Download as pdf or txt
Download as pdf or txt
You are on page 1of 41

1

॥ श्रीकृष्णसहस्रनामस्तोत्रम ् ॥

||श्री गरु
ु भ्यो नमः||
||परम गुरुभ्यो नमः||
||श्रीमदानन्दतीथर्भगवत्पादाचायर् गुरुभ्यो नमः||
||भगवान ् श्रीवेदव्यासाय नमः||
||श्री ल�मीहयग्रीवाय नमः||

श्रीमद्रिु क्ममह�पालवंशर�ाम�णः िस्थरः ।


राजा ह�रहरः �ोणीं र�त्यम्ब�ु धमेखलाम ् ।१॥

स राजा सवर्तन्त्र�ः समभ्यच्यर् वरप्रदम ् ।


दे वं �श्रयः प�तं स्तत्ु या समस्तौद्वेदवे�दतम ् ॥ २॥

तस्य हृष्टाशयः स्तत्ु या �वष्णग


ु �पांगनावत
ृ ः ।
स �पंछश्यामलं रूपं �पंछो�ंसमदशर्यत ् ॥ ३॥

Rarest Archiver
2

स पुनः स्वात्म�वन्यस्त�च�ं ह�रहरं नप


ृ म् ।
अ�भ�षच्य कृपावष�रभाषत कृतांज�लम ् ॥ ४॥

श्रीभगवानुवाच ।
मामवे�ह महाभाग कृष्णं कृत्य�वदां वर ।
परु ःिस्थतोऽिस्म त्वद्भक्त्या पण
ू ार्स्सन्तु मनोरथाः ॥ ५॥

संर�णाय �शष्टानां दष्ु टानां �श�णाय च ।


समद्
ृ ध्यै वेदधमार्णां ममांशत्व�महो�दतः ॥ ६॥

राजन्नामसहस्रेण रामो नाम्नां स्तत


ु स्त्वया ।
सोऽहं सवर्�वदो तस्मात्प्रसन्नोऽिस्म �वशेषतः ॥ ७॥

माम�प त्वं महाभाग मद�यच�रतात्मना ।


सम्प्रीणय सहस्रेण नाम्नां सवार्थद
र् ा�यनाम ् ॥ ८॥

पराशरे ण म�ु नना व्यासेनाम्नायदर् �शना ।


स्वात्मभाजा शक
ु े ना�प सक्
ू तेऽप्येतद्�वभा�वतम ् ॥ ९॥

Rarest Archiver
3

तं �ह त्वमनुसन्धे�ह सहस्र�शरसं प्रभम


ु ्।
द�ान्येषु मया न्यस्तं सहस्रं र��यष्य�त ॥ १०॥

इदं �वश्व�हताथार्य रसनारं गगोचरम ् ।


प्रकाशय त्वं मे�दन्यां परमागमसम्मतम ् ॥ ११॥

इदं शठाय मख
ू ार्य नािस्तकाय �वक��णर्ने ।
अस�ू यनेऽ�हताया�प न प्रकाश्यं कदाचन ॥ १२॥

�ववे�कने �वशद्
ु धाय वेदमागार्नस
ु ा�रणे ।
आिस्तकायात्म�नष्ठाय स्वात्मन्यनुसत
ृ ोदयम ् ॥ १३॥

कृष्णनामसहस्रं वै कृतधीरे तद�रयेत ् ।

�व�नयोगः
ॐ अस्य श्रीकृष्णसहस्रनामस्तोत्रमन्त्रस्य पराशरऋ�षः,
अनुष्टुप ् छन्दः, श्रीकृष्णः परमात्मा दे वता,
श्रीकृष्णे�त बीजम ्, श्रीवल्लभे�त शिक्तः, शाङ्र्गी�त क�लकं,
श्रीकृष्णप्रीत्यथ� जपे �व�नयोगः ॥

Rarest Archiver
4

न्यासः
पराशराय ऋषये नमः इ�त �शर�स,
अनष्ु टुप ् छन्दसे नमः इ�त मख
ु े,
गोपालकृष्णदे वतायै नमः, इ�त हृदये,
श्रीकृष्णाय बीजाय नमः इ�त गह्
ु ये, श्रीवल्लभाय शक्त्यै
नमः इ�त
पादयोः,
शाङ्र्गधराय क�लकाय नमः इ�त सवा�गे ॥

करन्यासः
श्रीकृष्ण इत्यारभ्य शरू वंशैकधी�रत्यन्ता�न अंगष्ु ठाभ्यां नमः

शौ�र�रत्यारभ्य स्वभासोद्भा�सतव्रज इत्यन्ता�न तजर्नीभ्यां
नमः ।
कृतात्म�वद्या�वन्यासेत्यारभ्य प्रस्थानशकटारूढ इ�त
मध्यमाभ्यां नमः,
वंद
ृ ावनकृतालय इत्यारभ्य मधरु ाजनवी��त
इत्याना�मकाभ्यां नमः,
रजकप्र�तघातक इत्यारभ्य द्वारकापुरकल्पन इ�त

Rarest Archiver
5

क�निष्ठकाभ्यां नमः
द्वारका�नलय इत्यारभ्य पराशर इ�त करतलकरपष्ृ ठाभ्यां
नमः,
एवं हृदया�दन्यासः ॥

ध्यानम ् ।

केषां�चत्प्रेमपुंसां �वग�लतमनसां बालल�ला�वलासं


केषां गोपालल�लाङ्�कतर�सकतनव
ु � णव
ु ाद्येन दे वम ् ।
केषां वामासमाजे ज�नतमन�सजो दै त्यदपार्पहै वं
�ात्वा �भन्ना�भलाषं स जय�त जगतामीश्वरस्तादृशोऽभत
ू ्
॥ १॥

�ीराब्धौ कृतसंस्तवस्सरु गणैब्रह्


र् मा�द�भः पिण्डतैः
प्रोद्भत
ू ो वसद
ु े वसद्म�न मद
ु ा �चक्र�ड यो गोकुले ।
कंसध्वंसकृते जगाम मधरु ां सारामसद्वारकां
गोपालोऽ�खलगो�पकाजनसखः पायादपायात ् स नः ॥ २॥

फुल्लेन्द�वरकािन्त�मन्दव
ु दनं बहार्वतंस�प्रयं
श्रीवत्साङ्कमद
ु ारकौस्तभ
ु धरं पीताम्बरं सन्
ु दरम ् ।

Rarest Archiver
6

गोपीनां नयनोत्पला�चर्ततनुं गोगोपसंघावत


ृ ं
गो�वन्दं कलवेणव
ु ादनरतं �दव्यांगभष
ू ं भजे ॥ ३॥


कृष्णः श्रीवल्लभः शाङ्र्गी �वष्वक्सेनः स्व�सद्�धदः ।
�ीरोदधामा व्यह
ू े शः शेषशायी जगन्मयः ॥ १॥

भिक्तगम्यः त्रईम�ू तर्भार्रातर्वसध


ु ास्तत
ु ः ।
दे वदे वो दया�सन्धद
ु � वदे व�शखाम�णः ॥ २॥

सख
ु भावस्सख
ु ाधारो मक
ु ु न्दो म�ु दताशयः ।
अ�व�क्रयः �क्रयाम�ू तर्रध्यात्मस्वस्वरूपवान ् ॥ ३॥

�शष्टा�भल�यो भत
ू ात्मा धमर्त्राणाथर्चिे ष्टतः ।
अन्तयार्मी कलारूपः कालावयवसा��कः ॥ ४॥

वसध
ु ायासहरणो नारदप्रेरणोन्मख
ु ः ।
प्रभष्ू णुनार्रदोद्गीतो लोकर�ापरायणः ॥ ५॥

Rarest Archiver
7

रौ�हणेयकृतानन्दो योग�ान�नयोजकः ।
महागह
ु ान्त�नर्��प्तः परु ाणवपरु ात्मवान ् ॥ ६॥

शूरवंशैकधीश्शौ�रः कंसशंका�वषादकृत ् ।
वसद
ु े वोल्लसच्छिक्तद� वक्यष्टमगभर्गः ॥ ७॥

वसद
ु े वसत
ु ः श्रीमान्दे वक�नन्दनो ह�रः ।
आश्चयर्बालः श्रीवत्सल�मव�ाश्चतभ
ु ज
ुर् ः ॥ ८॥

स्वभावोत्कृष्टसद्भावः कृष्णाष्टम्यन्तसम्भवः ।
प्राजापत्य�र्सम्भत
ू ो �नशीथसमयो�दतः ॥ ९॥

शंखचक्रगदापद्मपा�णः पद्म�नभे�णः ।
�कर�ट� कौस्तभ
ु ोरस्कः स्फुरन्मकरकुण्डलः ॥ १०॥

पीतवासा घनश्यामः कंु �चतां�चतकुन्तलः ।


सव्ु यक्तव्यक्ताभरणः स�ू तकागह
ृ भष
ू णः ॥ ११॥

कारागारान्धकारघ्नः �पतप्र
ृ ाग्जन्मसच
ू कः ।
वसद
ु े वस्तत
ु ः स्तोत्रं तापत्रय�नवारणः ॥ १२॥

Rarest Archiver
8

�नरवद्यः �क्रयाम�ू तर्न्यार्यवाक्य�नयोजकः ।


अदृष्टचेष्टः कूटस्थो धत
ृ लौ�कक�वग्रहः ॥ १३॥

मह�षर्मानसोल्लासो मह�मंगलदायकः ।
सन्तो�षतसरु व्रातः साध�ु च�प्रसादकः ॥ १४॥

जनकोपाय�नद� ष्टा दे वक�नयनोत्सवः ।


�पतप
ृ ा�णप�रष्कारो मो�हतागारर�कः ॥ १५॥

स्वशक्त्यद्
ु धा�टताशेषकपाटः �पतव
ृ ाहकः ।
शेषोरगफणाच्छत्रश्शेषोक्ताख्यासहस्रकः ॥ १६॥

यमन
ु ापरू �वध्वंसी स्वभासोद्भा�सतव्रजः ।
कृतात्म�वद्या�वन्यासो योगमायाग्रसम्भवः ॥ १७॥

दग
ु ार्�नवे�दतोद्भावो यशोदातल्पशायकः ।
नन्दगोपोत्सवस्फू�तर्व्रज
र् ानन्दकरोदयः ॥ १८॥

सज
ु ातजातकमर् श्रीग�पीभद्रोिक्त�नवत
र्ृ ः ।
अल�क�नद्रोपगमः पूतनास्तनपीडनः ॥ १९॥

Rarest Archiver
9

स्तन्या�पूतनाप्राणः पूतनाक्रोशकारकः ।
�वन्यस्तर�ागोध�ू लयर्शोदाकरला�लतः ॥ २०॥

नन्दाघ्रात�शरोमध्यः पूतनासग
ु �तप्रदः ।
बालः पय�क�नद्रालम
ु ख
ुर् ा�पर्तपदांग�ु लः ॥ २१॥

अंजनिस्नग्धनयनः पयार्यांकु�रतिस्मतः ।
ल�ला�स्तरलालोकश्शकटासरु भंजनः ॥ २२॥

द्�वजो�दतस्वस्त्ययनो मंत्रपूतजलाप्लत
ु ः ।
यशोदोत्संगपय�को यशोदामख
ु वी�कः ॥ २३॥

यशोदास्तन्यम�ु दतस्तण
ृ ावतार्�ददस्
ु सहः ।
तण
ृ ावतार्सरु ध्वंसी मात�ृ वस्मयकारकः ॥ २४॥

प्रशस्तनामकरणो जानच
ु क्र
ं मणोत्सक
ु ः ।
व्यालिम्बच�ू लकारत्नो घोषगोपप्रहषर्णः ॥ २५॥

स्वमख
ु प्र�त�बम्बाथ� ग्रीवाव्याघ्रनखोज्ज्वलः ।
पंकानुलेपरु�चरो मांसलोरूकट�तटः ॥ २६॥

Rarest Archiver
10

घष्ृ टजानुकरद्वंद्वः प्र�त�बम्बानुकारकृत ् ।


अव्यक्तवणर्वाग्व�ृ �ः िस्मतल�यरदोद्ग्मः ॥ २७॥

धात्रीकरसमालम्बी प्रस्खलिच्चत्रचंक्रमः ।
अनरू
ु पवयस्याढ्यश्चारुकौमारचापलः ॥ २८॥

वत्सपुच्छसमाकृष्टो वत्सपुच्छ�वकषर्णः ।
�वस्मा�रतान्यव्यापारो गोपगोपीमद
ु ावहः ॥ २९॥

अकालवत्स�नम�क्ता व्रजव्याक्रोशसिु स्मतः ।


नवनीतमहाचोरो दारकाहारदायकः ॥ ३०॥

पीठोलख
ू लसोपानः �ीरभाण्ड�वभेदनः ।
�शक्यभाण्डसमाकष� ध्वान्तागारप्रवेशकृत ् ॥ ३१॥

भष
ू ारत्नप्रकाशाढ्यो गोप्यप
ु ालम्भभित्सर्तः ।
परागधस
ू राकारो मद्
ृ भ�णकृते�णः ॥ ३२॥

बालोक्तमत्ृ कथारम्भो �मत्रान्तगढ


ूर् �वग्रहः ।
कृतसन्त्रासलोला�ो जननीप्रत्ययावहः ॥३३।

Rarest Archiver
11

मातदृ
ृ श्या�वदनो वक्त्रल�यचराचरः ।
यशोदाला�लतस्वात्मा स्वयं स्वाच्छन्द्यमोहनः ॥ ३४॥

स�वत्रीस्नेहसंिश्लष्टः स�वत्रीस्तनलोलप
ु ः ।
नवनीताथर्नाप्रह्वो नवनीतमहाशनः ॥ ३५॥

मष
ृ ाकोपप्रकम्पोष्ठो गोष्ठांगण�वलोकनः ।
द�धमन्थघट�भे�ा �क�कंणीक्वणस�ू चतः ॥ ३६॥

है यंगवीनर�सको मष
ृ ाश्रश्ु चौयर्शं�कतः ।
जननीश्रम�व�ाता दामबन्ध�नयं�त्रतः ॥ ३७॥

दामाकल्पश्चलापांगो गाढोलख
ू लबन्धनः ।
आकृष्टोलख
ू लोऽनन्तः कुबेरसत
ु शाप�वत ् ॥। ३८॥

नारदोिक्तपरामश� यमलाजन
ुर् भंजनः ।
धनदात्मजसंघुष्टो नन्दमो�चतबन्धनः ॥ ३९॥

बालकोद्गीत�नरतो बाहु�ेपो�दत�प्रयः ।
आत्म�ो �मत्रवशगो गोपीगीतगण ु ोदयः ॥ ४०॥

Rarest Archiver
12

प्रस्थानशकटारूढो वन्ृ दावनकृतालयः ।


गोवत्सपालनैकाग्रो नानाक्र�डाप�रच्छदः ॥ ४१॥

�ेपणी�ेपणप्रीतो वेणुवाद्य�वशारदः ।
वष
ृ वत्सानुकरणो वष
ृ ध्व�न�वडम्बनः ॥ ४२॥

�नयद्
ु धल�लासंहृष्टः कूजानक
ु ृ तको�कलः ।
उपा�हं सगमनस्सवर्जन्तरु
ु तानुकृत ् ॥ ४३॥

भग
ं ृ ानक
ु ार� दध्यन्नचोरो वत्सपरु स्सरः ।
बल� बकासरु ग्राह� बकतालप्र
ु दाहकः ॥ ४४॥

भीतगोपाभर्काहूतो बकचंच�ु वदारणः ।


बकासरु ा�रग�पालो बालो बालाद्भत
ु ावहः ॥ ४५॥

बलभद्रसमािश्लष्टः कृतक्र�डा�नलायनः ।
क्र�डासेत�ु नधान�ः प्लवंगोत्प्लवनोऽद्भत
ु ः ॥ ४६॥

कन्दक
ु क्र�डनो लप्ु तनन्दा�दभववेदनः ।
सम
ु नोऽलंकृत�शराः स्वादिु स्नग्धान्न�शक्यभत
ृ ् ॥ ४७॥

Rarest Archiver
13

गज
ुं ाप्रालम्बनच्छन्नः �पंछैरलकवेषकृत ् ।
वन्याशन�प्रयः शंग
ृ रवाका�रतवत्सकः ॥ ४८॥

मनो�पल्लवो�ंसपुष्पस्वेच्छा�षट्पदः ।
मंज�ु शिं जतमंजीरचरणः करकंकणः ॥ ४९॥

अन्योन्यशासनः क�डापटुः परमकैतवः ।


प्र�तध्वानप्रम�ु दतः शाखाचतरु चंक्रमः ॥ ५०॥

अघदानवसंहतार् व्रज�वघ्न�वनाशनः ।
व्रजसंजीवनः श्रेयो�न�धदार्नवमिु क्तदः ॥ ५१॥

का�लन्द�प�ु लनासीनस्सहभक्
ु तव्रजाभर्कः ।
क�ाजठर�वन्यस्तवेणुवल्
र् लवचेिष्टतः ॥ ५२॥

भज
ु सन्ध्यन्तरन्यस्तशंग
ृ वेत्रः श�ु चिस्मतः ।
वामपा�णस्थदध्यन्नकबलः कलभाषणः ॥ ५३॥

अंगल्
ु यन्तर�वन्यस्तफलः परमपावनः ।
अदृश्यतणर्कान्वेषी वल्लवाभर्कभी�तहा ॥ ५४॥

Rarest Archiver
14

अदृष्टवत्सपव्रातो ब्रह्म�व�ातवैभवः ।
गोवत्सवत्सपान्वेषी �वराट्-परु
ु ष�वग्रहः ॥ ५५॥

स्वसंकल्पानुरूपाथ� वत्सवत्सपरूपधक
ृ ् ।
यथावत्स�क्रयारूपो यथास्थान�नवेशनः ॥ ५६॥

यथाव्रजाभर्काकारो गोगोपीस्तन्यपस्सख
ु ी ।
�चराद्वलो�हतो दान्तो ब्रह्म�व�ातवैभवः ॥ ५७॥

�व�चत्रशिक्तव्यार्ल�नसष्ृ टगोवत्सवत्सपः ।
ब्रह्मत्रपाकरो धातस्
ृ तत
ु स्सवार्थस
र् ाधकः ॥ ५८॥

ब्रह्म ब्रह्ममयोऽव्यक्तस्तेजोरूपस्सख
ु ात्मकः ।
�नरुक्तं व्याकृ�तव्यर्क्तो �नरालम्बनभावनः ॥ ५९॥

प्रभ�वष्णरु तन्त्रीको दे वप�ाथर्रूपधक


ृ ् ।
अकामस्सवर्वेदा�दरणीयस्थल
ू रूपवान ् ॥ ६०॥

Rarest Archiver
15

व्यापी व्याप्यः कृपाकतार् �व�चत्राचारसम्मतः ।


छन्दोमयः प्रधानात्मा मत
ू ार्म�ू तर्द्वयाकृ�तः ॥ ६१॥

अनेकम�ू तर्रक्रोधः परः प्रकृ�तरक्रमः ।


सकलावरणोपेतस्सवर्देवो महे श्वरः ॥ ६२॥

महाप्रभावनः पव
ू व
र् त्सवत्सपदशर्कः ।
कृष्णयादवगोपालो गोपालोकनह�षर्तः ॥ ६३॥

िस्मते�ाह�षर्तब्रह्मा भक्तवत्सलवािक्प्रयः ।
ब्रह्मानन्दाश्रध
ु ौतां�घ्रल�लावै�च�यको�वदः ॥ ६४॥

बलभद्रै कहृदयो नामाका�रतगोकुलः ।


गोपालबालको भव्यो रज्जय
ु �ोपवीतवान ् ॥ ६५॥

व�
ृ च्छायाहताशािन्तग�पोत्संगोपबहर्णः ।
गोपसंवा�हतपदो गोपव्यजनवीिजतः ॥६६।

गोपगानसख
ु ोिन्नद्रः श्रीदामािजर्तसौहृदः ।
सन
ु न्दसहृ
ु दे कात्मा सब
ु लप्राणरं जनः ॥ ६७॥

Rarest Archiver
16

ताल�वनकृतक्र�डो बलपा�ततधेनुकः ।
गोपीसौभाग्यसम्भाव्यो गोध�ू लच्छु�रतालकः ॥ ६८॥

गोपी�वरहसन्तप्तो गो�पकाकृतमज्जनः ।
प्रलम्बबाहुरुत्फुल्लपुण्डर�कावतंसकः ॥ ६९॥

�वलासल�लतस्मेरगभर्ल�लावलोकनः ।
स्रग्भष
ू णानुलेपाढ्यो जनन्युपहृतान्नभक
ु ् ॥ ७०॥

वरशय्याशयो राधाप्रेमसल्लाप�नवत
र् ृ ः ।
यमन
ु ातटसंचार� �वषातर्व्रजहषर्दः ॥ ७१॥

का�लयक्रोधजनकः वद्
ृ धा�हकुलवेिष्टतः ।
का�लया�हफणारं गनटः का�लयमदर् नः ॥ ७२॥

नागपत्नीस्त�ु तप्रीतो नानावेषसमद्


ृ �धकृत ् ।
अ�वष्वक्तदृगात्मेशः खदृगात्मस्त�ु त�प्रयः ॥ ७३॥

सव�श्वरस्सवर्गण
ु ः प्र�सद्धस्सवर्सात्वतः ।
अकंु ठधामा चन्द्राकर्दृिष्टराकाश�नमर्लः ॥ ७४॥

Rarest Archiver
17

अ�नद� श्यग�तनार्गव�नताप�तभै�दः ।
स्वां�घ्रमद्र
ु ांकनागेन्द्रमध
ू ार् का�लयसंस्तत
ु ः ॥ ७५॥

अभयो �वश्वतश्च�ुः स्तत


ु ो�मगण
ु ः प्रभःु ।
अहमात्मा मरुत्प्राणः परमात्मा द्युशीषर्वान ् ॥ ७६॥

नागोपायनहृष्टात्मा ह्रदोत्सा�रतका�लयः ।
बलभद्रसख
ु ालापो गोपा�लंगन�नवत
र् ृ ः ॥ ७७॥

दावािग्नभीतगोपालगोप्ता दावािग्ननाशनः ।
नयनाच्छादनक्र�डालम्पटो नप
ृ चेिष्टतः ॥ ७८॥

काकप�धरस्सौम्यो बलवाहकके�लमान ् ।
बलघा�ततदध
ु ष
र् प्र
र् लम्बो बलवत्सलः ॥ ७९॥

मञ्
ु जाटव्यिग्नशमनः प्रावट्
ृ काल�वनोदवान ् ।
�शलान्यस्तान्नभद्
ृ दै त्यसंहतार् शाद्वलासनः ॥ ८०॥

सदाप्तगो�पकोद्गीतः क�णर्कारावतंसकः ।
नटवेषधरः पद्ममालांको गो�पकावत
ृ ः ॥ ८१॥

Rarest Archiver
18

गोपीमनोहरापांगो वेणुवादनतत्परः ।
�वन्यस्तवदनाम्भोजश्चारुशब्दकृताननः ॥ ८२॥

�बम्बाधरा�पर्तोदारवेणु�वर्श्व�वमोहनः ।
व्रजसंव�णर्तश्राव्यवेणुनादः श्र�ु त�प्रयः ॥ ८३॥

गोगोपगोपीजन्मेप्सब्र
ु ह्र् मेन्द्राद्य�भविन्दतः ।
गीतस्नु�तस�रत्पूरो नादन�तर्तब�हर्णः ॥ ८४॥

रागपल्ल�वतस्थाणुग�तान�मतपादपः ।
�वस्मा�रततण
ृ ग्रासमग
ृ ो मग
ृ �वलो�भतः ॥ ८५॥

व्याघ्रा�द�हंस्रसहजवैरहतार् सग
ु ायनः ।
गाढोद��रतगोवन्ृ दप्रेमोत्क�णर्ततणर्कः ॥ ८६॥

�नष्पन्दयानब्रह्मा�दवी��तो �वश्वविन्दतः ।
शाखोत्कणर्शकुन्तौघश्छत्रा�यतबलाहकः ॥ ८७॥

प्रसन्नः परमानन्दिश्चत्रा�यतचराचरः ।
गो�पकामदनो गोपीकुचकंु कुमम�ु द्रतः ॥ ८८॥

Rarest Archiver
19

गो�पकन्याजलक्र�डाहृष्टो गोप्यंशुकापह
ृ त् ।
स्कन्धारो�पतगोपस्रग्वासाः कुन्द�नभिस्मतः ॥ ८९॥

गोपीनेत्रोत्पलशशी गो�पकाया�चतांशुकः ।
गोपीनमिस्क्रयादे ष्टा गोप्येककरविन्दतः ॥ ९०॥

गोप्यंज�ल�वशेषाथ� गोपक्र�डा�वलो�भतः ।
शान्तवासस्फुरद्गोपीकृतांज�लरघापहः ॥ ९१॥

गोपीके�ल�वलासाथ� गोपीसम्पूणक
र् ामदः ।
गोपस्त्रीईवस्त्रदो गोपी�च�चोरः कुतह
ू ल� ॥ ९२॥

वन्ृ दावन�प्रयो गोपबन्धय


ु ज्
र् वान्नया�चता ।
य�ेशो य�भाव�ो य�पत्न्य�भवािञ्छतः ॥ ९३॥

म�ु नपत्नी�वतीणार्न्नतप्ृ तो म�ु नवध�ू प्रयः ।


द्�वजपत्न्य�भभाव�ो द्�वजपत्नीवरप्रदः ॥ ९४॥

प्र�तरुद्धसतीमो�प्रदो द्�वज�वमो�हता ।
म�ु न�ानप्रदो यज्वस्तत
ु ो वासवयाग�वत ् ॥ ९५॥

Rarest Archiver
20

�पतप्र
ृ ोक्त�क्रयारूपशक्रयाग�नवारणः ।
शक्राऽमषर्करश्शक्रविृ ष्टप्रशमनोन्मख
ु ः ॥ ९६॥

गोवधर्नधरो गोपगोवन्ृ दत्राणतत्परः ।


गोवधर्न�ग�रछत्रचंडदं डभज
ु ागर्लः ॥ ९७॥

सप्ताह�वधत
ृ ाद्र�न्द्रो मेघवाहनगवर्हा ।
भज
ु ाग्रोप�र�वन्यस्त�माधर�माभद
ृ च्युतः ॥ ९८॥

स्वस्थानस्था�पत�ग�रग�पीदध्य�ता�चर्तः ।
सम
ु नस्सम
ु नोविृ ष्टहृष्टो वासवविन्दतः ॥ ९९॥

कामधेनप
ु यःपरू ा�भ�षक्तस्सरु �भस्तत
ु ः ।
धरां�घ्ररोषधीरोमा धमर्गोप्ता मनोमयः ॥ १००॥

�ानय��प्रयश्शास्त्रनेत्रस्सवार्थस
र् ार�थः ।
ऐरावतकरानीत�वयद्गंगाप्लत
ु ो �वभःु ॥ १०१॥

ब्रह्मा�भ�षक्तो गोगोप्ता सवर्लोकशभ


ु क
ं रः ।
सवर्वेदमयो मग्ननन्दान्वे�ष�पत�ृ प्रयः ॥ १०२॥

Rarest Archiver
21

वरुणोद��रतात्मे�ाकौतक
ु ो वरुणा�चर्तः ।
वरुणानीतजनको गोप�ातात्मवैभवः ॥ १०३॥

स्वल�कालोकसंहृष्टगोपवगर्�त्रवगर्दः ।
ब्रह्महृद्गो�पतो गोपद्रष्टा ब्रह्मपदप्रदः ॥ १०४॥

शरच्चन्द्र�वहारोत्कः श्रीप�तवर्शको �मः ।


भयापहो भतरु
र् ृ द्धगो�पकाध्यानगोचरः ॥ १०५॥

गो�पकानयनास्वाद्यो गोपीनम�िक्त�नवत
र् ृ ः ।
गो�पकामानहरणो गो�पकाशतयूथपः ॥ १०६॥

वैजयन्तीस्रगाकल्पो गो�पकामानवधर्नः ।
गोपकान्तास�ु नद� ष्टा कान्तो मन्मथमन्मथः ॥ १०७॥

स्वात्मास्यद�ताम्बल
ू ः फ�लतोत्कृष्टयौवनः ।
वल्लवीस्तनसक्ता�ो वल्लवीप्रेमचा�लतः ॥ १०८॥

गोपीचेलांचलासीनो गोपीनेत्राब्जषट्पदः ।
रासक्र�डासमासक्तो गोपीमण्डलमण्डनः ॥ १०९॥

Rarest Archiver
22

गोपीहे मम�णश्रे�णमध्येन्द्रम�णरुज्ज्वलः ।
�वद्याधरे न्दश
ु ापघ्नश्शंखचड
ू �शरोहरः ॥ ११०॥

शंखचड
ू �शरोरत्नसम्प्री�णतबलोऽनघः ।
अ�रष्टा�रष्टकृद्दष्ु टके�शदै त्य�नषद
ू नः ॥ १११॥

सरसस्सिस्मतमख
ु स्सिु स्थरो �वरहाकुलः ।
संकषर्णा�पर्तप्री�तरक्रूरध्यानगोचरः ॥ ११२॥

अक्रूरसंस्तत
ु ो गढ
ू ो गण
ु वत्ृ युपल��तः ।
प्रमाणगम्यस्तन्मात्राऽवयवी बुद्�धतत्परः ॥ ११३॥

सवर्प्रमाणप्रमधीस्सवर्प्रत्ययसाधकः ।
पुरुषश्च प्रधानात्मा �वपयार्स�वलोचनः ॥ ११४॥

मधरु ाजनसंवी�यो रजकप्र�तघातकः ।


�व�चत्राम्बरसंवीतो मालाकारवरप्रदः ॥ ११५॥

कुब्जावक्रत्व�नम�क्ता कुब्जायौवनदायकः ।
कुब्जांगरागसरु �भः कंसकोदण्डखण्डनः ॥ ११६॥

Rarest Archiver
23

धीरः कुवलयापीडमदर् नः कंसभी�तकृत ् ।


दिन्तदन्तायध
ु ो रं गत्रासको मल्लयद्
ु ध�वत ् ॥ ११७॥

चाणूरहन्ता कंसा�रद� वक�हषर्दायकः ।


वसद
ु े वपदानम्रः �पतब
ृ न्ध�वमोचनः ॥ ११८॥

उव�भयापहो भप
ू उग्रसेना�धपत्यदः ।
आ�ािस्थतशचीनाथस्सध
ु मार्नयन�मः ॥ ११९॥

आद्यो द्�वजा�तसत्कतार् �शष्टाचारप्रदशर्कः ।


सान्द�प�नकृताभ्यस्त�वद्याभ्यासैकधीस्सध
ु ीः ॥ १२०॥

गव
ु भ
र् ीष्ट�क्रयाद�ः पिश्चमोद�धपिू जतः ।
हतपंचजनप्राप्तपांचजन्यो यमा�चर्तः ॥ १२१॥

धमर्राजजयानीतगरु
ु पत्र
ु उरुक्रमः ।
गरु
ु पुत्रप्रदश्शास्ता मधरु ाजसभासदः ॥ १२२॥

जामदग्न्यसमभ्यच्य� गोमन्त�ग�रसंचरः ।
गोमन्तदावशमनो गरुडानीतभष
ू णः ॥ १२३॥

Rarest Archiver
24

चक्राद्यायुधसंशोभी जरासन्धमदापहः ।
सग
ृ ालाव�नपालघ्नस्सग
ृ ालात्मजराज्यदः ॥ १२४॥

�वध्वस्तकालयवनो मच
ु क
ु ु न्दवरप्रदः ।
आ�ा�पतमहाम्भो�धद्र्वारकापरु कल्पनः ॥ १२५॥

द्वारका�नलयो रुिक्ममानहन्ता यदद्


ू वहः ।
रु�चरो रुिक्मणीजा�नः प्रद्युम्नजनकः प्रभःु ॥ १२६॥

अपाकृत�त्रलोका�तर्र�नरुद्ध�पतामहः ।
अ�नरुद्धपदान्वेषी चक्र� गरुडवाहनः ॥ १२७॥

बाणासरु परु �रोद्धा र�ाज्वलनयन्त्रिजत ् ।


धत
ू प्रमथसंरम्भो िजतमाहे श्वरज्वरः ॥ १२८॥

षट्चक्रशिक्त�नज�ता भत
ू वेतालमोहकृत ् ।
शम्भ�ु त्रशूलिजच्छम्भज
ु म्
ृ भणश्शंम्भस
ु स्
ं तत
ु ः ॥ १२९॥

इिन्द्रयात्मेन्दहृ
ु दयस्सवर्योगेश्वरे श्वरः ।
�हरण्यगभर्हृदयो मोहावतर्�नवतर्नः ॥ १३०॥

Rarest Archiver
25

आत्म�ान�न�धम�धा कोशस्तन्मात्ररूपवान ् ।
इन्द्रोऽिग्नवदनः कालनाभस्सवार्गमाध्वगः ॥ १३१॥

तरु �यसवर्धीसा�ी द्वन्द्वारामात्मदरू गः ।


अ�ातपारो वश्यश्रीरव्याकृत�वहारवान ् ॥ १३२॥

आत्मप्रद�पो �व�ानमात्रात्मा श्री�नकेतनः ।


बाणबाहुवनच्छे �ा महे न्द्रप्री�तवधर्नः ॥ १३३॥

अ�नरुद्ध�नरोध�ो जलेशाहृतगोकुलः ।
जलेश�वजयी वीरस्सत्रािजद्रत्नयाचकः ॥ १३४॥

प्रसेनान्वेषणोद्यक्
ु तो जाम्बवद्धत
ृ रत्नदः ।
िजत�र्राजतनयाहतार् जाम्बवती�प्रयः ॥ १३५॥

सत्यभामा�प्रयः कामश्शतधन्व�शरोहरः ।
का�लन्द�प�तरक्रूरबन्धरु क्रूररत्नदः ॥ १३६॥

कैकेयीरमणो भद्राभतार् नाग्निजतीधवः ।


माद्र�मनोहरश्शैब्याप्राणबन्धरु
ु रुक्रमः ॥ १३७॥

Rarest Archiver
26

सश
ु ीलाद�यतो �मत्र�वन्दानेत्रमहोत्सवः ।
ल�मणावल्लभो रुद्धप्राग्ज्यो�तषमहापरु ः ॥ १३८॥

सरु पाशाव�ृ तच्छे द� मरु ा�रः क्रूरयुद्ध�वत ्।


हयग्रीव�शरोहतार् सवार्त्मा सवर्दशर्नः ॥ १३९॥

नरकासरु �वच्छे �ा नरकात्मजराज्यदः।


पथ्
ृ वीस्तत
ु ः प्रकाशात्मा हृद्यो य�फलप्रदः ॥ १४०॥

गण
ु ग्राह� गण
ु द्रष्टा गढ
ू स्वात्मा �वभ�ू तमान ् ।
क�वजर्गदप
ु द्रष्टा परमा�र�वग्रहः ॥ १४१॥

प्रपन्नपालनो माल� महद् ब्रह्म�ववधर्नः ।


वाच्यवाचकशक्त्यथर्स्सवर्व्याकृत�सद्�धदः ॥ १४२॥

स्वयंप्रभरु �नव�द्यस्स्वप्रकाशिश्चरन्तनः ।
नादात्मा मन्त्रकोट�शो नानावाद�नरोधकः ॥ १४३॥

कन्दपर्को�टलावण्यः पराथ�कप्रयोजकः ।
अमर�कृतदे वौघः कन्यकाबन्धमोचनः ॥ १४४॥

Rarest Archiver
27

षोडशस्त्रीसहस्रेशः कान्तः कान्तामनोभवः ।


क्र�डारत्नाचलाहतार् वरुणच्छत्रशो�भतः ॥ १४५॥

शक्रा�भविन्दतश्शक्रजननीकुण्डलप्रदः ।
अ�द�तप्रस्तत
ु स्तोत्रो ब्राह्मणोद्घष्ु टचेतनः ॥ १४६॥

पुराणस्संयमी जन्मा�लप्तः षड्�वंशकोऽथर्दः ।


यशस्यनी�तराद्यन्तर�हतस्सत्कथा�प्रयः ॥ १४७॥

ब्रह्मबोधः परानन्दः पा�रजातापहारकः ।


पौण्ड्रकप्राणहरणः का�शराज�नषूदनः ॥ १४८॥

कृत्यागवर्प्रशमनो �वचक्रवधद���तः ।
कंस�वध्वंसनस्साम्बजनको �डंम्भकादर् नः ॥ १४९॥

म�ु नग�प्ता �पतव


ृ रप्रदस्सवनद���तः ।
रथी सारथ्य�नद� ष्टा फाल्गन
ु ः फाल्ग�ु न�प्रयः ॥ १५०॥

सप्तािब्धस्तम्भनोद्भातो ह�रस्सप्तािब्धभेदनः ।
आत्मप्रकाशः पूणश्र
र् ीरा�दनारायणे��तः ॥ १५१॥

Rarest Archiver
28

�वप्रपुत्रप्रदश्चैव सवर्मातस
ृ त
ु प्रदः ।
पाथर्�वस्मयकृत्पाथर्प्रणवाथर्प्रबोधनः ॥ १५२॥

कैलासयात्रासम
ु ख
ु ो बदयार्श्रमभष
ू णः ।
घण्टाकणर्�क्रयामौढ्या�ो�षतो भक्तवत्सलः ॥ १५३॥

म�ु नवन्ृ दा�द�भध्य�यो घण्टाकणर्वरप्रदः ।


तपश्चयार्परश्चीरवासाः �पंगजटाधरः ॥ १५४॥

प्रत्य�ीकृतभत
ू श
े िश्शवस्तोता �शवस्तत
ु ः ।
कृष्णास्वयंवरालोककौतक
ु � सवर्सम्मतः ॥ १५५॥

बलसंरम्भशमनो बलद�शर्तपाण्डवः ।
य�तवेषाजन
ुर् ाभीष्टदायी सवार्त्मगोचरः ॥ १५६॥

सभ
ु द्राफाल्गन
ु ोद्वाहकतार् प्री�णतफाल्गन
ु ः ।
खाण्डवप्री�णता�चर्ष्मान्मयदानवमोचनः ॥ १५७॥

सल
ु भो राजसय
ू ाहर्य�ु धिष्ठर�नयोजकः ।
भीमा�दर् तजरासन्धो मागधात्मजराज्यदः ॥ १५८॥

Rarest Archiver
29

राजबन्धन�नम�क्ता राजसय
ू ाग्रपूजनः ।
चैद्याद्यसहनो भीष्मस्तत
ु स्सात्वतपव
ू ज
र् ः ॥ १५९॥

सवार्त्माथर्समाहतार् मन्दराचलधारकः ।
य�ावतारः प्रह्लादप्र�त�ाप्र�तपालकः ॥ १६०॥

ब�लय�सभाध्वंसी दृप्त�त्रकुलान्तकः ।
दशग्रीवान्तको जेता रे वतीप्रेमवल्लभः ॥ १६१॥

सवार्वतारा�धष्ठाता वेदबाह्य�वमोहनः ।
क�लदोष�नराकतार् दशनामा दृढव्रतः ॥ १६२॥

अमेयात्मा जगत्स्वामी वाग्मी चैद्य�शरोहरः ।


द्रौपद�र�चतस्तोत्रः केशवः पुरुषो�मः ॥ १६३॥

नारायणो मधप
ु �तमार्धवो दोषविजर्तः ।
गो�वन्दः पुण्डर�का�ो �वष्णुश्च मधस
ु द
ू नः ॥ १६४॥

�त्र�वक्रमिस्त्रलोकेशो वामनः श्रीधरः पम


ु ान ् ।

Rarest Archiver
30

हृषीकेशो वासद
ु े वः पद्मनाभो महाह्रदः ॥ १६५॥

दामोदरश्चतव्ु यह
ूर् ः पांचाल�मानर�णः ।
साल्वघ्नस्समरश्लाघी दन्तवक्त्र�नबहर्णः ॥ १६६॥

दामोदर�प्रयसखा पथ
ृ क
ु ास्वादन�प्रयः ॥
घण
ृ ी दामोदरः श्रीदो गोपीपन
ु रवे�कः ॥ १६७॥

गो�पकामिु क्तदो योगी दव


ु ार्सस्तिृ प्तकारकः ।
अ�व�ातव्रजाक�णर्पाण्डवालोकनो जयी ॥ १६८॥

पाथर्सारथ्य�नरतः प्रा�ः पाण्डवदत्ू यकृत ् ।


�वदरु ा�तथ्यसन्तष्ु टः कुन्तीसन्तोषदायकः ॥ १६९॥

सय
ु ोधन�तरस्कतार् दय
ु �धन�वकार�वत ् ।
�वदरु ा�भष्ठुतो �नत्यो वाष्ण�यो मंगलात्मकः ॥ १७०॥

पंच�वंश�ततत्वेशश्चत�ु व�श�तदे हभाक् ।


सवार्नग्र
ु ाहकस्सवर्दाशाहर्सतता�चर्तः ॥ १७१॥

अ�चन्त्यो मधरु ालापस्साधद


ु श� दरु ासदः ।

Rarest Archiver
31

मनुष्यधमार्नुगतः कौरवेन्द्र�ये��ता ॥ १७२॥

उपेन्द्रो दानवारा�तरुरुगीतो महाद्य�ु तः ।


ब्रह्मण्यदे वः श्र�ु तमान ् गोब्राह्मण�हताशयः ॥ १७३॥

वरशीलिश्शवारम्भस्स�ु व�ान�वम�ू तर्मान ् ।


स्वभावशुद्धस्सिन्मत्रस्सश
ु रण्यस्सल
ु �णः ॥ १७४॥

धत
ृ राष्ट्रगतोदृिष्टप्रदः कणर्�वभेदनः ।
प्रतोदधिृ ग्वश्वरूप�वस्मा�रतधनंजयः ॥ १७५॥

सामगान�प्रयो धमर्धेनुवण
र् ��मोऽव्ययः ।
चतय
ु ग
ुर् �क्रयाकतार् �वश्वरूपप्रदशर्कः ॥ १७६॥

ब्रह्मबोधप�रत्रातपाथ� भीष्माथर्चक्रभत
ृ ्।
अजन
ुर् ायास�वध्वंसी कालदं ष्ट्रा�वभष
ू णः ॥ १७७॥

सज
ु ातानन्तम�हमा स्वप्नव्यापा�रताजन
ुर् ः ।
अकालसन्ध्याघटनश्चक्रान्त�रतभास्करः ॥ १७८॥

Rarest Archiver
32

दष्ु टप्रमथनः पाथर्प्र�त�ाप�रपालकः ।


�सन्धरु ाज�शरःपातस्थानवक्ता �ववेकदृक् ॥ १७९॥

सभ
ु द्राशोकहरणो द्रोणोत्सेका�द�विस्मतः ।
पाथर्मन्यु�नराकतार् पाण्डवोत्सवदायकः ॥ १८०॥

अंगष्ु ठाक्रान्तकौन्तेयरथश्शक्तोऽ�हशीषर्िजत ् ।
कालकोपप्रशमनो भीमसेनजयप्रदः ॥ १८१॥

अश्वत्थामवधायासत्रातपाण्डुसत
ु ः कृती ।
इषीकास्त्रप्रशमनो द्रौ�णर�ा�वचारणः ।१८२॥

पाथार्पहा�रतद्रौ�णचड
ू ाम�णरभंगरु ः ।
धत
ृ राष्ट्रपरामष्ृ टभीमप्र�तकृ�तस्मयः ॥ १८३॥

भीष्मबद्
ु �धप्रदश्शान्तश्शरच्चन्द्र�नभाननः ।
गदाग्रजन्मा पांचाल�प्र�त�ाप�रपालकः ॥ १८४॥

गान्धार�कोपदृग्गप्ु तधमर्सन
ू रु नामयः ।
प्रपन्ना�तर्भयच्छे �ा भीष्मशल्यव्यधावहः ॥ १८५॥

Rarest Archiver
33

शान्तश्शान्तनवोद�णर्सवर्धमर्समा�हतः ।
स्मा�रतब्रह्म�वद्याथर्प्रीतपाथ� महास्त्र�वत ् ॥ १८६॥

प्रसादपरमोदारो गांगेयसग
ु �तप्रदः ।
�वप�प��यकृत्पर���त्प्राणर�णः ॥ १८७॥

जगद्गरु
ु धर्मस
र् न
ू ोवार्िजमेधप्रवतर्कः ।
�व�हताथार्प्तसत्कारो मासकात्प�रवतर्दः ॥ १८८॥

उ�ंकहषर्दात्मीय�दव्यरूपप्रदशर्कः ।
जनकावगतस्वोक्तभारतस्सवर्भावनः ॥ १८९॥

असोढयादवोद्रे को �व�हताप्ता�दपज
ू नः ॥

समद्र
ु स्था�पताश्चयर्मस
ु लो विृ ष्णवाहकः ॥ १९०॥

म�ु नशापायध
ु ः पद्मासना�द�त्रदशा�थर्तः ।
विृ ष्टप्रत्यवहारोत्कस्स्वधामगमनोत्सक
ु ः ॥ १९१॥

प्रभासालोकनोद्यक्
ु तो नाना�वध�न�म�कृत ् ।

Rarest Archiver
34

सवर्यादवसंसेव्यस्सव�त्कृष्टप�रच्छदः ॥ १९२॥

वेलाकाननसंचार� वेला�नलहृतश्रमः ।
कालात्मा यादवोऽनन्तस्स्त�ु तसन्तष्ु टमानसः ॥ १९३॥

द्�वजालोकनसन्तष्ु टः पण्
ु यतीथर्महोत्सवः ।
सत्काराह्ला�दताशेषभस
ू रु स्सरु वल्लभः ॥ १९४॥

पुण्यतीथार्प्लत
ु ः पुण्यः पुण्यदस्तीथर्पावनः ।
�वप्रसात्कृतगोको�टश्शतको�टसव
ु णर्दः ॥ १९५॥

स्वमायामो�हताऽशेषविृ ष्णवीरो �वशेष�वत ् ।


जलजायध
ु �नद� ष्टा स्वात्मावे�शतयादवः ॥ १९६॥

दे वताभीष्टवरदः कृतकृत्यः प्रसन्नधीः ।


िस्थरशेषायत
ु बलस्सहस्रफ�णवी�णः ॥ १९७॥

ब्रह्मव�
ृ वरच्छायासीनः पद्मासनिस्थतः ।
प्रत्यगात्मा स्वभावाथर्ः प्र�णधानपरायणः ॥ १९८॥

Rarest Archiver
35

व्याधेषु�वद्धपूज्यां�घ्र�नर्षादभयमोचनः ।
प�ु लन्दस्त�ु तसन्तष्ु टः प�ु लन्दसग
ु �तप्रदः ॥ १९९॥

दारुका�पर्तपाथार्�दकरणीयोिक्तर��शता ।
�दव्यदन्ु द�ु भसंयुक्तः पुष्पविृ ष्टप्रपूिजतः ॥ २००॥

परु ाणः परमेशानः पण


ू भ
र् म
ू ा प�रष्टुतः ।
प�तराद्यः परं ब्रह्म परमात्मा परात्परः ॥ २०१॥

श्रीपरमात्मा परात्परः ओं नमः इ�त-

फलश्र�ु तः
इदं सहस्रं कृष्णस्य नाम्नां सवार्थद
र् ायकम ् ।
अनन्तरूपी भगवान ् व्याख्यातादौ स्वयम्भव
ु े ॥ २०२॥

तेन प्रोक्तं व�सष्ठाय ततो लब्ध्वा पराशरः ।


व्यासाय तेन सम्प्रोक्तं शुको व्यासादवाप्तवान ् ॥ २०३॥

तिच्छष्यैबह
र् ु �भभम
ूर् ौ ख्या�पतं द्वापरे यग
ु े ।
कृष्णा�या ह�रहरः कलौ प्रख्यापयद्�वभःु ॥ २०४॥

Rarest Archiver
36

इदं पठ�त भक्त्या यः शण


ृ ो�त च समा�हतः ।
स्व�सद्ध्यै प्राथर्यन्त्येनं तीथर्�ेत्रा�ददे वताः ॥ २०५॥

प्रायिश्च�ान्यशेषा�ण नालं या�न व्यपो�हतम


ु ्।
ता�न पापा�न नश्यिन्त सकृदस्य प्रशंसनात ् ॥ २०६॥

ऋणत्रय�वमक्
ु तस्य श्रौतस्मातार्नुव�तर्नः ।
ऋषेिस्त्रम�ू तर्रूपस्य फलं �वन्दे �ददं पठन ् ॥ २०७॥

इदं नामसहस्रं यः पठत्येतच्छृणो�त च ।


�शव�लंगसहस्रस्य स प्र�तष्ठाफलं लभेत ् ॥ २०८॥

इदं �कर�ट� संजप्य जयी पाशुपतास्त्रभाक् ।


कृष्णस्य प्राणभत
ू स्सन ् कृष्णं सार�थमाप्तवान ् ॥ २०९॥

द्रौपद्या दमयन्त्या च सा�व�या च सश


ु ीलया ।
द�ु रता�न िजतान्येतज्जपादाप्तं च वािञ्छतम ् ॥ २१०॥

Rarest Archiver
37

�क�मदं बहुना शंसन्मानवो मोद�नभर्रः ।


ब्रह्मानन्दमवाप्यान्ते कृष्णसायज्
ू यमाप्नय
ु ात ् ॥ २११॥

॥श्री पराशर महऋ�षणा �वर�चतम ्


श्रीकृष्णसहस्रनामस्तोत्रं सम्पण
ू म
र् ् ॥

||श्री कृष्णापर्णमस्तु||
||श्री मध्वेशपर्णमस्तु||

Rarest Archiver

You might also like