Download as pdf or txt
Download as pdf or txt
You are on page 1of 1

3 Lakshmi Mantras,

Quotes & Hymns to


Please the Goddess
Lakshmi
Kyle Tortora • August 2, 2013

View All our Goddess Lakshmi Statues

“Beautiful goddess seated on a


chariot, delighted by songs on
lustful elephants, bedecked with
lotuses, pearls and gems, lustrous
as fire, radiant as gold, resplendent
as the sun, calm as the moon,
mistress of cows and horses – take
away poverty and misfortune, bring
joy, riches, harvest and children.”

According to Hindu beliefs the Hindu


Goddess Lakshmi is the Goddess of
wealth, fortune, luxury, power,
prosperity, generosity and embodiment
of beauty. She is also the consort of
Lord Vishnu and is believed to give
strength to the Lord himself. Goddess
Lakshmi is believed to relieve all her
devotees from all sorrows related to
money. Padma, Padma Priya,
Padmamaladhara devi, Kamala,
Padmamukhi, Padmakshi, Jalaja,
Madhavi, Padmahasta, Padmasundari,
Kalyani, Vishnupriya, Ulkavahini and
Vaishnavi are some of the names in
which She is worshiped. She is also
known as Jaganmaatha (“Mother of the
Universe”).

You can find an innumerable number of


slokas in praise of Goddess Lakshmi.
Here, are some of them:

1.Beetja Mantra

“Shreem“

It is believed that the continuous


chanting of this mantra will bring gain
and prosperity in life.

2. The mantra that includes 9 names of


Mahalakshmi:

“Om Mahalakshmi Namahae


Om Gaja Lakshmi Namahae
Om Jaya Lakshmi Namahae
Om Thana Lakshmi Namahae
Om Santana Lakshmi Namahae
Om Seetha Lakshmi Namahae
Om Thaireya Lakshmi Namahae
Om Thannya Lakshmi Namahae
Om Vidya Lakshmi Namahae
Om Maha Vishu Mahalakshmi
Namahae“

Chanting this mantra will bring youth,


beauty, happiness and riches to you,
which will make a great difference in life.

3. Shri Dakshina Lakshmi Stotram

“Trilokya Poojithe Dhevee Kamala


Vishnu vallabhe
Yaya Thawam Achalaa Krishne
Thathaa-bhava Mayee Sthiraa
Kamala Chanchala Lakshmi Chalaa
Bhoothir Hari Priya
Padma Padmalayaa Samyak Uchai
Shri Padma-dharini
Dwada-saithani Naamani Lakshmi
Sampoojya Ya Padeth
Sthiraa Lakshmir Bhaved Thasya
Puthra-dhara Abhi-saha
Ithi Shri Dakshina Lakshmi Stotram
Sampoornam“

Meaning: Oh Goddess you are the one


who is worshiped in all the three worlds,
Oh Kamala, Oh Consort of Lord Vishnu,
Oh Consort of Krishna, If only you are
stable,
And abide by me forever.
Oh Kamala, Oh unstable one, Oh
Lakshmi,
Oh Goddess who moves everything, Oh
Goddess of prosperity,
Oh Darling of Hari, Oh Padma, Oh
goddess who lives in lotus,
Oh Goddess who is pleasant, Oh
Goddess who is exalted,
Oh Goddess of wealth, Oh Goddess who
holds a lotus.

If these twelve names of Lakshmi are


read and worshipped,
Lakshmi would be stable and he (who
chants) would be with wife and son.
Thus ends the Dakshina Lakshmi
Stotram.

View this stunning Brass Gaja Elephant Lakshmi


Statue

The following mantras are believed


to bring good fortune, prosperity,
and harmony to the life of the
devotees who recite them.

A. Mahalakshmi mantra

“Aum
Shring Hring Kleeng Mahalakshmi
Namah
Aum“

B. Maha Lakshmi Mantra

“Om Sri Maha Lakshmyai Namah“

C. Goddess Laxmi Mantra Siddhi Japa

“Om Shreem Heem Shreem Kamle


Kamalalaye
Praseed Praseed,
Shreem Heem Shreem Om
Mahalaxmi
Namaha“

D. Goddess Mahalakshmi Gayatri:

“Om MahaDevyaicha Vidhmahe


Vishnu Patnyaicha Dheemahi
Thanno Lakshmi Prachotayaath“

E: Lakshmi Mantra to bring fortune and


prosperity to enterprises

“Om Shring Hring Kling


Tribhuvan Mahalakshmyai
Asmaakam
Daaridray Naashay Prachur Dhan
Dehi Dehi Kling Hring Shring Om
Om Shring Hring Kling
Aing Saung Om Hring
Ka A Ee La Hring Ha Sa Ka Ha La
Hring Sakal Hring Saung Aing Kling
Hring Shring Om
Om Hring Shring Kreeng
Shring Kreeng Kling Shring
Mahaalakshmi
Mam Grihe Dhanam Pooray Pooray
Chintaayai Dooray Dooray Swaha
Om Sarvabaadhaa Vinirmukto,
Dhan Dhaanyah Sutaanvitah
Manushyo Matprasaaden
Bhavishyati
Na Sanshayah Om“

F. Shri Lakshmi Astothra : Sadha


Naamavali

“Aum Prakruthyai Namah


Aum Vikruthyai Namah
Aum Vidyaayai Namah
Aum Sarvabhoothahithapradayai
Namah
Aum Shraddhayai Namah
Aum Vibhuthyai Namah
Aum Surabhyai Namah
Aum Paramatmikaayai Namah
Aum Vache Namah
Aum Padmalayaayai Namah
Aum Padmaayai Namah
Aum Shuchaye Namah
Aum Swahaayai Namah
Aum Swadhaayai Namah
Aum Sudhaayai Namah
Aum Dhanyaayai Namah
Aum Hiranmaiyai Namah
Aum Lakshmaiyai Namah
Aum Nityapushtayai Namah
Aum Vibhavaryai Namah
Aum Adhithyai Namah“

“Aum Dheethyai Namah


Aum Deepthaayai Namah
Aum Vasudhaayai Namah
Aum Vasudhaarinyai Namah
Aum Kamalaayai Namah
Aum Kaanthayai Namah
Aum Kaamakshyai Namah
Aum Kamala sambhavaayai Namah
Aum Anugrahapradhaayai Namah
Aum Buddhaiyai Namah
Aum Anaghaayai Namah
Aum Harivallabhaayai Namah
Aum Ashokaayai Namah
Aum Amruthaayai Namah
Aum Deepaayai Namah
Aum Lokashoka vinashinyai Namah
Aum Dharmanilayaayai Namah
Aum Karunaayai Namah
Aum Lokamatre Namah
Aum Padmapriyaayai Namah
Aum Padmahasthaayai Namah
Aum Padmakshyai Namah
Aum Padmasundariyai Namah
Aum Padmodbhavaayai Namah
Aum Padmamukhyai Namah
Aum Padmanabha priyaayai Namah“

“Aum Ramaayai Namah


Aum Padmamalaadharaayai Namah
Aum Deviyai Namah
Aum Padminiyai Namah
Aum Padmagandhinyai Namah
Aum Punyagandhaayai Namah
Aum Suprasannaayai Namah
Aum Prasadabhi mukhyai Namah
Aum Prabhaayai Namah
Aum Chandravadhanaayai Namah
Aum Chandraayai Namah
Aum Chandrasahodharyai Namah
Aum Chaturbhujaayai Namah
Aum Chandrarupaayai Namah
Aum Indiraayai Namah
Aum Indhu sheethalaayai Namah
Aum Ahlaadha jananvaya Namah
Aum Pushtyai Namah
Aum Shivaayai Namah
Aum Shivakariyai Namah
Aum Satyaayai Namah
Aum Vimalaayai Namah
Aum Vishwajananyai Namah
Aum Dhustyai Namah
Aum Dharidriya naashinyai Namah
Aum Preethi Pushkarinyai Namah“

“Aum Shanathayai Namah


Aum Shuklamaalyaambharaayai
Namah
Aum Bhaskaryai Namah
Aum Bilva nilayaayai Namah
Aum Vararohaayai Namah
Aum Yashaswinyai Namah
Aum Vasundharaayai Namah
Aum Udhaarangaayai Namah
Aum Harinyai Namah
Aum Hemamalinyai Namah
Aum Dhana dhanyakaryai Namah
Aum Siddhayai Namah
Aum Sthraina Soumyaayai Namah
Aum Shubhapradaayai Namah
Aum Nrubavema gathanandhayai
Namah
Aum Varalakshmaiyai Namah
Aum Vasupradhaayai Namah
Aum Shubhaayai Namah
Aum Hiranya praakaaraayai Namah
Aum Samudhra dhanaayayai Namah
Aum Jayaayai Namah
Aum Mangalaayai Namah
Aum Vishnuvakshah
Sthalasdhithaayai Namah
Aum Vishnupathnyai Namah
Aum Prasannaakshyai Namah
Aum Narayana Samashrithayai
Namah“

“Aum Dharidriya Dhwamsinyai


Namah
Aum Devlakshmi Namah
Aum Sarva padhrava nivaarinyai
Namah
Aum Navadurgaayai Namah
Aum Mahakaalyai Namah
Aum Brahma-Vishnu-
Shivathmikaayai Namah
Aum Thrikaalagyanasampannaayai
Namah
Aum Bhuvaneshwaryai Namah
Aum MahaaLakshmi Astothra sadha
Namah“

View All Our Mantras to Hindu Gods


including English and Sanskrit
translations

15
10 Kali 4 Ganesha
Saraswati
Mantras Mantras
Mantras

6 Murugan 8 Krishna 7 Hanuman


Mantras Mantras Mantras

3 Lakshmi 8 Vishnu 5 Shiva


Mantras Mantras Mantras

You might also like