Download as pdf or txt
Download as pdf or txt
You are on page 1of 23

�ी ��पुराणान्तगर्तम्

�ीजग�ाथसह�नामस्तो�म्

Rarest Archiver
�ीगणेशाय नमः
�ी गु�भ्यो नमः
परम गु�भ्यो नमः
�ी मदान्दतीथर्भगवत्पादाचायर्गु�भ्यो नमः
भगवान् �ी वेद�ासाय नमः
�ी ल�मीहय�ीवाय नमः
�ीजग�ाथाय नमो नमः
�ाथर्ना

देवदानवगन्धवर्यक्षिव�ाधरोरगैः ।
से�मानं सदा चा�को�टसूयर्सम�भम् ॥ १॥

ध्याये�ारायणं देवं चतुवर्गर्फल�दम् ।


जय कृ ष्ण जग�ाथ जय सवार्िधनायक ॥ २॥

Rarest Archiver
जयाशेषजग�न्�पादाम्भोज नमोऽस्तु ते ॥ ३॥

युिधि�र उवाच
यस्य �सादा�ु सव� यस्तु िवष्णुपरायणः ।
यस्तु धाता िवधाता च य� सत्यं परो भवेत् ॥ १॥

यस्य मायामयं जालं �ैलोक्यं सचराचरम् ।


मत्या�� मृगतृष्णायां �ामयत्यिप के वलम् ॥ २॥

नमाम्यहं जगत�ीत्या नामािन च जगत्पितम्।


बृहत्या किथतं य� तन्मे कथय साम्�तम् ॥ ३॥

भीष्म उवाच

युिधि�र महाबाहो कथयािम शृणुष्व मे ।


जग�ाथस्य नामािन पिव�ािण शुभािन च ॥ १॥

मायया यस्य संसारो �ापृतः सचराचरः ।


यस्य �सादाद्��ाणं सृष्ट्वा पाित च सवर्दा ॥ २॥

Rarest Archiver
��ा�ददश�दक्पालान् मायािवमोिहतान् खलु ।
यस्य चे�ावरोह� ��ाण्डखण्डगोचरः ॥ ३॥

दया वा ममता यस्य सवर्भूतेषु सवर्गः ।


सत्यधमर्िवभूषस्य जग�ाथस्य सवर्तः ॥ ४॥

कथयािम सह�ािण नामािन तव चानघ ॥ ५॥

अथ �ीजग�ाथस्य सह�नामस्तो�म् ।

अथ िविनयोगः ।
अस्य मातृका मन्�स्य, वेद�ासो ऋिषः, अनु�ुप्छन्दः,
�ीजग�ाथो देवता, भगवतः �ीजग�ाथस्य �ीत्यथ�
सह�नाम पठने िविनयोगः ।

ध्यानम्
नीला�ौ शङ्खमध्ये शतदलकमले र��सहासनस्थं
सवार्लङ्कारयु�ं नवघन�िचरं संयुतं चा�जेन ।
भ�ाया वामभागे रथचरणयुतं ����ेन्�वन्�ं
वेदानां सारमीशं स्वजनप�रवृतं ��दा� स्मरािम ॥

Rarest Archiver
�ीभगवानुवाच
चतुभुर्जो जग�ाथः कण्ठशोिभतकौस्तुभः ।
प�नाभो वेदगभर्�न्�सूयर्िवलोचनः ॥ १॥

जग�ाथो लोकनाथो नीला�ीशः परो ह�रः ।


दीनबन्धुदय
र् ािसन्धुः कृ पालुः जनरक्षकः ॥ २॥

कम्बुपािणः च�पािणः प�नाभो नरो�मः ।


जगतां पालको �ापी सवर्�ापी सुरे�रः ॥ ३॥

लोकराजो देवराजः श�ो भूप� भूपितः ।


नीला��पितनाथ� अनन्तः पु�षो�मः ॥ ४॥

ता�य�ध्यायः कल्पत�ः िवमला�ीितव�र्नः ।


बलभ�ो वासुदव े ो माधवो मधुसूदनः ॥ ५॥

दैत्या�रः पुण्डरीकाक्षो वनमाली बलि�यः ।


��ा िवष्णुः वृिष्णवंशो मुरा�रः कृ ष्णके शवः ॥ ६॥

�ीरामः सि�दानन्दो गोिवन्दः परमे�रः ।


िवष्णु�जष्णुमर्हािवष्णुः �भिवष्णुमर्ह�
े रः ॥ ७॥

Rarest Archiver
लोककतार् जग�ाथो महाकतार् महायशाः ।
मह�षः किपलाचाय� लोकचारी सुरो ह�रः ॥ ८॥

आत्मा च जीवपाल� शूरः संसारपालकः ।


एकोनैको ममि�यो ��वादी महे�रः ॥ ९॥

ि�भुज� चतुबार्�ः शतबा�ः सह�कः ।


प�प�िवशालाक्षः प�गभर्ः परो ह�रः ॥ १०॥

प�हस्तो देवपालो दैत्या�रद�त्यनाशनः ।


चतुमूर्�त�तुबार्��तुराननसेिवतः ॥ ११॥

प�हस्त��पािणः शङ्खहस्तो गदाधरः ।


महावैकुण्ठवासी च ल�मी�ीितकरः सदा ॥ १२॥

िव�नाथः �ीितद� सवर्दव


े ि�यंकरः ।
िव��ापी दा��प�न्�सूयर्िवलोचनः ॥ १३॥

गु�गङ्गोपलिब्ध� तुलसी�ीितव�र्नः ।
जगदीशः �ीिनवासः �ीपितः �ीगदा�जः ॥ १४॥

Rarest Archiver
सरस्वतीमूलाधारः �ीवत्सः �ीदयािनिधः ।
�जापितः भृगुपितभार्गर्वो नीलसुन्दरः ॥ १५॥

योगमायागुणा�पो जग�ोनी�रो ह�रः ।


आ�दत्यः �लयो�ारी आदौ संसारपालकः ॥ १६॥

कृ पािव�ः प�पािणरमू�तजर्गदा�यः ।
प�नाभो िनराकारः िन�ल�ः पु�षो�मः ॥ १७॥

कृ पाकरः जग�ापी �ीकरः शङ्खशोिभतः ।


समु�को�टगम्भीरो देवता�ीितदः सदा ॥ १८॥

सुरपितभूर्तपित�र्�चारी पुरन्दरः ।
आकाशवायुमू�त� ��मू�तजर्लेिस्थतः ॥ १९॥

��ा िवष्णुदिर्ृ �पालः परमोऽमृतदायकः ।


परमानन्दसम्पूणर्ः पुण्यदेवः परायणः ॥ २०॥

धनी च धनदाता च धनगभ� महे�रः ।


पाशपािणः सवर्जीवः सवर्संसाररक्षकः ॥ २१॥

Rarest Archiver
देवकतार् ��कतार् विष�ो ��पालकः ।
जगत्पितः सुराचाय� जग�ापी िजतेिन्�यः ॥ २२॥

महामू�त�व�मू�तमर्हाबुि�ः परा�मः ।
सवर्बीजाथर्चारी च ��ा वेदपितः सदा ॥ २३॥

सवर्जीवस्य जीव� गोपितमर्�तां पितः ।


मनोबुि�रहंकारकामा�द�ोधनाशनः ॥ २४॥

कामदेवः कामपालः कामाङ्गः कामवल्लभः ।


श�ुनाशी कृ पािसन्धुः कृ पालुः परमे�रः ॥ २५॥

देव�ाता देवमाता �ाता बन्धुः िपता सखा ।


बालवृ�स्तनू�पो िव�कमार् बलोऽबलः ॥ २६॥

अनेकमू�तः सततं सत्यवादी सतांगितः ।


लोक�� बृहद्�� स्थूल�� सुरे�रः ॥ २७॥

जग�ापी सदाचारी सवर्भूत� भूपितः ।


दुगर्पालः क्षे�नाथो रतीशो रितनायकः ॥ २८॥

Rarest Archiver
बली िव�बलाचारी बलदो बिल-वामनः ।
दर�ासः शर�न्�ः परमः परपालकः ॥ २९॥

अकारा�दमकारान्तो मध्योकारः स्व�पधृक् ।


स्तुितस्थायी सोमपा� स्वाहाकारः स्वधाकरः ॥ ३०॥

मत्स्यः कू म� वराह� नर�सह� वामनः ।


परशुरामो महावीय� रामो दशरथात्मजः ॥ ३१॥

देवक�नन्दनः �े�ो नृह�रः नरपालकः ।


वनमाली देहधारी प�माली िवभूषणः ॥ ३२॥

मल्लीकामालधारी च जातीयूिथि�यः सदा ।


बृहित्पता महािपता �ा�णो �ा�णि�यः ॥ ३३॥

कल्पराजः खगपितद�वेशो देववल्लभः ।


परमात्मा बलो राज्ञां माङ्गल्यं सवर्मङ्गलः ॥ ३४॥

सवर्बलो देहधारी राज्ञां च बलदायकः ।


नानापिक्षपतङ्गानां पावनः प�रपालकः ॥ ३५॥

Rarest Archiver
वृन्दावनिवहारी च िनत्यस्थलिवहारकः ।
क्षे�पालो मानव� भुवनो भवपालकः ॥ ३६॥

स�वं रजस्तमोबुि�रहङ्कारपरोऽिप च ।
आकाशंगः रिवः सोमो ध�र�ीधरणीधरः ॥ ३७॥

िनि�न्तो योगिन�� कृ पालुः देहधारकः ।


सह�शीषार् �ीिवष्णु�नत्यो िजष्णु�नरालयः ॥ ३८॥

कतार् हतार् च धाता च सत्यदीक्षा�दपालकः ।


कमलाक्षः स्वयम्भूतः कृ ष्णवण� वनि�यः ॥ ३९॥

कल्प�ुमः पादपा�रः कल्पकारी स्वयं ह�रः ।


देवानां च गु�ः सवर्दव
े �पो नमस्कृ तः ॥ ४०॥

िनगमागमचारी च कृ ष्णगम्यः स्वयंयशः ।


नारायणो नराणां च लोकानां �भु��मः ॥ ४१॥

जीवानां परमात्मा च जग�न्�ः परो यमः ।


भूतावासो परोक्ष� सवर्वासी चरा�यः ॥ ४२॥

Rarest Archiver
भागीरथी मनोबुि�भर्वमृत्युः प�रिस्थतः ।
संसार�णयी �ीतः संसाररक्षकः सदा ॥ ४३॥

नानावणर्धरो देवो नानापुष्पिवभूषणः ।


नन्दध्वजो ���पो िग�रवासी गणािधपः ॥ ४४॥

मायाधरो वणर्धारी योगीशः �ीधरो ह�रः ।


महाज्योितमर्हावीय� बलवां� बलो�वः ॥ ४५॥

भूतकृ त् भवनो देवो ��चारी सुरािधपः ।


सरस्वती सुराचायर्ः सुरदेवः सुरे�रः ॥ ४६॥

अ�मू�तधरो �� इच्छामू�तः परा�मः ।


महानागपित�ैव पुण्यकमार् तप�रः ॥ ४७॥

�दनपो दीनपाल� �द��सहो �दवाकरः ।


अनभो�ा सभो�ा च हिवभ��ा परोऽपरः ॥ ४८॥

मन्�दो ज्ञानदाता च सवर्दाता परो ह�रः ।


पर��ः परधमार् च सवर्धमर्नमस्कृ तः ॥ ४९॥

Rarest Archiver
क्षमाद� दयाद� सत्यदः सत्यपालकः ।
कं सा�रः के िशनाशी च नाशनो दु�नाशनः ॥ ५०॥

पाण्डव�ीितद�ैव परमः परपालकः ।


जग�ाता जगत्कतार् गोपगोवत्सपालकः ॥ ५१॥

सनातनो महा�� फलदः कमर्चा�रणाम् ।


परमः परमानन्दः पर��ः परमे�रः ॥ ५२॥

शरणः सवर्लोकानां सवर्शा�प�र�हः ।


धमर्क��तमर्हाधम� धमार्त्मा धमर्बान्धवः ॥ ५३॥

मनःकतार् महाबुि�मर्हामिहमदायकः ।
भूभुर्वः स्वो महामू�तः भीमो भीमपरा�मः ॥ ५४॥

पथ्यभूतात्मको देवः पथ्यमू�तः परात्परः ।


िव�ाकारो िव�गभर्ः सुरामन्दो सुरे�रः ॥ ५५॥

भुवनेशः सवर्�ापी भवेशः भवपालकः ।


दशर्नीय�तुव�दः शुभाङ्गो लोकदशर्नः ॥ ५६॥

Rarest Archiver
श्यामलः शान्तमू�त� सुशान्त�तुरो�मः ।
साम�ीित� ऋक् �ीितयर्जुषोऽथवर्णि�यः ॥ ५७॥

श्यामचन्��तुमू�त�तुबार्��तुगर्ितः ।
महाज्योितमर्हामू�तमर्हाधामा महे�रः ॥ ५८॥

अगिस्तवर्रदाता च सवर्दव
े िपतामहः ।
�ह्लादस्य �ीितकरो �ुवािभमानतारकः ॥ ५९॥

मिण्डतः सुतनुदार्ता साधुभि��दायकः ।


ॐकार� परं �� ॐ िनरालंबनो ह�रः ॥ ६०॥

स�ितः परमो हंसो जीवात्मा जननायकः ।


मनि�न्त्यि��हारी मनोज्ञ�ापधारकः ॥ ६१॥

�ा�णो ��जातीनािमिन्�याणां गितः �भुः ।


ि�पादादूद्ध्वर्सम्भूतो िवराट् चैव सुरे�रः ॥ ६२॥

परात्परः परः पादः प�स्थः कमलासनः ।


नानासन्देहिवषयस्त�वज्ञानािभिनवृतः ॥ ६३॥

Rarest Archiver
सवर्ज्ञ� जग�न्धुमर्नोजज्ञातकारकः ।
मुखसंभूतिव�स्तु वाहसम्भूतराजकः ॥ ६४॥

ऊरोवैश्यः पदोभूतः शू�ो िनत्योपिनत्यकः ।


ज्ञानी मानी वणर्द� सवर्दः सवर्भूिषतः ॥ ६५॥

अना�दवणर्सन्देहो नानाकम�प�रिस्थतः ।
शु�ा�दधमर्सन्देहो ��देहः िस्मताननः ॥ ६६॥

शंबरा�रव�दपितः सुकृतः स�वव�र्नः ।


सकलं सवर्भूतानां सवर्दाता जगन्मयः ॥ ६७॥

सवर्भूतिहतैषी च सवर्�ािणिहते रतः ।


सवर्दा देहधारी च बटको बटु गः सदा ॥ ६८॥

सवर्कमर्िवधाता च ज्ञानदः क�णात्मकः ।


पुण्यसम्पि�दाता च कतार् हतार् तथैव च ॥ ६९॥

सदा नीला��वासी च नतास्य� पुरन्दरः ।


नरो नारायणो देवो िनमर्लो िन�प�वः ॥ ७०॥

Rarest Archiver
��ाशम्भुः सुर�े�ः कम्बुपािणबर्लोऽजुर्नः ।
जग�ाता िचरायु� गोिवन्दो गोपवल्लभः ॥ ७१॥

देवो देवो महा�� महाराजो महागितः ।


अनन्तो भूतनाथ� अनन्तभूतसम्भवः ॥ ७२॥

समु�पवर्तानां च गन्धवार्णां तथाऽऽ�यः ।


�ीकृ ष्णो देवक�पु�ो मुरा�रव�णुहस्तकः ॥ ७३॥

जगत्स्थायी जग�ापी सवर्संसारभूितदः ।


र�गभ� र�हस्तो र�ाकरसुतापितः ॥ ७४॥

कन्दपर्रक्षाकारी च कामदेविपतामहः ।
को�टभास्करसंज्योितः को�टचन्�सुशीतलः ॥ ७५॥

को�टकन्दपर्लावण्यः काममू�तबृर्ह�पः ।
मथुरापुरवासी च �ा�रको �ा�रकापितः ॥ ७६॥

वसन्तऋतुनाथ� माधवः �ीितदः सदा ।


श्यामबन्धुघर्नश्यामो घनाघनसम�ुितः ॥ ७७॥

Rarest Archiver
अनन्तकल्पवासी च कल्पसाक्षी च कल्पकृ त् ।
सत्यनाथः सत्यचारी सत्यवादी सदािस्थतः ॥ ७८॥

चतुमूर्�त�तुबार्��तुयुर्गपितभर्वः ।
रामकृ ष्णो युगान्त� बलभ�ो बलो बली ॥ ७९॥

ल�मीनारायणो देवः शाल�ामिशला�भुः ।


�ाणोऽपानः समान�ोदान�ानौ तथैव च ॥ ८०॥

प�ात्मा प�त�वं च शरणागतपालकः ।


य�त्किचत् दृश्यते लोके तत्सव� जगदी�रः ॥ ८१॥

Rarest Archiver
जगदीशो महद्�� जग�ाथाय ते नमः ।
जगदीशो महद्�� जग�ाथाय ते नमः ।
जगदीशो महद्�� जग�ाथाय ते नमः ।

॥ इित भगवान् �ीवेद�ासेन िवरिचते �ी


��पुराणे �ीजग�ाथसह�नामस्तो�म् सम्पूणर्म् ॥

|| �ी कृ ष्णापर्णमस्तु ||
|| �ी मध्वेशापर्णमस्तु ||

अथ �ीजग�ाथसह�नाम माहात्म्यम्

एवं नामसह�ेण स्तवोऽयं प�ते य�द ।


पाठं पाठयते यस्तु श◌ृणुयादिप मानवः ॥ १॥

सह�ाणां शतेनैव यज्ञेन प�रपूज्यते ।


यत्पुण्यं सवर्तीथ�षु वेदष
े ु च िवशेषतः ॥ २॥

Rarest Archiver
तत्पुण्यं को�टगुिणतं अिचराल्लभते नरः ।
जग�ाथस्य नामािन पुण्यािन सफलािन च ॥ ३॥

िव�ाथ� लभते िव�ां योगाथ� योगमा�ुयात् ।


कन्याथ� लभते कन्यां जयाथ� लभते जयम् ॥ ४॥

कामाथ� लभते कामं पु�ाथ� लभते सुतम् ।


क्षि�याणां �योगेण सं�ामे जयदः सदा ॥ ५॥

वैश्यानां सवर्धमर्ः स्याच्छू �ाणां सुखमेधते ।


साधूनां पठतो िनत्यं ज्ञानदः फलदस्तथा ॥ ६॥

नाऽपवादं न दुःखं च कदा च लभते नरः ।


सवर्सौख्यं फलं �ाप्य िचरं जीवी भवे�रः ॥ ७॥

श◌ृणु राजन् महाबाहो मिहमानं जगत्पतेः ।


यस्य स्मरणमा�ेण सवर्पापैः �मुच्यते ॥ ८॥

जग�ाथं लोकनाथं पठते यः सदा शुिचः ।


किलकालो�वं पापं तत्क्षणा�स्य नश्यित ॥ ९॥

Rarest Archiver
|| इित �ी��पुराणे भीष्म-युिधि�र-संवादे
�ीजग�ाथसह�नामस्तो�ं समा�म् ॥

|| �ी कृ ष्णापर्णमस्तु ||
|| �ी मध्वेशापर्णमस्तु ||

Rarest Archiver

You might also like