SVTS - Siddha Kunjika Stotram - DVNG

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

सिद्ध कुसिका स्तोत्रम्

सिव उवाच

शृणु दे सव प्रवक्ष्यासम कुसिका स्तोत्रमुत्तमम् ।


येन मन्त्र प्रभावेण चण्डी जापः िुभो भवेत् ॥

न कवचं नार्गला स्तोत्रं कीलकं न रहस्यकम् ।


न िूक्तं नासप ध्यानं च न न्यािो न च वाचगनम् ॥

कुसिका पाठ मात्रेण दु र्ाग पाठ फलं लभेत् ।


असत र्ु ह्यतरं दे सव दे वानामसप दु लगभम् ॥

र्ोपनीयं प्रयत्नेन स्वयोसनररव पावगसत ।


मारणं मोहनं वश्यं स्तम्भनोच्चाटनासदकम् ।
पाठ मात्रेण िंसिद्ध्येत् कुसिका स्तोत्रमुत्तमम् ॥

ओं ऐं ह्ी ं क्ी ं चामुण्डायै सवच्चे ।


ओं ग्ल ं हं क्ी ं जूं िः ज्वालय ज्वालय ।
ज्वल ज्वल प्रज्वल प्रज्वल ।
ऐं ह्ी ं क्ी ं चामुण्डायै सवच्चे ।
ज्वल हं िं लं क्षं फट् स्वाहा ॥

नमस्ते रुद्र रूसपण्यै नमस्ते मधु मसदग सन ।


नमः कैटभहाररण्यै नमस्ते मसहषासदग सन ॥

नमस्ते िुम्भहन्त्र्यै च सनिुम्भािुरघासतसन ।


जाग्रतं सह महादे सव जपं सिद्धं कुरुष्व मे ॥

ऐंकारी िृसिरूपायै ह्ी ंकारी प्रसतपासलका ।


क्ीङ्कारी कामरूसपण्यै बीजरूपे नमोऽस्तु ते ॥

चामुण्डा चण्डघाती च यैकारी वरदासयनी ।


सवच्चे चाभयदा सनत्यं नमस्ते मन्त्ररूसपसण ॥

© 2016 - Sri Vidya Temple Society, Rush, NY, USA


धां धी ं धूं धू जगटेः पत्नी वां वी ं वूं वार्धीश्वरी ।
क्ां क्ी ं क्ूं कासलका दे सव िां िी ं िूं मे िुभं कुरु ॥

हं हं हं कार रूसपण्यै जं जं जं जम्भनासदनी ।


भ्ां भ्ी ं भ्ूं भैरवी भद्रे भवान्यै ते नमो नमः ॥

अं कं चं टं तं पं यं िं वी ं दुं ऐं वी ं हं क्षं ।
सधजाग्रं सधजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा ॥

पां पी ं पूं पावगती पू णाग खां खी ं खूं खेचरी तथा ।


िां िी ं िूं िप्तिती दे व्या मन्त्रसिद्द्धं कुरुष्व मे ॥

इदं तु कुसिकास्तोत्रं मन्त्रजार्सतग हेतवे ।


अभक्ते नैव दातव्यं र्ोसपतं रक्ष पावगसत ॥

यस्तु कुसिकया दे सव हीनां िप्तिती ं पठे त् ।


न तस्य जायते सिद्द्धररण्ये रोदनं यथा ॥ ओम् ॥

© 2016 - Sri Vidya Temple Society, Rush, NY, USA

You might also like