Bhavani Ashtakam

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

॥ भवान्यष्टकम् ॥

ि तातो ि माता ि िन्धिय र्दाता


ि पत्रो ि पत्री ि भृत्यो ि भताय ।
ि िार्ा ि नवद्ा ि वृनत्तमयमैव
गनतस्त्वं गनतस्त्वं त्मे का भवानि ॥१॥

भवाब्धावपारे महार्दः खभीरु


पपात प्रकामी प्रलोभी प्रमत्तः ।
कसंसारपािप्रिद्धः सर्दाहं
गनतस्त्वं गनतस्त्वं त्मे का भवानि ॥२॥

ि िािानम र्दािं ि च ध्यािर्ोगं


ि िािानम तन्त्रं ि च स्तोत्रमन्त्रम् ।
ि िािानम पूिां ि च न्यासर्ोगं
गनतस्त्वं गनतस्त्वं त्मे का भवानि ॥३॥

ि िािानम पण्यं ि िािानम तीर्य


ि िािानम मस्मक्तं लर्ं वा कर्दानचत् ।
ि िािानम भस्मक्तं व्रतं वानप मातगयनतस्त्वं
गनतस्त्वं त्मेका भवानि ॥४॥
ककमी कसिी किस्मद्धः कर्दासः
कलाचारहीिः कर्दाचारलीिः ।
कदृनष्टः कवाक्यप्रिन्धः सर्दाहं
गनतस्त्वं गनतस्त्वं त्मे का भवानि ॥५॥

प्रिेिं रमेिं महेिं सरे िं


नर्दिेिं नििीर्ेश्वरं वा कर्दानचत् ।
ि िािानम चान्यत् सर्दाहं िरण्ये
गनतस्त्वं गनतस्त्वं त्मे का भवानि ॥६॥

नववार्दे नवषार्दे प्रमार्दे प्रवासे


िले चािले पवयते ित्रमध्ये ।
अरण्ये िरण्ये सर्दा मां प्रपानह
गनतस्त्वं गनतस्त्वं त्मे का भवानि ॥७॥

अिार्ो र्दररद्रो िरारोगर्क्तो


महाक्षीणर्दीिः सर्दा िाड्यवक्त्रः ।
नवपत्तौ प्रनवष्टः प्रिष्टः सर्दाहं
गनतस्त्वं गनतस्त्वं त्मे का भवानि ॥८॥

॥ इनत श्रीभवान्यष्टकम् ॥
॥ श्री लनलतास्मिका चरणापयणमस्त ॥

You might also like