ाणी
ू ॒ जार्वा॑ ेद: पनु ीि॒ ह मा ा॑ ॥ िदप ॐ अिननर ् ज्योिर्र ् ज्योिर्र ् अिननिः स्वाहा । सयू य ज्योिर्र ् ज्योिर्र ् सयू ािः स्वाहा । अिननर ् वचय
ॐ अ॒स्य कमाणिः पुण्याहा॑ ां भवन्र्ो ब्रवन्र् ु ॒ ु ा॑ ॥ ॐ पुण्याह॒ ाम् । ॐ पुण्याह॒ ाम् । ॐ पुण्याह॒ ाम् ॥ ज्योिर्र ् वचािः स्वाहा । सयू य वचय ज्योिर्र ् वचािः स्वाहा । ज्योिर्र ् सयू ा सयू य ज्योिर्िः स्वाहा ॥
ॐ उद्ग॒ ार्ेव ा॑ शकुने साम ा॑ गायिस ब्रह्म॒पुत्र इवा॑ सवना॑ ेषु शसं िस । ॐ यज्ञेश्वराय यज्ञ सभं वाय यज्ञपर्ये गोिवंदाय नमो नमिः ॥ एष िदपिः । मल ू मत्रं
वृषवे ा॑ वाज॒ ी िशशमर्ीर ु ा॑ पीत्स ॒ या ा॑ स॒वार्ो ा॑निः शकुने भ॒र मा वदा॑ । िव॒श्वर्ो ा॑निः शकुने ॒ पुण्य॒मा वदा॑ ॥ नैवेद्बम् ॐ िवश्वेश्वराय िवश्वसभं वाय िवश्वपर्ये गोिवंदाय नमो नमिः ॥ इदं नैवेद्बम् । मल ू मत्रं
ॐ अ॒स्य कमाणिः स्विस्र् ा॑ भवन्र्ो ब्रवन्र् ु ॒ ु ा॑ । आ॒यष्मर्े ु ॒ ा॑ स्व॒िस्र् ॥ ॐ स्व॒िस्र् । ॐ स्व॒िस्र् । ॐ स्व॒िस्र् ।। आचमनीयम् ॐ यज्ञेश्वराय यज्ञ सभं वाय यज्ञपर्ये गोिवदं ाय नमो नमिः ॥ इदं आचमनीयम् । मल ू मत्रं
ॐ स्व॒िस्र् न इन्रो ा॑ वृद्धश्र र्ाम्बल ू म् ॐ यज्ञेश्वराय यज्ञ सभं वाय यज्ञपर्ये गोिवदं ाय नमो नमिः ॥ इदं र्ाम्बल ू म् । मल ू मत्रं
॒ वा॑ ािः स्व॒िस्र् निःा॑ पषा ू ॒ िव॒श्ववेदा॑ ािः ।
स्व॒िस्र् नस्॒ र्ार्क्षयय॒ अररिने ा॑ िमिः स्व॒िस्र् नो॒ बृहस्॒ पिर्दा॑ धा ार्॥ु िपि िदप
ॐ अ॒स्य कमाण ऋिद्धं ा॑ भवन्र्ो ब्रवन्र् ु ॒ ू ॥ ॐ ऋध्द्य॒र्ाम् । ॐ ऋध्द्यर्॒ ाम् । ॐ ऋध्द्यर्॒ ाम् ।। ॐ द्बोिः शािन्र्र ् अन्र्ररक्षं शािन्र्िः पृथ्वी शािन्र्र ् आपिः शािन्र्र ् औषधयिः शािन्र्िः । वनस्पर्य
ॐ ऋध्द्याम॒ स्र्ोमम् ा॑ सनयाम ु ॒ ॒ वाज॒मा नो॒ मन्त्रं ा॑ स॒रिे॒होप ा॑ यार्म् । शािन्र्र ् िवश्वदेवािः शािन्र्र ् ब्रह्म शािन्र्िः सवाम् शािन्र्िः शािन्र्र ् एव शािन्र्िः सा मा शािन्र्र ् ओिध ॥
ॐ यज्ञेश्वराय यज्ञ सभं वाय यज्ञपर्ये गोिवदं ाय नमो नमिः ॥ एष िदपिः । मल ू मत्रं
यशो॒ न पक्॒ वं मधु ॒ गोष्वन्र्रा भर्ा ू ॒ ंशो ा॑ अ॒िश्वनोिः॒ काममा॑ प्रािः ॥
अिभिचर्ं न
ॐ स्व॒िस्र् नो॒ गोिवन्ा॑ दिः । स्व॒िस्र् नोऽ॒ च्युर्ाना॑ न्र् । स्व॒िस्र् नो॒ वासदेु ा॑ वो िव॒ष्णुदधार् ा ा॑ ु ।
recite following mantra while sprinkling water with durva over the Lord
स्व॒िस्र् नो॒ नाराय॒ णो नरो वै । स्व॒िस्र् निःा॑ पद्फ॒नाभिःा॑ पुरषोत्त॒ मो ा॑दधार्ु । स्व॒िस्र् नो॒ िवश्वक्ा॑ सेनो िव॒श्वेश्वरा॑ िः ।
ॐ समरु जेष्ािः सिललस्य मध्द्यार्् पुनाना यन्त्सय अिनिवषमानािः ।
स्व॒िस्र् नो॒ ऋषीकेा॑ शो हर॒ रदाधार् ा॑ ु । स्व॒िस्र् नो वैनर्ा॑ ेयो॒ हरीिःा॑ ।
इन्रो या वज्री वृषभोऽरदार् र्ा आपो देवीर ् इह मां अवन्र्ु या आपो िदव्या उर्् वा
स्व॒िस्र् नोऽ॒ ञ्जनास ा॑ र्ु ो हना॑ भू ाागव॒ र्ो ा॑दधार्
ा॑ ु ।
श्रविन्र् खिनित्रमा उर् वायािः स्वयंजािः ।
स्व॒िस्र् स्विा॑ स्र् समु गं ला॑ ॒ कै े शो मह॒ ान् श्री कृ ॒ ष्णिः सिच्च॒दान॒ ंदघ॒निः सववश्वरेश्वरो ा॑दधार्ु ॥ समु रािाायािः सचु य: पावाकास् र्ा आपो देवीर ् इह माम् अवन्र्ु यासां राजा वरणो यार्ी
शांततपच ं कम् मध्द्ये सत्सयानृर्े अवपश्यञ्जनानाम् मधचु र्ु िः शचु यो यािः पावकास् र्ा आपो देवीर ् इह माम्
ॐ शं नो ा॑िमत्र॒ िः शं वरा॑णिः । शं नो ा॑भवत्सवयाम॒ ा । शं न ॒ इन्रो॒ बृहस्॒ पिर्िःा॑ । शं नो॒ िवष्णरु ा॑ रक्र॒मिः । नमो॒ ब्रह्मणेा॑ । अवन्र्ु यासु राजा वरणो यासु सोमो िवश्वेदवे ायस् ऊजाा मदिन्र् ।
ा॑ वायो । त्सवमेव॒ प्रत्स॒ यक्ष॒ं ब्रह्मािा॑ स । त्सवामेव॒ प्रत्स॒ यक्ष॒ं ब्रह्मविदष्यािम
नमस्र्े ा॑ । ऋ॒र्ं विा॑ दष्यािम । स॒त्सयं विा॑ दष्यािम । वैश्वानरो यास्व अिननिः प्रिविस् र्ा आपो देवीर ् इह माम् अवन्र्ु ॥
र्न्मामवर् ा॑ ु । र्द्भक्त ॒ ारमा॑ वर्ु । अवर्ा॑ ु ॒ माम् । अवर्ा॑ ु व॒क्तारम् ा॑ ॥ १ ॥ आशीवााद
ॐ शािन्र्िः॒ शािन्र्िः॒ शािन्र्िःा॑ ॥ ॐ अिधिदन्र प्रिस्िर्ेना हिविन्ष चनोऽदिधश्व प्रचेर्न सोमम् प्रयासवन्र्िः प्रिर् हयाामिसत्सवा सत्सयािः
ॐ शं नो ा॑िमत्र॒ िः शं वरा॑णिः । शं नो ा॑भवत्सवयाम॒ ा । शं न ॒ इन्रो॒ बृहस्॒ पिर्िःा॑ । शं नो॒ िवष्णरु ा॑ रक्र॒मिः । नमो॒ ब्रह्मणेा॑ । सन्र्ु यजमानस्य कामािः ॥ ॐ र्म् अवान्र्ं न सानिसर्् मरषं न िदविः िशशुं ममृज्ा यन्र्े िदवे िदवे ।
नमस्र्े ा॑ वायो । त्सवमेव॒ प्रत्स॒ यक्ष॒ं ब्रह्मािा॑ स । त्सवामेव॒ प्रत्स॒ यक्ष॒ं ब्रह्माऽवािा॑ दषम् । ऋ॒र्ं अवािदषम ा॑ ्। बोधद्बान्मा हररभ्यां कुमारिः साहदेव्यिः अच्छा न हुर् उदरम् । उर् त्सया यजर्ा हरी कुमारार्् साहदेव्यार््
ा॑
स॒त्सयं अवािदषम ् । र्न् मामावा॑ ीर्् । र्द्भक्त ॒ ारमा॑ ावीर्् । आवीन॒ ् माम् । आवीद्भा॑ क्त ॒ ारमा॑ ् ॥ २ ॥ प्रयर्ा सद्ब आ ददे । एष वां देवाव अिश्वना कुमारिः साहदेव्यिः िदघाायुर ् अस्र्ु सोमकिः । र्ं युवं देवाव
ॐ शािन्र्िः॒ शािन्र्िः॒ शािन्र्िःा॑ ॥ अिश्वना कुमारं साहदेव्यं िदघाायुषं कृ णोर्न ॥
ॐ स॒ह नावा॑ वर्ु । स॒ह न ा॑भुनक्तु । स॒ह वीय॒ क य ा॑ रवावहै । र्ेज॒ ॒िस्वना॒ऽवधीर्मस्र् ा॑ ु ॒ मा िविा॑ द्भषाव॒ है ा॑ ॥ ३ ॥
ॐ शािन्र्िः॒ शािन्र्िः॒ शािन्र्िःा॑ ॥
ॐ पूण॒मा दिः॒ पूण॒िा मदं ॒ पूणाात्स॒ पूण॒मा दु च्॒ यर्े । पूण॒स्ा य पूण॒मा ादाय॒ पूण॒मा वे ाविश॒ष्यर्े ॥ ४ ॥
सफ़े द राई ॐ रक्षा॑ ोह॒ णो ा॑ वलगह॒ निः॒ प्रोक्षािा॑ म वैष्ण॒वान् । रक्षा॑ ोह॒ णो ा॑ वलगह॒ नो॒ अवनयािम ा॑ वैष्ण॒वान् । ॐ शािन्र्िः॒ शािन्र्िः॒ शािन्र्िःा॑ ॥
(यवोिसा॑ ॒ यवया॑ ास्॒ माद द्भेषो॒ यवया॑ ार॒ ािर् ा॑ । ) रक्षा॑ ोह॒ णो ा॑ वलगह॒ नो व ा॑ स्र्ृणािम वैष्ण॒वान् । ॐ र्च्छं योरावृणा॑ ीमहे । गार्॒ ुं यज्ञ॒ ाय ा॑ । गार्॒ ुं यज्ञ॒ पर्ा॑ ये । दैवी ा॑ स्व॒िस्र्रस्ा॑ र्ु निः । स्व॒िस्र्माानषु ा॑ ेभ्यिः ।
रक्षा॑ ोह॒ णो ा॑ वलगह॒ नो िभजा॑ हु ोमी वैष्ण॒वान् । रक्षा॑ ोह॒ ण ा॑ वलगह॒ नाव॒ उपदा॑ धामी वैष्ण॒वी । ा॑ ु भेषज॒ म् । शं नो ा॑अस्र्ु िद्भप॒ दे ा॑ । शं चर्ष्ु ा॑ पदे ॥ ५ ॥
ऊ॒ध्द्वय िजगार्
रक्षा॑ ोह॒ ण ा॑ वलगह॒ न ॒ पयहुा ा॑ ामी वैष्ण॒वी । रक्षा॑ ोह॒ ण ा॑ वलगह॒ न ॒ परीस्र्ृ ा॑ णािम वैष्ण॒वी ।
रक्षा॑ ोह॒ ण ा॑ वलगह॒ न ा॑वैष्ण॒वी । बृहन ा॑ बृहर्॒ ीं इरं ाया॑ ॒ वाचमा॑ ् वद । ॐ शािन्र्िः॒ शािन्र्िः॒ शािन्र्िःा॑ ॥
॒ अिस
ॐ अनेन िसद्धािवन शभु ािधवासोऽस्र्ु तदग्बंधन
सुवणण ॐ िहर॒ ण्य ॒ ग॒ भ॒ ािः समवर्ा ा॑ र्॒ ाग्रे ा॑ भर्स्य
ू ॒ ा॑ जार्॒ िः पिर्र॒ ेका॑ आसीर््। स दाधा॑ ार पृिि॒वीं द्बामर्ेु ॒ मां ॐ प्रच्यै ा॑ िदश॒ े स्वाहा॒ । अवााच्यै ा॑ िदश॒ े स्वाहा॒ ॥ दिक्षणा॑ ायै िदश॒ े स्वाहा॒ । अवााच्यै ा॑ िदश॒ े स्वाहा॒ ॥
कस्मै ा॑ देव॒ ाय ा॑ हि॒ वषा ा॑ िवधेम ॥ ॐ अनेन कांचनेण शभु ािधवासोऽस्र्ु प्रि॒ र्च्यै ा॑ िदश॒ े स्वाहा॒ । अवााच्यै ा॑ िदश॒ े स्वाहा॒ ॥ उदीच्यै
ा॑ िदश॒ े स्वाहा॒ । अवााच्यै ा॑ िदश॒ े स्वाहा॒ ॥
रजत ॐ रप॒ ेण ा॑ वो रू॒पं अ॒भ्यागमा॑ ् र्िो ु ॒ वो ा॑िवश्व॒ वेदा॑ ा॒ िवभाजा॑ र्ू । ऋ॒र्स्य ा॑ पि॒ ाप्रेर्चा॑ न्र दिक्षणा॒ वी उध्द्वाायै ा॑ िदश॒ े स्वाहा॒ । उवााच्यै ा॑ िदश॒ े स्वाहा॒ ॥ ॐ िदशािःा॑ प्रि॒ दश ा॑ अ॒िदशो ा॑ िव॒िदश ा॑ उद्द॒ ीशो ा॑ िदन॒ भ्यिः स्वाहा ा॑ ॥
स्व॒हिः पश्य॒ व्यर्ं ा॑ र॒ ीक्षा॑ ॒म् यर्स्ा॑ व सदस्॒ यैिः ॥ ॐ अनेन रपेण शभु ािधवासोऽस्र्ु
ॐ अपसपान्र्ु र्े भूर्ा । ये भूर्ा भुिव सिं स्िर्िः ॥ ये भूर्ा िवघ्नकर्ाारस् । र्े नश्यर्ं ु िशवाज्ञया ॥
ताम्र ॐ अ॒स यस र्ाम्र॒ ो अरा॑ ण॒ उर्॒ ब॒भ्रूिः समु ा॑ गं॒ लिःा॑ । ये चैना॑ गम रर॒ ा अ॒भीर्ो ा॑िदक्ष॒ ु िश्र॒र्ािः सहस्त्रशो ा॑
वैषा॑ ागम हेद ा॑ इमहे ॥ ॐ अनेन र्ाम्रेन शभु ािधवासोऽस्र्ु तहरण्यगभणसूक्त ऋगवे् द १०.१२१
एकदीप ॐ मनो जिु र्र जषर्ाम ु ा॑ ् आज्यस्य बृहस्॒ पर्ीरा॑ यज्ञाम् इमं र्ना॑ ोत्स॒ व अररिम ा॑ यज्ञाम् सम॒ ॐ िहर॒ ण्य ॒ ग॒ भ॒ ािः समवर्ा ा॑ र्॒ ाग्रे ा॑ भर्स्य
ू ॒ ा॑ जार्॒ िः पिर्र॒ ेका॑ आसीर्् ।
इम॒ ं दधार्ु । िवश्वे ा॑ देव॒ ास ा॑ ईह॒ मादयंर्ाम् ॥ ॐ अनेन दीपेण शभु ािधवासोऽस्र्ु स दाधा॑ ार पृिि॒वीं द्बामर्ेु ॒ मां कस्मै ा॑ देव॒ ाय ा॑ हि॒ वषा ा॑ िवधेम ॥१॥
दपणण ॐ कृ ष्णो वै सदि् चर्ानन्द घनिः कृ ष्ण आिद पुरषिः कृ ष्ण पुरषोत्तमिः कृ ष्णो हा ऊ कमाािद मल ु ं। य आत्सा॑ मद॒ ा बला॑ ॒ दा यस्य॒ िवश्व ा॑ उप॒ ासर्ेा॑ प्रि॒ शषं॒ यस्य ा॑ देव॒ ािः ।
कृ ष्णिः स ह सवैकायािः । कृ ष्णिः कास्माकृ दआिदश मख ु प्रभु पूज्यिः । कृ ष्णो नादीस र्िस्मन यस्य ा॑ छाय॒ ामृर्ं॒ यस्य ा॑ मृत्स॒ यिःु कस्मै ा॑ देव॒ ाय ा॑ हि॒ वषा ा॑ िवधेम ॥२॥
अजांदांर्र बाहये यं मगं लम् र्ल्लभर्े कृ िर् ॥ ॐ अनेन दपाणेण शभु ािधवासोऽस्र्ु यिः प्राणा॑ ॒र्ो िनिा॑ मषर्॒ ो मिहा॑ त्स॒ वैक॒ इराजा॒ जगर्ा॑ ो ब॒भवू ा॑ ।
अत्तर ॐ र्द॒ ् िवष्णोिःा॑ परमम ॒ ् पद॒ म् सदा ा॑ पश्यर्ं ी सरयिःा॑ु ॒ । िदवीवा॑ ॒ चक्ष॒रु ॒ ् आर्र्ा॑ ं ॥ य ईशे ा॑ अ॒स्य िद्भप॒ दच॒ र्ष्ु ा॑ पदिः॒ कस्मै ा॑ देव॒ ाय ा॑ हि॒ वषा ा॑ िवधेम ॥३॥
ॐ अनेन सगु धं ी र्ैलेण शभु ािधवासोऽस्र्ु यस्येम॒ े िहम॒ वन्ा॑ र्ो मिहत्स॒ वा यस्य ा॑ समरु ॒ ं रसया ॒ ा॑ स॒हाहुिः ।
हळकुंड ॐ िवष्णोरा॑ िव॒क्रमणम ा॑ ् अिस॒ िवष्णोर॒ िवक्रार्ं ा॑ म अिस॒ िवष्णोिःा॑ क्रार्ं॒ म अिा॑ स ॥ युञ्जत्सं यस्य यस्येम॒ ािः प्रि॒ दशो॒ यस्य ा॑ बाह॒ ू कस्मै ा॑ देव॒ ाय ा॑ हि॒ वषा ा॑ िवधेम ॥४॥
काम्या हरी िवपक्षसा रिे शोणा धृष्णू नृवाहसा ॥ ॐ अनया हरररया शभु ािधवासोऽस्र्ु येन ॒ द्ब रग्र॒ ा पृिा॑ ि॒वी च ा॑ दृळ्हा
॒ येन ॒ स्विःा॑ स्र्िभ॒र्ं येन ॒ नाकिःा॑ ।
वस्त्र ॐ यवु ा ा॑ सवासािः॒ ु॒ पररवा॑ ीर्॒ आगार्॒ स उ ॒ श्रेयाना॑ भविर्॒ जायमा॑ ानिः। र्ं िधरासिः क॒वया यो अ॒न्र्ररक्षा॑ ॒े रजसो ा॑ िव॒मानिः॒ कस्मै ा॑ देव॒ ाय ा॑ हि॒ वषा ा॑ िवधेम ॥५॥
ऊन्नया॑ न्र्ी स्वाद्ब॒ ो॒ मनसा॑ ा देवय॒ न्र्िःा॑ ॥ ॐ अनेन वस्त्रेण शभु ािधवासोऽस्र्ु यं क्रन्दसी ा॑ ॒ अवसा॑ ा र्स्र्भान॒ े अ॒भ्यैक्षर्े ा॑ ां॒ मनसा॑ ा॒ रेजमाने ा॑ ।
मौळी (पतवत्र) ॐ सत्रामा ु ॒ ना॑ म् पृिीि॒ वम् ध्द्यांमनेा॑ ॒ हसागा॑ म् सश्रामा ु ॒ णा॑ ॒म् आदीर्ीम
ा॑ ु ॒ र्ा॑ ीम् ।
् सप्रिण यत्रािध॒ सरू ॒ उिदर्ोा॑ िव॒भािर्॒ कस्मै ा॑ देव॒ ाय ा॑ हि॒ वषा ा॑ िवधेम ॥६॥
दैवीम॒ ् नावगा॑ म् स्वररत्राम ॒ ् अनागा॑ स॒म आश्रवा॑ न्र्ीम॒ आ रूा॑हेमा स्व॒स्र्ये ा॑ ॥ आपो ा॑ह ॒ यद्ऩहृ ा॑ र्॒ ीिवाश्व॒मायन॒ ् गभय॒ दधाना॑ ा ज॒नयन्ा॑ र्ीरिननम ॒ ्।
ॐ र्द॒ ् िवष्णोिःा॑ परमम ॒ ् पद॒ म् सदा ा॑ पश्यंर्ी सरयिःा॑ ु ॒ । िदवीवा॑ ॒ चक्ष॒ुर॒ ् आर्र्ा॑ ं ॥ र्र्ो ा॑देव॒ ानां॒ समवर्ा ा॑ र्॒ ासरेु ॒ किः॒ कस्मै ा॑ देव॒ ाय ा॑ हि॒ वषा ा॑ िवधेम ॥७॥
ॐ कृ ष्णो वै सदि् चर्ानन्द घनिः कृ ष्ण आिद पुरषिः कृ ष्ण पुरषोत्तमिः कृ ष्णो हा ऊ कमाािद मल ु ं। यिच॒दापो ा॑मिहन॒ ा पय॒ ापश्ा॑ यद्द॒ क्ष॒ं दधाना॑ ा ज॒नयन्ा॑ र्ीयाज्ञ॒ म् ।
कृ ष्णिः स ह सवैकायािः। कृ ष्णिः कास्माकृ दआिदश मख ु प्रभु पज्ू यिः । कृ ष्णो नादीस र्िस्मन यो देव॒ ेिष्विध ा॑ देव॒ एक॒ आसीत्स॒ कस्मै ा॑ देव॒ ाय ा॑ हि॒ वषा ा॑ िवधेम ॥८॥
अजांदांर्र बाहये यं मगं लम् र्ल्लभर्े कृ िर् ॥ॐ अनेन पिवत्रेण शभु ािधवासोऽस्र्ु मा नो ा॑िहसं ीज्जिनर्॒ ा यिः पृिा॑ ि॒व्या यो वा॒ िदवं ा॑ सत्स॒ यधमाा ा॑ ज॒जान ा॑ ।
चामर ॐ वार्ो ा॑वा॒ मनो ा॑वा गधं ॒वािः सप्त॒ ञ्वीशर्ीिः र्े अ॒ग्रेश्वमा॑ आयञ्ु जस्ं र्े अिस्मन ा॑ जवम् अदधा॑ िःू ॥ यचाप॒ च॒न्रा बृहा॑ र्॒ ीजा॒जान ॒ कस्मै ा॑ देव॒ ाय ा॑ हि॒ वषा ा॑ िवधेम ॥९॥
ॐ अनेन चामरेण शभु ािधवासोऽस्र्ु प्रजापा॑ र्े॒ न त्सवदेर्॒ ान्यन्॒ यो िवश्वा ा॑ जार्॒ ािन ॒ परर ॒ र्ा बभा॑ ूव । यत्सकामा॑ ास्र्े जहु ुमस्र्न्नो
॒ ा॑
चन्दन्काष्ठ ॐ कोऽसी कर्मोऽिस॒ कस्मै ा॑ त्सवा॒ काया ा॑ त्सवा । सश् ु ोका॑ समु गं ल॒ सत्सय ा॑ राजन ॥ अस्र्ु व॒यं स्यामा॑ ॒ पर्या॑ ो रयीण॒ ाम् ॥१०॥ ॐ शाि॒ न्र्िः शाि॒ न्र्िः शाि॒ न्र्िः ॥
ॐ अनेन चंदने ेन शभु ािधवासोऽस्र्ु
श्री पुरुषसक्त
ू म् 9) गधं ॐ गन्॒ ध॒द्भार॒ ां दराध ु ा॑ ॒षाय॒ िनत्स॒ यपिु ा॑ ां करीि॒ षणीम् । ईश्व॒ रीग्ं ा॑ सवाभा॑ र्ू ान॒ ां॒ र्ािमह॒ ोपह्वा॑ ये॒ िश्रयम् ॥
ॐ अनेन गंधने शभु ािधवासोऽस्र्ु
ॐ सहस्त्र शीषवर्ी अिदशचास्य पुरष ा॑ सक्त ू ॒ स्य । नारायणा॑ ऋ॒िषिः । पुरोषो ा॑देव॒र्ा । तशला ॐ प्र-पवार्ा॑ स्य वृषभ॒ स्य ा॑ पृष्ान
आद्बायाम पंचदशानाम् ऋचम् अनुिुपा॑ छं॒दिः । अत्सं यायास ित्रिुपा॑ छं॒दिः । पुरषसक्त ॒ नावशा॑ चरन्र्ी स्व॒सी च ा॑ इयान॒ ािः र्ा । आववा॑ त्तृ न्न अधराग॒ उदक्ता ा॑ ॒
ू स्य जपे िविनया॑ ोगिः॒ ॥ ा॑ ् बध्द्ु ॒ न्यमा॑ ॒ अनु ररयमा॑ ाणा॥ िवष्णोरा॑ ् िवा॒क्रमणम अिस॒ िवष्णोर॒ ् िवक्रार्ं ा॑ म् अिस॒ िवष्णोिः क्रार्ं॒ म् अिस
अिहम ा॑ ॥
ॐ सह॒ स्रशा॑ ीषाा॒ परु ा॑षिः । सह॒ स्र॒ ाक्ष ॒ िः सह॒ स्रपा॑ ार्् । स भिू मं ा॑ िवश्व॒ र्ो ा॑वृत्स॒ वा । अत्सयिा॑ र्ष्द्दशाङ्गलम ु॒ ् ॥ १ ॥ ॐ अनया िशलया शभु ािधवासोऽस्र्ु
पुरा॑ष एव॒ ेदग्ं सवाम् । यद्पूर्॒ ं यच्च॒ भव्यम् । उर्॒ ामृर्ा॑ त्स॒ व स्येशाना॑ िः । यद॒ न्नेना॑ ािर्र॒ ोहिर् ा॑ ॥ २ ॥ साळ ( धान्यम् ) ॐ धान्॒ यम् अिस ा॑ िधनुिह देव॒ ान् । िधनुिह यज्ञ॒ ाम् । िधनिु ह यज्ञ॒ पिा॑ र्म् ।
एर्॒ ावाना॑ स्य मिहम॒ ा । अर्ो॒ ज्यायागच ् ा॑ ॒ पूरा॑षिः । पादो ऽ स्य॒ िवश्वा ा॑ भर्ािन ू ॒ ा॑ । ित्रप॒ ादस्याा॑ म॒ र्ृ ं ा॑ िदि॒ व ॥ ३ ॥ िधनुिह ॒ माम् यज्ञा॑ ान्यम॒ ॥ ॐ अनेन धान्येन शभु ािधवासोऽस्र्ु
ित्रप॒ ादध्द्ू ॒ वा उदैत्स॒ पुरा॑षिः । पादो ऽ स्येह॒ ा ऽऽ भवा॑ ात्स॒ पुनिःा॑ । र्र्ो॒ िवष्व॒ण्-व्यक्रा॑ ामर्् । साश॒ ॒नान॒ श॒ ॒ने अ॒िभ ॥ ४ ॥ दूवाण ॐ काण््ार्ा॑ काण््ार् प्रर॒ ोहन्र्ी ा॑ ॒ परु ा॑षिः परु षस्ा॑ परी ा॑। एव॒ ा नो ा॑दवु व॒ प्रर्ना॑ ु स॒हस्त्रेणा॑ श॒र्ेन ा॑ च ॥
र्स्मािद्भर॒ ा्जा॑ ायर् । िवर॒ ाजो॒ अिध॒ परू ा॑षिः । स जार्॒ ो अत्सयरा॑ रच्यर् । पच॒ ाद-् भिू मम॒ िो ा॑परिः ु॒ ॥ ५ ॥ ॐ अनया दवू ाायै शभु ािधवासोऽस्र्ु
यत्सपुरा॑षेण हि॒ वषा । देव॒ ा यज्ञ॒ मर्न्ा॑ वर् । व॒स॒न्र्ो अस्यासी ा॑ द॒ ाज्यम् । ग्रीष्॒ म इध्द्॒ मश्श॒रध्द्ध॒िविः ॥ ६ ॥ पष्ु प ॐ ह्रीच ा॑ र्े ल॒र्क्षमीच॒ पत्सन्य । अ॒होर॒ ात्र॒ े पाश्व॒ व । नक्षत्रा॑ ािण रू॒पम् । अ॒िश्वन ॒ व्यात्तम॥्
स॒प्तास्यासा॑ न्-पररधयिःा॑ ॒ । ित्रिः स॒प्त स॒िमधिःा॑ कृ ॒ र्ािः । देव॒ ा यद्ब॒ज्ञं र्न्ा॑ वान॒ ािः । अबध्द्ा॑ नन॒ ्-पुरा॑षं पश॒ मु ् ॥ ७ ॥ ा॑
इि॒ ं मिनषाण । अ॒मुं मिनषाण ा॑ । सवय ा॑ मिनषाण ॥ ॐ अनेन पुष्पेण शभु ािधवासोऽस्र्ु
र्ं यज्ञ॒ ं ब॒रिहिष् ॒ ॒ प्र क्षन् ा॑ । पुरा॑षं जार्॒ मग्रा॑ ॒र्िः । र्ेन ा॑ देव॒ ा अयजा॑ न्र् । साध्द्॒ या ऋषया॑ च॒ ये ॥ ८ ॥ फल ॐ यािः फ॒िलनीयाा अफा॑ ॒ला अपा॑ ष्पायाच ु॒ ा॑ पिष्पणीिः
ु॒ । बृहस्॒ पिर् ा॑ प्रसर्ू ास्॒ र्ानो मञ्ु चस्त्सवग्ं हसिः॥ ा॑
र्स्माद्ब॒ज्ञार््-सवाा॑ ह॒ ुर्िःा॑ । सम्भृर्ा॑ ं पृषदाज्॒ यम् । पश॒ गू ्-स्र्ानच॒क्रा॑ े वायव्॒ यान् ा॑ । आ॒रण्यान ॒ ्-ग्राम्॒ याच॒ ये ॥९॥ ॐ अनेन फलेन शभु ािधवासोऽस्र्ु
र्स्माद्ब॒ज्ञात्ससवाा॑ ॒हुर्िःा॑ । ऋचिः॒ सामािा॑ न जिज्ञरे । छन्दागि्ं ा॑ स जिज्ञरे ॒ र्स्मार्् । यजस्र्स्मा ु॒ दा॑ जायर् ॥ १० ॥ दतध ॐ दि॒ ध॒क्रावण्णो ा॑अ॒काररषं॒ िज॒ष्णोरश्वस्ा॑ य वाि॒ जनिःा॑ । सरु ॒ िभनो ॒ ॒ मखु ाका॑ रत्स॒ प्रण॒ आयूगि्ं ा॑ षर्ाररषर्् ॥
र्स्माद॒ श्वा ा॑ अजायन्र् । ये के चोभा॑ ॒यादर्िः ा॑ । गावो ा॑ह जिज्ञरे ॒ र्स्मार्् । र्स्माज्जार्॒ ा अजा ा॑ व॒ यिःा॑ ॥ ११ ॥ ॐ अनेन दधना शभु ािधवासोऽस्र्ु
यत्सपुरा॑षं॒ व्यदा॑ धिःु । क॒िर्ि॒ ा व्यका॑ ल्पयन् । मख ु ॒ ं िकमस्य ा॑ ॒ क बाह॒ ू । कावरू ू ॒ पादावा॑ च्ु येर्े ॥ १२ ॥ घी ॐ घृर्व ॒ र्ा॑ ी॒ भवु नाना॑ ाम् अिभ॒ श्रीयोव॒ ी पृथ्वी ॒ मधा॑ दु ॒ घु े ा॑ सप॒ु ॒ ेशसा
ा॑ । द्बाव आ ा॑ पृिि॒िव वरा॑णस्य॒
ब्राह्म
॒ ॒ णो ऽ स्य॒ मख ा॑
ु मासीर् ् । बाह॒ ू राजा॑ ॒न्यिःा॑ कृ ॒ र्िः । धमानाा॑ ॒ िवष्काभा॑ ीर्े अ॒जरे ॒ भूरी ा॑रेर्सा ॥ ॐ अनेन घृर्ेन शभु ािधवासोऽस्र्ु
ऊ॒रू र्दस्य ा॑ ॒ यद्भैश्यिःा॑ । पद॒ भ्् याग्ं शरो ू ॒ अजायर्िःा॑ ॥१३॥ स्वतस्तक ॐ स्व॒िस्र् नो॒ गोिवन्द । स्व॒िस्र् नो॒ अच्युर्ानंर् । स्व॒िस्र् नो॒ वासदेु ा॑ वो िव॒ष्णुर ् दधार् ा॑ ू ।
च॒न्रमा॒ मनसा॑ ो जार्॒ िः । चक्षोिः॒ सयू य अजायर् ा॑ । मखु ाि॒ दन्रचा ा॑ ि॒ ननच ा॑ । प्राण॒ ाद्भाय॒ ुरजा॑ ायर् ॥ १४ ॥ स्व॒िस्र् नो॒ नाराय॒ णो नरो वै । स्व॒िस्र् निःा॑ पद्फ॒नाभिःा॑ पुरषोत्त॒ मो दधार्ु ।
नाभ्या ा॑ आसीदन्॒ र्ररक्षा॑ म् । शीष्॒ णय द्ब िः समवर्ा ा॑ र् । स्व॒िस्र् नो॒ िवश्वक्ा॑ सेनो िव॒श्वेश्वरा॑ िः । स्व॒िस्र् नो॒ ऋषीके शो हर॒ रर ् दधार् ा॑ ू ।
पद॒ भ्् यां भूिमि॒ दाशिः॒ श्रोत्रार्् । र्िा ा॑ लोक ॒ ानम् अका॑ल्पयन्॥ १५ ॥ स्व॒िस्र् नो वैनर्ा॑ ेयो॒ हरीिःा॑ । स्व॒िस्र् नो॒ अजं नास ा॑ र्ु ो हना॑ ूर भागव॒ र्ो दधार् ा॑ ू ।
वेदाह॒ मेर्ा॑ ं परु ा॑षं मह॒ ान्र्म् । आ॒िदत्स॒ यवणा॑ ॒य र्मसा॑ स्॒ र्ु पार॒ े । सवाािा॑ ण रू॒पािण ा॑ िवि॒ चत्सय॒ धीरिःा॑ । स्वि॒ स्र् स्विा॑ स्र् समु गं लै॒केशो मह॒ ान श्रीकृ ॒ ष्ण सिच्च॒दान॒ दं घन॒ िः सववश्वरेश्वरो दधार्ू ॥
नामािा॑ न कृ ॒ त्सवा ऽ िभ॒वदन॒ ,् ॒ यदाऽऽस्र्े ॥ १६ ॥ ॐ स्व॒िस्र् न इन्र वृद्धश्रवािः । स्व॒िस्र् निः पषु॒॒ ा िव॒श्ववेदािः । स्व॒िस्र् नस॒ ् र्ारर्क्षयो॒ अररिने ा॑ मीिः ।
धार्॒ ा परस्र्ाु ॒ द्ब॒ मदाज ु ा॑ ॒हार ा॑ । श॒क्रिः प्रिव॒द्भान्-प्रि॒ दश॒चर्स्रा॑ िः । र्मेव॒ ं िव॒द्भानम॒ र्ृ ा॑ इह॒ भवा॑ िर् । स्व॒िस्र् नो॒ बृहस्॒ पिर्र ् दधार्ू ॥ ॐ अनेन स्विस्र्के न शभु ािधवासोऽस्र्ु
नान्यिः पन्िा॒ अयना॑ ाय िवद्बर्े ॥ १७ ॥ कुमकुम ॐ िसधं ोरा॑ इव प्राधवन॒ े सघु ा॑ न॒ ासो॒ वार्प्रा॑ मीयिः पर्यन्र्ी यिः॒ वािः ॥ घृर्स्य ॒ ॒ धारा ा॑ अरष॒ ो न
यज्ञ॒ ेन ा॑ यज्ञ॒ मयजन्र्
ा॑ देव॒ ािः । र्ािन ॒ धमाािा॑ ण प्रि॒मान्यासा॑ न् । र्े ह ॒ नाकंा॑ मिहम॒ ानिःा॑ सचन्र्े । वाज॒ ी काष्ा ा॑ िभं॒दन्न ऊ॒िमािभिः िपन्वमा॑ ानिः ॥ ॐ अनेन िसदं रू ेण शभु ािधवासोऽस्र्ु
यत्र ॒ पूवव ा॑ साध्द्॒ यास्सिन्र् ा॑ देव॒ ािः ॥ १८ ॥ शखं ॐ प्रि॒ र्श्र॒ र्ु काया॑ ा अर्ान॒ म् घोषाया॑ भाषम अर्ं ाया॑ बहुवाि॒ दनमा॑ अनर्ं ॒ ाय॒ मक ु ॒नम शबदाया॑ ा्
॥ उत्तर अनुवाक ॥
अबं राघार्॒ म् महसेा॑ वीणावाद॒ म् क्रोषाया॑ र्ूणवा ध्द्मम अवरस्प ा॑ र॒ ाय ा॑ शख ं ाध॒ ामम् वनाय॒
ॐ अदभ्यिः सभं ूर् इिर् सदृचस्य उत्तरानवु ा॑ ाक॒स्य । नारायणा॑ ऋ॒िषिः । पुरोषो ा॑देव॒र्ा । आदयास् िर्सरस्
वनाप॒ म अ॒न्यर्ोरण्याय ा॑ दाव॒पम ॥ ॐ अनेन शख ं णे शभु ािधवासोऽस्र्ु
ित्रिूा॑ प छं॒दिः। र्र्ो अना॑ िु ुभ॒ । अर्ं े प्रबद्धपद जगर्ा॑ ी छं॒दिः। उत्तरानवु ाकस्य जपे िविनया॑ ोगिः॒ ॥
अ॒दभ्् यिः सम्भर्ू ा॑ िः पृिि॒व्यै रसाच्च । िव॒श्वका॑मणा िः॒ समवर्ा ा॑ र्॒ ािध ा॑ । काजल ॐ सिमध्द्ा॑ धो अ॒ जं न कृ दरम ा॑ ् मिर्ना॑ ाम् घृर्म ॒ अननेा॑ ॒ मधमु ा॑ र्॒ िपन्वमा॑ ानिः । वाज॒ ी वहना॑ ् वाज॒ ीनामा॑ ्
र्स्य॒ त्सविा ा॑ िव॒दधरा॑ ू पमे ा॑ । र्त्सपुरा॑षस्य॒ िवश्व॒माजाना॑ म॒ ग्रे ॥ १ ॥
॒ िर् जार्वेदो देव॒ ानामा॑ वक्षी िप्रय॒ म आ सध॒ स्िम ॥ ॐ अनेन् अजं नेन शभु ािधवासोऽस्र्ु
वेदाह॒ मेर्॒ ं पुरा॑षं मह॒ ान्र्म् । आ॒िदत्स॒ यवणा॑ ॒य र्मसिः॒ ा॑ परस्ा॑ र्ार्् । रोचन ॐ यञ्ज ु ॒ िं र् ा॑ ब्र॒ध्द्द्नम आरा॑ श॒ म् चरन्ा॑ र्॒म् परी ा॑र्स्॒ िुषिःा॑ । रोचन्ा॑ र्े रोच॒न िदव॒ ी ॥
र्मेव॒ ं िवद्भ॒ ानम॒ र्ृ ा॑ इह॒ भवा॑ िर् । नान्यिः पन्िा ा॑ िवद्ब॒र्े ऽ यना॑ ाय ॥ २ ॥ ॐ अनेन रोचनेण शभु ािधवासोऽस्र्ु
अतधवास प्रज॒ ापिा॑ र्चरिर्॒ गभव ा॑ अ॒न्र्िः । अ॒जायमा॑ ानो बहुधा ॒ िवजाया॑ र्े ।
कर शिु द्ध र्स्य॒ धीरािः॒ पररजा॑ ानिन्र्॒ योिनम् । मरीचीना ा॑ ं पद॒ िमच्छिन्र् वे॒धसिःा॑ ॥ ३ ॥
• Sprinkle your hands with äcamana & smear them slightly with candana. यो देव॒ ेभ्य॒ आर्पा॑ िर् । यो देव॒ ानांम् परोिह ा॑ । पवू य॒ यो देव॒ ेभ्यो ा॑जार्॒ िः । नमो ा॑रच॒ ाय॒ ब्राह्मयेा॑ ॥ ४ ॥
ु ॒ र्िः
पुष्प शिु द्ध रचं ा॑ ब्राह्म
॒ ं ज॒नयन्ा॑ र्िः । देव॒ ा अग्रे॒ र्दब्रा॑ ुवन् । यस्त्सवै॒वं ब्राह्म॒णो िव॒द्बार्् । र्स्य॒ देव॒ ा अस॒न् वशे ॥ ५ ॥
• Chant ॐ अस्त्राय फट् & sprinkle samänya arghya & show the cakra & ह्रीच ा॑ र्े ल॒र्क्षमीच॒ पत्सन्य । अ॒होर॒ ात्र॒ े पाश्व॒ व । नक्षत्रा॑ ािण रू॒पम् । अ॒िश्वन ॒ व्यात्तम् ॥ ६ ॥
ा॑
इि॒ ं मिनषाण ा॑
। अ॒मुं मिनषाण । सवय ा॑ मिनषाण ॥
dhenu-mudräs over flowers
• While touching the flowers with the fingers of your right hand श्री सक्त
ू म्
in the béjäkñara mudrä, chant ॐ िहरण्ा॑ यवणाय॒ इिर् पञ्चदशस्य श्री ा॑सक्त ू ॒ स्य । श्री आनन्द कदाम िचक्लीर्ेनिदरसर्ु ा महाऋ ा॑ ॒ षयिः । श्रीर ्
ॐ पुष्पे पुष्पे महापुष्पे सपु ुष्पे पुष्पसभं वे । पुष्पेचायवा िकरणे च हुम् फट् स्वाहा ॥ अिननरा॑ ् देव॒र्े । आद्बास िर्स्रोनिु ा॑ ुभिः॒। चर्ुिी बृहर्ी ा॑ ॒ । पंचिम षष््य ा॑ित्रष्ु भ॒॒ र्र्ोिाव अना॑ ुिुभिः ॒ । अन्त्सय
• Then show the matsya mudrä over the flowers. प्रस्र्ार पिं क्तर गायत्रीच् ॥ िहरण्ा॑ यवणाम् ईिर् बीजम।् र्ाम् मा आवह जार्वेदो इिर् शिक्तिः।
• Chant ॐ अस्त्राय फट् & sprinkle the samänya-arghya water over the िकिर्ाम् ऋिद्धम दधार्ु मे इिर् िकलकम् । श्री महालर्क्षमी प्रसाद िसदद्ब् िव जपे िविनयोग़िः ॥
paraphernalia. Then show the cakra & dhenu mudräs over the paraphernalia.
रव्य शिु द्ध ॐ िहरण्ा॑ यवणाय॒ हररणा॑ ीं सवणा ु ॒ रा॑ ज॒र्स्रजा॑ ाम् । च॒न्रां िहर॒ ण्मयीं ा॑ ल॒र्क्षमीं जार्वा॑ ेदो म॒ आवहा॑ ॥ १ ॥
र्ां म॒ आवहा॑ ॒ जार्वा॑ ेदो ल॒र्क्षमीमनपा॑ गाि॒ मनीम् । यस्यां॒ िहरण्ा॑ यं िव॒न्देयं॒ गामश्व॒ं पुरा॑षानह॒ म् ॥ २ ॥
• Chant ॐ अस्त्राय फट् & sprinkle the samänya-arghya water over the
अ॒श्व॒पवायू ॒ रिा॑ मध्द्॒ यां हि॒ स्र्नादप्रब॒ ोिधनीम ा॑ ् । िश्रयं ा॑ देव॒ ीमपु ह्वा॑ ये॒ श्रीमाा दे-॒ वीजषर्ाम ाु ा॑ ् ॥ ३ ॥
paraphernalia. Then show the cakra & dhenu mudräs over the paraphernalia.
कां॒ सोिस्मर्॒ ां िहरण्ा॑ यप्राक ॒ ारामा॑ ार॒ ाय ज्वलर्ं ा॑ ीं र्ृप्ता
॒ ं र्प॒ ायर्ं ा॑ ीम् ।
• Chant silently the käma béja “िक्लं” eight times over each article while showing
पद्फ॒ ॒े िस्ि॒र्ां पद्फ॒ वणा॑ ाय॒ र्ािमह॒ ोपह्वा॑ ये॒ िश्रयम॥् ४॥
the béjäkñara mudrä.
च॒न्रां प्रभाा॑ स॒ ां यश ॒ सा॒ ज्वलर्ं ा॑ ीं॒ िश्रयं ा॑ लोक ॒ े देव॒ जिामु ा॑ दु ार॒ ाम् ।
घटं ा पजु ा र्ां पि॒ द्फनीमींा॑ ॒ शरणा॑ मह॒ ं प्रपद्बा॑ े ऽ ल॒र्क्षमीमव ा॑ नश्यर्ां॒ त्सवां वृणा॑ े ॥ ५ ॥
•While offering bell a flower petal dipped in candana, आ॒िदत्स॒ यवणा॑ व र्पस॒ ो ऽ िधजा ा॑ र्॒ ो वनस्॒ पिर्स्॒ र्व ा॑ वृक्षो ॒ ऽ ि िब॒ल्विः ।
Chant एर्े गंध पुष्पे ॐ जयध्द्वनी मत्रं मर्ािः स्वाहा ॥ र्स्य॒ फलािा॑ न ॒ र्पस॒ ानदु ा॑ न्र्ु माय॒ ान्र्रा॑ ाय॒ ाच ा॑ बाह्य ॒ ा अला॑ ॒ र्क्षमीिः ॥ ६ ॥
• Now affix the flower petal to the body of the bell with the candana. Then ring उपैर्ु ॒ मां देव॒ स॒खिः क ि॒ र्ाच॒ मिणना॑ ा स॒ह । प्राद॒ भु ॒ र्ो ूा ॒ ऽ िस्म ा॑ राष््े ॒ ऽ िस्मन् क ि॒ र्ामिद्ध ृ ा॑ ं दद॒ ादु ा॑ मे ॥ ७ ॥
the bell briefly with your left hand and replace it, all the while thinking of the क्षुित्सपपा॑ ास॒ ामला ा॑ ं ज्येष्॒ ामला॑ ॒ म्क्षीं नाशा॑ याम्॒ यहम् । अभिू ा॑ र्म॒ समृा॑ िद्धं॒ च सवाय॒ िनणदुा ा॑ मे॒ गृहार्् ॥ ८ ॥
bell as a servant of the Lord. Then with joined palms chant: गन्॒ ध॒द्भार॒ ां दराधु ा॑ ॒षाय॒ िनत्स॒ यपिु ा॑ ां करीि॒ षणीम् । ईश्व॒ रीग्ं ा॑ सवाभा॑ र्ू ान॒ ां॒ र्ािमह॒ ोपह्वा॑ ये॒ िश्रयम् ॥ ९ ॥
सवा वद्बमयी घटं े देव देवस्य वल्लभे । त्सवां िवना नैव सववषां शभु ं भावर्ी शोभने ॥ मनसा॑ िः॒ कामम॒ ाकूिर्ं वाच॒ िः स॒त्सयमशीमिह ा॑ । पश॒ ना ू ॒ ं रू॒पमन्यस्ा॑ य मिय॒ श्रीिः श्रया॑ र्ां॒ यशिःा॑ ॥ १० ॥
घटस्िापना क॒दमा ने ा॑ प्रजाभा॑ र्ा ू ॒ ॒ मि॒ य॒ सम्भवा॑ क॒दमा । िश्रयं ा॑ वास॒ य ा॑ मे कु॒ले मार्॒ रं ा॑ पद्फ॒मािलना॑ ीम् ॥ ११ ॥
install Krsna In kalasha, offer 16 upchars, then offer 16 upchar to deities & आपिःा॑ सृजन्र् ॒ ु ा॑ िस्नन॒ दाि॒ न ॒ िच॒क्लीर्॒ वसा॑ मे॒ गृहे । िन च ा॑ देव॒ ीं मार्॒ रं ॒ िश्रयं ा॑ वास॒ य ा॑ मे कु॒ले ॥ १२ ॥
then begin the ceremony आ॒राय पष्करर ु ॒ णा॑ ीं पिि ु ॒ ं॒ सवु ॒ ण॒ ााम् हेममा ा॑ ि॒ लनीम् । सयाय ू ॒ िहर॒ ण्मयीं ा॑ ल॒र्क्षमीं जार्वा॑ ेदो म॒ आवहा॑ ॥ १३ ॥
अतधवास श्लोक आ॒राय यिः॒ कररणा॑ ीं यि॒ िं िपङ॒ ् गल ॒ ाम् पद्फा॑ माि॒ लनीम् ।
गगं ा मतृ त्तका ॐ भरू अिस ा॑ ॒ भमू ीर अ॒स्यी आिदिा॑ र्र ् अिस । च॒न्रां िहर॒ ण्मयीं ा॑ ल॒र्क्षमीं॒ जार्वा॑ ेदो म॒ आवहा॑ ॥ १४ ॥
िव॒श्वधाया॑ ॒ िवश्वस्ा॑ य भुवना॑ स्य धाात्र॒ ी । पृथ्वी
॒ म॒ ् यच्ा॑ छ पृथ्वीम॒ ् दृनमह
ा॑ पृथ्वी॒म् मा अिहनमसीिः
ा॑ ।। र्ां म॒ आवहा॑ ॒ जार्वा॑ ेदो ल॒क्षीमनपा॑ गाि॒ मनीम् ।
ॐ अनया गङ्गा मृित्तकाया शभु ािधवासोऽस्र्ु यस्यां॒ िहरण्ा॑ यं॒ प्रभर्ू ा॑ ं॒ गावो ा॑दास्॒ योऽश्वान,् िवन्॒ देयं॒ परु ा॑षानह॒ म् ॥ १५ ॥
ॐ मह॒ ाद॒ व्े ॒ यै च ा॑ िव॒द्फहे ा॑ िवष्णुपत्स॒ न्यै च ा॑ धीमिह । र्न्नो ा॑लर्क्षमीिः प्रचोद॒ यार्् ॥
श्री श्रीब्रह्मसतं हता
ईश्वरिः परमिः कृ ष्णिः सिच्चदानन्दिवग्रहिः । अनािदरािदगयिवन्दिःसवाकारणकारणम् ॥
वेणुं क्वणन्र्मरिवंददलायर्ाक्षं वहाावर्ंसमिसर्ाम्बदु सदुं रानङम् । इच्छानरू ु पमिप यस्य च चेिर्े सा गोिवन्दमािदपरु षं र्महं भजािम ॥
कन्दपाकोटीकमनीयिवशेषशोभं गोिवन्दमािदपरु षं र्महं भजािम ॥ क्षीरं यिा दिध िवकार िवशेषयोगार्् सञ्जायर्े न िह र्ििः पृिगिस्र् हेर्ोिः ।
आलोलचंरक लसद् वनमाल्यवंशी रत्सनानङदं प्रणयके िलकलािवलासम् ।- यिः शम्भुर्ामिप र्िा समपु ैिर् कायााद् गोिवन्दमािदपुरषं र्महं भजािम ॥
श्यामं ित्रभनङलिलर्ं िनयर्प्रकाशं गोिवन्दमािदपुरषं र्महं भजािम ॥ दीपािच्चारेव िह दशान्र्रमभ्युपेत्सय दीपायर्े िववृर्हेर्ुसमानधमाा ।
अनङािन यस्य सकलेिददयवृित्तमिन्र् पश्यिन्र् पािन्र् कलयिन्र् िचरं जगिन्र् । यस्र्ादृगेव िह च िवष्णर्ु या िवभािर् गोिवन्दमािदपरु षं र्महं भजािम ॥
आनन्दिचन्मय सदज्ु ज्वलिवग्रहस्य गोिवन्दमािदपरु षं र्महं भजािम ॥ यिः कारणाणावजले भजिर् स्म योगिनरामनन्र्जगदण््सरोमकूपिः ।
अद्भैर्मच्युर्मनािदमनन्र्रूपमाद्बं पुराणपुरषं नवय वनञ्च । आधारशिक्तमवलम्बय परां स्वमिू त्तय गोिवन्दमािदपुरषं र्महं भजािम ॥
वेदषे ु दल यस्यैकिनश्विसर्कालमिावलम्बय जीविन्र् लोमिवलजा जगदण््नािािः ।
ु ाभमदल ु ाभमात्समभक्त गोिवन्दमािदपुरषं र्महं भजािम ॥
पन्िास्र्ु कोटीशर्वत्ससरसप्रं गम्यो वायोरिािप मनसो मिु नपुनङवानाम् । िवष्णमु हा ान स इह यस्य कलािवशेषो गोिवन्दमािदपरु षं र्महं भजािम ॥
सोऽप्यिस्र् यत्सप्रपदसीम्न्यिविचन्त्सयर्त्त्वे गोिवन्दमािदपरु षं र्महं भजािम ॥ भास्वान् यिाश्मशकलेषु िनजेषु र्ेजिः स्वीयं िकयर्् प्रकटयत्सयिप र्द्भर्त्र ।
एकोऽप्यस रचियर्ुं जगदण््कोटीं यच्छिक्तरिस्र् जगदण््चया यदन्र्िः । ब्रह्मा य एष जगदण््िवधानकर्ाा गोिवन्दमािदपुरषं र्महं भजािम ॥
अण््ान्र्रस्िपरमाणुचयान्र्रस्िं गोिवन्दमािदपुरषं र्महं भजािम ॥ यत्सपादपल्लवयुगं िविनधाय कुम्भ द्भन्द्भे प्रणामसमये स गणािधराजिः ।
यद्पावभािवर्िधयो मनुजास्र्िैव सप्रं ाप्य रूपमिहमासनयानभूषािः । िवघ्नान् िवहन्र्मु लमस्य जगत्रयस्य गोिवन्दमािदपरु षं र्महं भजािम ॥
सक्त अिननमाही गगनमम्बु मरिद्दशच कालस्र्िात्सममनसीिर् जगत्रयािण ।
ू ै यामवे िनगमप्रििर्ै स्र्वु िन्र् गोिवन्दमािदपरु षं र्महं भजािम ॥
आनन्दिचन्मयरसप्रिर्भािवर्ािभस्र्ािभया एव िनजरूपर्या कलािभिः । यस्माद्पविन्र् िवद्पविन्र् िवशिन्र् यञ्च गोिवन्दमािदपुरषं र्महं भजािम ॥
गोलोक एव िनवसत्सयिखलात्समभूर्ो गोिवन्दमािदपुरषं र्महं भजािम ॥ यच्चक्षुरेष सिवर्ा सकलग्रहाणां राजा समस्र्सरु मिू र्ारशेषर्ेजािः ।
प्रेमाञ्जनच्छुररर्भिक्तिवलोचनेन सन्र्िः सदैव हृदयेषु िवलोकयिन्र् । यस्याज्ञया भ्रमिर् सभं र्ृ कालचक्रो गोिवन्दमािदपरु षं र्महं भजािम ॥
यं श्यामसन्ु दरमिचन्त्सयगुणस्वरूपं गोिवन्दमािदपुरषं र्महं भजािम ॥ धमयऽि पापिनचयिः श्रर्ु यस्र्पािं स ब्रह्मािदिकटपर्गावधयच जीवािः ।
रामािदमिू त्ताषु कलािनयमेन िर्ष्न् नानावर्ारमकरोद्पुवनेषु िकन्र्ु । यद्दत्तमात्रिवभवप्रकटप्रभावा गोिवन्दमािदपुरषं र्महं भजािम ॥
कृ ष्णिः स्वयं समाभवर्् परमिः पुमान यो गोिवन्दमािदपुरषं र्महं भजािम ॥ यिस्त्सवरगोपमिवेन्रमहो स्वकमा बधं ानुरूपफलभाजनमार्नोिर् ।
यस्य प्रभा प्रभवर्ो जगदअण््कोिटकोिटष्वशेषवसधु ािदिवभूिर्िभन्नम् । कमाािण िनधाहिर् िकन्र्ु च भिक्तभाजां गोिवन्दमािदपुरषं र्महं भजािम ॥
र्दब्र् ह्म िनष्कलमअनन्र्मशेषभूर्ं गोिवन्दमािदपुरषं र्महं भजािम ॥ यं क्रोधकामसहजप्रणयािदभीिर्वात्ससल्यमोहगरु ग रवसेव्यभावैिः ।
माया िह यस्य जगदण््शर्ािन सर्ू े त्रैगण्ु य र्िद्भषयवेदिवर्ायमाना । सिञ्चन्त्सय र्स्य सदृशीं र्नुमापुरेर्े गोिवन्दमािदपुरषं र्महं भजािम ॥
सत्सवावलिम्बपरसत्सविवशद्ध ु सत्सवं गोिवन्दमािदपुरषं र्महं भजािम ॥ िश्रयिः कान्र्ािः कान्र्िः परमपुरषिः कल्पर्रवो रुमा भूिमिच्शन्र्ामिणगणमयी र्ोयममृर्म् ।
आनन्दिचन्मयरसात्समर्या मनिःसु यिः प्रािणनां प्रिर्फलन् स्मरर्ामपु ेत्सय । किा गानं नाट्यं गमनिप वंशी िप्रयसखी िचदानन्दं ज्योिर्िः परमिप र्दास्वाद्बमिप च ॥
लीलाियर्ेन भुवनािन जयत्सयजस्रं गोिवन्दमािदपुरषं र्महं भजािम ॥ स यत्र क्षीरािबधिः स्रविर् सरु भीभ्यच समु हान् िनमेषाध्द्धााख्यो वा व्रजिर् न िह यत्रािप समयिः ।
गोलोकनािम्न िनजधािम्न र्ले च र्स्य देवी महेश हरी धामसु र्ेषु र्ेषु । िवदन्र्स्र्े सन्र्िः िक्षिर्िवरलचारािः किर्पये ॥
र्े र्े प्रभाविनचया िविहर्ाच येन गोिवन्दमािदपुरषं र्महं भजािम ॥
सृिि िस्ििर् प्रलय साधनशिक्तरेका छायेव यस्य भुवनािन िबभित्ता दगु ाा ।
इच्छानुरूपमिप यस्य च चेिर्े सा गोिवन्दमािदपुरषं र्महं भजािम ॥

You might also like