Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 18

के न्द्रीय विद्यालय संगठन मुंबई संभाग

सेतु पाठ्यक्रम
सत्र:- 23-24
कक्षा – नवम्
विषय- संस्कृ त

माड्यूल – 1
दिवस :- प्रथमः
उपविषय- वर्णपरिचय:

लक्ष्यित अधिगम परिणाम 1 र


वणे
अन् द्
यग्रा
रि ह् य रम् [ वर्णम् ]
म् रक्ष

टी.एल.ओ 2 वर्णविषये ज्ञानम् दीयताम् |

3 वर्णप्रकारा: |

4 स्वरवर्णा: |

5 व्यंजनवर्णा:|

विषयवस्तु: 1 हृस्वस्वरज्ञानं [अ,इ,उ,ऋ,लृ]

[content] 2 दीर्घस्वरज्ञानं [आ,ई,ऊ,ऋ,ए,ऐ,ओ,औ]

3 व्यंजनानि-[consonants]

कवर्ग- क् ख़् ग् घ् ङ् |

चवर्ण- च् छ् ज् झ् ञ् |

टवर्ण- ट् ठ् ड् ढ् ण् |
तवर्ण- त् थ् द् ध् न् |

पवर्ण- प् फ् ब् भ् म्

अन्तस्थ- य् र् ल् व् |

उष्म- श् ष् स् ह् |

संयुक्तव्यंजन- क्ष् ,त्र् ज्ञ् [ क+ष=क्ष] [त+र=त्र] [ज+य=ज्ञ]

अनुस्वार- [ . ]

विसर्ग - [ : ]

शिक्षण-अधिगम-विधि: -1 शिक्षक: छात्रेभ्य: सस्वर-उच्चारणं कारयति |

2 छात्रा: उच्चारणं कुर्वन्ति |

3 चित्रमाध्यमेन अक्षरज्ञानम् |

4 श्यामपट्टे लेखनमाध्यमेन अक्षरज्ञानम् |

5 शिक्षक: प्रनोत्त्तरमाध्यमेन
अ श्नो
क्षरज्ञानं छात्रेभ्य:

कारयिष्यति |

मूल्यांकन- 1 व्यक्तिगतरूपेण वर्णानामुच्चारणम् |

assessment 2 पठनं श्ररवणं लेखनं च |

3 वर्णमालाम् पूरयत-

पृष्ठपोषण:- र्रिक्तस्थान माध्यमेन स्वरवर्णानाम् पूरयत-


कार्यपत्रमाध्यमेन |

त्त रमाध्य मे न श्नो


प्रनोत्तरमाध्यमेन |

मौखिक उच्चारणम् कृत्वा |

माड्यूल – 2
दिवस :- द्वितीयः
कथा –कथनम्
१- शिक्षण – अधिगम – उद्देश्यानि -
1. वाचन कौशलम् / कथा–कथनम्
2.छात्राणां पठन-कौशलस्य विकासः भविष्यति | हलन्त –पदानां विसर्ग-युक्त पदानां पाठने छात्राणां योग्यता वर्धिष्यते |
3.वाक्येषु कु त्र आरोहः भवेत् कु त्र च अवरोहः भवेत् इति ज्ञास्यन्ति
4.संधियुक्त-पदानां समासयुक्त पदानां पठने योग्यता भविष्यति |
5.छात्राः अर्थाववोधनेऽपि योग्यताम् प्राप्स्यन्ति | गद्यान्शस्य भावावबोधने अपि छात्राणां योग्यताः वर्धिष्यन्ते
२- विषयवस्तु -
१. (प्रथमा कथा )एकस्मिन्‌वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमश: आकाशे सपरिवार: कपोतराज: चित्रग्रीव:
निर्गत:। तदा तण्डुलकणानामुपरि कपोतानां लोभो जात:। परन्तु राजा तत्र सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌यदि निर्जने वने कोऽपि
मनुष्यो नास्ति तर्हि कु तो वा तण्डुलकणानां सम्भव:? यदा राज्ञ: उपदेशमस्वीकृ त्य ते नीचै: आगता, तदा जाले निपतिता:। अत:
उक्तम्‌‘सहसा विदधीत न क्रियाम्‌’।

२. (द्वितीया कथा) एकः वृद्धः आसीत्। सः क्षुधितः अभवत्। समीपे एकः आम्रवृक्षः आसीत्। वृद्धः आम्रवृक्षस्य समीपम् अगच्छत्।
वृक्षे बहूनि फलानि अपश्यत्।सः अचिन्तयत्अहं वृद्धः। मम शरीरे शक्तिः नास्ति। वृक्षः उन्नत अस्ति। कथम् उपरि गच्छामि। कथं फलं
प्राप्नोमि।वृक्षस्य उपरि वानराः आसन्। वृद्धः एकम् उपायम् अकरोत्। सः पाषाणखण्डान् स्वीकृ त्य अक्षिपत्। वानराः कु पिताः अभवन्। ते
फलानि अक्षिपन्। वृद्धः तानि फलानि स्वीकृ त्य सन्तोषेण अखादत्।
३- शिक्षक गतिविधि एवम् निर्देशाः -
1. शिक्षकः आदर्श वाचनम् करिष्यति दीर्घ-पदानां उच्चारणे छात्राणां ध्यानं आकृ ष्टं
करिष्यति |
2. शिक्षकः कथाधारित-गद्यान्शस्य प्रस्तुतीकरणम् करिष्यति |
3. कथा –लघ्वी भवेत् परन्तु मनोविनोद्कारिणी प्रेरणादायिनी च भवेत् येन छात्राः
मनोयोगेन ध्यानं दत्वा पठेत् | ( शिक्षकः कथायाः चयनं छात्राणां स्तरानुकू लं
एव कु र्यात् |
४- शिक्षण – अधिगम – सामग्री -
1. शिक्षकः पाठन-समये कक्षायां आवश्यकतानुसारं उपयोगं करिष्यति ,सामग्री
विषयानुरूपं भवेत् | उपयोगी स्यात् | बलात् अस्य उपयोगं न करणीयम्
सामग्री स्पष्टं रुचिकरं च भवेत् |
2. चार्ट पेपर, कार्यपत्रम्,पीपीटी ,यू TUBE श्याम पट्ट:/सूचना पट्ट
मानचित्रम् मोबाइलटेलीफोन
3. कथाधारितं चित्रस्य पट्टम् नीत्वा एव कथायाः पाठनं कु र्यात् | यदि पी पी टी
माध्यमेन पाठनं भवेत् तर्हि सम्यक् अवबोधनं भविष्यति
अन्यमपि मनोरञ्जकं साधनं शिक्षकस्य समीपे विद्यते तेन पाठनं कर्तुं शक्यते |
चार्ट पेपर, कार्यपत्रम्,पीपीटी ,यू TUBE श्याम पट्ट:/सूचना पट्ट
4. मानचित्रम् मोबाइल टेलीफोन
5. शिक्षकः कक्षायां पर्याप्तं शिक्षण-सामग्री स्वीकृ त्य एव पाठनम् करिष्यति | कथा
शिक्षणे |
५- मूल्यांकनम् -
1. गद्यम् पठित्वा एक पदेन एक वाक्येन च प्रश्नाः वर्णविच्छेदं कु रुत । वर्ण
संयोजनम् कु रुत|
2. छात्राणामधिगमस्य मूल्यांकनम् भविष्यति , येन आगामी कक्षायाम् शिक्षकः
योजना –निर्माणं करिष्यति ।

मोड्यूल- तृतीय

[वर्णविन्यास: / वर्णसंयोग:]

लक्ष्यित-अधिगम-परिणाम
वर्णानाम् उच्चारणम्

टी.एल.ओ स्वरवर्णानाम् मात्राज्ञानम्

वर्णानाम् सस्वरोच्चारणम्

अ--------औ स्वरयुक्तशब्दानाम् उच्चारणम् |

content 1] स्वराणां/ व्यंजनानां पुनरावृत्ति:|

विषयवस्तु 2] स्वरव्यंजनयुक्तशब्दोच्चारणम् |

3] यथा- नर:, बक:,काक:,बाल:,रमा,बालिका,रवि:,कवि:,

4] गीता,सीता,उमा,कुत्र,कूप:,रमेश:,तथैव,करोति,उभौ |

5] अभ्यासमाध्यमेन शि क्षक: स्वरभेदा: कारयिष्यति |

6] वर्णविन्यास:/वियोजन:- न्+अ+र्+अ:=नर:|

TLM 1] मौखिक उच्चारणं कृत्वा |

शिक्षण अधिगम 2] श्यामपट्टे लिखित्वा |

विधि: 3] कार्यपत्रमाध्यमेन |

त्त रमाध्य मे न श्नो


4] प्रनोत्तरमाध्यमेन |

assessment[मूल्यांकनम्] 1] कार्यपत्रमाध्यामेन-

FEEDBACK 2] शिक्षक: छात्रै: श्यामपट्ट लेखनमाध्यमेन|

प्रतिपुष्टि: 3] उत्तरपुस्तिकयां लेखनमाध्यमेन|


मोड्यूल - चतुर्थ:

लट्लकार [ संज्ञाशब्द-सर्वनामपदानि प्रयोग:]

TLO 1 शुद्ध उच्चारणं करिष्यति |

लक्ष्यित शि क्षण 2 चित्रमाध्यमेन क्रियापदस्य परिचय: |

अधिगम 3 वचनानुसारक्रियापरिचय: |

4 पुरुष तथा कर्ताप्रयोग: |

CONTENT लट्लकारस्य कदा भवति| पठति, हसति, खादति

विषयवस्तु कति पुरुषा: भवन्ति? तत्र कस्य सर्वनामस्य प्रयोग: |

प्र.पु,म.पु,उ.पु [स:,तौ,ते,|त्वं,युवां, यूयं | अहं,आवां,वयं |

कति वचनानि भवन्ति? वचनपरिवर्तनम् |

धातुरूपाणि प्रयोग:|[हिन्दी अनुवाद सहितपाठनीय: |

TLM 1 पाठ्यपुस्तक संस्कृत [FUII MARKS]

क्ष ण शि
अधिगम क्षण त्त रमाध्य मे न श्नो
2 प्रनोत्तरमाध्यमेन |

विधि: न माध्य मे न |
3 चित्रप्रदर्नमाध्यमेनर्श

4 समूहरचयित्वा [वचन,लिंग,स:, एष:,]

ASSESSMENT कार्यपत्रमाध्यमेन| वाक्यरचनामाध्यमेन|

मूल्यांकनम् समूहचर्चामाध्यमेन| [धाव्,खेल्, हस्, पच्]


feedback कार्यपत्रमाध्यमेन| वाक्यरचनामाध्यमेन |

प्रतिपुष्टि: मौखिकरूपेण | उत्तरपुस्तिकायां सुलेखनहेतु:प्रोत्साहनम्|

माड्यूल – 5
दिवस :- पञ्चमः
संख्या-ज्ञानम्
१- शिक्षण – अधिगम – उद्देश्यानि -
१.छात्राः संस्कृ ते वस्तूनां गणानां कर्तुं समर्थाः भविष्यन्ति |
२. एकतः चतुर्थ-पर्यन्तम् त्रिषु लिङ् गेषु प्रयोगं कर्तुं समर्थाः भविष्यन्ति |
३.संख्यायाः मूल-पदस्य ज्ञानं प्राप्स्यन्ति |
4.छात्राः पुल्लिङ् गे स्त्रीलिङ् गे नपुंसकलिङ् गे च संख्या-प्रयोगं ज्ञास्यन्ति
5. छात्राः विशेषणस्य अपि ज्ञानं प्राप्स्यन्ति
२- विषयवस्तु -
 एक तः १० पर्यन्तम्
 एकः द्वौ त्रयः चत्वारः पञ्च षट् सप्त अष्ट नव दश

संख्या गणना
पुँल्लिंग – स्त्रीलिंग – नपुंसकलिंग
१. एकः एका एकम्
२. द्वौ द्वे द्वे
३. त्रयः तिस्रः त्रीणि
४. चत्वारः चतस्रः चत्वारि
५. पञ्च, पञ्च पञ्च
६. षट्, षट् षट्
७. सप्त, सप्त सप्त
८. अष्ट अष्ट, अष्ट,
९. नव, . नव, . नव,
१०. दश, दश दश
३- शिक्षक गतिविधि एवम् निर्देशाः -
 शिक्षकः पाठनात् प्रागेव विशेषणस्य सामान्यं ज्ञानं छात्रेभ्यः प्रदास्यति | त्रिषु लिङ् गेषु संख्या –पदानां अभ्यासः कारणीयः|
कक्षायां उपलब्धानां वस्तूनि दर्शयित्वा छात्रैः तेषां गणनां कारयेत् |
४- शिक्षण – अधिगम – सामग्री -
चार्टपत्रम्, ppt, youtube
संख्या-पदानि १तः ५० पर्यन्तम् | शिक्षकः पाठन-समये कक्षायां आवश्यकतानुसारं उपयोगं करिष्यति ,सामग्री विषयानुरूपं भवेत् |
उपयोगी स्यात् | बलात् अस्य उपयोगं न करणीयम्
चार्ट पेपर कार्यपत्रम्,पीपीटी ,यू TUBE श्याम पट्ट:/सूचना पट्ट
मानचित्रम् मोबाइल , टेलीफोन

५- मूल्यांकनम् -
१ तः 4 पर्यन्तं संख्यायाः मूल्याङ् कनाय
बहुविकल्पात्मकाः लघूत्तरप्रश्नाः च भवेयुः |
एकः बालकः(१) -------

एका बालिका (१)--------

एकं फलम् (१)-----------


शिक्षकः मौखिकं लिखितं च परीक्षणं करिष्यति

[ मॉड्यूल षष्टम]

विषय- लृट्लकार: [ भविष्यत्- काल:]

लक्ष्यित अधिगम परिणाम लृट्लकारक्रियाज्ञानम् |

TLO संज्ञा- सर्वनाम सह क्रियाज्ञानम् |

वचनपरिवर्तनम् | लकारपरिवर्तनम् |

TLM श्यामपट्टे श्वेतवर्तिकया लिखित्वा |

शिक्ष अधिगम-विधि: त्त रमाध्य मे न श्नो


प्रनोत्तरमाध्यमेन |
शिक्षक:छात्रान् मौखिक-शुद्धोच्चारणं कारयिष्यति|

CONTENT लृट्लकारस्य रूपाणि लेखनं वाचनं श्ररवणं च |

विषयवस्तु वचनानुसारं कर्तृपदस्य प्रयोग:| [हिन्दी अर्थ सहितं]

वचनपरिचय: | वचनपरिवर्तनम्

ASSESSMENT कार्यपत्रकमाध्यमेन |

मूल्याङ्कनं कक्षाकार्यं गृहकार्यमाध्यमेन |

feedback वाक्यरचनामाध्यमेन |

प्रतिपुष्टि: लेखनकार्यमाध्यमेन |

माड्यूल – 7
दिवस :- सप्तमः
विभक्तिः (कारकम्)
१- शिक्षण – अधिगम – उद्देश्यानि -
1. कारकस्य ज्ञानम्
2. संस्कृ त शब्दानाम् अर्थावबोधः
3. विभिन्नेषु विभक्तिषु शब्दानाम् लेखनम्
२- विषयवस्तु -
प्रयत्नेन कार्येषु सिद्धिर्जनानां, प्रयत्नेन सद्बुद्धिवृद्धिर्जनानां।
प्रयत्नेन युद्धे जयः स्याज्जनानां, प्रयत्नो विधेयः प्रयत्नो विधेयः॥१॥
प्रयत्नेन धीराः समुद्रं तरन्ति, प्रयत्नेन वीराः गिरीन् लङ् घयन्ति।
प्रयत्नेन विज्ञाः वियत्युत्पतन्ति, प्रयत्नो विधेयः प्रयत्नो विधेयः॥२॥
कठोरः प्रयत्नात् मृदुत्वं प्रयाति, प्रयत्नादसाध्यं भवत्येव साध्यम्।
प्रयत्नादयोग्याः सुयोग्या भवन्ति, प्रयत्नो विधेयः प्रयत्नो विधेयः॥३॥
प्रयत्नेन मुक्तिं श्रिताः भारतीयाः, प्रयत्नेन ऋद्धिं गताः भारतीयाः।
प्रयत्लेन विश्वप्रियाः भारतीयाः, प्रयत्नो विधेयः प्रयत्नो विधेयः॥४॥
३- शिक्षक गतिविधि एवम् निर्देशाः -
शिक्षकः प्रदत्तं पद्यांशं उचित गति लय स्पष्ट उच्चारणेन वाचनं कु र्यात् तथा छात्रैः अनुवाचनम् कारयेत् |
पद्यांशे कारक विभक्तियुक्त पदान् रेखाङ् कितं कु रुत |
कारक विभक्तियुक्त पदेषु प्रयुक्तानां कारकानां/विभक्तीनां नामं प्रदर्शयेत् |
यथा –
जयः – कर्ता कारकम् ( प्रथमा विभक्तिः)
समुद्रम् – कर्म कारकम् ( द्वितीया विभक्तिः)
प्रयत्नेन – करण कारकम् ( तृतीया विभक्तिः)
प्रयत्नात् – संप्रदान कारकम् ( पञ्चमी विभक्तिः)
जनानाम् – संबन्ध कारकम् ( षष्ठी विभक्तिः)
युद्धे – अधिकरण कारकम् ( सप्तमी विभक्तिः)
अनेन प्रकारेण अन्य कारक/विभक्तियुक्त पदानाम् अभ्यासं कारयते |
क्रियान्वयित्वं कारकम् इत्यादि सूत्राणां आधारेण सर्वासां विभक्तीनां अवबोधं कारयते ।
४- शिक्षण – अधिगम – सामग्री -
चार्टपत्रम्, ppt, youtube
५- मूल्यांकनम् -
1. रेखाङ् कितेषु पदेषु का विभक्तिः प्रयुक्ता अस्ति ?
2. निम्नलिखित पदानां मूलशब्दं विभक्तिः वचनं च लिखत |
3. प्रदत्ते श्लोके राम शब्दस्य विभक्तिरूपाणि पठितव्यानि –
रामो राजमणि: सदा विजयते रामं रमेशं भजे,
रामेणाभिहता निशाचरचमू रामाय तस्मै नम: |
रामान्नास्ति परायणं परतरं रामस्य दासोस्म्यहम् ,
रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ||
रिक्तस्थानेषु राम शब्दस्य उचितं विभक्तिरूपं लिखत -
कर्ता – रामः
कर्म – रामम्
करण - --------
संप्रदान – रामाय
अपदान - ------
संबन्ध - --------
अधिकरण – रामे
संबोधनम् - --------
कोष्ठकदत्तस्य शब्दस्य उचितं रूपं प्रयुज्य वाक्यानि पूरयत।
1. मध्याह्ने छात्राः ______________ आगच्छन्ति। (विद्यालय)
2. जनक ______________ आगमिष्यति। (रविवासर)
3. ______________ सदस्याः मिलित्वा भोजनम् अकु र्वन्। (परिवार)
4. ______________ जलम् मलिनम् जातम्। (नदी)
5. ______________ नौका तरति। (नदी)
6. ______________ खगाः नीडम् रचयन्ति। (वृक्ष)
7. प्रधानाचार्यः ______________ पुरस्कारम् अयच्छत्। (छात्र)
8. भक्तः ______________ फलानि आनयति। (मुनि)
9. ______________ खगाः उपविशन्ति। (शाखा)
10. वयम् ______________ नमामः। (गुरु)

माड्यूल – 8

लक्ष्यित TLO संस्कृतभाषायां लिङ्गज्ञानम् : |

अधिगम वचनज्ञानम् | वचनानि कति भवन्ति ?

परिणाम: पुरुषज्ञानम् | कति पुरुषा: भवन्ति ?

[ संज्ञाशब्द-रूपाणि तथा वाक्यप्रयोग:]

CONTENT संस्कृतभाषायां त्रीणिलिंगानि सन्ति |

विषय-वस्तु [पुलिंग,स्त्रीलिंग,नपुंसकलिंग]

त्रय: पुरुषा: भवन्ति | [प्रथम:,मध्यम:,उत्तम: ]

त्रीणिवचनानि सन्ति | [एक,द्वि,बहु ]

TLM शिक्षक: छात्रेभ्य:उच्चारणं कारयिष्यति |

शिक्षण- अधिगम- विधि: लिंगानुसाररूपाणि-छात्र:,बालक:, लता,

बालिका,मूषिका, पत्रं,पात्रं, दुग्धं |


श्यामपट्टे लिखित्वा |

प्रथमपुरुष:-स: तौ ते [पुलिंग]

सा ते ता: [स्त्री]

तत् ते तानि [नपुंसक ]

माध्यमपुरुष- त्वं युवां यूयं

उत्तमपुरुष - अहम् आवां वयं

ASSESSMENT

मूल्यांकनम् – कार्यपत्रमाध्यमेन |

FEEDBACK

प्रतिपुष्टि: गृहकार्य कक्षाकार्यमाध्यमेन |

त्त रमाध्य मे न श्नो


प्रनोत्तरमाध्यमेन |

वाक्यरचनामाध्यमेन |

रिक्तस्थनानिपूरयित्वा |

माड्यूल – 9
दिवस :- नवमः

वाच क स र्व नाम श्न


[प्रनवाचकसर्वनाम ]

TLO सर्वनामज्ञानम्- पुरुषवाचक:-प्रथमपुरुष:,


मध्यमपुरुष:, उत्तमपुरुष: लक्ष्यित-अधिगम-परिणाम

वाच क श्न
गुणवाचक:,समयवाचक: तथा प्रनवाचक :,

CONTENT संज्ञाया: स्थाने प्रयुक्त: शब्द: सर्वनाम: भवति |

विषयवस्तु यथा- बालक : कुशल: अस्ति |

क: कुशल: अस्ति?

प्रनवाचकसर्वनामस्य
क श्नति भेदा: भवन्ति?

पुरुषवाचक- तत्, युष्मद्, अस्मद्

गुणवाचक:-कुशल:, परिरमीमी श्र


, दानी [कथं, कीदृ श्.
]

समयसूचक:- प्रात:,संध्या [कदा,कति]

स्थानसूचक:- कुत:, कुत्र,

प्रनवाचकसर्वनामस्य
प्रयोग श्न : सर्वत्र भवति|

TLM वाक्यप्रयोगमाध्यमेन प्रननिर्माणं


भ श्नविष्यति |

शिक्षण अधिगम शिक्षक:उत्तरं वदिष्यति तदा विभक्तिचिह्निमाध्यमेन

विधि: प्रननिर्माणं
भ श्नवति |

शिक्षक: श्यामपट्टे लेखिष्यति |

मौखिक: उच्चारणम् छात्रा: कुर्वन्ति |

ASSESSMENT कार्यपत्रमाध्यमेन |
मूल्यांकनम् समूहरचयित्वा प्रनोत्तरी
माध्यमेन
श्नो |

FEEDBACK त्त रमाध्य मे न श्नो


प्रनोत्तरमाध्यमेन |

प्रतिपुष्टि: उचितविकल्पं चित्वा|

कक्षापरीक्षामाध्यमेन|

माड्यूल – 10
दिवस :- दशमः
रचनात्मक-लेखनम् (चित्रआधारित कार्यम् )

१- शिक्षण – अधिगम – उद्देश्यानि -


1. प्रदत्तं चित्रम् आधृत्य संस्कृ तेन पञ्च वाक्यानां निर्माणम् |
2. शब्दसूचीम् अधिकृ त्य रिक्तस्थान पूर्ति माध्यमेन संस्कृ तेन वाक्यनिर्माणे प्रावीण्यं प्राप्यते |
3. लेखन कौशल विकासः साध्यते |
२- विषयवस्तु - 1. अधोदत्तम् चित्रम् दृष्ट्वा संस्कृ ते पञ्चवाक्येषु वर्णनम् कु रुत।सहायतार्थं मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।

द्वे कु टीरे, द्वौ पशू, तृणानि, उदयं गच्छति, कृ षकौ, आनयति, सूर्यः,
समीपे, ग्रामस्य, क्षेत्रं प्रति।
मञ्जूषा :-
1. एतत् ग्रामस्य चित्रम् अस्ति।
2. सूर्यः उदयं गच्छति कृ षकौ च क्षेत्रं प्रति गच्छतः।
3. चित्रे द्वे कु टीरे स्तः।
4. कु टीरस्य समीपे द्वौ पशू तिष्ठतः।
5. एकः बालकः तृणानि आनयति।
2. चित्रम् आधृत्य पञ्चवाक्यानि लिखत। सहायतायै पदसूची अधः दत्ता।
भ्रमन्ति, पुष्पाणि, उद्यानस्य, बालाः, जनाः, विकसन्ति, भ्रमन्ति,
क्रीडन्ति, के दारेषु, वृक्षाः, शोभाम्, पश्यन्ति, आनन्देन, हृष्यन्ति।
मञ्जूषा
1. एतत् एकस्य उद्यानस्य चित्रम् अस्ति।
2. अत्र बालाः आनन्देन क्रीडन्ति।
3. उद्याने वृक्षाः सन्ति, के दारेषु च पुष्पाणि विकसन्ति।
4. जनाः अत्र भ्रमन्ति, उद्यानस्य च शोभा पश्यन्ति।
5. उद्यानस्य वातावरणे सर्वे हृष्यन्ति।
३- शिक्षक गतिविधि एवम् निर्देशाः -
1. शिक्षक: छात्रेभ्यः कर्ता कर्म क्रियायाः परस्पर संबन्धं कृ त्वा शुद्ध
वाक्यरचनायाः कृ ते प्रेरयते |
2. कर्ता क्रियायाः संबन्धं स्थापयित्वा सरल वाक्यैः चित्रस्य वर्णनं कर्तुं संभवतः
लट् लकारस्य प्रयोगं कर्तुं प्रयासः करणीयः |
3. शब्देषु कारकानुसारं विभक्तेः प्रयोगः कर्तुं शक्यते |
४- शिक्षण – अधिगम – सामग्री -
चार्टपत्रम्, ppt, youtube
चित्रआधारित कार्यम्
५- मूल्यांकनम् -
1. अधोदत्तम् चित्रम् दृष्ट्वा संस्कृ ते पञ्चवाक्येषु वर्णनम् कु रुत। सहायतार्थं
कृ ष्णः, मधुरम्, पिकस्य,
आम्रवृक्षे, वसन्तकाले
मञ्जूषायाम् पदानि प्रदत्तानि सन्ति।

मञ्जूषा :-
1. एतत् चित्रम् --------- अस्ति।
2. पिकः उद्याने -------- तिष्ठति।
3. पिकस्य वर्णः ------- भवति।
4. ---------- पिकः कू जति।
5. सः -------- कू जति।
एतत् प्रकारेण विविधानि चित्राणि प्रस्तूय छात्रेभ्यः वाक्य रचानायाः अवसरः प्रदास्यते
माड्यूल – 11
दिवस :- एकादशः
संस्कृ तगीतम् – “भवतु भारतम्”

१- शिक्षण – अधिगम – उद्देश्यानि -


1. वर्तनी तथा उच्चारण क्षमतायाः अभ्यासः
2. गायन कौशलस्य विकास |

२- विषयवस्तु -
सुपूर्णं सदैवास्ति खाद्यान्नभाण्डं ,
नदीनां जलं यत्र पीयुषतुल्यम् ।
इयं स्वर्णवद् भाति शस्यैधरेयं ,
क्षितौ राजते भारतस्वर्ण भूमि: ॥
इयं वीरभोग्या तथा कर्म सेव्या,
जगद् वन्दनीया च भू: देवगेया ।
सदा पर्वणामुत्सवानां धरेयं ,
क्षितौ राजते भारतस्वर्ण भूमि:॥
अस्मिन् गीते(कवितायां) भारतवर्षस्य उन्नतेः संपन्नतायाः च कामना कृ ता अस्ति |
३- शिक्षक गतिविधि एवम् निर्देशाः -
1. शिक्षकः उचित लय गति अनुसारेण गीतं गायति |
2. छात्रान् अनुगायनार्थं प्रेरयति |
3. समानउच्चारण किन्तु भिन्नार्थकानि पदानि स्पष्ट उच्चारण सहितं गायित्वा
छात्रेभ्यः संस्कृ तेन गायनस्य अवसरं प्रदास्यते |
4. youtube तः अपि संस्कृ त गीतानां प्रस्तूति कर्तुं शक्यते |
४- शिक्षण – अधिगम – सामग्री -
चार्टपत्रम्, ppt, youtube
चित्रआधारित कार्यम्
५- मूल्यांकनम् -

निम्नलिखितां संस्कृ त कवितां पठित्वा प्रश्नानाम् उत्तराणि निर्देशानुसारं लिखत -

शूरा वयं धीरा वयं


शूरा वयं धीरा वयं वीरा वयं सुतराम्‌।
गुणशालिनो बलशालिनो जयगामिनो नितराम्‌॥1॥ शूरा वयं……………………..।
दृढमानसा गतलालसाः प्रियसाहसाः सततम्‌।
जनसेवका अतिभावुकाः शुभचिन्तका नियतम्‌॥2॥ शूरा वयं……………………..।
धनकामना सुखवासना न च वञ्चना हृदये।
ऊर्जस्स्वाला वर्चस्स्वाला अतिनिश्चला विजये ॥3॥ शूरा वयं……………………..।
गतभीतयो धृतनीतयो दृढशक्तयो निखिला।
यामो वयं समराङ् गणं विजयार्थिनो बालाः ॥4॥ शूरा वयं……………………..।
जगदीश हे ! परमेश हे ! सकलेश हे भगवन्‌।
जयमङ् गलं परमोज्ज्वलं नो देहि परमात्मन् ॥5॥ शूरा वयं………………

1. उपरि लिखितां कवितां पठित्वा रिक्तस्थानानि पूरयत –


क) शूरा वयं धीरा वयं ------ वयं सुतराम्‌।
ख) ----------- बलशालिनो जयगामिनो नितराम्‌
ग) धनकामना सुखवासना न च ------------।
घ) ऊर्जस्स्वाला --------- अतिनिश्चला विजये
2. कवितायाः अंशान् मेलयत -
क ख
1. दृढमानसा गतलालसाः विजयार्थिनो बालाः
2. जनसेवका अतिभावुकाः दृढशक्तयो निखिला।
3. गतभीतयो धृतनीतयो शुभचिन्तका नियतम्‌
4. यामो वयं समराङ् गणं प्रियसाहसाः सततम्‌।

माड्यूल – 12
दिवस :- द्वादशः
सन्धिकार्यम्
१- शिक्षण – अधिगम – उद्देश्यानि -
1. छात्राः संस्कृ तेन सन्धि-प्रयोगस्य ज्ञानम् प्राप्स्यन्ति |
2. छात्राः स्वराणां ,व्यञ्जनानां च ज्ञानम् प्राप्स्यन्ति |
3. छात्राः दीर्घ -स्वराणां ह्रस्व -स्वराणां च ज्ञानं प्राप्स्यन्ति |
4. सन्धि-विच्छेदस्य ज्ञानं प्राप्स्यन्ति |
5 छात्राः शुद्धलेखने समर्थाः भविष्यन्ति | अनेन छात्राणां भाषा-कौशलस्य
विकासः भविष्यति |
२- विषयवस्तु -
पूर्वपदस्य अन्तिमवर्णेन समम् उत्तरपदस्य पूर्ववर्णस्य मेलनेन यत्परिवर्तनं भवति तत्सन्धि: इति ।
यथा- विद्या + आलय:
= विद्य आ + आ लय:
= विद्यालय:
स्वर सन्धि: - स्वरवर्णेन सह स्वरवर्णस्य मेलनं स्वर-सन्धि: कथ्यते ।
स्वराः - अ, आ, इ, ई, उ, ऊ, ऋ, ए, ऐ, ओ, औ
अनुस्वार- अं विसर्ग: अ:
३- शिक्षक गतिविधि एवम् निर्देशाः -
1. शिक्षकः भिन्न-भिन्न - पदानाम् प्रयोगेन सन्धिकार्यम् प्रदर्शयिष्यति |
2. शिक्षकः पदानां पद–विच्छेदं कृ त्वा स्वर –व्यञ्जनयोः प्रयोगस्य उदाहरणं
प्रस्तोष्यति ।
४- शिक्षण – अधिगम – सामग्री - शिक्षकः पाठन-समये कक्षायां आवश्यकतानुसारं चार्ट- पी.पी.टी. उपयोगं करिष्यति ,सामग्री
विषयानुरूपं भवेत् |
उपयोगी स्यात् | बलात् अस्य उपयोगं न करणीयम् ।
सामग्री स्पष्टं रुचिकरं च भवेत् ।
५- मूल्यांकनम् - छात्राणां उच्चारणस्य परीक्षणं मौखिक-परीक्षया भविष्यति | लिखित –मूल्याङ् कनम् एक –पदेन ,एक-वाक्येन प्रश्नैः
भवेत् |
अधोलिखितं पदानां सन्धिं कु रुत -
हिम + आलय: = ---------------------------
मही + ईशवर: = -----------------------------
यदि + अपि = --------------------------------
पर + उपकार: = --------------------------------
सदा + एव = ---------------------------------

You might also like