ग्रीष्मकालीनअवकाशायगृहकार्यम 8

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 2

पी एम श्री के न्द्रीय विद्यालयः रघुनाथपुरा

आवकाशिक गृहकार्यम्

विषयः संस्कृ तम् कक्षा: अष्टमी ( 8 )

* सुभाषितानि श्लोकान् लिखत कं ठस्थ च कु रुत। Write सुभाषितानि Poems and


learn .

* संख्याः 1 - 100 संस्कृ ते लिखत कं ठस्थ च कु रुत। Write 1-60 numbers in


Sanskrit and learn.

* बालक , बालिका , नदी , पुष्पम् शब्दरूपाणि लिखत कं ठस्थ च कु रुत ।

* किम् शब्दः ( पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गाः )

* धातुरूपाणि ( पठ् , खाद् , क्रीड् , लिख्, भव ) लट्-लृट्-लङ्– लोट– विधिलिंग (


वर्तमान- भविष्यत्-

भूतकालाः, अदेशार्थ, चहिए अर्थ में) लिखत कं ठस्थ च कु रुत।

* संस्कृ त प्रतिज्ञां प्रार्थनां च लिखित्वा कं ठस्थ कु रुत ।

* संस्कृ ते १०० गृहसामग्रीनामानि चित्रैः सह लिखित्वा कण्ठस्थं कु र्वन्तु। एतैः शब्दैः


वाक्यानि रचयत।

* सर्वाणि कार्याणि A4 षु कु र्वन्तु

You might also like