आदर्शप्रश्नपत्रम् संस्कृतसाहित्यम् (Sanskrit) (248) परीक्षासमयावह िः (Time) िोरात्रयम् (3Hrs) पूर्ाशङकािः (Full Marks) - 100 हिदेर्ािः

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 13

आदर्शप्रश्नपत्रम्

संस्कृ तसाहित्यम् (Sanskrit) (248)


परीक्षासमयावह िः (Time) िोरात्रयम् (3Hrs) पूर्ाशङकािः (Full Marks) - 100
हिदेर्ािः -

1) अहस्मि् प्रश्नपत्रे [A] भागे 20, [B] भागे 6, [C] भागे 6, [D] 5, [E] भागे 5 इहत आित्य 51 प्रश्नािः सहतत।
2) समे प्रश्ना अहिवायाशिः। तत्र वैकहपपकभागेषु एकिः एव समा ेयिः।
3) प्रत्येकं प्रश्नस्य दहक्षर्े पार्श्वे संख्यासु (अङकािःxप्रश्नािः=पूर्ाशङकािः) इहत अङकािः दीयतते।
4) A भागे प्र.सं. 1 तिः 20 पयशततं – बहुहवकपपप्रकारस्य प्रश्नािः (MCQs) येषु प्रत्येकं एकिः अंकिः भवहत। एतेषु
प्रत्येकहस्मि् प्रश्ने दत्तचतुर्ाां हवकपपािां मध्ये सवाशह कं उपयुक्तं हवकपपं हचत्वा हिखततु। एतेषु के षुहचत् प्रश्नेषु
आततररकिः हवकपपिः प्रदत्तिः अहस्त। एतादृर्ेषु प्रश्नेषु दत्तहवकपपेषु एकस्य एव प्रयासिः करर्ीयिः।
5) B भागे प्र.सं. 21 तिः 35 पयशततम् – वस्तुहिष्ठप्रश्नािः। प्रत्येकं प्रश्निः अंकयातयात्मकिः अहस्त। ते यिाहिदेर्ं समा ेयािः।
6) C भागे प्र.सं. 36 तिः 41 पयशततम् अहतिघूत्तररयािः प्रश्नािः प्रत्येकम् अंकयातयात्मकािः सहतत। ते यिाहिदेर्ं
समा ेयािः।
7) D भागे प्र.सं. 42 तिः 47 पयशततम् अिहतदीघोत्तरीयािः प्रश्नािः प्रत्येकम् अंकत्रयात्मकािः सहतत। ते यिाहिदेर्ं 50
र्ब्दािां पररह मध्ये समा ेयािः।
8) E भागे प्र.सं. 48 तिः 51 पयशततम् दीघोत्तरीयािः प्रश्नािः प्रत्येकम् पञ्च अंकात्मकािः सहतत। ते यिाहिदेर्ं 80 तिः 100
र्ब्दािां पररह मध्ये समा ेयािः।
9) समेषां प्रश्नािाम् उत्तराहर् संस्कृ तभाषया एव िेख्याहि।
10) स्वस्य उत्तरपत्रे प्रश्नपत्रस्य गूढसंख्या िूंि िेख्या।
11) उत्तरपत्रे आत्मपररचयात्मकं िेखिम् अिवा हिर्दशष्टस्िािं हविाय अतयत्र क्वाहप अिुक्रमाङकिेखिं सवशिा
वर्जशतमहस्त।
12) समेषां प्रश्नािाम् उत्तराहर् हि ाशररतसमये एव िेख्याहि।
13) हिरीक्ष्यताम् यत् प्रश्नपत्रस्य पुटसंख्या प्रश्नािां च संख्या प्रिमपुटस्य प्रारम्भे प्रदत्तसंख्या समािा ि वा। प्रश्नक्रमिः
सम्यग् ि वा।
14) अिुक्रमाङकिः प्रश्नपत्रस्य प्रिमपुटे िूिं िेख्यिः।
[A] प्रश्नसङख्या १-२० बहुहवकपपप्रश्नािः सहतत येषां कृ ते २० अङकािः आवंरटतािः भवहतत। 1x20=20
१. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ.मिुष्यार्ां र्रीरस्िो मिाि् ररपुिः किः।
(क) हिद्रा (ख) ततद्रा (ग) आिस्यम् (घ) क्रो िः।
ब. उन्नहतम् इच्छता पुरुषेर् कहत दोषा िातव्ािः।
(क) चत्वारिः (ख) पञ्च (ग) षट् (घ) सप्त।
२. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. िातव्ािः इत्यत्र को ातुिः।
(क) िा (ख) ह (ग) ा (घ) हि।

ब. दुजशिस्य के ि सि तुििा हवहिता।


(क) मदेि (ख) ज्वरे र् (ग) अङगारे र् (घ) मूखेर्।
३. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. हुतभुक् के ि हिवारहयतुं र्क्यते।
क) छत्रेर् (ख) जिेि (ग) दण्डेि (घ) हवहव ैमशतत्रैिः।

ब. कारयेत् इहत रूपं कहस्मि् िकारे ।


क) हिरट (ख) हवह हिहि (ग) आर्ीर्िशहि (घ) िृरट।
४. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. 'र्हर्ददवाकरयोर्ग्शिपीडिम्’ इत्यहस्मि् श्लोके ककं छतदिः।
(क) द्रुतहविहम्बतम् (ख) र्ादूि
श हवक्रीहडतम् (ग) माहििी (घ) रुहचरा।

ब. बु जिसकार्ात् इत्यत्र किः समासिः।


(क) अव्यीभाविः (ख) षष्ठीतत्पुरुषिः (ग) उपपदतत्पुरुषिः (घ) याततयातिः।
५. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. कस्यािः िद्यास्तटे ब्रह्मस्ििाहभ िः अर्ग्िारिः हवद्यते।
(क) भागीरथयािः (ख) गोदावयाशिः (ग) कावेयाशिः (घ) काहितद्यािः।

ब. मतदारवत्यािः किः पहतिः भहवतुं योग्यिः।


(क) प्रिमिः हवप्रकु मारिः (ख) हयाततीयिः हवप्रकु मारिः (ग) तृतीयिः हवप्रकु मारिः (घ) अहिस्वामी।
६. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. यज्ञहवषयािः मुख्यतया कहस्मि् वेदे हवद्यतते।

(क) ऋग्वेदे (ख) सामवेदे (ग) यजुवेदे (घ) अिवशवेदे।

ब. पुरार्ािां संख्या कहत।


(क) दर् (ख) एकादर् (ग) पञ्चदर् (घ) अष्टादर्।
७. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. र्ास्त्रकाव्स्य दकम् उदािरर्म्।

(क) जािकीिरर्म् (ख) रावर्व काव्म् (ग) दकराताजुशिीयम् (घ) हर्र्ुपािव म्।

ब. अजहि इहत रूपं कहस्मि् िकारे कहस्मि् वचिे च।


(क) िुहि प्रिमपुरुषैकवचिे (ख) िहि प्रिमपुरुषैकवचिे

(ग) िृहि मध्यमपुरुषैकवचिे (घ) िृहि प्रिमपुरुषैकवचिे।

८. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1


अ. त्रयिः हवप्रकु मारािः ब्राह्मर्कतयकायां दृहष्टम् आरोप्य ककं व्रतम् आिम्ब्य हस्ितािः।
(क) मौिव्रतम् (ख) म ुकरव्रतम् (ग) चकोरव्रतम् (घ) मुहिव्रतम्।

ब. मतदारवती के ि रोगेर् ददवं गता।


(क) ज्वररोगेर् (ख) यक्ष्मरोगेर् (ग) कामरोगेर् (घ) ककश टरोगेर्।
९. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. पुरार्िक्षर्मध्ये ककं िाहस्त।

(क) सगशिः (ख) अिुवंर्िः (ग) प्रहतसगशिः (घ) वंर्ािुचररतम्।

ब. 'प्रज्ञोपज्ञं तयोराद्यम्’ इहत कस्य वचिम्।


(क) भट्टतौतस्य (ख) भट्टिायकस्य (ग) मम्मटस्य (घ) अहभिवगुप्तस्य।
१०. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. 'वररुहचरीर्श्वरदत्तिः’ इहत श्लोकिः कस्य हवषये।
(क) प्रकरर्स्य (ख) भार्स्य (ग) व्ायोगस्य (घ) समवकारस्य।

ब. कृ ष्र्हवजयिः इहत कस्य उदािरर्म्।


(क) भार्स्य (ख) व्ायोगस्य (ग) समवकारस्य (घ) हडमस्य।

११. गद्यपद्यमयी इहत वाक्यं कस्य हवषये। 1


(क) मिाकाव्स्य (ख) र्ास्त्रकाव्स्य (ग) चम्पूकाव्स्य (घ) देवकाव्स्य।

१२. मुखेतदुहिहक्षप्तदृष्टयिः इत्यत्र किः समासिः। 1


(क) अव्यीभाविः (ख) तत्पुरुषिः (ग) बहुव्रीहििः (घ) याततयातिः।

१३. आत्मििः बुहधिः किम् उपहमता। 1


(क) रहिरूपेर् (ख) रिरूपेर् (ग) सारहिरूपेर् (घ) प्रर्ग्िरूपेर्।

१४. सवशरसा अिुप्राप्तािः इत्याददवाक्यं कु त्र उपिभ्यते। 1


(क) हिरुक्ते (ख) पस्पर्ाहनिके (ग) छातदोग्योपहिषदद (घ) मण्डिब्राह्मर्े।
१५. कहपराजस्य सहचविः किः। 1
(क) ििुमाि् (ख) रावर्िः (ग) बािी (घ) अङगदिः।

१६. िािृग्वेदहविीतस्य इहत श्लोकिः कस्य उहक्तिः। 1


(क) रामस्य (ख) िक्ष्मर्स्य (ग) सुर्ग्ीवस्य (घ) ििुमतिः।
१७. हियिः कु रूर्ाम् इहत पद्यस्य रचहयता किः। 1
(क) यातैपायििः (ख) काहिदासिः (ग) माघिः (घ) भारहविः।

१८. हजगीषया इत्यस्य किः अिशिः। 1


(क) गातुम् इच्छया (ख) गततुम् इच्छया (ग) र्ग्िीतुम् इच्छया (घ) जेतुम् इच्छया।

१९. अमुखिः इत्यत्र किः समासिः। 1


(क) अव्यीभाविः (ख) तत्पुरुषिः (ग) बहुव्रीहििः (घ) याततयातिः।

२०. अपदिः इत्यत्र किः समासिः। 1


(क) अव्यीभाविः (ख) तत्पुरुषिः (ग) बहुव्रीहििः (घ) याततयातिः।

{B} प्रश्नसङख्या २१वस्तुहिष्ठप्रश्नािः सहतत। प्रत्येकं प्रश्नं यातयोिः अङकयोिः भवहत ३५-, तदिां ३० अङकािः आवंरटतािः भवहतत।
2x15=30

२१. अ ोहिहखतेषु ररक्तस्िािेषु मंजूषयां हचत्वा उत्तरं ददातु। 2


अ. सौहमत्रे इत्यिेि ...... सम्बोह तिः। (रामिः, िक्ष्मर्िः, सुर्ग्ीविः, रावर्िः)
ब. वाक्यकु र्िर्ब्देि ....... बो िः भवहत। (ििुमतिः, रामस्य, िक्ष्मर्स्य, वापमीके िः)
२२. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु मंजूषयां हचत्वा कस्याहप यातयोिः उत्तरं ददातु।
2
अ. ििुमतिः व्ाकरर्पाहण्डत्यहवषये .......... इहत उहक्तिः। (अिेि बहुिा ीतम्/ अहवस्तरमसहतदग् म्

/िािृग्वेदहविीतस्य/ तमभ्यभाष)

ब. ममाहततकहमिागतिः इत्यत्र अस्मच्छब्देि ........ र्ग्िर्म् भवहत। (रामस्य/िक्ष्मर्स्य/सुर्ग्ीवस्य/ ििुमतिः)


स.अररतदमर्ब्दस्यािशिः ........भवहत। (वाहङिपुर्िः/ सवशर्हक्तमाि्/ र्त्रुिार्किः/ दुिःखदायकिः)
२३. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु कस्याहप यातयोिः उत्तरं ददातु। 2
अ. ....... जगतीं जेतुं समीिते।

ब. रिस्यिुज्ञामह गम्य इत्यत्र................इहत सहत हवच्छे दिः भवहत।


स. ........... वचिः दुिशभम्।
२४. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु कस्याहप यातयोिः उत्तरं ददातु। 2

अ.आददे इत्यत्र ......... िकारिः अहस्त।


ब. मिीभुजे इहत ....... हवर्ेषर्म् अहस्त।
स. हत्रगर्िः इहत पदेि ........... र्ग्िर्म्।
२५. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु कस्याहप यातयोिः उत्तरं ददातु। 2

अ.वाञ्छि् इहत पदे ........... प्रत्ययिः।


ब. अिाशततरतयासिः अिङकारिः १९ अध्याये ........ श्लोके हवद्यते।
स. हिसगशदब
ु ो म् इहत श्लोके ........ अिङकारिः।
२६. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु कस्याहप यातयोिः उत्तरं ददातु। 2

अ.संर्ृर्ुते इत्यत्र व्ुत्पहत्तिः अहस्त...........।


ब. इच्छतिः इत्यत्र .............. ातुिः ........... प्रत्ययिः अहस्त।
स. २०अध्याये ‘तिाहप हजह्मिः’ इहत श्लोके ............... छतदिः अहस्त।
२७. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु कस्याहप यातयोिः उत्तरं ददातु। 2

अ.हिवृत्तकारर्िः इत्यत्र .............. समासिः।


ब. २०अध्याये ‘हिरत्ययं साम’ इहत श्लोके ..............अिङकारिः।
स. २०अध्याये ‘कृ ताररषड्वगशजयेि’ इहत श्लोके ............. अिङकारिः।

२८. अ ोहिहखतेषु वाक्येषु कस्याहप यातयोिः सत्यं असत्यं च वाक्यं हचिोतु। 2

अ.पुरषाततराहभिाहषर्ी-पुरुषाततरस्य पहतहभन्नस्य अहभिाहषर्ी अहभिाषवती इहत


षष्ठीतत्पुरुषसमासिः। (सत्यम्/असत्यम्)
ब. ययाचे - टु याचृ याच्ञायाम् इहत ातोिः हिरट प्रिमपुरुषैकवचिम्।(सत्यम्/असत्यम्)
स. चकार – डु कृञ् करर्े इहत ातोिः िट् प्रिमपुरुषैकवचिे रूपम्।(सत्यम्/असत्यम्)

२९. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2

अ. यिः कहविः र्ास्त्रीयहवषयाि् का यरूपेर् प्रस्तौहत स र्ास्त्रकहविः।(सत्यम्/असत्यम्)

ब. यिः कहविः वचोवैहचत्र्येर् र्ास्त्रस्िस्य तकश ककश र्स्य अिशस्य र्ैहिपयं सम्पादयहत स

उभयकहविः।(सत्यम्/असत्यम्)
स. यिः कहविः स्वािुभवस्य आ ारे र् र्ास्त्रीयं हवषयं तिा प्रस्तौहत यिा र्ास्त्रीयरूपेर् सि

काव्रूपमहप रहत स काव्कहविः।(सत्यम्/असत्यम्)

३०. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2

अ. स. यिः कहविः स्वािुभवस्य आ ारे र् र्ास्त्रीयं हवषयं तिा प्रस्तौहत यिा र्ास्त्रीयरूपेर्

सि काव्रूपमहप रहत स काव्कहविः।(सत्यम्/असत्यम्)

ब. “हचत्तद्रवीभावमयो निादो मा ुयशमुच्यते।” (सत्यम्/असत्यम्)

३१. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2

अ. ओजहित्तस्य हवस्ताररूपं दीप्तत्वमुच्यते। (सत्यम्/असत्यम्)

ब. हचत्तं व्ाप्नोहत यिः हक्षप्रं र्ुष्के त िहमवािििः। स प्रसादिः समस्तेषु रसेषु रचिासु च॥”
(सत्यम्/असत्यम्)

३२. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2


अ. ििुमांस्तौ = ििुमाि् + तौ। (िि्-सहत िः)। (सत्यम्/असत्यम्)
ब. पुििश = पुििः + ि। (हवसगशसहत िः)। (सत्यम्/असत्यम्)
३३. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2
अ. हवहियोग एव सहत्क्रया येषां ते हवहियोगसहत्क्रयािः।(सत्यम्/असत्यम्)
ब. सम्यहग्वहियोगसहत्क्रया = सम्यक् + हवहियोगसहत्क्रया।(सत्यम्/असत्यम्)
३४. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2
अ. आहजरम् - “अङगिं चत्वराहज्ञरे " इत्यमरिः।(सत्यम्/असत्यम्)

ब. देवमातृकिः - “देर्ो िद्यम्बुवष्ृ यम्बुसम्पन्नव्रीहिपाहितिः। स्यान्नदीमातृको देवमातृकि यिाक्रमम्।।"इत्यमरिः।(सत्यम्/असत्यम्)

३५. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2 अ.


मतत्रपदाददवोरगिः= मतत्रपदात् + इव + उरगिः।(सत्यम्/असत्यम्)
ब. जिैरुदाहृतादिुस्मृताखण्डिसूिहु वक्रमिः = जिैिः + उदाहृतात् + अिुस्मृताखण्डिसूिहु वक्रमिः।
(सत्यम्/असत्यम्)

1. [C] षण्र्ां प्रश्नािां यिाहिदेर्म् उत्तराहर् हिखत। 2x6=12


३६. सुर्ग्ीवसहचवपदेि कस्य बो िः। वाक्यज्ञिः इहत पदं कस्य हवर्ेषर्म्। 2
अिवा

ििुमाि् कीदृर्ं वाक्यम् उक्तवाि्।


३७. प्िवगेर्श्वरम् इत्यत्र किः समासिः कि हवर्ग्ििः। 2
३८. किः अर्हङकताकारम् उपैहत। स कीदृर्िः सि् अर्हङकताकारम् उपैहत। 2
३९. दुयो िस्य ईहितं किं प्रतीयते। स किं मिीभृतां दक्रया वेद। 2
अिवा
युह हष्ठरिः ककं वेददतुं विेचरम् अयुङक्त।
४०. दुयो ििः कदा किं च व्िते।
2
अिवा

द्रौपदी युह हष्ठरम् उत्सािहयतुं कदा ककं कृ तवती।


४१. किाप्रसङगेिेहत श्लोके किः अिङकारिः। ितािििः इत्यत्र किः समासिः। 2
[D] षट् अिहतदीघोत्तरै िः समा त्त। 3x6=18
४२. 'ठठण्ठठण्ठं ठठठण्ठठण्ठिः’ इत्यादेिः ध्विेिः कारर्ं सप्रसङगं वर्शयत। 3
४३. 'प्रावृट्समयप्रवासो’ इहत श्लोकं 'अहवदग् िः’ इहत श्लोकं वा पूरहयत्वा व्ाख्यात। 3
४४. कहविः इहत हवषयं सहृदयिः इहत हवषयं वा समाहित्य स्वभाषया एकिः हिबत िः िेख्यिः। 3
४५. 'तत्तस्य वाक्यं हिपुर्ं हिर्म्य’ इहत श्लोकं पूरहयत्वा व्ाख्यात। 3
४६. िक्ष्मर्िः ििुमततं प्रहत दकम् अवदत् इहत सप्रसङगम् आिोचयत। 3
४७. दुयो िस्य प्रजारक्षर्ं किमासीत्। 3
अिवा

दुयो ििः ककं ककं कृ त्वा माशचरर्ं करोहत।


[E] चत्वारिः दीघोत्तरै िः समा य
े ािः। 5x4=20
४८. 'हपपीहिका चुम्बहत चतद्रमण्डिम्’ इहत समस्यायािः 'पुरिः पत्युिः कामात् र्श्वर्ुरहमयमाहिङगहत सती’ इहत
समस्यायािः वा स्वभाषया पूर्तशपरु िःसरं व्ाख्यािं कु रुत। 5
४९. प्रहतभा इहत हवषयं काव्म् इहत हवषयं वा समाहित्य स्वभाषया एकिः हिबत िः िेख्यिः। 5
५०. वक्रोक्त्यिङकारम् उपमािङकारं वा सोदािरर्ं वर्शयत।
5
५१. युह हष्ठरं प्रहत द्रौपद्यािः उत्सािप्रदीपकवचिोपतयासं समासेि वर्शयत। 5
--)(O)(--
संस्कृ तसाहित्यम् (Sanskrit) (248) MS
परीक्षासमयावह िः (Time) िोरात्रयम् (3 Hrs) पूर्ाशङकािः (Full Marks) - 100

[A] प्रश्नसङख्या १-२० बहुहवकपपप्रश्नािः सहतत येषां कृ ते २० अङकािः आवंरटतािः भवहतत। 1x20=20
१. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. (ग) आिस्यम्
भ. (ग) षट्
२. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
(क) िा

भ. (ग) अङगारे र्

३. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1


आ. (ख) जिेि
भ. (ख) हवह हिहि
४. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
आ. (क) द्रुतहविहम्बतम्
भ. (ख) षष्ठीतत्पुरुषिः
५. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
आ. (घ) काहितद्यािः।
ब. (क) प्रिमिः हवप्रकु मारिः
६. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. (ग) यजुवेदे

भ. (घ) अष्टादर्।
७. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. (ख) रावर्व काव्म्

भ. (क) िुहि प्रिमपुरुषैकवचिे

८. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1


आ. (ग) चकोरव्रतम्
भ. (क) ज्वररोगेर्
९. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
अ. (ख) अिुवंर्िः

भ. (क) भट्टतौतस्य
१०. अ ोहिहखतेषु प्रश्नेषु कस्याहप एकस्य उत्तरं ददातु : 1
आ. (ख) भार्स्य
भ. (घ) हडमस्य।
११. (ग) चम्पूकाव्स्य
१२. (ग) बहुव्रीहििः
१३. (ग) सारहिरूपेर्
१४. (क) हिरुक्ते
१५. (क) ििुमाि्
१६. (क) रामस्य
१७. (घ) भारहविः।
१८. (घ) जेतुम् इच्छया।
१९. (ग) बहुव्रीहििः
२०. (ग) बहुव्रीहििः
{B} प्रश्नसङख्या २१वस्तुहिष्ठप्रश्नािः सहतत। प्रत्येकं प्रश्नं यातयोिः अङकयोिः भवहत ३५-, तदिां ३० अङकािः आवंरटतािः भवहतत।

2x15=30

२१. अ ोहिहखतेषु ररक्तस्िािेषु मंजूषयां हचत्वा उत्तरं ददातु। 2


आ. िक्ष्मर्िः
भ. ििुमतिः
२२. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु मंजष
ू यां हचत्वा कस्याहप यातयोिः उत्तरं ददातु। 2
अ. अिेि बहुिा ीतम्

भ. रामस्य
स. र्त्रुिार्किः

२३. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु कस्याहप यातयोिः उत्तरं ददातु। 2


अ. सुयो ििः

भ. रिहस अिुज्ञाम् अह गम्य


ह. हितकरं मिोिारर च
२४. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु कस्याहप यातयोिः उत्तरं ददातु। 2
आ. हिट्
भ. युह हष्ठरस्य
ह. माशिशकामािाम्
२५. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु कस्याहप यातयोिः उत्तरं ददातु। 2

आ. र्तृप्रत्ययिः
भ. कृ तप्रर्ामस्य इहत
ह. (ग) हवषमिः
२६. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु कस्याहप यातयोिः उत्तरं ददातु। 2

आ. सम्-िु+िट् प्रिमपुरुषैकवचिम्
भ. इष्- ातुिः र्तृप्रत्ययिः
ह. वंर्स्िहविम्
२७. अ ोहिहखतेषु हत्रषु ररक्तस्िािेषु कस्याहप यातयोिः उत्तरं ददातु। 2

आ. बहुव्रीहििः
भ. एकाविी
स. पररकरिः

२८. अ ोहिहखतेषु वाक्येषु कस्याहप यातयोिः सत्यं असत्यं च वाक्यं हचिोतु। 2

अ. सत्यम्
ब. सत्यम्
स. असत्यम्

२९. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2

अ. सत्यम्

ब. असत्यम्

स. असत्यम्

३०. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2

अ. असत्यम्

ब. सत्यम्

३१. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2

अ. सत्यम्
ब. असत्यम्
३२. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2
अ. सत्यम्
ब. सत्यम्
३३. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2
अ. सत्यम्
ब. असत्यम्
३४. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु। 2
अ. सत्यम्
ब. सत्यम्
३५. अ ोहिहखतेषु वाक्येषु सत्यं असत्यं च वाक्यं हचिोतु।
अ. सत्यम्
ब. सत्यम्
2. [C] षण्र्ां प्रश्नािां यिाहिदेर्म् उत्तराहर् हिखत। 2x6=12
३६. सुर्ग्ीवसहचवपदेि पविात्मजस्य ििुमतो बो िः। वाक्यज्ञिः इहत पदं सौहमत्रेिः िक्ष्मर्स्य हवर्ेषर्म्।
2
अिवा

सुर्ग्ीवस्य सहचविः अयं ििुमाि् मिाि् ज्ञािी अहस्त। वाक्यप्रयोगे अस्य प्रहवण्यमहस्त इत्याददकम्।
३७. प्िवगेर्श्वरम् इत्यत्र षष्ठीतत्पुरुषसमासिः। प्िवगािाम् ईर्श्वरिः प्िवगेर्श्वरिः, तहमहत हवर्ग्ििः। 2
३८. दुयो ििः अर्हङकताकारम् उपैहत। स र्त्रूर्ां बिस्य आह क्यात् र्हङकतिः सि् अर्हङकताकारम् उपैहत
2
३९. दुयो िस्य ईहितं हव ातुिः ईहितम् इव फिैिः प्रतीयते। स सच्चररतैिः चरै िः सवेषां मिीभृतां दक्रया वेद। 2
अिवा
कु रूर्ामह पस्य हिय: पाििीं प्रजासु वृत्त्तं वेददतुं यमयुङक्त। इत्याददकम्।
४०. किाप्रसङगेि जिैिः उदाहृतात् युह हष्ठरादेिः अहभ ािाद् दुयो ििः स्मृतगरुडहवक्रमिः सपशिः इव व्िते। 2
अिवा

द्रौपद्या युह हष्ठरं प्रहत उक्ताहि प्रेरर्ा वाक्याहि षट्वाक्येषु-


क) व्रजहतत ते मूढह यिः पराभव, इत्यादीहि।
ख) जटा रस्सि् जुहु ीि पावकम् इत्याददकम्
४१. किाप्रसङगेि इहत श्लोके उपमािङकारिः। ितािििः इत्यत्र ितम् आििं यस्य स इहत बहुव्रीहिसमासिः। 2
[D] षट् अिहतदीघोत्तरै िः समा त्त। 3x6=18
४२. 'ठठण्ठठण्ठं ठठठण्ठठण्ठिः’ इत्यादेिः ध्विेिः कारर्ं
क) 'ठठण्ठठण्ठं ठठठण्ठठण्ठिः’ इहत श्लोकिः।
ख) अतवयािशिः।
ग) भावािे 'ठठण्ठठण्ठं ठठठण्ठठण्ठिः’ इत्यस्य कारर्वर्शिम्। 3
४३. 'प्रावृट्समयप्रवासो’ इहत श्लोकं 'अहवदग् िः’ इहत श्लोकं वा
क) 'प्रावृट्समयप्रवासो’ इहत सम्पूर्शिः श्लोकिः।
ख) सातवयािशिः।
ग) भावािशिः
अिवा
क) 'अहवदग् िः’ इहत श्लोकिः।
ख) सातवयािशिः।
ग) भावािशिः। 3
४४. कहविः इहत हवषयं सहृदयिः इहत हवषयं वा समाहित्य स्वभाषया एकिः हिबत िः
क) अपारे इहत कहवसम्बत ी श्लोकिः।
ख) कहववैहर्ष्यम्।
ग) काव्मीमांसाददर्ा कहवभेदािः।
अिवा
क) सहृदयिक्षर्म्।
ख) सहृदयवैहर्ष्यम्।
ग) अहभिवगुप्तददर्ा सहृदयगुर्ािः। 3

४५. 'तत्तस्य वाक्यं हिपुर्ं हिर्म्य’ इहत श्लोकं


क) 'तत्तस्य वाक्यं हिपुर्ं हिर्म्य’ इहत सम्पूर्शिः श्लोकिः।
ख) सातवयािशिः।
ग) भावािशिः। 3
४६. िक्ष्मर्िः ििुमततं प्रहत दकम् अवदत् इहत सप्रसङगम्
रामवचिात् ििुमतिः मािात्म्यं ज्ञािात् परं िक्ष्मर्स्य वाक्याहि।
क) सुर्ग्ीवमािात्म्यज्ञािम्।
ख) रामेर् सि सख्याय सुर्ग्ीवेर् ििुमतिः प्रेरर्म् इत्याददक्रमेर् षट् वाक्याहि। 3

४७. दुयो िस्य प्रजारक्षर्ं


क) कृ हत्रमजिप्रवािाददिा कृ हषकाये सुिभता।

ख) सद्गुर्ैिः प्रजारक्षर्म् इत्याददहवषये षड् वाक्याहि। 3

अिवा

दुयो िस्य माशचरर् संबत ीहि षट् वाक्याहि।


क) मखाददहव ािम्
ख) प्रजासेविम् इत्यादीहि
[E] चत्वारिः दीघोत्तरै िः समा य
े ािः। 5x4=20
४८. 'हपपीहिका चुम्बहत चतद्रमण्डिम्’ इहत समस्यायािः 'पुरिः पत्युिः कामात् र्श्वर्ुरहमयमाहिङगहत सती’ इहत
समस्यायािः वा
क) 'हपपीहिका चुम्बहत चतद्रमण्डिम्’ इहत समस्याश्लोकिः अिशि।

ख) अतवयािशिः।

ग) भावािशिः।

घ) व्ाकरर्हवर्ेषिः।

अिवा

क) 'पुरिः पत्युिः कामात् र्श्वर्ुरहमयमाहिङगहत सती’ इहत समस्याश्लोकिः अिशि।

ख) अतवयािशिः।

ग) भावािशिः।

घ) व्ाकरर्हवर्ेषिः। 5

४९. प्रहतभा इहत हवषयं काव्म् इहत हवषयं वा


भट्टतौत-भामि-वामिाहभिवगुप्त-जगन्नाि-राजर्ेखराददददर्ा प्रहतभास्वरूपम् आहित्य दर् वाक्याहि। 5

५०. वक्रोक्त्यिङकारम् उपमािङकारं वा


क) वक्रोक्त्यिङकारिक्षर्म्।
ख) िक्षर्ािशिः।
ग) उदािरर्े समतवयिः।

अिवा

क) उपमािक्षर्म्।
ख) िक्षर्ािशिः।

ग) उदािरर्े िक्षर्समतवयिः। 5

५१. युह हष्ठरं प्रहत द्रौपद्यािः उत्सािप्रदीपकवचिोपतयासं


युह हष्ठरं प्रहत द्रौपद्यािः उत्सािप्रदीपक-वचिोपतयासिः -हिर्म्य हसहधहमत्यारभ्य व्रजहतत ते मूढह यिः श्लोकपयशततं
दर् वाक्याहि। 5
--)(O)(--

You might also like