श्रीश्रीगोपालतापनी

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 71

श्रीश्रीगाोपालतापनी

पूर्व वर्भागः |

श्रीश्रीकृष्णाय नमः |

ओाों नमः |
सच्चिदानन्द रूपाय कृष्णायाविष्टकारिणो |
नमाो र्ोदान्त र्ोद्याय गुिर्ो बुद्धिसाक्षिणो ||१||

श्रीलवर्श्वनाथ चक्रर्र्तवपाद कृता श्रीगाोपालतापनी वर्र्ृर्तः

मूतवब्रह्मस्र्रूपाथवर्वषवणीं भक्त-हवषवणीम् |
गाोपालतापनीं नाौच्चम श्रीमद्ाोपालतापनीम् ||

गुर्विादददोश प्रक्षसिपिाशि गाोत्र ब्राह्मणसम्प्प्रदाय प्राप्ताथर्वर्द


ो स्य वपप्पलादशाखापदिता श्रीगाोपालतापन्याख्या
श्रुर्तः श्रीकृष्णस्र्रूप रूपलीलाकारुण्याददकं प्रर्तपादयन्ती तं नमस्किाोर्त सददर्त | कृष्णाय दोर्कीनन्दनायोर्त
सामाोपर्नषदद कृष्णस्तु भगर्ान् स्र्यमोर्त श्रीभागर्तो च महाप्रक्षसिाय कृष्णाय नमः | कृष्णशब्दव्याचिाणौर्
तत्सस्र्रूपमाह—सच्चिदानन्दं यद् ब्रह्म तदोर् स्र्रूपं यस्य तस्मौ |

कृष्णशब्दश्च सत्ताथाोवणश्चानन्द स्र्रूपकः |


तयाोिौक्यं पिं ब्रह्म कृष्ण इत्सयच्चभधीयतीर्त स्मृतोः

यद्वा सन्ताौ सर्वदोशकालसत्ताकाौ सर्ाोवत्सकृष्टाौ याौ ज्ञानानन्दाौ तार्ोर् स्र्रूपं स्र्ाकािाो यस्य तस्मौ |

कारुण्यमाह—विष्टान् ओवर्द्याऽस्स्मताददपञ्चिोशिहहतान् र्नान् कतुुं शीलं यस्य तस्मौ कोशश कंसाददभयाो


स्र्र्ौरिभयाोऽवप मुच्चक्त प्रदत्सर्श्रर्णात् |

ओस्यौर्ं रूपत्सर् एर् शास्त्र तात्सपयवच्चमत्सयाह—र्ोदान्तौर्ोवद्याय माोिप्रदत्सर्ोनर्


ौ र्ोददतुमहावय नत्सर्न्यथा |

कारुण्यवर्शोषमाह—गुिर्ो स्र्भर्नस्य स्र्यमुपदोष्टरो | कोन रूपोणोत्सयत ओाह—बुद्धिसाक्षिणो ओन्तयावच्चमरूपाय |


मद्भक्तं कमवप गुरुं कृत्सर्ा मां प्राप्तुं मामोर् भर्स्र् इत्सयन्तयावच्चमरूपोण स्र्भर्नो प्रर्तवकाय | तथा श्रीभागर्तां
ओाचायवचौत्त्यर्पुषा स्र्गर्तं व्यनच्चक्तर्त | ददाच्चम बुद्धियाोगं तं योन मामुपयास्न्त तो इर्त श्रीगीताोक्तोश्च
स्र्प्रार्प्तप्रकािस्यावप शशिकाय ||१||

श्रीगाोपालतापनीभाष्यम् |
श्रील बलदोर् वर्द्याभूषण वर्िच्चचतं

श्रीगाोवर्न्दाय नमः |

सत्सयानन्ताच्चचन्त्सयशक्त्योकपिो सर्ावध्यिो भक्तििार्तदिो |


श्रीगाोवर्न्दो वर्श्वसगावदद कन्दो पूणावनन्दो र्नत्सयमास्तां मर्तनवः ||

सनातनं रूपच्चमहाोपदशवयन्नानन्दक्षसन्धुं परितः प्रर्धवयन् |


ओन्तस्तमस्ताोमहिः स िार्तां चौतन्यरूपाो वर्धुिद्भत
ु ाोदयः ||

गाोपालतापनीं नाौच्चम या कृष्णं स्र्यमीश्विं |


किस्थित्नसङ्काशं सन्दशवयर्त सद्धियः ||

ओाौत्सकलाददच्चभिाथर्वद्धणकौिधीयमाना वपप्पलाद शाखान्तस्स्थतोयं गाोपालाोपर्नषत् स्र्प्रर्तपाद्यं पिो शं प्रणमर्त—


सददर्त | कृष्णाय नम इत्सयन्र्यः | कृष्णाो र्णवश्च मो यस्मात्तस्मात् कृष्णाोऽहमर्ुवनर्ो त नािायणीयात्
ओतसीपुष्पश्यामायोत्सयथवः | कृवषरित्सयादद स्मृत्सयुक्तस्त्सर्थाोव न कृतः तस्य सच्चिददत्सयनोनाोक्तोः |

तं स्र्रूपोण वर्शशनष्टष्ट—सददर्त | सस्न्धनी शक्त्या सर्वदोशकालव्यापकं स्र्स्मौ स्र्यं प्रकाशमानं


तादृशसुखात्समकं रूपं वर्ग्रहाो यस्य तस्मौ वकन्तद्रूपच्चमत्सयादद र्क्ष्यमाण प्रश्ाोत्तिात् |

ओच्चचन्त्सयानन्तशच्चक्तत्सर्ोन वर्शशनष्टष्ट—विष्टोर्त | संकल्पमात्रोण सर्वकत्रोव इत्सयथवः | वर्रिञ्चं प्रर्त सद्यः सोश्विाणां


सतत्त्र्ानां र्गदण्डमण्डलानां प्रदशवनात् र्नहतानामसुिाणां याोगगदुलवभ माोिापवणािोदं व्यक्तं |

ईदृक्त्वो प्रमाणं दशवयन्ती वर्शशनष्टष्ट—र्ोदान्तोर्त | एर्ं वर्ष्टधनाोपर्नषद्भद्भबाोष्टव धतायोत्सयथवः |

गुिर्ो ब्रह्मादीन् प्रर्त स्र्याथात्सम्प्याोपदोष्टरो | उपददष्टाथावनुभर्ोऽवप स एर् होतरु ित्सयाह—बुिीर्त | बुद्ध्यष्टधष्ठातृतया


तदनुभर्स्थौयक
व ािकायोत्सयथवः |
तथा च वर्भु वर्ज्ञानानन्दः श्यामसुन्दिः सार्वज्ञ्य सत्सयसङ्कल्पाददगुणगणाो वर्श्वाोत्सपत्त्याददहोतुः कारुद्धणकः सर्ोश्व
व िाो
मया प्रणताो मामुिीकिाोस्त्सर्र्त नमस्कािमात्र र्नदोवशाच्चन्नष्कामाोऽत्राष्टधकािी कृष्णाोऽत्र वर्षयः र्ाच्यर्ाचकभार्ः
सम्प्बन्धः कृष्णार्प्तः प्रयाोर्नच्चमत्सयनुबन्ध चतुष्टयं याोग्यम् ||१||

……………………………………………………………………………………………………………
श्रुति:

ओाों मुनयाो ह र्ौ ब्राह्मणमूचुः |


कः पिमाो दोर्ः कुताो मृत्सयुि् वबभोर्त कस्य ज्ञानोनास्खलं वर्ज्ञातं भर्र्त कोनोदं वर्श्वं संसिर्त इर्त ||२||

वर्श्वनाथः : गुरुकृपालब्धाष्टादशािि मन्त्रप्रकिणकं तदािाधनं र्णवगयतुं मुर्नः प्रश्ानर्ताियर्त—मुनय इर्त | ह


स्पष्टं | ब्रह्म र्ोदं र्ोत्तीर्त ब्राह्मणः पिमोष्ठी तं | ओस्खलं प्राकृताप्राकृतं सर्ुं र्स्तु ||२||

बलदोर्ः : सामान्य वर्शोषाभयां प्रश्ाोत्तिाभयां जर्ज्ञाक्षसताोत्तमाथाोवपलम्प्भात् तदुपलम्प्भाय तथौर् श्रुर्तः प्रर्तवतो—ाो


च्चमर्त पुनमवङ्गलाथुं तस्य र्नस्खलर्ोदात्समकत्सर्ात् मुनयाो ब्रह्मपुत्राः सनकादयः | ह र्ौ स्मिणो | ब्रह्माणं वर्रिञ्ञ्चं
उत्तित्र हौिण्य इत्सयुक्तोः ऊचुः पप्रच्छः—पिमाो र्नत्सयशक्तः समाभयष्टधक िहहतः | दोर्ः सर्ाविाध्यः काो भर्र्त
गुणान् पप्रच्छः—कुत इर्त काो मृत्सयुर्नर्ािक इत्सयथवः | कस्योर्त—स्खलं कृत्सनं भगर्त्तत्त्र्ं | कोनोर्त—कोन
होतुनोदं सर्ुं र्गत् संसिर्त स्र्स्र्कायोष
व ु प्रर्तवतो कः सर्वप्रर्तवकः इत्सयथवः ||२||

……………………………………………………………………………………………………………
श्रुति:

तदुहाोर्ाच ब्राह्मणः |
कृष्णाो र्ौ पिमं दौर्तम् |
गाोवर्न्दान् मृत्सयुि् वबभोर्त |
गाोपीर्नर्ल्लभज्ञानोन तज्ज्ञातं भर्र्त |
स्र्ाहयोदं संसितीर्त ||३||

वर्श्वनाथः : पिम दौर्तच्चमर्त | भर्नस्य कृष्णवर्षयोण स वर्षयाो भर्तीत्सयथवः | मृत्सयुवबवभत


ो ीर्त गाोवर्न्दरूपोण
स एर् गाोचािकाो व्याघ्राद् गा उप मृत्सयाोर्ीवर्ानवप िितीत्सयथवः | तस्स्मन्नोर् गाोपीर्नानां र्ल्लभत्सर्ोनानुभूतो सर्त
इदं प्राकृताप्राकृतं र्स्तु सर्वमर्
ो वर्नानुसन्धानमवप ज्ञातं भर्तीर्त न तताोऽष्टधकमन्यर्् ज्ञानं नास्त्सयोर् |
गाोपीर्ल्लभ वर्षगयणी भच्चक्तहहव भच्चक्तपिमकाष्ठा भर्र्त | भक्त्या मामच्चभर्ानार्त इत्सयुक्तोः | भच्चक्तपिमकाष्ठायां
तस्यां सत्सयां ज्ञानपिमकाष्ठावप भर्ोददत्सयुक्तोः स्र्ाहोर्त स्र् एर् स्र्ाहारूपोण र्गदददं बध्नार्त चोत्सयथवः ||३-४||
बलदोर्ः : एर्ं सामान्योन पृष्टाो ब्राह्मणः पृष्टानथावनूत्तमाद् वर्शोषोण प्रत्सयुर्ाचोत्सयाह—तदुहोर्त | तत्तान् प्रर्त उ
ओर्धािणो ब्राह्मणः र्ोदाथववर्त् पिब्रह्मानुभर्ी वर्रिञ्चः उपदोक्ष्यमाण मन्त्राथवरूपतया कृष्णाो र्ौ इत्सयादीन्युत्तिाद्धण स
दत्तर्ार्नर्त र्ाच्यं ||३||

……………………………………………………………………………………………………………
श्रुति:

तदुहाोचुः |
कः कृष्णाो गाोवर्न्दश्च काोऽसावर्र्त
गाोपीर्नर्ल्लभः कः का स्र्ाहोर्त ||४||

बलदोर्ः : श्रुतानां कृष्णाद्यथावनां गुणवर्शोषान् बाोिंु पुनस्तं पप्रच्छरित्सयाह—तददर्त | तत्तो मुनयस्तं ब्राह्मणं प्रर्त
उ र्नश्चयो ह प्रस्फुटम् ऊचुः पप्रच्छः | क इत्सयादद शब्दानां र्नरुच्चक्तच्चभिोर् तदथाव र्नःसन्दोहभार्ोन
प्रतीर्तमासीदोयुः ओतस्तोषां र्नरुच्चक्तद्वािा तान् प्रकाशयतु भर्ार्नर्त भार्ः ||४||

……………………………………………………………………………………………………………
श्रुति:

तानुर्ाच ब्राह्मणः |
पापकषवणाो गाोभूच्चमर्ोदवर्ददताो गाोपीर्नाऽवर्द्या कलाप्रोिकस्तन्माया चोर्त सकलं पिं ब्रह्मौर्त
ो त् ||५||

वर्श्वनाथः : पापार्न प्रािब्धाप्रािब्ध सञ्ञ्चतार्न कषवर्त नाशयर्त पापं च्चचत्तमवप स्र्ीय लीलायामाकषवर्त | पाप
पुरुषान् पूतनाघकोश्यादीन् ओसुिानवप स्र्हतान् मुच्चक्तदानाथवमाकषवर्त इर्त कृष्णः स एर् पिम कृपालु त्सर्ात्
पिमं दौर्तम् इर्त भार्ः |

गाोषु व्रर्स्थसुिच्चभषु वर्ददतस् तद् भ्रमकत्सर्ात् | भूमाौ गाोशब्दर्ाच्यायां पृच्चथव्याञ्च वर्ददतस्तद्भािार्तािकत्सर्ात्


गाोशब्दर्ाच्योषु र्ोदोष्र्वप वर्ददतस्तद्वाच्यत्सर्ात् ओतः सुिच्चभ पृच्चथर्ीर्ोदान् गाः पालगयतुं वर्न्दतीर्त गाोवर्न्दः | स
च र्ीर्ानवप मृत्सयाोः पालयतीर्त भार्ः |

गाोपायर्त सकलच्चमदं गाोपायर्त र्ा पिं पुमांसच्चमर्त गाोपी |


प्रकृर्तः तस्यां र्ात र्न इर्त महदाददकं पृच्चथव्यन्तम् ||

इर्त क्रमदीवपकाोक्तोः | गाोपी र्नौमावगयकौस्तत्त्र्ौर्ीवर्ोष्र्वर्द्यां प्रोियर्त इर्त सः |


यद्वा गाोपीर्नोषु व्रर्दोर्ीर्नोषु ह्लाददनीशच्चक्तर्ृद्भत्तरूपोषु ओवर्द्याप्रोिणस्यासम्प्भर्ात् ओवर्द्या शब्दोन माोहन
साधम्प्यावत् प्रोमाोच्यतो कला वर्स्तािः | कलीहली कामधोनू |

यद्वा गाोपीर्नोषु ओवर्द्याकलां ओज्ञानचन्द्रकलां प्रोियतीर्त सः | स्र्साौन्दयवमाधुयावददच्चभज्ञावनमपहृत्सय स्र्प्रोम्ना तान्


माोहयतीत्सयथवः |

र्ल्लभः खलु स्र्गुणौः स्र्प्रोयसीयवन्माोहयर्त तदोर् तस्य र्ल्लभता | ओतस् तन्माधुयव किणक तदीयमाोहनाज्ञानं
सर्वज्ञानताोऽवप र्रिष्ठं र्ीर्न्मुक्तात्समािामोष्र्वप ओदृष्टत्सर्ाददर्त भार्ः |

स्र्ाहा तन्माया | सकलच्चमर्त—मायायास्तच्छच्चक्तत्सर्ोन तदनन्यत्सर्ाददर्त भार्ः ||५||

बलदोर्ः : क्रमादुत्तिं स ददावर्त्सयाह—तार्नर्त | कृषोर्ण


व ोव नग् इत्सयनुशासनाद् र्णवर्नच्चमत्तं कृत्सर्ा प्राक् प्रर्र्तवतं
कृष्णशब्दम् ओथावन्तिं तत् कृत्सर्ा प्रर्तवयामासोत्सयाह—पापकषवन इर्त | याोऽवर्द्यान्त सर्वपापवर्नाशी स मया
कृष्णशब्दोनाोक्तः |

कृष्णोर्त मङ्गलं नाम यस्य र्ाच्चच प्रर्तवतो |


भस्मीभर्स्न्त तस्याशु महापातक काोटयः |

कृष्णः कृष्णः कृष्ण इत्सयन्तकालो र्ल्पन् र्न्तुर्ीववर्तं याो र्हार्त |


ओाद्यः शब्दः कल्पतो तस्य मुक्त्यौ व्रीडा नम्ाौ र्तष्ठताो द्वाणवस्थावर्त्सयादद स्मृर्तभयः |

गाोभूमीर्त | गाोषु पशुवर्शोषोषु भूषु र्ोदोषु च याो वर्ददतः ख्यातः स सुिभीस्र्ामी सकललाोकान्तयावमी तथात्सर्ोन
सर्वर्ोदर्ोद्याो मया गाोवर्न्द शब्दोनाोक्तः | गाोशब्दाो हह नानाथवः |

गाौः स्र्गोव च बलीर्दोविश्माौ च कुच्चलशो पुमान् |


स्त्री साौिभोयी दृग् बाणददग् र्ाग्भूष्र्प्सु भूच्चम्न चोर्त मोददनीकिकाोषात् |

एकशोषाोऽत्र र्ृद्भत्तः | ईदृशतया तमुपासीनानां संसािभयं वर्र्नर्तवत इर्त गाोवर्न्दान् मृत्सयुवबवभोतीत्सयुक्तं |

गाोपीर्त—गाोपीर्नाः श्रीिाधादयस्ता एर्ावर्द्या कलास्तासां प्रोिकः | ओा सम्प्यग्भूता वर्द्याः


प्रोमभच्चक्तवर्शोषास्तद्भत
ू ाः कला मूतवयः तासां स्र्लीलासु प्रर्तवकाो िमण इर्त र्ल्लभ पदाथाोव दशशवतः | र्क्ष्यर्त
चौर्मुत्तिं —स र्ाो हह स्र्ामी भर्तीर्त |
ह्लादसंवर्त्ससािाो भच्चक्तः सच्चिदानन्दौकिसो भच्चक्तयाोगो र्तष्ठतीत्सयत्त
ु ित्र र्क्ष्यमाणत्सर्ात् | तद्भत
ू ाः श्रीिाधादयाो हिो मूवतवय
एर्ोर्त कला शब्दोनाोक्ताः |

ओानन्दच्चचन्मयिसप्रर्तभावर्ताच्चभस्ताच्चभयव एर् र्नर्रूपतया कलाच्चभरिर्त |

र्ल्लव्याो मो मदास्त्समकाः इर्त च स्मिणात् |

ताच्चभवर्वशशष्टं पिं तत्त्र्मखण्डच्चमर्त गाोपीर्नर्ल्लभज्ञानोनोत्सयाददकमुक्तं | तद् वर्शशष्टत्सर्ो हह तत्सप्रकाशार्तशयः


तत्रार्त शुशुभो ताच्चभरित्सयादद स्मृतोः |

तन्माया चोर्त—स्र्ाहा शब्दोन मया तस्य माया पिाोिाशच्चक्तरुक्ता यथा सर्ोष


व ां प्रर्ृद्भत्तरिर्त कोनोदं वर्श्वं
संसितीर्त स्र्ाहयोद संसितीत्सयुक्तं | स्र्रूपशक्तावर्ह माया शब्दः |

स्र्रूप भूतया र्नत्सयशक्त्या मायाख्यया युतः |


ओताो मायामयं वर्ष्णुं प्रर्दस्न्त सनातनच्चमर्त श्रुतोः |

र्त्रगुणास्त्समकाऽथ ज्ञानं च तथा च्चचच्छच्चक्तिो र् च |


मायाशब्दोन भण्यन्तो शब्दतत्त्र्ाथवर्ोददच्चभरिर्त शब्दमहाोदधोश्च |

यत्त्र्वर्द्याकलो र्त गाोपीर्नोषु माोहप्रर्तवकमाहु तदसत् स्र्ात्समभूतोषु तोषु तदसम्प्भर्ात् माया पिौ त्सयच्चभमुखो च
वर्लज्जमानोत्सयादद स्मिणात् (भाग) |

यि तन्माया चोत्सयत्र र्त्रगुणमाहुस्तन्मन्दं तस्याः सर्वप्रर्तवकत्सर्ाभार्ात् | न खलु र्त्रगुणया र्नत्सयपाषवदाः कालश्च


प्रर्तवन्तो ओवपतु स्र्रूपशक्त्यौर् पिया | र्त्रगुणादपीर्त पिौर् तादृशी तन्मायोर्त सुष्ठूक्तं | एर्ं मुर्नप्रश्ानुसािो ण
चतुिाोऽथावन् पृथगगर्ाच्चभधाय क्षसिान्तो तोषामौक्यमच्चभहहतं |

सकलच्चमर्त—ोतत् पूर्ाोवक्तं ओथवचतुष्टयं सकलं साङ्गं कृष्णाख्यं निाकृर्त पिं ब्रह्मौर्ोत्सयथवः गाोवर्न्दाददद्वयत्सर्ोन
कृष्णस्यौर् वर्शोषणात् | तन्मायायास्तत्सस्र्रूपशक्तोस्तताो न व्यर्तिो काि | ओस्यौर् पिं ब्रह्मत्सर्मुत्तित्र र्क्ष्यतो—
कथ र्ास्यार्तािस्य ब्रह्मता भर्तीत्सयाददना ||५||

……………………………………………………………………………………………………………
श्रुति:

याो [ेोतद्] ध्यायर्त िसर्त भर्र्त साोऽमृताो भर्र्त साोऽमृताो भर्र्त ||६||
वर्श्वनाथः : िसर्त उिाियर्त िस शब्दो भर्र्त परिचिर्त | ओमृतः मिणधमाव न भर्र्त तत्सपाषवदाो भर्तीत्सयथवः
|

नन्र्त्र स्र्ाहा शब्दस्य मायाथवत्सर्ो गाोपीर्नर्ल्लभाय मायोत्सयस्य काोऽथवः उच्यतो—नोयमुपपद वर्भच्चक्तः वकन्तु
कािक चतुथीव | ततश्च दीयत इर्त वक्रया ओािोपलब्धा चतुर्थयाुं त्सर्न्यथानुपपत्त्यौर् प्रवर्श वपण्डच्चमर्तर्त्
मायामागयकं ओहन्तास्पदं ममतास्पदञ्च | यद्वा तादर्थयोव चतुथीव तदथवमोर् सर्ुं बुिीस्न्द्रयाददकमस्त्सर्त्सयथवः ||६-
७||

बलदोर्ः : एतद् वर्च्चचन्तनात् पिमं पुमथुं दशवयन् तत्त्र्ं स्थापयर्त स्मोत्सयाह—याो ध्यायतीर्त | याो मन्त्रं तदोर्
ध्यायर्त िसर्त मन्त्रात्समकं र्पर्त भर्र्त नर्वर्धया भक्त्या मन्त्रदोर्तामनुकूलयर्त साोऽमृताो माोिीभर्र्त |
ओार्ृद्भत्तः प्रकिण समाप्त्यथाव | एतद् याो ध्यायतीर्त कोच्चचदोर् पिस्न्त ||६||

……………………………………………………………………………………………………………
श्रतु ि:

तो हाोचुः |
वकं तद्रूपं वकं िसनं कथं र्ा हाो तद्भर्नं तत् सर्ुं वर्वर्ददषतामाख्याहीर्त ||७||

बलदोर्ः : ध्यानादीर्न श्रुत्सर्ा ध्योयादीन् तो मुनयः प्रप्रच्छरित्सयाह—तो हाोचरु िर्त | वकं तददर्त वकंप्रकािं
कीदृशच्चमत्सयथवः | वकं वर्तकोवऽव्ययं प्रश्ो िोपो र्नन्दा प्रकाियाोरिर्त श्रीधिः | रूपं ध्यानास्पदम् िसनं र्प्यं |
कथं र्ा तद्भर्नच्चमर्त वकंप्रकािकच्चमत्सयथवः | प्रकािो वकमस्थमुः प्रत्सययः | ओहाो ब्रह्मन् ||७||

……………………………………………………………………………………………………………
श्रुति:

तदुहाोर्ाच हौिण्याो गाोपर्ोशमभ्राभं तरुणं कल्पद्रुमाशश्रतं ||८||

वर्श्वनाथः : हौिण्यः ब्रह्मा ||८||

बलदोर्ः : तत्र रूपमाह—गाोपर्ोशच्चमर्त | र्ोणशृ


ु ङ्गधिच्चमत्सयथवः | एर्मुपरिष्ठाद् र्क्ष्यर्त ||८||

……………………………………………………………………………………………………………
श्रुति:
तददह श्ाोका भर्स्न्त ||९||

सत्सपुण्डिीकनयनं मोघाभं र्ौद्युताम्प्बिं |


हद्वभुर्ं ज्ञानमुद्राढ् यं [माौनमुद्राढ् यं] र्नमाच्चलनमीश्विम् ||
गाोप गाोपीगर्ार्ीतं सुिद्रुमतलाश्रयं |
ददव्यालङ्किणाोपोतं ित्नपङ्कर् मध्यगम् ||
काच्चलन्दीर्ल कल्लाोल सहङ्गमारुत सोवर्तं |
च्चचन्तयंश्चोतसा कृष्णं मुक्ताो भर्र्त संसृतोः ||१०|| (वर् ९)

वर्श्वनाथः : ध्यायतीत्सयुक्तमताोऽस्य मन्त्रस्य ध्योयं रूपमाह—सददर्त | र्ोणु र्ादनशक्तत्सर्ान्माौनमुद्रा ||१०||

बलदोर्ः : रूपं वर्शदयर्त स्मोत्सयाह—तददहोर्त | इह रूप र्नरूपणो श्ाोकास्मंत्राः ||९|| सददर्त |


वर्कक्षसतािवर्न्दनोत्रच्चमत्सयथवः | खिदण्डं लाोकनन्दं पुण्डिीकं महाोत्सपलच्चमर्त धनञ्जयकाोशो पद्मसामान्य पयावयात् |
तोनारुण्यांश लाभात् ओर्तचारुत्सर्क्षसद्धिः | ओिवर्न्दनोत्रादद शब्दा हह तस्स्मन् प्रयुज्ज्यन्तो |

र्ौद्युतं वर्द्युत्सप्रभच्चमर्ाम्प्बिं र्ासाो यस्य तं | ततः प्रभर्तीत्सयण् | ज्ञानो या मुद्राऽर्चनोनर्


ौ र्क्तता तयाढ् यं
प्रोयसीमनस्कतया र्ोणुनादाऽवर्ष्टत्सर्ाददर्त भार्ः |

माौनमुद्राढ् यच्चमर्त क्वच्चचत् | ओत्रोश्विस्य पुण्डिीक नयनत्सर्ाददना वर्शोषणाद् वर्ग्रहस्यौर् स्र्रूपत्सर्मुक्तं | एर्मोर्ाह
भगर्ान् सूत्रकािः—रूपर्दोर् तत् प्रधानत्सर्ात् | ओाह च तन्मात्रम् इत्सयाददना | हद्वभुर्च्चमर्त वर्शोषणाद् गाोकुलो
तथाोपासनमुक्तं |

गाोपर्ो त—गाोपाः श्रीदामसुबलादयः गाोप्यः श्रीिाधाचन्द्रार्ल्यादयः गार्ः कामदुघा वपशङ्गादयः ताच्चभिार्ीतं


यथार्सिं परिर्ृतं | परिकिान्तिाणामुपलिणमोतत् | इर्त शब्दाो ध्यान समाप्त्यथवः ||१०||

……………………………………………………………………………………………………………
श्रुति:

िस्यं पुनािसनं र्लभूमीन्दुसम्प्पातकामादद कृष्णायोत्सयोकं पदं गाोवर्न्दायोर्त हद्वतीयं गाोपीर्नोर्त तृतीयं स्र्ाहोर्त
पञ्चमच्चमर्त ||११||

पञ्चपदीं [पञ्चपदं] र्पन् पञ्चाङ्गं द्यार्ाभूमी सूयावचन्द्रमसाौ साग्नी तद्रूपतया ब्रह्म संपद्यतो ब्रह्म सम्प्पद्यत इर्त
||१२|| (वर् १०)
वर्श्वनाथः : वकं िसनच्चमत्सयस्याोत्तिमाह—िस्यमुिायुं र्प्यच्चमत्सयथवः | पुना िसनच्चमर्त पुनः पुनः र्प एर्
िसनच्चमत्सयथवः | र्लं तद्वाच्चच ककािः भूच्चमस् तद्बीर्ं लकािः ओगग्नर्ाची ईः ईकािः इन्दुिनुस्र्ािः तोषां च्चमलनं
यत्र तत् िीच्चमर्त कामः कामबीर्ं तदादद ततश् च र्लीकृताः प्रोम्ना द्रर्रूपीकृतास्तहद्वशशष्टा यो भक्तर्नास्तौिा
शाोभा यस्य स चासावर्न्दुिाह्लादकश्च कृष्ण इर्त बीर्ाथव उक्ताो भर्र्त |

पञ्च ओङ्गार्न हृदयादीर्न तत्तत्सस्थानो न्यस्यार्न यस्य तद् यथा स्यात्तथा | पञ्चपदं मन्त्रच्चममं र्पन् ब्रह्म श्रीकृष्णं
सम्प्पद्यतो सम्प्यक्तया प्राप्ाोतीत्सयथवः | द्यार्ोर्त— द्याौभूसय
ू वचन्द्राग्न्यादीन् तद्रूपतया भार्यन् पञ्चानामोषामोर् पदानां
क्रमोणौतो पञ्च वर्भूतयाो भाव्या इत्सयथवः ||१०||

बलदोर्ः : वकं िसनमर्नत्सयस्याोत्तिं िस्यच्चमर्त—पुनद्योवयाोक्त्यनन्तिं िसनं कथस्न्मत्सयथवः | वकन्तुददत्सयाौक्तं िस्यच्चमर्त


लघु लघूचायुं र्प्यच्चमत्सयथवः | िस शब्दो तस्मान् कमावण ल्युट पुि प्रत्सययः | मन्त्रस्र्रूपं गूडतया दशवयर्त
स्मोत्सयाह—र्लो र्त | क काि स्तद्वाच्चचत्सर्ात् | मूमीर्त ल काि स्तद्वाोर्त्सर्ात् | ताभयां पिो दीघव ई कािः
सस्न्धना र्तिाोहहताो बाोध्यः | इन्दुिनुस्र्ाि स्तद्वत्तुवलत्सर्ात् | तोषां सांपात उक्तानुपूव्याव सम्प्पकवस्तोन क्षसिं यत्
कामवबर्ं तदाददकं कृष्णायोत्सयोकं पदं गाोपीर्नोत्सयत्र लु प्तां वर्भच्चक्तमाश्रीत्सय पदत्सर्ं र्ोध्यं ||११||

पञ्चाङ्गार्न हृदयादीर्न तत्तत्सस्थानो न्यस्यार्न यस्य तद् यथास्यादोर्ं र्पन् तस्यां पञ्चपद्यां
भगर्च्चन्नत्सयवर्भूतीद्यावर्ाद्याः पञ्चाष्टधष्ठातृदोर्ताः क्रमाद् वर्च्चचन्तयच्चन्नत्सयथवः | तद्रूपतया तन्मन्त्र प्रर्तपाद्यगाोपाल
सादृश्योन ब्रह्म तमोर् स पिीर्ािं गाोपालं सम्प्पद्यतो लभतो |

ओत्र व्याचितो—त्त
ु ित्र तच्छब्दात् पूर्वत्र यच्छब्दाो गम्प्यः | ततश्च यो द्यार्ाभूमी ऊध्र्ावधः प्रदोशाः याो च साग्नी
सूयावचन्द्रमसाौ। तद्रूपतया तत्सप्रकाशकतया पञ्चाङ्गं ब्रह्म सम्प्पद्यतो | ओत्राद्याभयां पदाभयामाददमयाोद्यावर्ाभूम्प्याोः
सर्ावश्रयतायाः प्रकाशनं | उत्तिौ स्त्रस्त्रच्चभः पदौरुत्तिोषां सूयवचन्द्राग्नीनां सर्वप्रकाशकतायाः प्रकाशनञ्च सूच्यतो |

प्रथमस्य पदस्य सर्ाोवध्र्वमाहात्सम्प्य नामयाोगगत्सर्ात् द्व्यार्ा याोगः हद्वतीयस्य भूमाौ प्रकाशमान तादृश र्ौभर्त्सर्ाद्
भूम्प्या याोगः तृतीयस्य सर्वताोऽप्युद्दीप्तभार्त्सर्ात् सूयण
ोव याोगः | तुयवस्य तत्सकान्त्सया सर्ावह्लादनािन्द्रमसा याोगः
पञ्चमस्य तस्य तत्रापवणस्य र्नत्सय सम्प्बन्धादगग्नना याोगाो बाोध्यः | पिद्वयो निाकृर्त पिं ब्रह्म गाोपालं
प्राप्ाोतीत्सयर्
ो ाथवः | हौिण्य चन्द्रध्र्र्याोस्तथा र्क्ष्यमाणत्सर्ात् | ओार्ृद्भत्तरिह िसनाोपर्नषत्-पूर्तव द्याोर्तका ||१२||

……………………………………………………………………………………………………………
श्रुति:

तदोष श्ाोकः |
ओाोंिीच्चमत्सयोतदादार्ादाय कृष्णायोर्त गाोवर्न्दायोर्त च गाोपीर्नर्ल्लभाय बृहद्भानव्या सकृदुििो द् |
या गर्तस्तस्यास्स्त मंिु नान्या गर्तः स्याददर्त ||१३|| (वर् ११)

वर्श्वनाथः : र्पपरिपाट ं दशवयर्त—िीच्चमत्सयोतदादाय उिायव कृष्णायोर्त चतुर्थयवन्त पदोन याोगाो यस्य तत् |
बृहद्भानुमवहाप्रकाशः पिमोश्विाो र्र्िर्ाव तदीयया स्र्ाहया सहहतं मंिु तस्यौर् गर्तिस्स्त कृष्णप्रार्प्तरूपा पूर्ाोवक्ता
नान्या न त्सर्् ओन्योत्सयथवः ||१४||

बलदोर्ः : पूर्ाोवक्तं पुष्णन्नुर्ाच—तदोष इर्त | बृहद्भानव्या र्र्िपत्न्या स्र्ाह्योत्सयथवः | उक्तानुपूव्याुं यः


सकृदुििो ज्जपोत् तस्य पूर्ाोवक्ता कृष्णाख्या गर्तः फलं मंिु शीघ्रमोर् भर्ोत् | द्राक् मंिु सपदद द्रुतो इत्सयमिः |
तताोऽन्या गर्तनव भर्ोत् | तस्मादोतदोर् िसनं दृढ्वर्श्वासोन गुिाोग्रावह्यच्चमर्त भार्ः ||१३||

……………………………………………………………………………………………………………
श्रुति:

भच्चक्तिस्य भर्नं तददहामुत्राोपाष्टध नौिास्योनामुस्ष्मन्मनःकल्पनमोतदोर् नौष्कम्प्यवच्चमर्त ||१४|| (वर् १२)

वर्श्वनाथः : कथं चाहाो तद्भर्नच्चमत्सयस्याोत्तिमाह—भच्चक्तरिर्त | भर्नं र्नर्वच्चक्तर्—हलाोको पिलाोको च


उपाष्टधनौिास्योन कामिाहहत्सयोनर्
ौ ओमुस्ष्मन् श्रीकृष्णो मनःकल्पनं मन ओादद सर्ोवस्न्द्रय वर्र्नयाोग इत्सयथवः | तोन
फलाकाङ्षािहहतं कृष्णस्मिण श्रर्णाददकं भर्नच्चमर्त भर्न लिणमुक्तं भर्र्त |

ननु वकं माोिमवप न कामयोत्तत्राह—ोतदोर् नौष्कम्प्युं मुच्चक्तः | हिार्ौकास्न्तकी भच्चक्तमुवच्चक्तरित्सयच्चभधीयतो इर्त


पाद्मात् | यथा र्णववर्धानमपर्गवश्च भर्र्त भच्चक्तयाोग इर्त पञ्चमस्कन्धाि ||१५||

बलदोर्ः : कथं र्ा हाो तद्भर्नच्चमत्सयस्याोत्तिं —भच्चक्तिस्योर्त | पुिाणभाग प्रक्षसिा श्रर्ण कीतवनादद लिणा
भच्चक्तिस्य कृष्णस्य भर्नं | तथामुस्ष्मन् कृष्णो मनःकल्पनम् च मनः कल्प्यतो समप्यवतोऽनोनोर्त र्नरुक्तोः |
श्रर्णाददहोतक
ु ाो भार्श्च तस्य भर्नच्चमत्सयथवः | भक्त्या सञ्जातया भक्त्या वबभ्रत्सयुत्सपुलकं तनुच्चमर्त स्मृतोः (भाग ११)
|

उत्तमात्सर् क्षसियो वर्शशनष्टष्ट—तददह इत्सयाददना | लाोकद्वयसुख स्पृहा परित्सयागोन तत्सपदमात्र र्ाञ्छया


र्ायमानच्चमत्सयथवः | एतदोर् नौष्कम्प्युं र्नत्सयनौच्चमद्भत्तक कमावनार्ृतच्चमत्सयथवः | स्र्ाथोवष्यञ् | ओनुषङ्गोन
माोिकिञ्चोत्सयक
ो ो | तथा च कृष्णान्यफलो च्छाशून्य र्नत्सयाददकमावनार्ृतम् कृष्णानुकूल्यं भर्नच्चमर्त श्रर्णादोभावर्स्य
च प्रार्प्तरिर्त र्नष्कषवः | एर्मुक्तं श्रीनािदपञ्चिात्रो—

सर्ाोप
व ाष्टधवर्र्नमुवक्तं तत्सपित्सर्ोन र्नमवलम् |
हृषीकोण हृषीकोश सोर्नं भच्चक्तरुच्यतो इर्त |
सर्ोर्व त—तदन्यफलो च्छा िहहतत्सर्ं | तत्सपित्सर्ोनोर्त—ानुकूल्योन र्ायमानत्सर्ं | र्नमवलच्चमर्त कमावनार्ृतत्सर्ं |
हृषीकोणोर्त श्राोत्रादीस्न्द्रयर्गोण
व सम्प्पाद्यं हृषीकोशस्य वर्ष्णाोः सोर्नं श्रर्णादद लिणं भार् लिणं चानुकूल्यं
भच्चक्तरुच्यतो | ओानुकूल्यञ्चात्राोदद्दश्याय िाोचमाना प्रर्ृद्भत्तः ||१४||

……………………………………………………………………………………………………………
श्रुति:

कृष्णं तं वर्प्रा [ब्राह्मणा] बहुधा यर्स्न्त


गाोवर्न्दं सन्तं बहुधािाधयस्न्त
गाोपीर्नर्ल्लभाो भुर्नार्न दध्रो
स्र्ाहाशश्रताो र्गदोर्यत् सुिोताः ||१५|| (वर् १३)

वर्श्वनाथः : भर्न प्रकािान् भर्नफलं भर्नव्यर्तिोकफलञ्च मन्त्रपदौिोर् दशवयर्त—कृष्णच्चमर्त | यर्स्न्त


नािदादय इर् शास्त्रमागोण
व पूर्यस्न्त | गाोवर्न्दमावर्ष्कृतकौशाोिर्यसं सन्तं गाोप्य इर् िाग्मागोवणािाधयस्न्त | दध्रो
धाियर्त भर्नफलप्रदानोन पुष्यर्त च | स्र्ाहा माया तं ओाशश्रता | उ इत्सयव्ययं सम्प्बाोधनो पादपूिणो र्ा |
र्गद् एर्यत् भर्नव्यर्तिो कोण संसाि प्रर्ाहोण कम्प्पयर्त इत्सयथवः | सुिोताः ओर्तबलर्ती शाोभनं िो ताो भगर्द्वीयुं
यस्याच्चमर्त र्ा ||१६||

बलदोर्ः : तदोर्ं तन्मन्त्र सम्प्बिं तद्भर्नमुपददश्य तस्यौर् मन्त्रस्य र्ौशशष्टयं दशवयर्तस्मोत्सयाह—कृष्णच्चमर्त |


ओर्नभावत संबन्धवर्शोषं सर्ोश्व
व ित्सर्ोनार्गतं तं निाकृर्त च्चचत्ससुखवर्ग्रहं कृष्णं र्ौददका वर्प्रा बहुधा यर्स्न्त वर्ष्टध
वर्र्ृस्म्प्भतौबवहुच्चभरुपचािौ िचयस्न्त |

तमोर्ं गाोवर्न्दं गाोपाल लीलं र्नभावत सम्प्बन्धवर्शोषं सन्तं गाोकुलर्ाक्षसर्द् िागलु ब्धा वर्प्रा बहुधा
स्र्सम्प्बन्धाोच्चचतौरुपचािौ िािाधयस्न्त सोर्न्तो |

स एर् गाोवर्न्दाो गाोपीर्नर्ल्लभः सन् भुर्नार्न दध्रोऽनुगृह्य धाियर्त स्मोर्त | तादृशश्चाोपासक पिम्प्पिया
भुर्नानां व्याप्तत्सर्ात्तोषु तस्यानुग्रहवर्शोषाो दशशवतः |

स्र्ाहाशश्रतः स्र्भार्ानुसारि स्र्ाोपासककृतमात्समर्नर्ोदनं प्राप्तः | स्र्ीकृत तदात्समर्नर्ोदनः कृष्णाो र्गदोर्यत्


कम्प्पयर्तस्म र्गद्वर्तवनः स्र्ाोपासकान् स्र्प्रोम्ना यथायाोगं वर्र्शीकिाोर्तस्मोत्सयथवः | सुिोतास्तद् र्ौर्श्य वर्धानो
महार्ीयवः | इह बीर्ानुच्चक्तस्तन्मन्त्रान्तभावर्ापोिया बाोध्या ||१५||
……………………………………………………………………………………………………………
श्रुति:

र्ायुयवथक
ौ ाो भुर्नं प्रवर्ष्टाो र्न्यो र्न्यो पञ्चरूपाो बभूर् |
कृष्णस्तथौकाो र्गद्धिताथव शब्दोनासाौ पञ्चपदाो वर्भातीर्त ||१६|| (वर् १४)

वर्श्वनाथः : ओथ तस्यौकस्यावप तत्तत्सपदोनाथवर्शौ शष्टयं दृष्टान्तोन स्पष्टयर्त र्ायुरिर्त | र्न्यो दोहो | पञ्चरूपः
प्राणाददरूपः | पञ्चपदाो मन्त्रः ||१६-१७||

बलदोर्ः : एकस्यौर्ाथवस्य तत्तत्सपदौिावर्भावर् र्ौशशष्टयं दृष्टान्तोनाोर्ाच—र्ायुरिर्त | र्न्यो र्न्यो दोहो दोहो पञ्चच्चभः
प्राणाददनामच्चभर्नवरूप्यत इर्त पञ्चरूपः शब्दोन तत्तन्नाम्ना पञ्चच्चभवर्वशष
ो ौः पद्यतो ज्ञायतो इर्त सः ||१६||

……………………………………………………………………………………………………………
श्रुति:

तो हाोचुः | उपासनमोतस्य पिमात्समनाो गाोवर्न्दस्यास्खलाधारिणाो ब्रूहीर्त ||१७|| (वर् १५)

बलदोर्ः : ओथास्य गाोपालस्याचावपिर्तं तो पप्रच्छरित्सयाह—तो हाोचुरिर्त | उपास्यतोऽस्स्मच्चन्नर्त उपासनं |


ओष्टधकिणो ल्युट् | ओस्खलाधारिणः सर्व-तत्त्र्ाश्रयस्य ||१७||

……………………………………………………………………………………………………………
श्रुति:

तानुर्ाच |
यत्तस्य पीिं हौिण्याष्टपलाशमम्प्बुर्ं तदन्तिाच्चलकानलास्रयुगं
तदन्तिाद्यणावस्खलबीर्ं कृष्णाय नम इर्त बीर्ाढ् युं स ब्रह्माणमाधाय
[तदन्तिाद्यणुं स्खलवर्तं कृष्णाय नम इर्त
ब्रह्मागामाधाय]
ओनङ्गगायत्रीं यथार्द् व्याच्चलख्य भूमण्डलं शूलर्ोष्टष्टतं कृत्सर्ाङ्ग र्ासुदोर्ादद रुर्िण्यादद स्र्शक्तीन्द्रादद
[स्र्शक्तीन्द्रर्ज्रादद]
र्सुदोर्ादद पाथावदद र्नध्यादद र्ीतं यर्ोत् [यर्ोत] ||१८||

सन्ध्यासु प्रर्तपद्भत्तच्चभरुपचािौस् तोनास्यास्खलं भर्त्सयस्खलं भर्तीर्त ||१९|| (वर् १६)


वर्श्वनाथः : तत्र यन्त्रात्समकं पीिं दशवयर्त—यत्तस्योर्त | तदन्तिाच्चलकं तस्या ओन्तिाच्चलकम् ओन्तिा मध्यो भर्म्
| ओनलास्रयुगम् ऊध्र्ावधाोभार्ोन र्त्रकाोण-द्वयं तदन्तस्तन्मध्यो ओाद्याणवम् ओाद्याििं कामबीर्ं स्खलर्ीतं
स्खलौ न्यूवनौरितिमन्त्राििौर्ीवतं र्ोष्टष्टतं कृष्णाय नम इर्त बीर्ाढ्यं कामबीर् सहहतं षडििच्चमत्सयथवः | ब्रह्म प्रणर्ः |
ओगाो हहमालयः वपतृत्सर्ोन यस्या ओस्स्त सा ओगा पार्वती तद्बीर्ं ह्रीच्चमर्त तन्त्रोण ओं वर्ष्णुं गच्छतीर्त ओगा
लक्ष्मीस्तद्बीर्ं श्रीच्चमर्त च ओाधाय ओपवगयत्सर्ा ओनङ्गमनुगायत्रीं कामबीर् सहहत कामगायत्रीं यथार्द् व्याच्चलख्य
र्ोष्टगयत्सर्ा भूमण्डलं शूलर्ोष्टष्टतं कृत्सर्ा ददिु तताोऽङ्गार्न हृदय शशिः शशखास्त्राद्धण र्ासुदोर्ादयाो
र्ासुदोर्सङ्कषवणप्रद्युम्नार्नरुिाः र्ाण्यादद र्ाणीलक्ष्मीशास्न्तितयः स्र्शक्तयाो वर्मलाद्या नर् यद्वा रुर्िण्याद्या
ओष्टाौ इन्द्रादयाो र्ज्रादयश्चोत्सयार्िणद्वयं र्सुदोर्ादयः र्सुदोर्दोर्कीनन्दयशाोदा बलभद्रसुभद्रा गाोपगाोप्यः पाथावदयः
पाथवनािद पर्वत शिाोिर्दारुक वर्ष्र्क्सोन सात्सयकयः ओग्रो गरुडश्च र्नधयाो इन्द्रनील कुमुदनन्दनक कच्छप
मकि शङ्ख पद्माः तौिा समन्तात् र्ीतं र्ोष्टष्टतं यर्ोत् | सन्ध्यसु र्त्रसन्ध्यं | ओर्तशयोन पद्भत्तः प्रार्प्ति् योषां तौः
सुलभौः पत्रपुष्पाददच्चभरित्सयथवः ||१६||

बलदोर्ः : एर्ं पृष्टाो हौिण्याो यन्त्रात्समकं तार्त् पीिमुपदददोशोत्सयाह—तार्नर्त | यत्तस्य पीिं तत्तान् प्रत्सयुर्ाच
इत्सयन्र्यः | एर्मत्र बाोध्यं—स्र्पूर्ार्नकोतो प्रिाच्चलतं पीिं संस्थाप्य हौिण्याष्टपलाशं साौर्णावष्टदलमम्प्बुर्ं
स्थापयोत् | चन्दनोन र्ा गन्धधूवपतोन तद् वर्च्चलखोत् | तदन्तिाच्चलको तस्याम्प्बुर्स्य मध्यभर्ो प्रदोशो ओनलास्रयुगं
र्त्रकाोणद्वयं संपुहटतं वर्च्चलखोददत्सयथवः |

तस्य षटकाण
ो स्यान्तिा मध्यो ओाद्याणव रूपमस्खलस्य कायवस्य बीर्ं कामबीर्ं साध्य नाम कमव च च्चलखोददर्त
शोषः | एर्मुक्तं सनत्सकुमाि संहहतायाम्—

कद्धणवकायां च्चलखोद्वर्ि पुहटतं मण्डलद्वयं |


तस्य मध्यो च्चलखोद् बीर्ं साध्याख्यं कमवसंयुतच्चमर्त |

बीर्ाढ् यं कामबीर्ोन युक्तं कृष्णाय नम इत्सयिि षटकष्र्स्रसस्न्धषु वर्च्चलखोत् | एर्ं क्रमदीवपकायामुक्तोः |

सब्रह्माणच्चमर्त—पूर्वच्चलस्खत कद्धणक
व ास्स्थतमनङ्गबीर्ं सब्रह्माणमष्टादशाणोवन मन्त्रोणाोपोतमाधाय संपाद्योत्सयथवः |
तदुक्तं तस्यामोर्—ततः शशष्टौि् मनाोर्वणौवस्तं कामं र्ोष्टयोत् सुधीरिर्त मन्त्र तद्द्रष्टराोिभोदाोपचािात् मन्त्राो ब्रह्मा तोन
सहहतच्चमत्सयोको | मन्त्र तद्दौर्तयाोिौक्यात्तथाभूतं वर्भाव्योत्सयपिो |

षटकाण
ो स्य पूर्वनौरवत्सयर्ायव्य काोणोषु श्रींबीर्ं वर्च्चलखोत् | ओाग्नोय पञ्श्चमौशान काोणष
ो ु ह्रीं बीर्ं वर्च्चलखोत् |
यदुक्तं तस्यामोर्—

शश्रयं षटकाण
ो काोणोष्र्् एोन्द्रं नौरवत्सयर्ायुषु |
ओाच्चलख्य वर्च्चलखोन्मायां र्र्िर्ारुण शूच्चलस्ष्र्र्त |

ओनङ्गगायत्रीच्चमर्त—ष्टदलस्य कोसिोषु। कामदोर्ाय वर्द्महो इत्सयाददकां चतुवर्ुंशत्सयििां कामगायत्रीं यथार्च्चिश


र्त्रशाो वर्च्चलखोत् |

नमः कामदोर्ाय सर्वर्न वप्रयाय


सर्वर्न सम्प्माोहनाय ज्ज्र्ल ज्ज्र्ल प्रज्ज्र्ल
सर्वर्नस्य हृदयं मम र्शीकुरु र्शीकुरु स्र्ाहा

इत्सयष्टचत्सर्रिं शदििं मालामन्त्रंषटषडििक्रमोण प्रर्तदलं वर्च्चलखोददत्सयवप बाोध्यं | ओष्टदलस्याोपरिर्ृतं कृत्सर्ा


मार्त्रकाििौ र्ोवष्टयोददर्त च बाोध्यं |

ओििौ ः कामगायत्र्या र्ोष्टयोत् कोसिो सुधीः |


काममालामनाोर्ण
व ौवदवलोष्र्ष्टसु मन्त्रवर्त् ||
च्चलखोद् गुहाननौभवक्तौमावर्त्रकांस्तद्बहहच्चलवखोददर्त तस्यामोर्ाोक्तोः |

इह गुहाननौः षह्भः भक्तौवर्वभक्तौििौरित्सयथवः | भूमण्डलं शूलोर्त—भूग्रहं चतुिस्रं स्यादष्टर्ज्रयुतं मुनो | इर्त


तस्यामोर्ाोक्तोः | ओस्यौर् धािणायन्त्रत्सर्ात् साध्याददच्चलखनमप्यादार्सूसुचत् | ओतोर् धािणा वर्धानं तत्सफलञ्च
तस्यामोर्ाोक्तम् |

हुत्सर्ा सहस्रमाज्ज्योन यन्त्रो सम्प्पात पूर्क


व ं |
मार्वगयत्सर्ायुतं हुत्सर्ा धाियोद् यन्त्रमुत्तमं |
त्रौलाोक्यौश्वयवमाप्ाोर्त दोर्ौिवप सपूजर्तः इत्सयाददच्चभः |

यत्तु पूर्ाथुं यन्त्रं तिाोक्तं तस्यामोर्—

मण्डकाददपृच्चथव्यन्तं पूर्योत् कद्धणवकाोपरि |


ओग्न्याददपीिपादोषु धमावदींश्चतुिाो यर्ोत् ||
तािर्णव प्रच्चभन्नार्न मण्डलार्न क्रमात्ततः |
सत्त्र्ं िर्स्तम इर्त यर्ोदात्समचतुष्टयं ||
ओात्समान्तिात्समा पिमात्समा ज्ञानात्समोर्त तो क्रमात् |
वर्मलाोत्सकवषवणी ज्ञाना वक्रया याोगर्ो त पञ्चमी ||
प्रह्वी सत्सया तथोशानानुग्रहा नर्मी तु स्मृता |
प्रागाद्यष्टसु पत्रोषु कद्धणक
व ायां यर्ोन्मुर्नः ||

ओाों नमाो वर्ष्णर्ो सर्वभूतात्समनो र्ासुदोर्ाय सर्ावत्समसंयाोग याोगपद्मपीिात्समनो नमः इर्त मन्त्रपद्माोपरि
वर्न्यस्याोक्तसंहहतानुसािो ण—

ततः पीिं समभयच्यव दोर्मार्ाह्य नािद |


ओर्घयावदद धूपदीपादीनुपचािान् प्रकल्पयोददत्सयर्
ो ं बाोध्यं |

ओथार्िण पूर्ा | तत्र प्रथममार्िणमाह—ङ्गच्चमर्त | षटकाोणस्याग्नोयनौरवत्सय र्ायव्योशानोषु हृदयशशिः शशखा


कर्चान्यग्रभागो नोत्रं पूर्ावददददिु चास्रच्चमत्सयङ्गार्न पूर्योत् |

हद्वतीयामाह—र्ासुदोर्ादीर्त | पूर्प
व ञ्श्चमयाम्प्याोत्तिो षु दलो षु र्ासुदोर्संकषवण प्रद्युम्नार्नरुिान् क्रमादाग्नोय
नौरवत्सयर्ायव्यौशानोषु शास्न्तश्रीसिस्र्ती ितीश्च पूर्योत् |

तृतीयमाह—रुर्िण्यादीर्त | या रुर्िणीसत्सयार्ाम्प्बर्तीनाग्नजर्तीच्चमत्रवर्न्दाकाच्चलन्दीलक्ष्मणासुशीलाः स्र्स्य


कृष्णस्य प्रक्षसिाः शक्तयः ता दलो षु पूर्योत् |

चतुथवमाह—ति र्सुदोर्ादद बाोध्यं | पूर्वभागो र्सुदोर्ाय पीताय ओगग्नकाोणो दोर्क्यौ श्यामलायौ दक्षिणभागो नन्दाय
कपूविगाौिाय नौरवत्सयो यशाोदायौ कुङ्कुमगाौयौव पञ्श्चमभागो बलदोर्ाय कुन्दोन्दुधर्लाय र्ायव्यो कलापश्यामलायौ
सुभद्रायौ उत्तिकाोणो गाोपोभयः ईशान्यो गाोपीभय इर्त | दोर्की यशाोदयाोर्ण
व ववर्भागस्तस्यामुक्तः | एर्ं गाौतमीयतन्त्रो
चास्स्त |

पञ्चममाह | ति पाथावदद बाोध्यं | ओर्ुवन द्धणशिाोिर् दारुक वर्श्वक्सोन सात्सयवक गरुड नािद पर्वताः क्रमोण |

षष्ठमाह—ति र्नध्यादद बाोध्यं | पूर्वस्स्मन् इन्द्रर्नधयो ओाग्नोयो नीलाय याम्प्यो कुन्दाय नौरवत्सयो मकिाय
पञ्श्चमोऽनङ्गाय र्ायव्यो कच्छपाय उत्तिो शंखाय ईशायो ईशान्यो पद्मायोर्त |

सप्तममाह—तिोन्द्रादद बाोध्यं | पूर्वदलो पीतर्णावयोन्द्राय | एर्मग्नोयाददषु ओग्नयो िक्तर्णावय यमाय


नीलाोत्सपलर्णावय ििाोऽष्टधपतयो कालर्णावय र्रुणाय शुिर्णावय र्ायर्ो धूम्र्णावय कुर्ोिाय नीलर्णावय ईशानाय
श्वोतर्णावय पूर्ोवशानयाोमवध्यो ब्रह्मणो गाोिाोचनर्णावय | नौरवत्सय पञ्श्चमयाोमवध्यो शोषनागाय श्वोतर्णावयोर्त |

ओष्टमञ्चौर्—
ं र्ज्राय पीतर्णावय शक्तयो शुिर्णावयौ दण्डाय नीलर्णावय ख्गाय श्वोतर्णावय पाशाय वर्द्युद्वणावय
ध्र्र्ायौ िक्तायौ गदायौ नीलायौ र्त्रशूलाय शुिायोर्त बाोध्यं |
शाखाभोदात् क्वच्चचत् वकञ्ञ्चत् पािभोदाोऽस्स्त स च तत्रौर् बाोध्याो व्याख्योयश्च ||१८||

उक्त—पीिस्य कृष्णमचवयतः फलमुर्ाच—सन्ध्यास्स्र्र्त र्त्रसन्ध्यच्चमत्सयथवः | प्रर्तपद्भत्तच्चभध्यावनौः उपचािौ ः पञ्चच्चभः


षाोडशच्चभश्च यथाशच्चक्त र्नबाोध्यं | ओर्तपद्भत्तच्चभरिर्त पािो ऽर्तशगयता पद्भत्तः प्रार्प्तयोष
व ां तौः तुलसीपुष्पाददच्चभः
सुलभौरित्सयथवः | तोन यर्नोनास्यास्खलं र्ास्ञ्छतं भर्तीत्सयार्ृद्भत्तरुपर्नषत्सपूर्तव द्याोर्तका ||१९||

……………………………………………………………………………………………………………
श्रुति:

तददह श्ाोका भर्स्न्त—


एकाो र्शी सर्वगः कृष्ण ईड य एकाोऽवप सन् बहुधा याो वर्भार्त |
तं पीिस्थं यो नु भर्स्न्त धीिास्तोषां सुखं शाश्वतं नोतिो षाम् ||२०|| (वर् १७)

बलदोर्ः : ओथ तस्स्मनुपासनो मन्त्र सङ्गर्तं दशवयन्नुपास्यस्यानन्यापोक्षिरूपत्सर्ं स्र्यंभगर्त्त्र्मुर्ाच—तददहोर्त |


एकाो मुख्यः स्र्यं भगर्ार्नत्सयथवः | कृष्णस्तु भगर्ान् स्र्यम् इत्सयादद स्मिणात् | र्शी सर्ोवषां स्र्ोतिोषां
प्रकृर्तकालयाोश्च र्नयामकः | सर्वगाो वर्भुः | इड यस्तथात्सर्ोन स्तुत्सयः | एकाोऽवप सन्नोकत्सर्मर्हदोर् बहुधा
नािायणाददभार्ोन याो वर्भार्त र्नत्सयं प्रकाशतो | सर्वधमाववर्भावर्ी स्र्यं प्रायस् तत्ससमाो नािायणाो वर्लासः
यथायथं धमाोवनत्सर्ो व्यूहः स्र्ांशः कला चोर्त | वर्शोष जर्ज्ञासायां भाष्यपीिकाददकं द्रष्टव्यं | पीिस्थमुक्तपीिो
वर्िार्मानं | शाश्वतं र्नत्सयम् ||२०||

……………………………………………………………………………………………………………
श्रतु ि:

र्नत्सयाो र्नत्सयानां चोतनश्चोतनानामोकाो बहूनां याो वर्दधार्त कामान् |


तं पीिगं योऽनुभर्स्न्त धीिास्तोषां क्षसद्धिः शाश्वती नोतिो षाम् ||२१|| (वर् १८)

वर्श्वनाथः : ईश्वित्सर्ाच्चन्नत्सयः च्चचद्रूपत्सर्ाच्चन्नत्सयानां र्ीर्ानाम् ||१८||

बलदोर्ः : ओथास्खलाभयुदय फलदत्सर्मतो माोिदत्सर्ं चाह स्म—र्नत्सय इर्त | याो र्नत्सयश्चोतन एकाो र्नत्सयानां
चोतनानां बहूनां वर्रिञ्चादीनां र्ीर्ानामुपाक्षसतः सन् कामान् र्ास्ञ्छतार्न वर्दधार्त र्नष्पादयर्त तमुक्तपीिगं
कृष्णं यो साम्प्प्रर्तका वर्प्रा र्ौददकाः ओनुयर्स्न्त तोषामन्तो क्षसद्धिमुवच्चक्तश्च | ओत्र निाकृतोस्तस्य र्नत्सयत्सर्मुक्तं
बाोध्यं ||२१||
……………………………………………………………………………………………………………
श्रुति:

एतद् वर्ष्णाोः पिमं पदं यो र्नत्सयाोद्युक्ताः संयर्न्तो न कामान् [कामात्] |


तोषामसाौ गाोपरूपः प्रयत्नात् प्रकाशयोदात्समपदं तदौर् ||२२|| (वर् १९)

वर्श्वनाथः : पदं स्र्रूपं ओात्समपदं स्र्चिणम् ||१९||

बलदोर्ः : यो तु कृष्णौककामास्तोभयः स्र्ं ददातीत्सयुर्ाचौतददर्त—ोतत् प्रागुक्तं पीिरूपं पदं संयर्न्तो इर्त


प्रीत्सयािाधयस्न्त न तु तताोऽन्यान् कामार्नच्छन्तीर्त शोषः | ओात्समपदं स्र्चिणं स्र्गाोकुलं च | तदौर्ोत्सयच्चचविादद
र्निपोिः स्र्यमोर् नयतीत्सयोर्मुक्तं सूत्रकृता—वर्शोषं च दशवयतीर्त ||२२||

……………………………………………………………………………………………………………
श्रुति:

याो ब्रह्माणं वर्दधार्त पूर्ुं याो र्ौ वर्द्यास्तस्मौ गाोपायर्त स्म कृष्णः |
तं ह दोर्मात्समबुद्धि प्रकाशं मुमुिुर्ौव शिणमनुव्रर्ोत ||२३|| (वर् २०)

वर्श्वनाथः : वर्दधार्त सृर्र्त ओात्समा बुद्धिः तद्वत्त


ृ ीनां प्रकाशाो यस्मात्तम् ||२०-२१||

बलदोर्ः : उक्तस्य कृष्णस्यानाददत्सर्ं दशवयंस्तत्सकृपयौर्ाचवकस्योष्टक्षसद्धिरित्सयुर्ाच—य इर्त | वर्दधात्सयुत्सपादयर्त |


वर्द्याश्चतुिाो र्ोदानष्टादशाणावन्तात् | ओात्समबुद्धि प्रकाशं ब्रह्मादीनां र्ीर्ानां ज्ञानप्रदं | त्सर्त्ताो ज्ञानं हह
र्ीर्ानाच्चमर्त स्मिणात् | एतोन श्वोतर्ािाह कल्पगत र्ौर्स्र्त मन्र्न्तिीयाष्टावर्ंशर्त चतुयग
ुव ान्तर्वर्तव द्वापिार्सानो
गभाोवदशयात् कृष्णाोऽभूददर्त दुष्टधवयां शङ्का द्धछन्ना | उक्तस्य मन्त्रस्य प्रणर् सम्प्पहु टतत्सर्ोन र्पात् सद्यः
प्राोक्तफलक्षसद्धिरित्सयुर्ाचाोच्चमर्त | ओन्तरितं सम्प्पुहटतं कृत्सर्ा मुमुिुस्तत्ससोर्ावर्िाोष्टध सर्ुं त्सयक्तुच्चमच्छः
ओभयसोदार्तवयोत् | र्नत्सयशान्त्सयौ र्नद्ववन्द्वर्नत्सयतत्सपदलाभायोत्सयथवः ||२३||

……………………………………………………………………………………………………………
श्रतु ि:

ओाोंकािो णान्तरितं यो र्पस्न्त गाोवर्न्दस्य पञ्चपदं मनुं तं |


तोषामसाौ दशवयोदात्समरूपं तस्मान् मुमुिुिभयसोच्चन्नत्सयं शान्त्सयौ ||२४|| (वर् २१)

एतस्मादन्यो पंचपदादभूर्न् गाोवर्न्दस्य मनर्ाो मानर्ानां


दशाणावद्यास्तोऽवप संक्रन्दनाद्यौिभयस्यन्तो भूर्तकामौयवथार्त् ||२५|| (वर् २२)
वर्श्वनाथः : मनर्ाो मन्त्राः सङ्रन्दनाद्यौरित्सयन्र्यः | सनकाद्यौमच्चुव क्तकामौनाविदाद्यौभच्चव क्तकामौश्चोत्सयथवः ||२२||

बलदोर्ः : मन्त्रिार्स्य मन्त्रान्तिावर्भावर्कतामुर्ाचौतस्माददर्त | मानर्ानां नानार्ास्ञ्छतर्तां र्ीर्ानां कृतो |


संक्रन्दनाद्यौरिन्द्राददच्चभः ||२५||

……………………………………………………………………………………………………………
श्रुति:

यदोतस्य स्र्रूपाथुं र्ाचार्ोदयोर्त तो पप्रच्छः ||२६||

वर्श्वनाथः : एतस्य मन्त्रस्य स्र्रूपात् र्ाताो याोऽथाोव यद् यद् र्स्तु तं ओार्ोदय ||२६||

बलदोर्ः : मुनीनां प्रश्ाोत्तिं यददर्त—ोतस्य मन्त्रिार्स्य यत्सस्र्रूपाथुं स्र्रूपो स्स्थतं र्नस्खल र्गदुत्सपादन
शच्चक्तरूपमथुं र्ाचाच्चभधायकशब्दोनार्ोदय बाोधयोर्त तो मुनयह् पप्रच्छः ||२६||

……………………………………………………………………………………………………………
श्रुति:

तदुहाोर्ाच ब्राह्मणः (वर् २३)


ओसार्नर्ितं [ब्रह्मसर्नं चिताो] मो ध्यातः स्तुतः
पिाधावन्तो साोऽबुध्यत ||२७||

वर्श्वनाथः : वकमुर्ाचोत्सयत ओाह—साौ गाोपालाो मया ध्यातः स्तुतः | कदा पिाधावन्तो प्रथमपिाधवस्यान्तो
पाद्मकल्पस्यान्तो | पूर्वस्य ओादाौ पिाधवस्य इत्सयनन्तिं तस्यौर् चान्तो कल्पाोऽभूत् यं पाद्ममच्चभचितो इर्त
श्रीभागर्तं | ओबुध्यत मत्सकतृक
व ध्यानो स्तर्ो च सार्धानं प्रकट चकािो त्सयथवः ||२४||

बलदोर्ः : तदुहोर्त—तत्तमथुं तान् मुनीन् प्रर्त ब्राह्मणाो हौिण्यः प्रत्सयुर्ाच—हो मुनयः ओसाौ गाोपालः कृष्णाो मो
मया ओनर्ितं सन्ततं ध्यातः स्तुतः पिाधावन्तोऽबुध्यत सानुग्रहाो ज्ञात इत्सयथवः ||२७||

……………………………………………………………………………………………………………
श्रुति:

गाोपर्ोशाो मो पुिस्तादावर्बवभर्
ू (वर् २४)
ततः प्रणताो मयाऽनुकूलो न हृदा
मह्यमष्टादशाणुं स्र्रूपं सृष्टयो दत्त्र्ान्तहहवतः ||२८||

पुनः क्षससृिताो [क्षससृिा] मो प्रादुिभूत्तोष्र्ििोषु भवर्ष्यज्जगद्रूप प्रकाशयन् [प्रकाशयत्] ||२९|| (वर् २५)

तददह कादापाो लात्सपृच्चथर्ी


ईताोऽगग्नवबवन्दाोरिन्दुस्तत्ससंपातातदकव [स्तन्नादादकवः] इर्त ओाोंिींकािादसृर्ं (वर् २६) |
कृष्णायादाकाशं खाद् र्ायुरित्सयुत्तिात् सुिच्चभं वर्द्याः प्रादुिकाषुं |
तदुत्तिात् स्त्रीपुमादद चोदं सकलच्चमर्त सकलच्चमर्त ||३०|| (वर् २७)

वर्श्वनाथः : तताो मया प्रणतः नमस्कृतः सन् ततश्च तोष्र्ििो षु सूक्ष्मरूपोण र्गदस्तीर्त प्रकाशयत् कृष्ण एर्
स्र्यं स्फाोियामास इत्सयथवः || २५||

कात् कामबीर्ान्तगवतककाि र्पप्रभार्ाद् ओापाो र्ाता इर्त शोषः | लात् पृच्चथर्ी ईत ईकािाद् ओगग्नः
वबन्दाोिनुस्र्ािाद् इन्दुश्चन्द्रः तस्य नादादकवः ||२६||

खाद् र्ायुिभूददर्त शोषः | उत्तिाद् गाोवर्न्दायोर्त ओस्मात् सुिच्चभं गाोर्ार्तम् तदुत्तिात् गाोपीर्नोत्सयस्मात्
वर्द्याश्चतुदवश | तदुत्तिात् र्ल्लभायोत्सयाददतः | ओबादीनामीश्विसृष्टत्सर्ोनाोच्चक्तस्तोन सह स्र्ाभोद ज्ञावपका तस्य
तदीयकमवकाि पुरुषत्सर्ात् यथा िार्कीयः पुरुषाो िार्ा ||२७||

बलदोर्ः : तताो गाोपर्ोशाो र्ोणशृ


ु ङ्गधिः स पुरुषाो मो पुिस्तादावर्बवभूर् मन्नोत्र गाोचिाोऽभूददत्सयथवः | ओनुकूलो न
सानुग्रहोण हृदा स्र्रूपमात्समभूतच्चमर्त र्नस्खलर्गदुत्सपादन शच्चक्तमत्त्र्ं तस्य दशशवतं | सृष्टयो दत्त्र्ोर्त
मद्भार्ानुसािो ण फलान्तिं च मम महदभयुदौददर्त भार्ः ||२८||

तदनन्तिं क्षससृिताो मो ध्यातः सन् पुनः प्रादुिभूत् सािाज्जात इत्सयथवः | तोष्र्ोर् मन्त्राििोषु भवर्ष्यताो र्गतः
साौक्ष्म्प्यण
ो स्स्थतं रूपं प्रकाशयन् मद्ाोचिं कुर्वच्चन्नत्सयथवः ||२९||

यथाप्रकाशशतं यथा च सृष्टं तदुर्ाच—तददर्त | तस्स्मन् र्गद्रूपो प्रकाशशतो सर्त इह मन्त्रो स्स्थतान् कादापाो
र्लार्न लात् पृच्चथर्ी ईताोऽगग्नः वबन्दाोिनुस्र्ािाददन्दुः तत्ससंपातात् तोषां कादीनां समुदायादकव इर्त
व्यस्तसमस्तभूतात् िींकािादहं पञ्चाथावनसृर्ं | कृष्णायात् कृष्णोत्सयििद्वयादाकाशं यात् ङो वर्भक्त्यादोशाद्
र्ायुरिर्त कृष्णायपदादथवद्वयमसृर्ं उत्तिाददर्त—गाोचद
ो ् वर्ददतत्सर्ाथवकाद् गाोवर्न्दाय पदात् सुिच्चभं कामधोनुं
वर्द्याश्चतुदवश प्रादुिकाषुं प्रकहटतर्ानस्स्म |
तदुत्तिात् गाोपीर्नोत्सयादद पदात् स्त्रीपुमादद सकलं वर्श्वच्चमर्त | पदार्ृद्भत्तरुपर्नषत्ससमार्प्त द्याोर्तका |

नन्र्बादीनां तत्त्र्ानां भगर्त् सृष्टत्सर्ं सर्वत्र पि यतो हौिण्य सृष्टत्सर्च्चमहाोक्तं कथं सङ्गच्छो तर्त चोत् सत्सयं वर्सगोव
परिणाम वर्शोष प्रापणोन तोषां तत्ससृष्टत्सर्च्चमत्सयवर्िाोधः ||

……………………………………………………………………………………………………………
श्रुति:

एतस्यौर् यर्नोन चन्द्रध्र्र्ाो गतमाोहमात्समानं र्ोदगयत्सर्ा ओाोंकािान्तिाच्चलकं मनुमार्तवयन् सङ्गिहहताोऽभयाप तत्


||३१|| (वर् २८)

वर्श्वनाथः : गतमाोहं यथा स्यात्तथा ओात्समानं स्र्ं र्ोदगयत्सर्ा तदनुभर्युक्तं कृत्सर्ा ओाोंकाियाोिन्तिालं मध्यम्
ओान्तिाच्चलकम् ओन्तिालो र्तवमानं मनुच्चमममार्तवयन् प्रणर्पुहटतं मन्त्रं र्पच्चन्नत्सयथवः | ओच्चभ ओाच्चभमुख्योन ओाप
तत् तदीयं धाम ||२८||

बलदोर्ः : ओथ मन्त्रस्य मुख्यं फलमन्यत्र र्ातं दशवयामासोत्सयाहौतस्योर्त | मन्त्र िार्स्य चन्द्रध्र्र्ाो


िार्वषवगवतमाोहं वर्नष्टावर्द्यं यथा स्यादोर्मात्समानं त्सर्ं पदाथुं स्र्ं दासभूतं र्ोदगयत्सर्ा वर्ज्ञाय सङ्गिहहताो वर्िक्तः
सन्नाोंकािान्तिाच्चलकं प्रणर् संपहु टतं मनुमार्तवयन्नभयाप तत् तत्सपदाथवत्सर्स्य मन्त्रर्ोद्यस्य गाोपालस्य
साच्चन्नध्यमगाददत्सयथवः | वर्श्वोश्विभटटस्तु चन्द्रध्र्र्ाो महादोर् इर्त व्याचख्याौ ||

……………………………………………………………………………………………………………
श्रतु ि:

तहद्वष्णाोः पिमं पदं सदा पश्यस्न्त सूियः ददर्ीर् चिुिाततम् ||३२|| (वर् २९)

तस्मादोतच्चन्नत्सयमभयसोच्चन्नत्सयमभयसोद् ||३३|| (वर् ३०)

वर्श्वनाथः : चन्द्रध्र्र् प्राप्यं धाम वर्शोषं ज्ञापयर्त—तददर्त तत् तत्र र्ौकुण्िो पिमं पदं र्ौकुण्िादवप श्रोष्ठं धाम
श्रीगाोलाोकं पश्यस्न्त सूियः | सदोर्त कालापरिच्छो द उक्तः | कस्स्मन् वकच्चमर् ददवर् ओाकाशो ओाततं चिुः
सूयच्चव मर् | ‘नमः सवर्त्रो र्गदोकचिुषोऽ इत्सयत्र च चिुः पदोन सूयावच्चभधानात् ||२९||

बलदोर्ः : यत्राभयाप तत्तद् गाोपालस्याष्टधष्ठानमुर्ाच—तद् इर्त | वर्ष्णाोव्यावपकस्य गाोपालदोर्स्य तद्


गाोकुलाददरूपं पिमं श्रीमत् पदं स्थानं पदं व्यर्क्षसर्त त्राण स्थान लक्ष्माहङ्ि र्स्तुस्ष्र्र्त नानाथवर्गवः | सूियाो
र्नत्सयर्नर्ृत्ततमसाो र्नत्सयमुक्ताः सदा पश्यन्तीत्सयुक्तोः | उपाय र्नर्ृत्ततमसाो मुक्ताश्च सूियः तोषां तोषां च बहूनां
तत्र सत्त्र्ाद् भगर्द् गुणवर्भूतीनां नािण्यचस्न्द्रकात्सर्प्रसङ्गः | कीदृशं तत्सपदं ददव्याकाशो चिुः सूयव इर् तद्वद्
भासुिं च्चचद्घनच्चमत्सयथवः | नमः सवर्त्रो र्गदोकचिुषो इत्सयुक्तोः सूयवस्य चिुष्ट्वम् | ओाततच्चमर्त
वर्स्तीणवमपरिच्चमतच्चमत्सयथवः | तथा च धाम पाषवदवर्शशष्टं कृष्णं प्रापोर्त ||३२|| तस्माद् इर्त—ोतं मन्त्रं ||३३||

……………………………………………………………………………………………………………
श्रुति:

तदाहुिो को |
यस्य प्रथमपदाद् भूच्चमहद्ववतीयपदाज्जलं तृतीयपदात्तोर्श्चतुथवपदाद्वायुश्चिमपदाद्व्याोमोर्त र्ौष्णर्ं पञ्चव्याहृर्तमयं मन्त्रं
कृष्णार्भासकं कौर्ल्यसृत्सयौ सततमार्तवयदो दर्त ||३४|| (वर् ३१)

वर्श्वनाथः : मतभोदमाह—तददर्त | र्ौष्णर्ाः पञ्च व्याहृतयः एतार्न पञ्च पदार्न वर्ष्णाोः पञ्च उक्तय इत्सयथवः |
व्याहाि उच्चक्तलव वपतच्चमत्सयमिः | तन्मयं तदात्समकं मन्त्रं कृष्ण प्रकाशकं कौर्ल्योन ज्ञानकमावद्यच्चमश्रणोन या सृर्तः
शुिभच्चक्तमागवः तस्यौतत् प्राप्त्यथुं ||३१||

बलदोर्ः : काददभयाोऽबादद सृष्टष्टरुक्ता | कदाच्चचदोर्मवप सृष्टष्टभवर्ोददत्सयर्


ु ाच—तदोर्त | एको तन्मात्रज्ञाः |
यस्योत्सयाददकं स्फुटाथवम् | इत्सथं च सर्वत्र सर्वर्नकता शच्चक्तिस्तीर्त सूच्चचतं | र्ौष्णव्यः पञ्च व्याहृतयः
पूर्ाोवक्तार्न पञ्चपदार्न तन्मयं मन्त्रं कृष्णस्यार्भासकं प्रकाशकं कौर्ल्यसृत्सयौ मुच्चक्तमागुं लब्धुम् ||३४||

……………………………………………………………………………………………………………
श्रुति:

तदत्र गाथाः—
यस्य पूर्प
व दाद् भूच्चमहद्ववतीयात् सच्चललाोद्भर्ः |
तृतीयात्तोर् उद्भत
ू ं चतुथावद् गन्धर्ाहनः ||
पञ्चमादम्प्बिाोत्सपद्भत्तस्तमोर्क
ौ ं समभयसोत् ||३५|| (वर् ३२)

चन्द्रध्र्र्ाोऽगमद् वर्ष्णाोः पिमं पदमव्ययं ||३६|| (वर् ३३)

वर्श्वनाथः : इममोर्ाथुं गाथाच्चभिाह—यस्योर्त ||३२|| ओगमत् यदभयस्योर्त शोषः ||३३||

बलदोर्ः : तत्रोर्त—तस्स्मन् मन्त्रो गाथाः श्ाोका भर्स्न्त | गाथा श्ाोको संस्कृतान्यभाषाथाव शोषर्ृत्तयाोरिर्त
मोददनीकिः ||३५|| चन्द्रध्र्र्स्य पिमभक्तत्सर्ात्तद्वत्त
ृ ं पुनरुर्ाच—चन्द्रोर्त स्फुटाथवः ||३६||
……………………………………………………………………………………………………………
श्रुति:

तताो वर्शुिं वर्मलं वर्शाोकमशोषलाोभादद र्निस्तसङ्गं |


यत्तत्सपदं पञ्चपदं तदोर् स र्ासुदोर्ाो न यताोऽन्यदस्स्त ||३७|| (वर् ३४)

वर्श्वनाथः : वर्शशष्टाः शुिाञ्श्चन्मया लाोका यत्र | वर्मलं माया माच्चलन्य िहहतम् वर्शाोकमनश्वित्सर्ात्
शाोकिहहतम् लाोभादीनां र्निस्तः सङ्गाो यत्र तत् | यत्तस्य वर्ष्णाोः पदं गाोलाोकाख्यं धाम तदोर् पञ्चपदम्
ओष्टादशाििमन्त्रः तदोर् पञ्चपदम् एर् स र्ासुदोर्ाो यताो र्ासुदोर्ादन्यत् र्स्तु नास्स्त ||३४||

बलदोर्ः : पदं वर्शशनष्टष्टस्म—तत इर्त | उक्तमहहम प्रचयािोताोयवत्तत् पदं तद्धि च्चचन्त्सयच्चमर्त शोषः | कीदृक्
वर्शुिं च्चचदोकिसं वर्मलं मायामलशून्यं ओताो वर्शाोकम् ओशोषौि् लाोभाददच्चभर्नविस्तः सङ्गाो यस्य
तत्तद्रहहतच्चमत्सयथवः | पुनः कीदृक्—पञ्चपदं मन्त्रात्समकं स एर् र्ासुदोर्ः र्ादर्ोद्यः कृष्ण इत्सयथवः | र्सनादोर् र्ादो
च र्ासुदोर्ोर्त शस्ब्दत इर्त श्रीहरिर्ंशो शशर्ाोक्तोः | इत्सथं त्रयमोकात्समकमोकर्दुपास्यच्चमत्सयुक्तं | तत्त्र्बुभुत्ससु कथा
खलु र्ादः कर्थयतो यताो र्ासुदोर्ादन्यन्नास्स्त तदायत्त र्ृद्भत्तकत्सर्ोन तद्व्याप्यत्सर्ोन तच्छच्चक्तत्सर्ोन च सर्वस्य
ताद्रूप्याददर्त भाष्यपीिकादार्स्य वर्स्तािः ||३७||

……………………………………………………………………………………………………………
श्रतु ि:

तमोकं गाोवर्न्दं सच्चिदानन्द वर्ग्रहं पञ्चपदं र्ृन्दार्नसुिभूरुहतलासीनं सततं समरुद्णाोऽहं पिमया स्तुत्सया
ताोषयाच्चम ||३८|| (वर् ३५)

वर्श्वनाथः : समरुद्णः दोर्गणोन सहहतः | मरुताौ पर्नामिाौ इत्सयमिः ||३५||

बलदोर्ः : ओथान्तो स्र्ध्योयं हौिण्याो मुनीन् प्रत्सयुपदददोश—तच्चमर्त | पञ्चपदं मन्त्रात्समकं समरुद्णाो


दोर्गणसहहताोऽहं मरुत् पुंक्षस सुिो र्ातो इर्त श्रीधिः | प्रकाशद्वयमोकीकृत्सय स्तुर्तरियं नोया | र्त्रपादूध्र्ोव
गाोकुलाददधाच्चम्न कृष्णाो र्नत्सयं वर्भार्त स कदाच्चचत् सधाम पाषवदः प्रपञ्चोऽप्यावर्भवर्ोत् | प्रपञ्चान्तगवतो गाोकुलादाौ
स्फुटमस्फुटं च वर्हिो त् | वर्लीनो तु प्रपञ्चो र्त्रपादादूध्र्वस्थोनौतत् संयाोर्योददर्त र्स्तुस्स्थर्तः ||३८||

……………………………………………………………………………………………………………
श्रतु ि:

ओाों नमाो वर्श्वरूपाय वर्श्वस्स्थत्सयन्तहोतर्ो |


वर्श्वोश्विाय वर्श्वाय गाोवर्न्दाय नमाो नमः ||३९|| (वर् ३६)
वर्श्वनाथः : वर्श्वस्स्मन्नवप रूपं साौन्दयुं यस्य तस्मौ वर्श्वाय वर्श्वरूपाय ||३६||

बलदोर्ः : एोश्वयव माधुयवयाोद्ववयाोः सम्प्पृक्तयाोिर्तचारुत्सर्ात्तन्मयी स्तुर्तः कृता—ाों नम इत्सयाददच्चभद्वावदशच्चभः |


वर्श्वरूपमुत्सपादयतीर्त तस्मौ वर्श्वाय र्ीर्प्रधानशक्त्या र्गदात्समनो ||३९||

……………………………………………………………………………………………………………
श्रुति:

नमाो वर्ज्ञानरूपाय पिमानन्द रूवपणो |


कृष्णाय गाोपीनाथाय गाोवर्न्दाय नमाो नमः ||४०|| (वर् ३७)

वर्श्वनाथः : वर्ज्ञानं ब्रह्मानन्दः | पिमानन्दः प्रोमा ||३७-३८||

बलदोर्ः : र्ीर्ादद सर्ावश्रयं वर्शोष्यं कीतवयन् तुष्टार्—नमाो वर्ज्ञानोर्त ||४०||

……………………………………………………………………………………………………………
श्रुति:

नमः कमलनोत्राय नमः कमलमाच्चलनो |


नमः कमलनाभाय कमलापतयो नमः ||४१|| (३८)

बहावपीडाच्चभिामाय िामायाकुण्िमोधसो |
िमामानसहंसाय गाोवर्न्दाय नमाो नमः ||४२|| (वर् ३९)

वर्श्वनाथः : िामाय बलदोर्ः : स्र्रूपाय ||३९-४०||

बलदोर्ः : नम इर्त—कमलानां गाोपीनां पतयो कान्ताय | लक्ष्मीसहस्रशतसम्प्भ्रमसोव्यमानच्चमर्त | शश्रयः कान्ताः


कान्तः पिमपुरुष इर्त च ब्रह्मसंहहता र्चनात् ||४१||

बहोवर्त—शशस्खवपच्छ शोखि मनाोहिाय िामाय बलभद्ररूपाय ओकुण्ि मोधसो पूणप्र


व च्चमतयो सर्वज्ञायोत्सयथवः |
िमागाोकुल महालक्ष्मीः श्रीिाधा दोर्ी तस्या मानसं च्चचत्तमोर् मानसिस्तस्स्मन् हंसाय पिम्प्परित रूपकं
संश्ोषमोतत् | श्रीिाधादोव्या महालक्ष्मीत्सर्ञ्च—द्वो पाश्वोव चन्द्रार्ली िाष्टधका च यस्या ओंशाो लक्ष्मी दुगावददका
शच्चक्तरिर्त पुरुषबाोष्टधन्यां श्रर्णात् |
दोर्ी कृष्णमयी प्राोक्ता िाष्टधका पिदोर्ता |
सर्वलक्ष्मीमयी सर्वकास्न्तः संमाोहहनी पिो र्त गाौतमीयाि ||४२||

……………………………………………………………………………………………………………
श्रुति:

कंसर्ंश वर्नाशाय कोशश चाणूि घार्तनो |


र्ृषभध्र्र् र्न्याय पाथव सािथयो नमः ||४३|| (वर् ४०)

बलदोर्ः : कंसोर्त—र्त्रपुि र्नपार्तत िथोन र्ृषभ ध्र्र्ोन शशर्ोन िथाोत्ताोलनात् स्र्तोर्ाोऽपवणाय युिपिाभूतोन र्ा
तोन स्तुत्सयायोत्सयथवः | पाथवस्य सािथयो तद्रथो स्स्थत्सर्ा कालदृष्टयाऽसंख्य तदद्रपुवर्नाशकाय वर्नष्टोभयस्तदद्रपुभयाो
माोिदाय र्ोत्सयथवः ||४३||

……………………………………………………………………………………………………………
श्रुति:

र्ोणर्
ु ादनशीलाय गाोपालायाहहत मददवनो [गाोपालायाहहमददवनो] |
काच्चलन्दीकूललाोलाय लाोलकुण्डल र्ल्गर्ो ||४४|| (वर् ४१)

र्ल्लर्ीर्दनाम्प्भाोर् माच्चलनो नृत्सयशाच्चलनो |


नमः प्रणत पालाय श्रीकृष्णाय नमाो नमः ||४५|| (वर् ४२)

वर्श्वनाथः : लाोलाभयां कुण्डलाभयां र्ल्गर्ो ओर्तमनाोहिाय ||४१|| मालाकािोण पर्ततत्सर्ात्


र्ल्लर्ीनयनाम्प्भाोर्माला वर्द्यतो यस्य तस्मौ ||४२-४३||

बलदोर्ः : र्ोस्ण्र्र्त—लाोलाभयामनघवगाौच्चक्तकशाोच्चभताभयां कुण्डलाभयां र्ल्गर्ो मनाोहिायोत्सयथवः | ओत्र दोर्दोर्स्य


िार्पुत्रस्य च कृष्णस्य नृत्सयशाच्चलनो र्ोणर्
ु ादनशीलायोर्त यन्नृत्सयगीत कारित्सर्मुक्तं तन्नापकषवकं तथाभूतो शशर्ो
भितोऽर्ुवनो च तद्दशवनात् | तस्त्सप्रयाणाञ्च तथाभूतानां नापकषवकं शशर्ायामुत्तिायां च तद्दशवनाददर्त बाोध्यं |
र्ीवर्काथवमोर् तत्तादृशं न त्सर्ास्र्ादाथुं च स्र्सोवर्र्नर्ोददतस्य नृत्सयादोः समनुभर्ादुत्सकषवकञ्च | एर्ं गाोपालनञ्च
तस्य नापकषवकं यज्ञपुरुषता लिणस्य स्र्धमवसम्प्पादनात् | गव्यौिोर् तस्य क्षसिोरिर्त बाोध्यं ||

र्ल्लर्ीनां प्रोयसीनां प्रत्सयहं पश्यन्तीनां नयनान्योर्ाम्प्भाोर्ार्न तान्योर् दपवणाोज्ज्वलो तहद्वग्रहो प्रर्तवबस्म्प्बतत्सर्ात्


मालारूपाद्धण सस्न्त यस्य तस्मौ ||४५||
……………………………………………………………………………………………………………
श्रुति:

नमः पाप प्रणाशाय गाोर्धवन धिाय च |


पूतना र्ीवर्तान्ताय तृणार्ातावसुहारिणो ||४६|| (वर् ४३)

र्नष्कलाय वर्माोहाय शुिायाशुिर्ौरिणो |


ओहद्वतीयाय महतो श्रीकृष्णाय नमाो नमः ||४७|| (वर् ४४)

वर्श्वनाथः : र्नष्कलाय मायातीताय | यद्वा र्नष्कं र्िाोभष


ू णणं लातीर्त तस्मौ | वर्माोहाय ब्रह्म-
रुद्राददच्चभमाोवहगयतुमशक्याय | पिदाि ग्रहणोऽवप शुिाय | ओशुद्धिर्ौरिणो तल्लीलाश्रर्णादद पिाणाम्
ओशुद्धिनाशकाय | पिमोश्विान्तिाभार्ादहद्वतीयाय ||४४-४८||

बलदोर्ः : नम इर्त—कीर्तवतः स्मृतश्च सन् पापमवर्द्यां प्रणाशयतीर्त तस्मौ ||४६|| र्नष्कलाय—पदकधारिणो |

र्नष्कमस्राो साष्ट-होमशतो दीनािकषवयाोः |


र्िाोऽलङ्किणो होमपात्रो होमपलो ऽवप चोर्त मोददनीकिः |

वर्माोहाय ओज्ञान र्नर्तवकाय ज्ञानप्रदायोत्सयथवः | ओशुद्धिर्ौरिणो दौत्सयाददभार्हिाय ओसुिोभयाोऽवप र्नहतोभयाो


माोिदायोत्सयथवः | ओहद्वतीयाय स्र्तुल्यहद्वतीयिहहताय ओताो महतो ||४७||

……………………………………………………………………………………………………………
श्रतु ि:

प्रसीद पिमानन्द प्रसीद पिमोश्वि |


ओाष्टधव्याष्टध भुर्ङ्गोन दष्टं मामुिि प्रभाो ||४८|| (वर् ४५)

बलदोर्ः : ओाष्टधर्ावस्ञ्छतालाभो मानसी व्यथा व्याष्टधस्तदलाभो कागयकी सा | उििाोित्सृ य स्र्पदास्न्तकं नयोत्सयथवः


||४८||

……………………………………………………………………………………………………………
श्रुति:
श्रीकृष्ण रुर्िणीकान्त गाोपीर्नमनाोहि |
संसाि सागिो मग्नं मामुिि र्गद्ुिाो ||४९|| (वर् ४६)

वर्श्वनाथः : तत् पिं ब्रह्म ||४९||

बलदोर्ः : गाोपीर्नानां मनांक्षस वर्च्चचत्रौर्ष


ोव भूषणौिानुकूल्याचिणौश्च हिसीर्त तदनुिक्तायोत्सयथवः ||४९||

……………………………………………………………………………………………………………
श्रुति:

कोशर् िोशहिण नािायण र्नादवन |


गाोवर्न्द पिमानन्द मां समुिि माधर् ||५०|| (वर् ४७)

बलदोर्ः : हो कोशर् वर्ष्टधरुद्रयाोर्वनक इर्त ब्रह्मणाो नाम | ईशाोऽहं सर्वदोहहनाम् | ओार्ां तर्ाङ्गसम्प्भूतार्तः
कोशर्नामभागगर्त हरिर्ंशो कृष्णं प्रर्त शशर्ाोक्तोः | हो र्नादवन श्रोयाोऽच्चथवच्चभर्वनय
ौ ावचनीय ||५०||

……………………………………………………………………………………………………………
श्रुति:

ओथ हौर्ं स्तुर्तच्चभिािाधयाच्चम यथा यूयं तथा पञ्चपादं र्पन्तः


कृष्णं ध्यायन्तः संसृर्तं तरिष्यथोर्त हाोर्ाच हौिण्यः ||५१|| (वर् ४८)

बलदोर्ः : स्र्भच्चक्तं पुत्रानुपदददोशोत्सयाह—थोर्त | एर्मीदृशीच्चभः स्तुर्तच्चभयवथाहमािाधयाच्चम तथा यूयं सनकादयः


| स्फुटमन्यत् ||५१||

……………………………………………………………………………………………………………
श्रुति:

ओमुं पञ्चपदं मन्त्रमार्तवयोद् यः


स यात्सयनायासतः कोर्लं तत्सपदं ||५२|| (वर् ४९)

ओनोर्दोकमनसाो र्र्ीयाो नौतद्दोर्ा ओाप्ुर्न् पूर्वमशवददर्त ||५३|| (वर् ५०)


वर्श्वनाथः : तदोर्ाह—नोर्त् न स्पन्दतो ओथच मनसः सकाशादवप र्र्ीयः र्ोगर्त्तिच्चमर्त वर्िाोधः | र्स्तुतस्
तु ओनोर्त् र्नश्चलं मनसाोऽवप र्र्ीयः | तच्छक्त्यगाोचिः | एतत् ब्रह्म दोर्ा ब्रह्मरुद्राद्या ओवप न प्राप्ुर्न् न
र्ानस्न्त | यतः पूर्वमशवत् तोभयाो महदहङ्कािाददभयाो ब्रह्मरुद्राददभयः पूर्ुं तदुत्सपत्तोः प्रागोर्मशवत् | ‘बहु स्याच्चमर्तऽ
पिामशुं कुर्वत् ||५०||

बलदोर्ः : ओमुच्चमर्त | यः काोऽप्याधुर्नकः प्राणीकृतगुर्ावश्रयणः ओनायासतः श्रमं वर्नौर् कोर्लं वर्शुिं तस्य
पदं धाम ||५२|| पदं वर्शशनष्टष्टस्मानोर्ददर्त—नोर्च्चन्नश्चलं मनसाो र्र्ीयस्तस्या शुिस्यागाोचिं दोर्ा ओवप
यन्नाप्ुर्न् ज्ञातुं नाशक्नुर्न् कीदृक् तोभयः पूर्वमन्यत् स्स्थतमासीत् | न खलु पुिातनमर्ावचीनाः सम्प्यक्
र्ानीयुरिर्त भार्ः ||५३||

……………………………………………………………………………………………………………
श्रतु ि:

तस्मात् कृष्ण एर् पिाो दोर्स्तं ध्यायोत्तं िसोत्तं भर्ोत्तं यर्ोददत्सयाो तत्ससददर्त ||५४|| (वर् ५१)

इत्सयथर्ाोप
व र्नषदद श्रीगाोपालतापन्यां पूर्वव र्भागः समाप्तः ||

वर्श्वनाथः : तस्माद् ब्रह्मताोऽवप कृष्ण एर् पिाो दोर्ः | ‘ब्रह्मणाो हह प्रर्तष्ठाहच्चमर्तऽ गीता | मदीयं महहमानं च
पिं ब्रह्मोर्त शस्ब्दतम् इर्त श्रीभागर्ताञ्च | िसोत् कीतवयोत् | िसयोददर्त पािो तन्माधुयवमास्र्ादयोत् | भर्ोत्
व्यर्नाददच्चभः परिचिो त् | यर्ोत् पाद्याददच्चभः पूर्योत् ||५१||

इर्त पूर्वव र्भागः सम्प्पूणवः ||

बलदोर्ः : उपसंहिर्त स्म—तस्माददर्त | उक्तमहहम्न प्रचयािोताोः कीदृशं तच्चमत्सयुक्तं—ाों तत्ससददर्त | प्रणर्ादीनां


मन्त्रपदर्ाच्यच्चमत्सयथवः | ओाों इत्सयोतद् ब्रह्मणाो नोददष्टं नाम | तत्त्र्मक्षस सदोर् साौम्प्योर्त श्रुतयः | इर्त शब्द उपदोश
समाप्ताौ ||५४||

इर्त श्रीगाोपालपूर्वतापनी व्यख्याता ||

……………………………………………………………………………………………………………
श्रुति:

उत्ति वर्भागः
एकदा हह व्रर्स्त्रस्त्रयः सकामाः शर्विीमुवषत्सर्ा
सर्ोश्व
व िं गाोपालं कृष्णम् हह ता ऊच्चचिो ||१||

वर्श्वनाथः : पूर्ववर्भागो श्रीगाोपालस्य मन्त्रमुपासनाददकञ्च र्नरूप्याोत्तिवर्भागो


मन्त्रर्ाच्ययाोगाोप
व ीर्नगाोपालयाोलीवला माधुयौवश्वयवधामादद र्नरूपणमुपक्रमतो | एकदोर्त—सकामा
र्नष्प्रत्सयूहिासवर्लासाददक्षसिकामाः | यद्वा कामोन प्रोम्प्णा सह र्तवमानाः प्रोमौर् गाोपिामाणां काम इत्सयगमत्
प्रथाच्चमर्त तन्त्राोक्तोः | शर्विीमुवषत्सर्ा कृष्णोन सह िासवर्लासाददच्चभयावपगयत्सर्ा तदन्तो | सर्ोश्व
व िं श्ो षण
ो सर्ावसां
गाोपीनां सम्प्भाोक्तृत्सर्ोन ईश्विम् | गर्ां स्र्स्र्सर्ोवस्न्द्रयाणां सुखदत्सर्ोन पालकम् ||१|| उर्ाच ता इत्सयनन्तिं
कृष्णाोऽपीर्त शोषः | ऊच्चचिो उर्ाचोत्सयनयाोिगग्रमोग्रन्थो ओष्टधकािाो ज्ञोयः ||२||

बलदोर्ः :

र्नत्सयं र्नर्सतु हृदयो चौतन्यात्समा मुिारिनवः |


र्निर्द्याो र्नर्ृवर्तमान् गर्पर्तिनुकम्प्पया यस्य ||

र्त्रपादूध्र्वगतो पाषवदभोदाद् भोदोनौर् वर्भातो कृष्णलाोको कृष्णः स्र्यमस्तीर्त र्नणीवयतो | तत्र द्वािकायां मथुिायां च
िार्लीलः श्रीगाोकुलो तु गाोपलीलः | स च साष्टधष्ठानः समन्त्रः सपाषवदश्च मुनीन् प्रर्त हौिण्योनाोपददष्टः
पूर्वतापन्याम् | स च कृष्णः कदाच्चचत् प्रपञ्चो वर्हतुवमनास्तत्राष्टधष्ठानार्न पाषवदांश्चावर्भावव्य तमन्र्यात् | तत्र
मथुिा गाोकुलाख्योऽष्टधष्ठानो पूर्र्
व द्धणवतं तमोर् वर्धान्तिो णाोपदोष्टुच्चमयमुत्तितापनी प्रर्ृत्ता |

तस्य कान्तार्नौः साधुं लीलां तार्दर्तमनाोज्ञामाह—ोकदा हीर्त | व्रर्स्त्रस्त्रयः श्रीिाष्टधका प्रधाना र्ल्लव्यः
सकामाः कृष्णौकाच्चभलावषण्यः शर्विीं िार्त्रमुवषत्सर्ा तोन सह क्रीदडत्सर्ा िासवर्लासोन तमानन्योत्सयथवः | प्रभातो ताः
सर्ोश्व
व िं सर्ावसां नायकं भगर्न्तमूच्चचिो पप्रच्छः ||१|| ताः प्रर्त वकं पृच्छथोत्सयर्
ु ाच कृष्णः ||२||

……………………………………………………………………………………………………………
श्रुति:

उर्ाच ताः कृष्णः [कृष्णमनु] ||२||

ओनु कस्मौ ब्राह्मणाय भक्ष्यं [भौक्ष्यं] दातव्यं भर्र्त ||३||


वर्श्वनाथः : ताः वकमूच्चचिो कृष्णाो र्ा वकमुर्ाचोत्सयपोिायामाह—कृष्णमनुलक्ष्यीकृत्सय प्रथमं ता ऊच्चचिो इर्त
पूर्ण
ोव ान्र्यः | भौक्ष्यं च्चभिा समूह एोस्च्छकं चतुवर्वधभाोर्नच्चमर्त भार्ः | त्सर्या सह िासवर्लासाददक्षसद्ध्यथवच्चमर्त
प्रयाोर्नं लज्जया नाोक्तम् ||३|| कृष्ण उर्ाचोर्त—दुर्ावससो इर्त सस्न्धिाषवः ||४||

बलदोर्ः : तासां र्ाक्यमस्न्र्र्त कस्मौ ओनुदातव्यच्चमत्सयन्र्यः | ओनु सहहताच्चभिस्माच्चभः कस्मौ दोयच्चमत्सयथवः | ओनु
हीर्त सहाथोवचर्ो त वर्श्वः | यस्मौ भक्ष्यो दत्तोऽस्मदभीष्टं क्षसद्ध्योत् स ब्राह्मणः सूचनीय इत्सयथवः ||३|| तां प्रर्त
कृष्णर्ाक्यम्—दुर्ावससोर्त | सस्न्धश्छान्दसः दुर्ावसस इर्त र्ाच्यो ह्रस्र्त्सर्दन्त्सयसकाित्सर्ो छान्दसो | दुर्ावससो
भाोर्नदापनस्यायं भार्ः—ब्रह्मसनकाददनािदाोपददष्टया मदुपर्नषदा मद्याथात्सम्प्यं वर्द्वान् मद्भक्ताोऽताो
मद्व्रर्ाोपान्तर्नर्ाक्षस र्नस्पृहत्सर्ादर्ततपस्स्र्त्सर्ािासामवप प्रत्सयत
ो व्यः स र्क्ष्यत्सयभीष्टच्चमर्त ||४||

……………………………………………………………………………………………………………
श्रतु ि:

दुर्ावससोर्त ||४||

कथं यास्यामाोऽतीत्सर्ाव र्लं यमुनाया यतः श्रोयाो भवर्ष्यर्त ||५||

कृष्णोर्त ब्रह्मचािीत्सयुक्त्वा मागुं र्ाो दास्यर्त ||६||

वर्श्वनाथः : ता ऊच्चचिो —कथच्चमर्त ||५|| कृष्ण उर्ाच—कृष्णोर्त ब्रह्मचािीर्त क्रमोणाोक्त्वा स्स्थतानाम् इत्सयथवः |
कृष्णोर्त सस्न्धश्छान्दसः | दास्यर्त यमुनर्ो त शोषः ||६||

बलदोर्ः : यमुनामुच्छलन्तीं र्ीक्ष्य ता ऊचुः—कथच्चमर्त | ओतीत्सर्ोवत्सयुक्तोस्तस्य पिपािो स्स्थर्ति् द्याोर्तता ||५||


ताः प्रर्त कृष्णर्ाक्यं—कृष्णोर्त नामा यः स ब्रह्मचािीर्त यमुनां प्रत्सयुक्त्वा स्स्थताभयाो र्ः सा मागुं दास्यतीर्त
||६||

……………………………………………………………………………………………………………
श्रुति:

यं मां स्मृत्सर्ाऽगाधा गाधाभर्र्त


यं मां स्मृत्सर्ाऽपूतः पूताोभर्र्त
यं मां स्मृत्सर्ाऽव्रती व्रतीभर्र्त
यं मां स्मृत्सर्ा सकामाो र्नष्कामाो भर्र्त
यं मां स्मृत्सर्ाऽश्राोत्रीयः श्राोत्रीयाो [श्राोत्री श्राोत्री] भर्र्त ||७||
वर्श्वनाथः : यं मां स्मृत्सर्ा स्स्थतानां भर्तीनाम् ओगाधावप यमुना गाधा र्ानु दघ्नर्ला भर्र्त | न
कोर्लच्चमयानोर् प्रभार्ाो मत्सस्मिणस्य यतः ओपूत इत्सयादद | र्नष्कामाो र्ोदाोऽवप सकामः कामपीदडताो भर्र्त
ओश्राोत्रीत्सयुपलिणम् | ओनीस्न्द्रयाोऽपीस्न्द्रयर्ान् भर्तीत्सयथवः | यथा मुक्तः श्रीशुकः ||७||

बलदोर्ः : कुत एतत्तत्राह—यच्चमत्सयादद | यं मां ब्रह्मचारिणं स्मृत्सर्ा ओगाधा यमुना गाधा भर्र्त |
ओगाधमतलस्पशवच्चमत्सयमिः | न चौतदोर् फलमन्यि महदस्तीत्सयाह—पूताो दौत्सयाददः पूताो वर्मुक्ताो भर्र्त | ओव्रती
व्रतहीनः व्रती भर्र्त व्रतफलार्न वर्न्दर्त | सकामः पुत्रपशु हहिण्यादीच्छर्नवष्कामस् तददच्छाशून्याो भर्र्त |
मत्सकामनया मदन्यकामनायाः प्रणाशाददत्सयथवः | ओश्राोत्रीयाोऽनधीतर्ोदः श्राोत्रीयाोऽधीतर्ोदाो भर्र्त |
मत्सस्मिणप्रभार्ात् तस्स्मन् ब्रह्मणीर् र्ोदिाशोः स्फुिणाददर्त भार्ः |

र्नष्कामः सकामाो भर्त्सयश्राोत्रीं श्राोत्रीभर्तीर्त कोच्चचत् पिस्न्त तदथवस्तु र्नष्काम ओात्समािामाोऽवप सकामाो
मद्रूपसस्पृहाो भर्र्त यथा दण्डकािण्य र्नर्ासी मुर्नव्यूहः | ओश्राोत्री श्राोतृहीनस्तर्ावददः श्राोत्री श्राोत्रर्ान् भर्र्त
र्ोणुनादोन तस्यावप पुलकस्मिणाददर्त ||७||

……………………………………………………………………………………………………………
श्रुति:

श्रुत्सर्ा तद् र्ाचं हह र्ौ स्मृत्सर्ा िाौद्रं तद्वाक्योन तीत्सर्ाव तत् साौयाुं हह र्ौ गत्सर्ाश्रमं पुण्यतमं हह नत्सर्ा मुर्नं श्रोष्ठतमं
हह र्ौ िाौद्रञ्चोर्त (वर् ८) दत्त्र्ास्मौ ब्राह्मणाय िीिमयं घृतमयं च्चमष्टतमं ह र्ौ [वर् पुस्तको नास्स्त] ||८||

वर्श्वनाथः : तद्वाक्योन तीत्सर्ोर्व त। “हो काच्चलस्न्द” यदद कृष्णाो ब्रह्मचािी तदा मागुं दोहीत्सयुच्चक्तमात्रोणौर् तत्तदा
तीत्सर्ाव साौयाुं यमुनां िाौद्रं रुद्रांशं दुर्ावससं नत्सर्ा तस्थुरिर्त शोषः ||८||

बलदोर्ः : ओथौर्ं भगर्द्वाक्यं र्नशम्प्य सस्स्मतानां वर्स्स्मतानां च तासां तद्वाक्यानुसारिणीं चोष्टामाह—श्रुत्सर्ोर्त |


महहम बाोष्टधकां भगर्द्वाचं श्रुत्सर्ा तद्वीिणो साोत्ससाहास्ता िाौद्रं रुद्रांशं दुर्ावससं द्रष्टव्यत्सर्ोन स्मृत्सर्ा तद्वाक्योन
कृष्णश्चोद् ब्रह्मचािी तहहव मागुं नाो दोहीर्त तासां र्चनोन दत्तमागाव गुल्फ दघ्नर्लां तत्ससाौयाुं तां सूयवतनयां यमुनां
तीत्सर्ाव पुण्यतममाश्रमं गत्सर्ा श्रोष्ठतमं तं र्ौ िाौद्रं मुर्नं नत्सर्ास्मौ ब्राह्मणाय घृतमयाद्यन्नं दत्त्र्ा तूष्णीं तस्थुरिर्त
शोषः ||८||

……………………………………………………………………………………………………………
श्रुति:

तुष्टः स त्सर्ाभुक्त्वा हहत्सर्ाशशषं प्रयुज्ज्यान्र्ाज्ञां त्सर्दात् ||९||


वर्श्वनाथः : स दुर्ावसाः सत्त्र्ः सत्त्र्ं बुद्धिस्तद्युक्तः ओाषव ओाद्यच् | श्रीकृष्णप्रोयस्य एता मम महाभाग्योनौर्
स्र्हस्तपक्वं वर्वर्धान्नं मह्यं ओदुः तदहं भुञ्जो इर्त वर्चािपि इत्सयथवः | तुष्टः सन् भुक्त्वा तत्रावप वकमवप न
त्सयक्त्वा इत्सयथवः | हह तु इर्त द्वयं पादपूिणो इर्त र्ा | ओाशशषं प्रयाोज्ज्य त्सर्दीयहस्तपक्वमन्नं भुञ्जानाो
दीघावयब
ु वलािाोग्यर्ान् भर्तु त्सर्ममृतहस्ता भर्ोर्त र्िं दत्त्र्ा ओन्व्याज्ञां गृहं गन्तुम् ओाज्ञाम् ओनु पश्चादददात्
||९||

बलदोर्ः : स तु दुर्ावसास्तदन्नमाभुक्त्वा प्रीर्तभिात् साकल्योनाोपभुज्ज्योत्सयथवः | ल्यबभार्श्छान्दसः | हहत्सर्ा


उस्च्छष्टपात्रं परित्सयज्ज्य ओाचाम्प्य धाौतपाद्धणपादस्तुष्टाोऽर्तप्रसन्नः संस्तासु च्चमष्टहस्तस्र्कान्त साौभाग्यभार्नत्सर्ादद
रूपामाशशषं प्रयुज्ज्य र्नलय गमनाय ओन्र्ाज्ञां त्सर्दात् | न तु रुर्िण्याददस्ष्र्र् वकञ्ञ्चत् काौहटल्यमाचचािो र्त
महहमार्तशयस् तासां व्यङ््यः ||९||

……………………………………………………………………………………………………………
श्रुति:

कथं यास्यामाोऽतीत्सर्ाव साौयाुं ||१०||

वर्श्वनाथः : साौयाुं यमुनां कोन प्रकािो ण तीत्सर्ाव यामः तस्याः सम्प्प्रत्सयगाधर्लत्सर्ाददर्त भार्ः ||१०||

बलदोर्ः :ेः यमुनामुच्छलन्तीं र्ीक्ष्य ता मुर्नं प्रत्सयूचुः—कथच्चमर्त ||१०||

……………………………………………………………………………………………………………
श्रुति:

स हाोर्ाच—मुर्नं
दुर्ावशशनं मां स्मृत्सर्ा मागुं र्ाो दास्यतीर्त ||११||

वर्श्वनाथः : स दुर्ावसा ह स्पष्टमुर्ाच दूर्ावक्षसनं दुर्ावमात्रभाोजर्नं मां स्मृत्सर्ा इत्सयथवः | दूर्ावदीघवस्य ह्रस्र्त्सर्ं
तालव्यस्य दन्त्सयत्सर्ं पृषाोदिाददत्सर्ात् ||११||

बलदोर्ः : स ह दुर्ावसास्ता उर्ाच—दुर्ावक्षसनं दूर्ाविस भाोजर्नं वर्िक्तं मां मुर्नं स्मृत्सर्ा स्स्थताभयाो र्ाो युष्मभयं
सा मागुं दास्यतीर्त | ओत्र दुर्ावशशनच्चमर्त र्क्तव्यो ह्रस्र्ाोकाित्सर्ं छान्दसं ||११||
……………………………………………………………………………………………………………
श्रुति:

तासां मध्यो श्रोष्ठा गान्धर्ीवत्सयुर्ाच |


तं ह र्ौ ताच्चभिो र्ं वर्चायव ||१२||

कथं कृष्णाो ब्रह्मचािी कथं दूर्ावशनाो मुर्नः ||१३||

तां हह मुख्यां वर्धाय पूर्वमनु कृत्सर्ा तूष्णीमासुः ||१४|| (वर् १२)

वर्श्वनाथः : ताच्चभि् गाोपीच्चभः सह एर्ं वर्चायोवर्त | ओस्यार्तहषोण


व सािाद् दृष्टः पायसाददभाोगः कृष्णस्यास्मत्
ू ावभक्षित्सर्ं ब्रह्मचयवत्सर्च्चमर्त | तस्मादयमोर् तत्त्र्ं प्रष्टव्य इत्सयत ओाह—कथच्चमर्त
सम्प्भाोगश्च | तत् कथमोतयाोदवर्
||१२||

बलदोर्ः : एर्ं मुर्ननाोक्तो तासां मध्यो िार्पुत्रीत्सर्ाच्चन्नस्खल लक्ष्म्प्यंशशनीत्सर्ाि श्रोष्ठा श्रीिाधा दोर्ी कदाच्चचदंशोन
गन्धर्वकुलो र्ातत्सर्ाद् गान्धर्ीव ज्ञाततत्त्र्ावप तत्त्र्श्रर्णास्र्ादाय ताच्चभः स्र्सहचिीच्चभः साधवमोर्ं वर्चायव तं ह र्ौ
मुर्नमुर्ाच ||१२||

यद् वर्चायव मुर्नं प्रत्सयुक्तं तदाह—कथच्चमर्त | ओस्मास्र्त्सयासक्तः कृष्णः कथं ब्रह्मचािी


वर्प्रसहस्रभाोक्तव्यान्यन्नार्न एक एर् भुक्तर्ान् मुर्नः कथं दुर्ावसन इर्त ? ||१३||

ओन्याः कथमासंस्तत्राह—तां हीर्त | तां मुख्यां गान्धर्ाुं प्रश् कत्रीुं वर्धाय दुर्ावससं पूर्म
व नु कृत्सर्ा पूर्र्
व र्तवनं
कृत्सर्ा तूष्णीं स्स्थता इत्सयथवः ||

……………………………………………………………………………………………………………
श्रतु ि:

शब्दर्ानाकाशः शब्दाकाशाभयां च्चभन्नस्तस्स्मन्नाकाशो र्तष्ठर्त स ह्याकाशस्तं न र्ोद स ह्यात्समाहं कथं भाोक्ता


भर्ाच्चम ||१५|| (वर् १३)

स्पशवर्ान् र्ायुः स्पशवर्ायुभयां च्चभन्नस्तस्स्मन् र्ायाौ र्तष्ठर्त र्ायुनव र्ोद तं स ह्यात्समाहं कथं भाोक्ताभर्ाच्चम ||१६||
(वर् १४)
रूपर्दददं हह तोर्ाो रूपागग्नभयां च्चभन्नस्तस्स्मन्नग्नाौ र्तष्ठत्सयगग्ननव र्ोद तं स ह्यात्समाहं कथं भाोक्ता भर्ाच्चम ||१७||
(वर् १५)

िसर्त्सय ओापः िसाद्भ्ाो च्चभन्नस्तास्र्प्सु र्तष्ठर्त तं ह्यापाो न वर्दुः स ह्यात्समाह कथं भाोक्ता भर्ाच्चम ||१८|| (वर्
१६)

गन्धर्तीयं भूच्चम गन्धभूच्चमभयां च्चभन्नस्तस्यां भूमाौ र्तष्ठार्त भूच्चमनव र्ोद तं स ह्यात्समाहं कथं भाोक्ता भर्ाच्चम ||१९||
(वर् १७)

वर्श्वनाथः : दुर्ावसा ओाह—शब्दोर्त | यः शब्दाकाशाभयां च्चभन्नः सह्यात्समाहच्चमत्सयन्र्यः | इर्त स्र्स्य तदनार्ोशोन


श्राोत्रोस्न्द्रयभाोगाो र्नवषिः | एर्ं स्पशवर्ार्नत्सयाददषु ज्ञोयं ||१३-१७||

बलदोर्ः : शब्दर्ार्नत्सयतः पूर्ुं स हाोर्ाचोत्सयूह्यम् | पिो शस्य कृष्णस्य ब्रह्मचारित्सर्ो तदंशस्य मो र्ीर्स्य दूर्ावशशत्सर्ो
च सस्न्दहानौर्ौषा िाधा पृच्छर्त तदनयाोरुत्तिं स्र्रूप शाोधनोनर्
ौ दोयच्चमर्त भार्ोन स दुर्ावसा उर्ाच—शब्दोर्त |

शब्द गुणकः खल्र्ाकाशाो भर्र्त | शब्दाकाशाभयांचोतनाभयां च्चभन्नः संसाि दशायामािम्प्भकतया दोहस्थो तस्स्मन्
शब्दर्त्सयाकाशो र्तष्ठर्त | इह य इर्त पूिद्धणयम् | स ओाधािभूत ओाकाशस्तमाधोयं न र्ोद स हह तहद्वलिण
ओात्समाहं कथं भाोक्ता भर्ामीर्त शुिस्य स्र्स्य तदनार्ोशात् श्राोत्रोण शब्दभाोगाो र्नवषिः | ओत्र
प्राकृतदोहोस्न्द्रयप्राणावर्ष्टस्य संसािार्स्थस्य र्ीर्स्य भाौर्तकशब्दादद भाोक्तृत्सर्ं न तु शुिस्योर्त तदपोियौर्
तद्भाोगर्नषोधः | स्र्पिात्समसुखानुभर् लिणाो भाोगस्तु शुिस्यौर्ोर्त स्फुटमग्रो भावर् | एर्ं स्पशवर्ार्नत्सयाददषु च
व्याख्यातव्यम् ||१५-१९||

……………………………………………………………………………………………………………
श्रुति:

इदं हह मनस्तोष्र्ोर् हह मनुतो तार्नदं गृह्णार्त ||२०||

यत्र सर्वमात्समौर्ाभूत्तत्र र्ा कुत्र मनुतो क्व र्ा गच्छतीर्त स ह्यात्समाहं कथं भाोक्ता भर्ाच्चम ||२१|| (वर् १८)

वर्श्वनाथः : इदं मनस्तोषु श्राोत्राददष्र्ष्टधर्तष्ठत् सत् मनुतो ओनुभर्र्त | ओनुभर्मोर् व्याचष्टो—तान् शब्दादीन्
वर्षयान् तोषां स्र्स्य शाोकमाोहाददकं मनाो गृह्णार्त | ओत्र मनक्षस सर्वमनुभय
ू मानं शब्दाददकम् ओात्समौर्ाभूत् |
ओत्र मनक्षस र्तवमानाोऽयमात्समा कुत्र कस्यामर्स्थायां र्ा मनुतो स्र्मनुभर्र्त क्व र्ा कस्यां दशायां गच्छर्त
सम्प्प्राप्ाोर्त मनस्तं न र्ोदोर्त शोषः | स ह्यात्समाहं इर्त पूर्वर्दन्र्यः | कुत्र मनुतो इर्त सुषप्त
ु ाो कुत्र र्ा गच्छतीर्त
समाधाौ ||१८||
बलदोर्ः : िागादीनां भाोक्ताहं िागश्रर्णादीन् किाोमीर्त प्रतीर्तः कथं तत्राोर्ाचर्—दं हीर्त | धमवभूतज्ञानारूढ्च्चमदं
मनस्तोषु श्राोत्राददष्र्ष्टधष्ठातृभार्ोन स्स्थतं सदोर्ं श्राोत्राददप्रणाल्या तान् शब्दादीन् स्र्ाष्टधष्ठातुर्ीवर्स्य गृह्णार्त तदा
मनसाोऽप्यष्टधष्ठाता स र्ीर्ाो िागादीनां भाोक्ताऽहच्चमर्त मनुतोर्—र्त प्राकृत दोहाद्युपोतस्य
भाौर्तकिागाददभाोक्तृत्सर्मुक्तं ||२०||

माोिार्स्थस्य तु स्र्पिात्समानन्दानुभर् लिणाो भाोगः स्र्संकल्पानुयागय


पिात्समसंकल्पप्रर्ृत्तपिाख्यतत्तत्सस्र्रूपशच्चक्तक्षसिोन पाषवद वर्ग्रहोणास्य र्ीर्स्य धमवभूतज्ञानारूढ्ो न भर्तीत्सयुर्ाच
यत्रोर्त—यत्र माोिदशायामस्य सर्ुं दोहोस्न्द्रयाददकमात्समौर् पिमात्समौर्ाभूत् तत्तद्दशायां कुत्र शब्दाददको भाोग्यो
भाोग्यत्सर्मयं मनुतो क्व र्ा भाोग्यो तस्स्मन् भाोक्तृतां गच्छतीर्त तदा तस्याभार्ादोर् तस्स्मंस्तत्त्र्ं न मनुतो तत्तां च
न गच्छतीत्सयथवः | वकन्त्सर्ात्समानमोर् भाोग्यं मनुतो तस्स्मन् भाोक्तृतां यातीर्त पिो शानुग्रहान्मुक्तस्य वर्ग्रह लाभ इर्त
किाः पिस्न्तयमोर्ष
ौ र्ृणुतो तोन लभयस्तस्यौर् ओात्समा वर्र्ृणत
ु ो तनुं स्र्ाच्चमर्त | पिात्समकत्सर्ात् पूर्वस्स्मन्
संव्याोमशाोभाभूतः पाषवदवर्ग्रहाो वर्भार्त तोनौकतमोन वर्मुक्तस्य सायुज्ज्यं भर्तीर्त तास्ण्डनाो धायतो | ओश्व इर्
िाोमाद्धण वर्धूय पापं शिीिमकृत कृतात्समा | ब्रह्मलाोकमच्चभसम्प्भर्ानीर्त |

ओथ उक्तं श्रीभागर्तो—

र्सस्न्त यत्र पुरुषाः सर्ोव र्ौकुण्िमूतवयः |


योऽर्नच्चमत्त र्नच्चमत्तोन धमोण
व ािाधयन् हरिच्चमर्त (३|१५|१४)

एर्ं च सर्त प्राकृतदोहाद्यार्ोश शून्यः सपवकञ्चुकर्दार्ोशोन तद्दधानः स ओात्समाहं भाौर्तकान्नादोः कथं भाोक्ता
भर्ाच्चम न भर्ामीत्सयथवः | युष्माच्चभदवत्तमन्नाददकं तु न भाौर्तकं वकन्तु िसात्समकमोर्। तदश्ताो मो संव्याोम
पाषवदस्योर् वकञ्ञ्चत् र्ौ कृतं दूर्ाविसपानं तु तपस्स्र्तानुकिणच्चमर्त भार्ः ||२१||

……………………………………………………………………………………………………………
श्रुति:

ओयं हह कृष्णाो याो र्ाो हह प्रोष्ठः शिीिद्वयकािणं भर्र्त ||२२|| (वर् १९)

वर्श्वनाथः : तोनाहं र्ीर्न्मुक्त ओात्समािामः प्रािब्धर्शात् भाोगं भुञ्जानाोऽप्यच्चभमानाभार्ाद् भाोक्ता न भर्ाच्चम |


ओताो दुर्ाव पायसाददर्ाव न मया र्स्तुताो भाोज्ज्यत इत्सयुक्तं | इदानीं कृष्णः कथं ब्रह्मचािीत्सयस्य उत्तिमाह—यं
हीर्त | शिीियाोः स्थूल सूक्ष्मयाोः द्वयस्य कािणं स्र्ांशद्वािोण स्रष्टा ||१९||
बलदोर्ः : एर्ं स्र्स्य र्ीर्न्मुक्तस्य दोहानार्ोशाद्दोहधमौवः िुस्त्सपपासाददच्चभिनाक्रान्तत्सर्ाद् दुर्ाविसाशशत्सर्ं
तपस्स्र्तानुकिणच्चमत्सयुक्तं | ओथ कृष्णस्य सर्ोश्व
व िस्यानन्द पूणवत्सर्ोनानन्दहोतु वर्षयतृष्णा वर्िहाद् ब्रह्मचारित्सर्च्चमर्त
सूचगयतुमुर्ाच—यं हीर्त | शिीिद्वयस्य स्थूलसूक्ष्मस्य कृष्ण शब्दस्यान्याथवत्सर्ं व्यार्तवगयतुमाह—याो र्ाो हह प्रोष्ठ
इर्त | तथा च शिीिद्वयकतुवनव शिीि धमवसम्प्बन्ध इर्त ||२२||

……………………………………………………………………………………………………………
श्रुति:

द्वा सुपणाौव भर्ताो ब्रह्मणाोशभूतस्तथोतिाो


भाोक्ता भर्र्त ओन्याो हह सािी भर्र्त
भाोक्ताऽभाोक्तािाौ र्ृिधमोव र्तष्ठतः
पूर्ाोव हह भाोक्ता भर्र्त तथोतिाोऽभाोक्ता भर्र्त [कृष्णाो भर्र्त] ||२३|| (वर् २०)

वर्श्वनाथः : द्वाौ सुपणाौव पक्षिणाो र्ीर्ात्समपिमात्समानाौ भर्तः | तयाोमवध्यो ब्रह्मणाोऽेंशभूतः ममौर्ांशाो र्ीर्लाोको
र्ीर्भूतं इर्त गीताोक्तोः | इतिाो र्नष्कृष्टः र्ीर्ात्समा सम्प्भाोक्ता ओन्यः प्रकृष्टः पिमात्समा सािी सर्वदशीव न तु
भाोक्ता | एर्ं भाोक्ताभाोक्तािाौ र्ीर्ात्सम पिमात्समानाौ र्ृिधमोव शिीिो र्तष्ठतः | भाोक्ताभाोक्तािवर्र्त छान्दसः ||२०||

बलदोर्ः : ननु पुरुषार्तािस्य गभाोवदकशयादोः शिीिकतृवत्सर्ं पि यतो न तु कृष्णस्योर्त चोत्तत्राोर्ाच—द्वावर्र्त | द्वा


सुपणाौव पक्षिणाौ भर्तः | ताौ कवर्त्सयुर्ाच—ब्रह्मणाो बृहद्ुणकस्य स्र्यं भगर्ताो युष्मत्सप्रोष्ठस्य कृष्णस्य स च स
चांशभूतः तत्रोति एकाो वर्च्चभन्नांशाो र्ीर्ाो भाोक्ता वर्शयि गृध्नःु स भर्र्त तस्मादन्यः स्र्ांशाो गभाोवदकशयाददः
पुरुषार्तािस्त्सर्ानन्दपूणवः सािी भर्तीर्त | न तु र्ीर्र्त्तद्ध्न
ृ ुरित्सयथवः |

स्र्ांशश्चाथ वर्च्चभन्नांश इर्त द्वोधांश इष्यतो |


ओंशशनाो यत्तु सामर्थयुं यत्सस्र्रूपं यथास्स्थर्त |
तदोर् नाणुमात्राोऽवप भोदः स्र्ांशांशशनाोः क्वच्चचत् |
वर्च्चभन्नांशाोऽल्पशच्चक्तः स्यात् वकञ्ञ्चत् सामर्थयवमात्रयुगगर्त स्मृतोः |

भाोक्तोर्त रत ओात्सर्ं छान्दसं | र्ृिधमोव दोहो र्ृिस्य याो धमवश्छो द्यत्सर्ं तद् यस्स्मन् ज्ञानहोतुकं वर्द्यतो | उक्तमोर्
दृढ्तायौ पुनिाह—पूर्ाोव हीर्त ||२३||

……………………………………………………………………………………………………………
श्रतु ि:

यत्र वर्द्यावर्द्यो न वर्दामाो वर्द्यावर्द्याभयां च्चभन्नाो


वर्द्यामयाो हह यः स कथं वर्षयी भर्र्त इर्त ||२४|| (वर् २१)

वर्श्वनाथः : श्रीकृष्णस्य पिमात्समनाोऽप्यंशशत्सर्ात् प्रकृष्ट इत्सयाह—यत्र श्रीकृष्णो वर्द्यावर्द्यो मायार्ृत्ती न वर्दामः


न वर्द्मः | यताो वर्द्यावर्द्याभयां च्चभन्नः मायातीत इत्सयथवः | हह यताो वर्द्यामयाो वर्द्यास्र्रूपभूता च्चचच्छच्चक्तः
तन्मयः ||२१||

बलदोर्ः : सङ्कषवणादद व्यूहत्रयार्तािाः कािणाोदशयादयस्त्रयः प्रकृर्त तत्सकायवर्नयामकतया तत्सस्पशशवणः |


र्ासुदोर्स्तु चतुथाोव व्यूहः तदस्पशीवर्त नािायणीयादाौ वर्स्फुटम् | ततश्च गभाोवदकशयादोस्तदंशस्याप्यानन्दपूणवत्सर्ाद्
भाौर्तक वर्षय िसाभाोक्तृत्सर्ो सर्त तदंशशनः कृष्णस्य तु तदभाोक्तृत्सर् रूपं ब्रह्मचारित्सर्मसन्दोहच्चमर्त भार्ोनाोर्ाच—
यत्रोर्त |

यत्र स्र्यं भगर्र्त युष्मत् प्रोष्ठो कृष्णो वर्द्यावर्द्यो मायाव्र्त्ती न वर्दामाो न र्ानीमाो र्यं तो यस्य सािाच्चन्नयम्प्योन
भर्त इत्सयथवः | ओताो वर्द्यावर्द्याभयां च्चभन्नस्तदस्पशीव वर्द्यामयञ्श्चदोकिसः कृष्णः स कथं वर्षयी
भाौर्तकशब्दाददिसगृध्नुभर्
व र्त न भर्तीत्सयथवः ||२४||

……………………………………………………………………………………………………………
श्रुति:

याो ह र्ौ कामोन कामान् कामयतो स कामी भर्र्त ||२५|| (वर् २२)

याो ह र्ौ त्सर्कामोन कामान् कामयतो साोऽकामी भर्र्त ||२६|| (वर् २३)

वर्श्वनाथः : कामोन काममयोन मनसा स ब्रह्माददिवप कामी ||२२|| ओकामः कामतुल्यः प्रोमा तन्मयोन मनसा
स कृष्णाोऽकामीत्सयताो युष्मत्ससम्प्भाोक्तृत्सर्ोऽवप स ब्रह्मचायोवर् भर्तीत्सयथवः ||२३||

बलदोर्ः : नन्र्स्माच्चभस्तत्सकान्ताच्चभस्तस्य वर्षगयत्सर्मनुभूतं कथं मुर्नना तदपनोयं तत्राोर्ाच—याो हीर्त | याो


दोर्मानर्ाददः प्राद्धणर्नकिः कामोन शक्रभृत्सयोन स्मिो ण वर्िममाव कामान् तरुणीशब्दस्पशावदीन् वर्षयान् कामयतो
भाोक्तुं र्ाञ्छर्त स कामी कर्थयतो ||२५||

याो हीर्त—तुच्चभवन्नाोपक्रमाथवः | तु स्याद् भोदोऽर्धािणो इत्सयमिः | कृष्णस्तु लाोक वर्लिण इत्सयथवः | यः


कृष्णाोऽकामोन काम सदृशोन युष्माकं प्रोम्नानुिञ्ञ्जतः सन् कमान् शब्दस्पशावदीन् कामयतो स तादृगकामी कर्थयतो
ब्रह्मचािी कर्थयतो |
एतदुक्तं भर्र्त—ानन्दच्चचन्मयिसोत्सयादोर्ल्ल
व व्याो मो मदास्त्समकाः इत्सयन्तश्च र्ाक्यात् व्रर्स्त्रीत्सयाददकाद्
र्क्ष्यमाणमद्वाक्याि स्र्रूपशच्चक्तभूताच्चभयुवष्माच्चभः स्र्ात्समर्न कृष्णो तत्ससुखकामनया स्र्ाङ्गान्यप्यवन्तो | स च
स्र्ात्समभूतासु युष्मास्र्नुिक्तस्तार्न भर्तीर्त च्चमथः स्र्ािामत्सर्ं मया वर्ददतच्चमर्त ब्रह्मचारित्सर्ं कृष्णस्य |

भर्तीनां च र्नःसंशयं र्ः कृष्णौक सुखोप्सुत्सर्ं तु

यत्तो सुर्ातचिणाम्प्बरु
ु हं स्तनोषु
भीताः शनौः वप्रय दधीमहह ककवशोषु |
तोनाटर्ीमत्सषस्स्त तद् व्यथतो न वकंस्स्र्त्
कूपावददच्चभभ्रवमर्त धीभ्रवर्दायुषां न इर्त (भाग १०|३१|१९) युष्मद्वाक्यात् |

र्नर्ाङ्गमवप या गाोप्याो ममोर्त समुपासतो इत्सयर्ुवनं प्रर्त कृष्णर्ाक्याि | ब्रह्मद्धण स्र्स्र्रूप शच्चक्तभूतो प्रोयसी
व्यूहो चरितुं शीलमस्योर्त | ब्रह्मद्धण स्र्ांशशर्न कृष्णो चरितुं शीलमासाच्चमर्त च व्युत्सपद्भत्तद्वयं बाोध्यं | तस्मात्
कामक्रीडासदृशाोऽयमात्समािामता लिणाो वर्हािाो वर्शुि इर्त ज्ञाततत्त्र्ायास्तर् तत्त्र्श्रर्ण स्र्ादाथोवयं ज्ञीप्सोर्त |
नोह नानास्स्त वकञ्चनोत्सयाददश्रुर्तताो र्नभोवदोऽवप पिमात्समर्स्तुर्न तरुणी पुरुषाोत्तमभार् स्र्ाङ्गदानादानरूप
भोदकायाोवदयाो वर्शोषादोर् सत्ता सती कालः सर्वदास्तीत्सयाददर्द् बाोध्यः ||२९||

……………………………………………………………………………………………………………
श्रुति:

र्न्मर्िाभयां च्चभन्नः स्थाणुियमच्छो द्याोऽयं याोऽसाौ साौयोव र्तष्ठर्त याोऽसाौ गाोषु र्तष्ठर्त याोऽसाौ गाोपान् पालयर्त
याोऽसाौ गाोपष
ो ु र्तष्ठर्त याोऽसाौ सर्ोष
व ु र्ौदोषु र्तष्ठर्त याोऽसाौ सर्ौर्
व ोवदौगीवयतो याोऽसाौ सर्ोवषु भूतोष्र्ावर्श्य भूतार्न
वर्दधार्त स र्ाो हह स्र्ामी भर्र्त ||२७|| (वर् २४)

वर्श्वनाथः : ननु यद्ययं वर्द्यावर्द्याभयां च्चभन्नस्तदा कथमस्य र्न्मबाल्याद्या मागयक्याोऽर्स्था दृश्यन्तो तत्राह
र्न्मोर्त | र्ीर्र्िातु सम्प्बन्धं र्न्म नौर्ास्स्त वकन्त्सर्ावर्भावर् एर्ास्स्त | र्िा तु सर्वथौर् नास्स्त | बाल्य
पाौगण्ड कौशाोिाद्धण तु ओप्राकृतान्योर् सन्तीर्त भार्ः | स्थाणुः सर्वकाल एर् स्स्थर्तमान् इर्त
र्िो र्ास्न्तमार्स्थावप र्ारिता | तत्र होतुः—च्छो द्यः कालाददच्चभः | साौयोव सूयवमण्डलो साौयाव यमुनाया र्लो च
वर्हािाथुं गाोषु तिािणाथुं गाोपष
ो ु तौः सह खोलनाथुं र्ोदोषु तदुक्त प्रामाण्याथुं भूतोषु तत्तत्सकमवप्रर्तवनफलदानाथुं स
एर् कृष्णः स्र्ामी युष्मत् सम्प्भाोगाष्टधकािी ‘स्र्ाच्चमन्नौश्वयोवऽ इर्त पाद्धणर्नस्मिणात् | ब्राह्मण स्र्ाच्चमकोयं
भूच्चमरिर्तर्त् | न च स्र्ाच्चमनाो दोर्ृ दोर्िावर्त्सयुक्तोः स्र्ाच्चमशब्दस्य परिणोतयववप शक्तोः स र्ः परिणोता भर्तीर्त
व्याख्योयं | तदानीं गाोकुलो श्रीकृष्णस्याोपनयनाभार्ादोर् परिणयो नाष्टधकािात् | न च दन्तर्क्रर्धान्तो श्रीकृष्णाो
व्रर्मोत्सय ताः परिणोष्यतीर्त र्ाच्यं तथाच्चभप्रायो सर्त स र्ाो हह स्र्ामी भवर्ष्यर्त इत्सयुच्चक्तः स्यात् | तस्मादुक्तं
व्याख्यातमोर् सङ्गच्छतो ||२४||
बलदोर्ः : ओथ तस्य गाोपालस्य पूर्ाोवक्त मन्त्राथवत्सर्ं प्रर्तपादयन् सर्ाोवत्तमत्सर्माख्यत्—र्न्मोर्त | र्न्मर्िाभयां
च्चभन्नाोऽच्छो द्य इत्सयुक्तोऽथवः ष्भार् वर्काि र्जर्वताो र्नत्सय इत्सयुक्तं | ओतः स्थाणुः स्स्थिस्र्रूप गुणवर्भूर्तक इत्सयथवः
| याोऽसाौ साौयोव सूयवमण्डलो तदन्तयवमी हहिण्मयः पुरुषाो भर्र्त पाप्मभय उद्तत्सर्ात्तन्नामा तथात्सर्ोनाोपासीनस्य
र्नस्खलानां पाप्मनां वर्नाशकृददर्त कृष्ण शब्दाथवत्सर्मुक्तं |

ओथ गाोवर्न्द शब्दाथवत्सर्माह—याोऽसाौ गाोस्ष्र्त्सयाददना वर्दधार्त वर्शोषण


ो पालयर्त धाियर्त चोर्त
गाोभूच्चमर्ोदवर्ददतत्सर्ाच्चभधानाद् गाोवर्न्द शब्दाथवत्सर्ं व्यक्तं |

ओथ तृतीयशब्दाथवत्सर्माह—स र्ाो हीर्त | हहिर्धािणो | स एर् र्ाो युष्माकं गाोपीनां स्र्ामी र्ल्लभाो र्नत्सयकान्त
इत्सयथवः | हह होतार्र्धािणो इत्सयमिः | साौयोव र्तष्ठतीत्सयत्र साौयाोव यमुनाया ओदूिभर्ो प्रदोशो तदुभयतटरूपो
र्ृन्दार्नादाौ र्तष्ठतीत्सयथुं कोच्चचदाहुः | सङ्काशाददत्सर्ात् स्थः | ओतः सुयामुन इर्त भीष्मस्तन्नाम पपाि ||२७||

……………………………………………………………………………………………………………
श्रतु ि:

सा हाोर्ाच गान्धर्ीव—कथं र्ाऽस्मासु र्ाताोऽसाौ गाोपालः कथं र्ा ज्ञाताोऽसाौ त्सर्या मुनो कृष्णः काो र्ाऽस्य
मन्त्रः वकं र्ाऽस्य स्थानं कथं र्ा दोर्क्यां र्ातः काो र्ाऽस्य ज्ज्यायान् िामाो भर्र्त कीदृशी पूर्ाऽस्य
गाोपालस्य भर्र्त सािात् प्रकृर्तपिाोऽयमात्समा गाोपालः कथं त्सर्र्तीणाोव भूम्प्यां हह र्ौ ||२८|| (वर् २५)

वर्श्वनाथः : सा गान्धर्ीव श्रीिाधा ||२५||

बलदोर्ः : एर्ं स्र्ाभीष्टं श्रुत्सर्ार्तप्रीता गान्धर्ीव श्रीिाधा तहद्वशोषान् पप्रच्छो त्सयाह—सोर्त |

कथं प्रश्ो संभ्रमो प्रकाशाथोव च सम्प्भर्ो |


वर्मशोव च कथं स्मृतच्चमर्त वर्श्वः |

ओस्मासु मनुष्यर्ार्तषु मध्यो कथं र्ातः—ोतद् वर्मशवनीयच्चमत्सयथवः | त्सर्यासाौ र्द्धणवत लिणः कस्माद् गुिाोिर्गत
इत्सयथवः | दोर्क्यां कथं र्ातः तस्यां र्न्मना तस्य काोऽर्तशय इत्सयथवः | दोर्की-शब्दाोऽत्र नन्दपत्नीं र्सुदोर् पत्नीं
चाह | द्वो नाम्नी नन्दभायावया यशाोदा दोर्कीर्त च इत्सयाददपुिाणर्चनात् प्रक्षसिोश्च | उभयत्र कृष्णस्य र्न्मोत्सयाह
श्रीशुकः |

र्नशीथो तम उद्भत
ू ो र्ायमानो र्नादवनो |
दोर्क्यां दोर्रूवपण्यां वर्ष्णुसवर्ग
व ुहाशयः |
ओावर्िासीद् यथा प्राच्यां ददशीन्दुरिर् पुष्कलः || (१०|३|८) इर्त |

ओत्र दोर्क्याच्चमर्त दोहलीप्रदीपन्यायोनाोभयत्रान्र्ोर्त—

यशाोदा नन्दपत्नी च र्ातं पिमबुध्यत |


न तष्टल्लङ्गं परिश्रान्ता र्नद्रयापगतस्मृर्तरिर्त (१०|३|५३) |

न तद् र्ोदोर्त क्वच्चचत् पािः | र्सुदोर् पत्नीर् नन्दपत्नी च यशाोदा पिं पिो शमोर् स्र्गभावज्जातमबुध्यत | तस्य
र्सुदोर्ागमस्य च्चलङ्गं च्चचिं नाबुध्यत | तद्वसुदोर्ागमनं न र्ोदोर्त र्ा यतः पिीत्सयादद | ओाददपुिाणो
नािदश्चौर्माह—नन्दगाोप गृहो पुत्राो यशाोदागभवसम्प्भर् इर्त | इत्सथं च यशाोदा—नन्दात्समर्त्सर्र्चांक्षस सूपपन्नार्न |
उपगुह्यात्समर्ाच्चमत्सयाददर्द् गाौणात्समर्त्सर् शङ्का व्युदस्ता | कंसं र्ञ्चगयतुं खलु तद्वचनं
दोर्कीसूनाोयवशाोदासूनुनक्य
ौ ात् तदोकस्य मथुिादाौ गतत्सर्ादन्तिान्तिां व्रर्ो चागमात् | स्फुटाथोवऽवप न सन्दोह गन्धः
| श्रीशुकस्यौर्ं र्णवनं च भगर्द्रहस्यानुयागयत्सर्ादुपयुक्तमोर् |

ननु यशाोदासुतत्सर्भार्ोनौर्ास्तु वकं गभवसम्प्बन्धोनोर्त चोन्न—र्स्तु स्स्थतोरिह तथात्सर्ात् | ओन्यथा दोर्कीसुतत्सर्मवप


भार्ोन र्ाच्यं स्यात् | दोर्क्यां र्न्मर्न संशयाोत्सपत्ताौ होतुः सािाददर्त | सािादात्समनः पूणस्व य भूम्प्यां नृमध्यो
दोर्क्या र्न्मना वकमाष्टधक्यच्चमत्सयथवः | काोर्ास्योर्त—स वकं शोषदोर्ः संकषवणाो र्ोर्त भार्ः ||२८||

……………………………………………………………………………………………………………
श्रुति:

स हाोर्ाच तां ह र्ौ—


एकाो ह पूर्ुं नािायणाो दोर्ः यस्स्मन् लाोका ओाोताश्च प्राोताश्च |
तस्य हृत्सपद्माज्जाताोऽब्जयाोर्नः ||२९|| (वर् २६)

तवपत्सर्ा तस्मौ र्िं ददाौ ||३०|| (वर् २७)

स कामप्रश्मोर् र्व्रो ||३१|| (वर् २८)

तं हास्मौ ददाौ ||३२|| (वर् २९)

वर्श्वनाथः : स दुर्ावसाः ||२६|| तवपत्सर्ा ओात्समानं प्रकाश्य तस्मौ ब्रह्मणो ||२७|| स ब्रह्मा कामप्रश्ं र्व्रो यदहं
पृच्छाच्चम तस्याोत्तिं दोहीर्त ययाचो ||२८|| तं र्िम् ||२९||
बलदोर्ः : तवपत्सर्ा तपः कृत्सर्ा स्स्थताय तस्मौ ब्रह्मणो स नािायणः कृष्णाोऽर्तप्रसन्नः सन् र्िं ददाौ र्िं
याचस्र्ोत्सयुर्ाच || ३०||

स ब्रह्मा कामं र्ास्ञ्छतं प्रश्मोर् र्व्रो ययाचो ||३१||

तं ह कामप्रश्मोर्ास्मौ ब्रह्मणो र्िं ददाौ र्नकायौर् याज्ञर्ल्क्याो यथोच्छं पृच्छो त्सयाज्ञामदाददत्सयथवः ||३२||

……………………………………………………………………………………………………………
श्रुति:

स हाोर्ाचाब्जयाोर्नः—
ओर्तािाणां मध्यो श्रोष्ठाोऽर्तािः काो भर्र्त
योन लाोकास् तुष्टा दोर्ास्तुष्टा भर्स्न्त
यं स्मृत्सर्ा मुक्ता ओस्मात् संसािाद्भर्स्न्त ||३३||

कथं र्ाऽस्यार्तािस्य ब्रह्मता भर्र्त ||३४|| (वर् ३०)

वर्श्वनाथः : ब्रह्मता सर्वबृहत्तमता स्र्यं भगर्त्ताम् इत्सयथवः || युष्माच्चभः सह र्नत्सयस्स्थत एर्ासावर्त्सयतः


कथमस्मासु र्ातः इर्त प्रश्ाोत्तिं न घटतो | तथौर् सर्ौव िोर्ायं ज्ञातुमशक्यः कथं मया ज्ञातव्यः इत्सयताो हद्वतीयः
प्रश्ाोऽप्युल्लहङ्ितः | वकं र्ास्य स्थानच्चमर्त तृतीय प्रश्स्याोत्तिं नािायण र्ाक्योन र्ानीतोत्सयाह | स होर्त—तमब्ज
याोर्नं ||३१||

बलदोर्ः : ततः स एर्ं पप्रच्छो त्सयाह—स होर्त | हो भगर्न् | तर्ानोकोऽर्तािाः प्रपञ्चगतो धाच्चम्न भवर्ष्यस्न्त तोषां
मध्यो श्रोष्ठाोऽच्चभव्यक्त सर्वशच्चक्तकः काोऽर्तािाो भवर्ता भवर्ष्यर्त श्रौष्ठयबाोधकान् गुणाच्चन्नददवशर्त—योनर्ो त | लाोका
ब्रह्मषवयाो िार्षवयश्च दोर्ा इन्द्रादयः यं स्मृत्सर्ा प्राद्धणनः सत्सप्रसहङ्गनः संसािान्मुक्ता भर्स्न्त भवर्ष्यस्न्त ||३३||

कथं र्ोर्त—याो ह्यर्तािः प्रभुणा श्रोष्ठाो मो र्णवनीयस् तस्यार्तािस्य ब्रह्मता बृहद्ुणकता स्र्यं भगर्त्त्र् लिण
श्रोष्ठता र्ा कथं भर्र्त तस्य भर्त् सापोि रूपत्सर्ोन तल्लिणाव्याप्तोरिर्त भार्ः | ओनन्यापोक्षिरूपत्सर्ं खलु स्र्यं
भगर्त्त्र्म् ||३४||

……………………………………………………………………………………………………………
श्रुति:

[çलाोकस् ओन्द् öéक्äस् ३५। ३६ ओन्द् ३७ ओिो नाोत् इन् थो स्चन्नोद् बाोाोक्]
वर्श्वनाथः :
[…………………………………………………………………………………………………………
…श्रुति:] कुमुदर्नं खददिाो र्ृिशोषाोऽस्तीर्त खददिर्नं | भद्राो बलभद्रः खोलर्तस्म ओत्रोर्त भद्रर्नं | भण्ड िाो
र्टाोऽत्रास्तीर्त भाण्ड िर्नं | श्रीफलर्नमतः श्रीर्नं | लाौहर्ङ्िपाच्चलतत्सर्ात् लाौहर्नच्चमर्त | र्नद्वयच्चमदं श्रुत्सया
न र्नरुक्तं | तच्चन्नरुच्चक्तद्वयस्य श्रुत्सया प्रामाण्यानङ्गीकािाददर्त बुध्यतो | र्ृन्दा या र्नदोर्ता तस्याः ||३५||

……………………………………………………………………………………………………………
श्रतु ि:

स हाोर्ाच तं ह नािायणाो दोर्ः ||३८|| (वर् ३१)

भद्राो भद्रर्नं भाण्ड ि इर्त भाण्ड िर्नं श्रीर्नं लाोहर्नं र्ृन्दया [र्ृन्दाया] र्ृन्दार्नं | एतौिार्ृता पुिी भर्र्त
||३९|| (वर् ३५)

बलदोर्ः :
[…………………………………………………………………………………………………………
…श्रुति:] कृष्णम्प्तत्र क्रीडर्त काम्प्यर्नं | बहुलत्सर्ाद् बहुलायाोगाि प्रदोशाो बहुल इर्त होताोबवहुलार्नं | संज्ञयां
पुर्प
व दस्य दीघवः च्चमश्रकार्नच्चमर्तर्त् | कुमुदार्न तत्र र्नत्सयं वर्कसन्तीर्त कुमुदर्नं | खददिास्तत्र बहर्ः
सन्तीर्त खददिर्नं | भद्राो बलभद्रस्तत्र क्रीडतीर्त भद्रर्नं | भाण्ड िाो र्टस्तत्र ित्नर्नबितट कश्चकाम्प्तीर्त
भाण्ड िर्नं | ष्टधयाो र्नच्चमर्त श्रीर्नं | कृष्णा च्चभलावषणी लक्ष्मीयवत्र तपश्चचािो र्त व्याख्यातािः | लाोहर्ङ्िस्तत्र
दौत्सयः प्रागासीददर्त लाोहर्नं | र्ृन्दया दोव्याष्टधष्टष्टतत्सर्ाद् र्ृन्दार्नं | ओन्तोऽस्याोच्चक्त िर्तमधुिबहुलीलाम्प्पदत्सर्ात्
सर्वताो र्िीयस्त्सर्ं व्यञ्जयर्त | एतौद्वावदशच्चभर्वनौिार्ृतत्सर्ात् पुयाव ओर्तमहत्त्र्मर्तिम्प्यत्सर्ं च व्यङ््यं ||३९||

……………………………………………………………………………………………………………
श्रुति:

तत्र तोष्र्ोर् गहनोष्र्ोर्ं [ेोतो र्ोत्र गहनोष्र्ोर्] दोर्ा मनुष्या गन्धर्ाव


नागाः वकन्निा गायन्तीर्त नृत्सयन्तीर्त ||४०||

बलदोर्ः : र्नोषु र्नर्सतां चरितानुर्ाच—तत्रोर्त | तत्र मथुिायां तोषु तद्वनोषु च एर् र्त्रपादगत गानादद साम्प्योन
दोर्ादयः कृष्णं गायस्न्त तदार्ोशान्नृत्सयस्न्त च | इर्त शब्दाौ सादृश्यो स्तः प्रणामादीर्न च कुर्वन्तीत्सयथवः ||४०||

……………………………………………………………………………………………………………
श्रुति:
तत्र द्वादशाददत्सया एकादश रुद्रा ओष्टाौ र्सर्ः सप्त मुनयाो ब्रह्मा नािदश्च पञ्च वर्नायका र्ीिो श्विाो
रुद्रोश्विाोऽस्म्प्बकोश्विाो गणोश्विाो नीलकण्िो श्विाो वर्श्वोश्विाो गाोपालो श्विाो भद्रोश्वि ओाद्यार्न च्चलङ्गार्न चतुवर्ुंशर्ति्
भर्स्न्त ||४१|| (वर् ३६)

बलदोर्ः : पुयावः सर्वदोर्र्नषोवर्तत्सर्मुर्ाच—तत्रोत्सयाददना वर्नायका इत्सयन्तोन | रुद्राष्टधष्ठानार्न तत्र च्चलङ्गार्न


सन्तीत्सयुर्ाच र्ीिोश्वि इत्सयाददना | ओष्टाौ च्चलङ्गार्न गणगयत्सर्ाोर्ाच ओाद्यानीर्त एतत्सप्रभृतीनीत्सयथवः ||४१||

……………………………………………………………………………………………………………
श्रुति:

द्वो र्नो स्तः कृष्णर्नं भद्रर्नं


तयाोिन्तद्वावदश र्नार्न पुण्यार्न पुण्यतमार्न ||४२|| (वर् ३७)

तोष्र्ोर् दोर्ास् र्तष्ठस्न्त क्षसिाः क्षसद्धिं प्राप्ताः ||४३|| (वर् ३८)

वर्श्वनाथः : र्ीिो श्वि इत्सयादीन्यष्ट एतान्योर्क


ौ ौ कस्स्मन् र्त्रश इर्त चतुवर्वशर्तः | कृष्णर्नं भद्रर्नच्चमर्त
बृहन्मधुतालकाम्प्य बहुला कुमुद खददि र्ृन्दाहङ्कतान्यष्टाौ र्नार्न श्रीकृष्णस्य | भद्र भाण्ड ि श्रीलाौहाहङ्कतार्न
चत्सर्ारि बलदोर्ः :स्योतथवः ||३७-३८||

बलदोर्ः : सामान्योनाोक्तार्न र्नार्न कृष्णबलयाोवर्वभज्ज्य दशवयर्तस्म—द्वो र्नो स्त इर्त | भद्रर्नं


बलभद्रर्नच्चमत्सयथवः | द्वौिाश्योन वर्भक्तयाोस् तयाोिन्तभूवतार्न द्वादशर्नार्न पुण्यार्न पापहिाद्धण पुण्यतमार्न
ओर्तचारूद्धण | पुण्यं तु चार्ववप इत्सयमिः | र्ृन्दार्नादीत्सयष्टाौ कृष्णस्य भद्रश्रीलाौहबृहस्न्त बलभद्रस्योर्त
व्याख्यातािः ||४२||

तोष्र्ोर् दोर्ा ओाददत्सयादयाोऽदृश्यतया र्तष्ठस्न्त | ओत्र दोर्ाश्च भूतार्न र्तवन्तो सूक्ष्मरूपतः इर्त बृहद्ाौतमीयात् |
क्षसिा र्नत्सयमुक्ताः साधनौः क्षसद्धिं प्राप्ताश्चन्द्रध्र्र्ादयाो मुक्ताः ||४३||

……………………………………………………………………………………………………………
श्रुति:

तत्र हह िामस्य िाममूर्तवः प्रद्युम्नस्य प्रद्युम्नमूर्तवः ओर्नरुिस्यार्नरुिमूर्तवः कृष्णस्य कृष्णमूर्तवः ||४४||

र्नोष्र्ोर्ं मथुिास्र्ोर्ं द्वादश मूतय


व ाो भर्स्न्त ||४५|| (वर् ३९)
वर्श्वनाथः : र्नोषु द्वादशोर्त एकौकस्या मूतोवस्त्रस्त्रषु र्त्रषु र्नोषु पृथक् पृथगष्टधष्ठानात् | मथुिास्स्र्र्त र्नोषु इत्सयस्य
वर्शोषणं | सर्ोष
व ामोर् र्नानां मथुिात्सर्ात् एर्मोर्ं द्वादश मूतय
व ाो भर्न्तीर्त ओन्र्यः ||३९||

बलदोर्ः : कृष्णस्य स्र्यं भगर्त्तां बाोधगयतुं तस्य चतुव्यूवहात्समकतामुर्ाच—तत्र हीर्त | िामस्य िाममूर्तवरिर्त न
तु तदावर्ष्ट शोषाख्यमूर्तवरिर्त काो र्ास्य ज्ज्यायार्नत्सयस्याोत्तिं | र्ासुदोर्स्य कृष्णोऽन्तभावर्ान्न पृथक् प्रदशवनं
||४४||

र्नोष्र्ोर्च्चमर्त—मथुिास्स्र्र्त तत्सप्रदोशोस्ष्र्त्सयथवः | एषां स्स्थर्तयवथा सम्प्भर्ं बाोध्या न तु सर्ोष


व ां सर्वत्रोर्त | तत्र
चतुणावमोर् मथुिायां स्स्थर्तर्ृवन्दार्नाददषु तु िामकृष्णयाोरिर्त ज्ञोयं ||४५||

……………………………………………………………………………………………………………
श्रतु ि:

एकां हह रुद्रा यर्स्न्त हद्वतीयां ब्रह्मा यर्र्त तृतीयां ब्रह्मर्ा [ब्रह्मज्ञा] यर्स्न्त चतुथीुं मरुताो यर्स्न्त पञ्चमीं
वर्नायका [पञ्च वर्नायका] षष्ठीं र्सर्ाो यर्स्न्त सप्तमीमृषयाो यर्स्न्त ओष्टमीं गन्धर्ाव यर्स्न्त नर्मीमप्सिसाो
यर्स्न्त दशमीह र्ौ ह्यन्तधावनो र्तष्ठर्त |
एकादशमोर्त स्र्पदं गता |
द्वादशमोर्त भूम्प्यां हह र्तष्ठर्त ||४६|| (वर् ४०)

वर्श्वनाथः : एकां हह प्रथमां िामस्य मूर्तुं बृहद्वनस्थां रुद्रा रुद्रोलाोको | हद्वतीयां प्रद्युम्नमूर्तुं मधुर्नस्थां ब्रह्मा
ब्रह्मलाोको | तृतीयां ओर्नरुिमूर्तुं तालर्नस्थां ब्रह्मज्ञाः सत्सयलाोको | चतुथीुं कृष्णमूर्तुं काम्प्यर्नस्थां मरुताो दोर्ा
दोर्ालाोको | पञ्चमीं पुना िाममूर्तुं बहुलार्नस्थां | षष्ठीं पुनः प्रद्युममूर्तुं कुमुदर्नस्थाम् सप्तमीं पुनिर्नरुिमूर्तुं
खददिर्नस्थां | ओष्टमीं पुनः कृष्णमूर्तुं भद्रर्नस्थां | नर्मीं पुनिवप भाण्ड िर्नस्थां िाममूर्तुं दशमीं श्रीर्नस्थां
प्रद्युम्नमूर्तवम् ओन्तधावनो र्तष्ठतीर्त सा कदावप न प्रकट भर्र्त इर्त तस्या उपासका ओवप न सस्न्त | एकादशमा
एकादशी लाोहर्नस्थार्नरुिमूर्तवः स्र्पदं द्वािकां श्वोतद्वीपं र्ा गता द्वादशमा इर्त द्वादशी र्ृन्दार्नस्था
कृष्णमूर्तवभूवम्प्यां प्रकट भूय श्रीगाोपाल गाोवर्न्द गाोर्धवनधि गाोपीनाथाद्यच्चभधाना भूम्प्यां र्तष्ठस्न्त ||४०-४१||

बलदोर्ः : कीदृशी चास्य पूर्ा तस्याोत्तितया तत्तद्भार्ानुसािो ण द्वादशधावर्भूवतं गाोपालं रुद्रादयः


पूर्यन्तीत्सयर्
ु ाच—ोकां हीत्सयाददना | रषयाोऽत्र द्वादशाददत्सया बाोध्याः | दशमीर्त—न्तधावनो
र्तष्ठत्सयदृश्यादृश्यास्तीत्सयथवः | एकादशमोर्त—ोकादशीर्त व्याख्याता साऽवप स्र्पदं गताऽदृश्यास्तीत्सयथवः |
द्वादशमोर्त—या द्वादशीर्त प्रक्षसिा गाोवर्न्दाख्या र्ृन्दार्नाष्टधदोर्ता मूर्तवः सा हह भूम्प्यां र्तष्ठर्त
ओर्तकारुद्धणकत्सर्ाद् भूर्र्तवनां कल्याणकारिणी दृगगाोचितामासादयन्त्सयस्तीत्सयथवः |
ओत्रौकाच्चमत्सयादद संख्या समार्ोशाो द्वादशत्सर् पूत्सयवथाोव न त्सर्च्यावचवक क्रमबाोधनाथवः | उत्तिोण पयावयद्वयोन सह
वर्िाोधात् तत्सरमोण तद्बाोधस्तु तत्तन्नामयुक्तस्तृतीय पयावयाद् बाोध्यः ||४६||

……………………………………………………………………………………………………………
श्रुति:

तां हह यो यर्स्न्त तो मृत्सयुं तिस्न्त मुच्चक्तं लभन्तो


गभवर्न्मर्िामिणतापत्रयात्समकं दुःखं तिस्न्त ||४७|| (वर् ४१)

बलदोर्ः : ताम् इर्त | द्वादशीं सर्ावच्चमत्सयक


ो ो ||४७||

……………………………………………………………………………………………………………
श्रुति:

तदप्योतो श्ाोका—
प्राप्य मथुिां पुिीं िम्प्यां सदा ब्रह्मादद सोवर्तां |
शङ्ख चक्र गदा शाङ्गव िक्षितां मुसलाददच्चभः ||
यत्रासाौ संस्स्थतः कृष्णस्त्रस्त्रच्चभः शक्त्या समाहहतः |
िामार्नरुि प्रद्युम्नौ रुर्िण्या सहहताो वर्भुः || (वर् ४२)
ं ािस्यांशकौः कृतः [ह्याोंकािः समुदाहतः] ||४८|| (वर् ४३)
चतुःशब्दाो भर्ोदोकाो ह्याोक

वर्श्वनाथः : मथुिायां चतुव्यूवहात्समकस्य भगर्ताो र्नत्सयार्स्स्थर्तं श्ाोकौर्नवरूपयर्त—तदप्योतो इर्त मथुिां प्राप्य


कृताथाव भर्न्तीर्त शोषः | र्त्रभी िामाददच्चभः शक्त्या रुर्िण्या सह सम्प्यक् स्थानमुक्त्वा मुमुिूणामुपासकानां
ं ािः चतुःशब्दर्ाच्यानां
मन्त्रमाह—चतुःशब्दश्चतुसङ््यावर्शशष्टः शब्दः िामप्रद्युम्नार्नरुि रुर्िणीरूप एक ओाोक
िामादीनामोकः ओाोंकाि एर् र्ाचक इत्सयथवः ||४३||

बलदोर्ः : उक्तोऽथोव मन्त्रानुर्ाच—तदप्योतो इर्त | मथुिां पुिीं प्राप्य र्नास्तच्चन्नर्ासमात्र सामर्थयावत् कृताथाव
भर्न्तीर्त शोषः | यत्रोर्त—समाहहतः सर्वभक्तप्रीणनो सार्धानः तत्र होतुवर्वभुरिर्त | ओत्र रुर्िण्योर्त भामादीनां
िो र्त्सयादीनां चाोपलिणं कृष्णस्यौर् तद्व्यूहस्य िामादोः पूज्ज्यतां सूचयन्नुर्ाच—चतुरिर्त | चत्सर्ािः कृष्ण िाम
प्रद्युम्नार्नरुिाः शब्दा यत्र स एक एर्ाथवस्तौः शब्दौर्ावच्य इत्सयथवः | ओाोंकािस्यांशकौिकािाददच्चभः कृताो र्ाच्यतया
प्रकाशशत इर्त प्रणर् महार्ाक्याथाोव भगर्ार्नत्सयुक्तं ||४८||

……………………………………………………………………………………………………………
श्रुति:
तस्मादोर् पिाो िर्सोर्त साोऽहच्चमत्सयर्धायावत्समानं
गाोपालाोऽहच्चमर्त भार्योत् |
स माोिमश्ुतो स ब्रह्मत्सर्मष्टधगच्छर्त
स ब्रह्मवर्द् भर्र्त ||४९|| (वर् ४४)

वर्श्वनाथः : तस्मादोर् तन्मन्त्रर्पादोर् पिाो िर्सोर्त सस्न्धश्छान्दसः | िर्सः प्रकृतोः पिः भर्तीर्त होताोः
साोऽहच्चमत्सयर्धायव स गाोपालाोऽहच्चमत्सयर्धायव स गाोपालाोऽहच्चमर्त ज्ञात्सर्ोत्सयथवः | ओभयासाथुं तथौर् पुनः
पुनध्यावयोददत्सयाह—गाोपाल इर्त ||४४||
बलदोर्ः : कीटभृङ्गन्यायोन ध्योयार्ोशस्य तत्ससारूप्यहोतुत्सर्ान्मत्सस्र्रूपगुणात्सयार्ोशोन मदुपासना कायोवर्त भार्ोन
स्र्ध्यानमुपाददशर्तस्म—तस्माददर्त | ध्योयार्ोशस्य तत्ससारूप्याोपलम्प्भकत्सर्ाददत्सयथवः | िर्सः प्रकृतोः पिाो र्स्तुताो
वर्शुिच्चचद्रूपाोऽहच्चमर्त वर्चायव साधकः साोऽहच्चमत्सयात्समानं स्र्मर्धायव स्र्ांशशर्न स्र्ाच्चमर्न गाोपालो ऽच्चभर्नवर्ष्टमनाः
सन् गाोपालाोऽहच्चमर्त भार्योत् | भद्रसोनाो ममात्समोर् मानसमौक्यमोतत् | मनसौक्यं कुयावददत्सयुत्तित्र पािात् | स
भार्काो माोिमश्ुतो कथच्चमत्सयत्राह—ब्रह्मत्सर्ं प्रर्ापत्सयुपददष्टमपहतपाप्मत्सर्ादद स्र्कीयं गुणाष्टकमादार्ष्टधगच्छर्त
तताो ब्रह्म गाोपाल स्र्रूपं वर्न्दतीर्त ||४९||

……………………………………………………………………………………………………………
श्रुति:

गाोपान् र्ीर्ान् र्ौ ओात्समत्सर्ोनासृष्टष्टपयवन्तमालार्त


स गाोपालाो भर्र्त ह्याों तत्ससत् |
साोऽहम् पिब्रह्म कृष्णात्समकाो
र्नत्सयानन्दौकरूपः साोऽहमाों तत् [नास्तीदं] ||५०|| (वर् ४५)

गाोपाल एर् पिं सत्सयमबाष्टधतं ||५१||

साोऽहच्चमत्सयात्समानमादाय मनसौक्यं कुयावदात्समानं गाोपालाोऽहच्चमर्त भार्योत् ||५२||

स एर्ाव्यक्ताो र्नत्सयाोऽनन्ताो गाोपालः ||५३|| (वर् ४६)

वर्श्वनाथः : मुमुिूणां मतो गाोपाल शब्दाथुं व्याचष्टो—गाोपार्नर्त | गा इस्न्द्रयाद्धण पास्न्त ििस्न्त तदथावन्
शब्दादीन् वपबन्त्सयास्र्ादयस्न्त र्ा गाोपी र्ीर्ा र्ा तान् ओात्समत्सर्ोन ओालार्त ओा इत्सयोतद् व्याचष्टो
सृष्टष्टपयवन्तच्चमर्त | स गाोपालाो हह ओाूंर्ेर्त तददर्त सद् इर्त पिं ब्रह्मोर्त शब्दौरुच्यत इत्सयथवः | स च
कृष्णात्समकः कृष्णाकािः। ननु ओाकािाो हह भाौर्तकाो भर्र्त तत्राह—र्नत्सयानन्दौकरूपः भगर्दाकािाो हह भाौर्तकाो
न भर्ोत् ‘न तु भूतमयस्योर्तऽ श्री-भागर्तात् ||४५||
यताो र्नत्सयानन्दौकरूपस्तत्तस्मात् गाोपाल एर् पिं ओबाष्टधतं सत्सयं र्ास्तर् र्स्स्त्सर्त्सयथवः | साोऽहच्चमर्त ज्ञान
प्रकािमुपददशर्त | साोऽहच्चमर्त मनसात्समानं र्ीर्ं ओादाय ओात्समना तोन र्ीर्ात्समना सह साोऽहच्चमत्सयौक्यं
कुयावददत्सयन्र्यः | ततश्चौर्ं गाोपालाोऽहच्चमर्त याो भार्योत् स एर्ाव्यक्तः र्न्मरूपव्यच्चक्तिहहतः ओन्ताोनाशश्च
तद्रहहताो गाोपालाो भर्ोत् तत्र सायुज्ज्यं प्राप्ाोतीत्सयथवः | वकञ्च

स यात्सयनायासतः कोर्लं तत् पदं तत्


ओनोर्दोकं मनसाो र्र्ीयाो
नौतद्दोर्ा ओाप्ुर्न् पूर्वमाशवददर्त ब्रह्माोक्त्या

तस्मात् कृष्ण एर् पिाो दोर्स्तं ध्यायोत् तं िसयोत्


तं यर्ोत्तं भर्ोददर्त पूर्वतावपन्याोक्तं |

ब्रह्मणाो हह प्रर्तष्ठाहच्चमर्त गीताोक्तञ्च | ब्रह्मताोऽर्त प्रकृष्टं कृष्णं यो र्ानस्न्त ब्रह्मसायुज्ज्य स्पृहािहहता


महाभागर्तास्तद्दास्याददभार्र्न्तः प्रोम्ना तन्माधुयावस्र्ाददनस्तोऽप्युपासनायां गाोपालाोऽहच्चमर्त भार्यन्त्सयर्
ो | वकन्तु
गाोपालशब्दस्य याोगरूढ्स्य यस्स्मन्नथोव रषयः ‘पिाोिं च मम वप्रयऽच्चमर्त भगर्दच्चभप्रायानुसारिण्या हिस्य
पदाथव सङ्गाोवपन्या श्रुत्सया गाोपान् र्ीर्ानात्समत्सर्ोनालार्त इर्त प्रर्तपाददतोन कष्टाथोवन | यदुक्त र्ोदगुह्यार्न
हृत्सपतोरिर्त |

तथाहह गाः पालयर्त इर्त गाोपाल इर्त शब्दानुशासनं गाोपाो गाोपाल गाोसंख्य गाोधुगाभीि र्ल्लर्ाऽ
इत्सयच्चभधानञ्च |

ततश्च यो शुिदास्यिसानुिागगणाो भक्तास्तो श्रीकृष्णदासोषु गाोपालो ष्र्ोर् मध्यो र्नष्ठासत्त्या गाोपालाोऽहच्चमर्त


भार्यस्न्त |

यो सख्य िसानुिागगणस्तो कृष्ण सखोषु श्रीदामसुबलाददषु मध्यो गाोपालाोऽहच्चमर्त ओच्चभमन्यन्तो |

यो र्ात्ससल्य िसानुिागगणस्तोऽवप कृष्णवपतृ वपतृव्याददषु नन्दाोपनन्दाददषु मध्यो काोऽप्यहं गाोपाल इत्सयात्समानं


ध्यायस्न्त |

यो मधुििसानुिागगणाो लाोकास्तो कृष्णप्रोयसीषु लच्चलता वर्शाखा रूप मञ्जयावददषु मध्यो कावप गाोपाल्यहच्चमर्त
च्चलङ्ग वर्परिणामोनात्समानं स्मिस्न्त |
एर्ञ्च ‘नादोर्ाो दोर्मचवयोर्तर्तऽ र्चन व्याकाोपश्च नौर्ाभूत् | श्रीकृष्णस्य तत्सपरिर्ािाणाञ्चाोपासकौः पूज्ज्यत्सर्ोन
दोर्त्सर्ाव्यच्चभचािात् | वकन्त्सर्हंग्रहाोपासना हह शुिभक्तौनावदृतोर्त िन्तव्यच्चमर्त सर्ुं समञ्जसम् ||४६||

बलदोर्ः : गाोपालं प्राप्तस्य न तस्माद् वर्च्युर्तरिर्त र्क्तुं गाोपाल पदं र्नर्वच्चक्त—याो गाोपार्नर्त | गा
भगर्दङ्गकास्न्त पानीयार्न उदग्रसमाच्चभः वपबन्तीर्त र्नरुक्तोर्नवत्सयक्षसिाः साधनक्षसिाश्च र्ीर्ा गाोपाः तानासृष्टष्ट
पयवन्तं सगुं प्रलयञ्च व्याप्य ओात्समत्सर्ोन तोष्र्त्सयार्ोशादात्समर्त् प्रोमास्पदत्सर्ोन ओालार्त याो गृह्णार्त। स
कृष्णास्त्समकाो र्नत्सयानन्दौकरूपाो गाोपालाो भर्र्त | हहर्नवश्चयो | गाो भूच्चम र्ोदपालकत्सर्ं चाथावन्तिमस्य बाोध्यं |
तदोर्ाों तत्ससद् र्ाच्यं पिं ब्रह्म सर्ौर्
व ोवदान्तौगीवयतो ओाों तत्ससत् पदर्ाच्यः स गाोपालाोऽहच्चमर्त भार्योददर्त शोषः |
ब्रह्मप्राप्तस्य पुनिार्ृद्भत्तनावस्तीर्त छन्दाोगाः पिस्न्त—-न स पुनिार्तवतो इर्त ||५०||

न तु र्ौर्स्र्रूपाोपासनयावप माोिाो र्ण्यवतो |

ओात्समानं चोद् वर्र्ानीयादयमस्मीर्त पूरुषः |


वकच्चमच्छन् कस्य कामाय शिीिमनुसंज्ज्र्िो ददत्सयाददषु |

ततः वकं गाोपालाोपासनयात्सयार्ोशोनोर्त चोत्तत्राोर्ाच—गाोपाल एर्ोर्त | यद्यवप र्ीर्ः सत्सयस् तथावप ज्ञानसङ्काोच
वर्काशलिणपरिणामयाोगात् पिसत्सयः स न भर्ोत् वकन्तु तल्लिणस्यावप तस्याभार्ात् गाोपाल एर् पिं सत्सयं
र्स्तु ओबाष्टधतं शिीि सम्प्बन्धहोतुकबाधार्जर्वतच्चमत्सयथवः | र्ौर्स्र्रूपाोपलम्प्भाोऽवप गाोपालाो पासनयौर्ोर्त भार्ः
||५१||

तदार्ोशशना मनसा गाोपालो न साधवमक्य


ौ ं कुयावत् न तु स्र्रूपोणोत्सयाशयः | ओर्तमौत्र्या क्वच्चचद् वर्शुिो
प्राद्धणन्योर्मार्ोशाो लाोकोऽवप दृष्टः त्सर्महमोर्र्ो त |

एर्माह सूत्रकृत्—पूर्ववर्कल्पः प्रकिणात् स्यात् वक्रया मानसर्ददर्त | ओस्याथवः गाोपालाोऽहमस्मीर्त भार्ः


पूर्वस्या भक्तोिो र् वर्कल्पः प्रकािः कुतः प्रकिणात् भच्चक्तिस्य भर्नच्चमत्सयाददना पूर्ुं तस्याः प्रकृतत्सर्ात् | तत्र
दृष्टान्तः—वक्रयाचवनाद्या मानसं च ध्यानं तो यथा भक्तोः प्रकािाौ तथायमपीत्सयथवः | कोर्लाद्वौतर्ादस्तु न श्रिोयः
भाष्यपीिकाददषु र्निस्तत्सर्ात् | मनसौक्यं कुयावददत्सयत्रौर् तदनङ्गीकािाि ||५२||

स गाोपाल एर्ाहच्चमत्सयन्र्यः | ओव्यक्तः प्रत्सयग्रूपः र्नत्सयः कूटस्थः ओस्य ध्योयाहंभार्स्याभयासस्तस्याोपादोयतां


व्यञ्जयर्त ||५३||

……………………………………………………………………………………………………………
श्रुति:
मथुिायां स्स्थर्तब्रवह्मन् सर्वदा मो भवर्ष्यर्त |
शङ्खचक्रगदापद्मर्नमालार्ृतस्तु र्ौ ||५४|| (वर् ४७)

वर्श्वनाथः : तदोर्ं श्रीगाोपालस्य सर्वश्रौष्ठयमुक्त्वा पद्मनाभः स्र्स्यावप तदनुगर्तं दशवयर्त—मथुिायाच्चमर्त |


स्स्थर्तस्तदार्िणदोर्तात्सर्ोन सर्वदौर् भर्ोत् | तत्सप्राकटयसमयो तु भवर्ष्यतीत्सयथवः | र्नमाला र्ृणाोतीर्त
र्नमालार्ृत् तस्य ||४७||

बलदोर्ः : ओथाोक्तायाः पुयावः स्र्र्नत्सयाष्टधष्ठानतमाख्यत् मथुिायाच्चमर्त | हो ब्रह्मन् चतुमुवख मत्सपाषवदोतिालक्ष्यतया


मथुिायां सर्वदा मो स्स्थर्तिस्स्त स्मृर्तश्च मथुिा भगर्ान् यत्र र्नत्सयं सच्चन्नहहताो हरिरिर्त यथायाोगं सर्वगाोचितया
तु तस्स्मन् द्वापिार्सानो मो स्स्थर्तभववर्ष्यर्त | मो कीदृशस्य—शङ्खाददका र्ृणाोर्त स्र्ीकिाोर्त धाियतीर्त तस्य
||५४||

……………………………………………………………………………………………………………
श्रुति:

वर्श्वरूपं [च्चचत्सस्र्रूपं] पिं ज्ज्याोर्तःस्र्रूपं रूपर्जर्वतं |


हृदा मां संस्मिन् ब्रह्मन् मत्सपदं यार्त र्नञ्श्चतं ||५५|| (वर् ४८)

वर्श्वनाथः : रूपर्जर्वतच्चमर्त प्राकृतरूप र्जर्वतं | र्ौिाज्ज्याोपासना व्यार्ृत्त्या मम स्र्रूपं च्चचत्सस्र्रूपं न तु


मागयकं मत्सपदं मिाम ||४८||

बलदोर्ः : तत्र महद्वच्चचन्तनान् माोिाो भर्तीत्सयाख्यत्—वर्श्वरूपच्चमर्त | वर्श्वार्न सर्ावद्धण मत्सस्यादीर्न रूपाद्धण


यत्र तत् | ज्ज्याोर्तःस्र्रूपं च्चचद्घनं रूपोण प्राकृतोन र्जर्वतम् पदमहङ्िम् ||५५||

……………………………………………………………………………………………………………
श्रुति:

मथुिामण्डलो यस्तु र्म्प्बूद्वीपो स्स्थताोऽवप र्ा |


याोऽचवयोत् प्रर्तमां माञ्च स मो वप्रयतिाो भुवर् ||५६|| (वर् ४९)

वर्श्वनाथः : मथुिामण्डलर्ासासामर्थयोव सर्त र्म्प्बूद्वीपो प्रर्तमां प्रर्तमायाच्चमत्सयथवः ||४९||


बलदोर्ः : च्चचहद्वग्रहस्य मम च्चचन्ताया दुःशकत्सर्ात् मत्सप्रर्तमाोपासना कायोवत्सयाख्यत्—मथुिोर्त | र्म्प्बद्व
ू ीपोऽवप यत्र
क्वावप स्स्थताो याोऽचवयोत् वकं पुनमवथुिामण्डलो स्स्थत इत्सयथवः | प्रर्तमाञ्च माच्चमर्त तस्यां शौलत्सर्ाददधीर्नवर्ारिता
||५६||

……………………………………………………………………………………………………………
श्रुति:

तस्यामष्टधष्टष्ठतः कृष्णरूपी पूज्ज्यस् त्सर्या सदा ||५७|| (वर् ५०)

चतुधाव चास्याष्टधकाि भोदत्सर्ोन यर्स्न्त माम् ||५८|| (वर् ५१)

वर्श्वनाथः : तस्याम् प्रर्तमायां कृष्णरूप्योर् तस्यौर् सर्ाोवत्सकषावत् ||५०-५१||

बलदोर्ः : तस्याम् प्रर्तमायामष्टधष्टष्ठताोऽहं कृष्णरूपी श्यामसुन्दिस्त्सर्या ब्रह्मणा पूज्ज्यः ||५७||

ओस्याोपासनस्याष्टधकारिणां भोदाो यस्मात्तथात्सर्ोन होतुना चतुधाव ओाताोव जर्ज्ञासुिथावथीव ज्ञानी चोर्त चतुवर्वधा र्ना
मां यर्स्न्तर्त स्र्भार्ानुसािो णािाधयस्न्त ||५८||

……………………………………………………………………………………………………………
श्रुति:

युगानुर्र्तवनाो लाोका यर्न्तीह सुमोधसः |


गाोपालं सानुर्ं िामरुर्िण्या सह तत्सपिं ||५९|| (वर् ५२)

वर्श्वनाथः : चतुधावचवतुव्यूवह भोदोन ओस्य लाोकस्य ओष्टधकारिभोदत्सर्ं यर्स्न्त कोच्चचत् रुर्िण्या सह तत्सपिम् | स
चासाौ पिश्चोर्त तं कृष्णं रुर्िणी पिायणं र्ा ||५२||

बलदोर्ः : युगोर्त—कृताददयुगानुष्ठोय ध्यानादद र्नष्ठाः सुमोधसाो लाोका इह मथुिायां गाोपालं मां यर्स्न्त भर्न्तो
| ओनु पश्चाज्जातत्सर्ादनुर्ाौ प्रद्युम्नार्नरुिाौ ताभयां सहहतं िामं बलभद्रं च रुर्िण्योर्त प्राग्र्दुपलिणं भामादीनां
िो र्त्सयादीनां च | तत्सपिं यथा स्यादोर्ं तात्सपयोण
व ोत्सयथवः ||५९||

……………………………………………………………………………………………………………
श्रुति:
गाोपालाोऽहमर्ाो र्नत्सयः प्रद्युम्नाोऽहं सनातनः |
िामाोऽहमर्नरुिाोऽहमात्समानमचवयोद् बुधः ||६०|| (वर् ५३)

वर्श्वनाथः : ओहङ्रहाोपासनं दशवयर्त—गाोपालाोऽहच्चमर्त ||५३||

बलदोर्ः : ओत्सयार्ोशोन ममाोपासना कायोवत्सयाह—गाोपालाोऽहच्चमर्त | ओात्समानं च्चचदानन्दौकिसं वर्भुं पिो शं बुधाो


भार्वर्त् पुरुषः ||६०||

……………………………………………………………………………………………………………
श्रुति:

मयाोक्तोन स्र्धमोण
व र्नष्कामोण वर्भागशः |
तौिहं पूर्नीयाो र्ौ भद्रकृष्ण र्नर्ाक्षसच्चभः ||६१|| (वर् ५४)

वर्श्वनाथः : वर्भागोन गाोपालाददचतुवर्वधोन वर्भागशः पृथक् पृथक् तत्तत् तन्त्रदृष्टया उर्ाच ||५४||

बलदोर्ः : मयोर्त—भद्र कृष्ण र्नर्ाक्षसच्चभः पूर्ाोवक्तर्नद्वयस्स्थतौस्तौर्वनौमवया भगर्ताोक्तोन स्र्धमोवण


स्र्ानुष्ठातव्योनामार्नत्सर्ाददना वर्ंशर्त संख्योन र्नष्कामोन मददतिफलर्ाञ्छार्जर्वतोनाहं पूर्नीयः
वर्भागशश्चातुिात्सम्प्योन स्स्थतः ||६१||

……………………………………………………………………………………………………………
श्रुति:

तिमवगर्तहीना यो तस्यां मगय पिायणाः |


कच्चलना ग्रक्षसता यो र्ौ तोषां तस्यामर्स्स्थर्तः ||६२|| (वर् ५५)

वर्श्वनाथः : वकञ्च तत्तद्भर्नवर्ष्टधज्ञानाभार्ोऽवप न िर्तरित्सयाह—तिमोवर्त | भगर्िमवरूपा या गर्तस्तया हीना


यो वकन्तु मगय पिायणा मामाशश्रतर्न्तः कच्चलना ग्रक्षसताः पापासक्तास्तोषामवप तस्यां मथुिायां
मथुिामण्डलो ऽर्स्स्थर्तर्ावसोऽष्टधकाि इर्त मथुिायाः कृपालु त्सर्न
ो सर्वतीथवतः श्रौष्ठयमुक्तम् ||५५||

बलदोर्ः : ननु त्सर्दुक्तधमवहीनानां मथुिायां र्नर्सतां न तया कल्याणच्चमर्त चोत्तत्राख्यत्—तिमोवर्त | तोषां


धमावणां गत्सया प्राप्त्या यो हीनास्तस्यां र्नर्सस्न्त यो च तस्यां स्स्थत्सर्ा मगय पिायणा ओदस्म्प्भत्सर्ादद धमावणाो
मदोकास्न्तनः यो च तस्यां स्स्थत्सर्ा कच्चलना ग्रक्षसता दुिाचािाः पिद्राोहहणः (र्ेडागमश्छान्दसः) तोषां सर्ोष
व ां तस्यां
मथुिाया ओर्स्स्थर्तिवर्शोषण
ो र्नर्ासफलभाक्त्वं नत्सर्न्य तीथवर्त् सत्सकमवर्तामोर्ोत्सयथवः | एर्मुक्तमाददर्ािाहोऽवप—
योषां क्वावप गर्तनावस्स्त तोषां मथुिापुिी गर्तरिर्त | तथा च स्र्र्नर्ासमात्रोणौर् या पावपष्ठानवप ताियतीर्त
महाप्रभार्ाोऽर्तकारुद्धणकत्सर्ञ्चोर्त ||६२||

……………………………………………………………………………………………………………
श्रुति:

यथा त्सर्ं सहपुत्रश्च


ौ यथा रुद्राो गणौः सह |
यथा शश्रयाच्चभयुक्ताोऽहं तथा भक्ताो मम वप्रयः ||६३|| (वर् ५६)

वर्श्वनाथः : ननु पापासक्तान् सािाद् ब्रह्मस्र्रूपायां श्रीमथुिायां वकच्चमर्त र्ासयक्षस तत्राह यथोर्त | भक्ताो
यादृशाो भर्तु मस्त्सप्रय एर्ोत्सयच्चभप्रायः ||५६||

बलदोर्ः : तहहव तच्चन्नर्ाक्षसनां त्सर्दुक्तधमावनष्ठ


ु ानं वकमथवच्चमर्त चोत्तत्राख्यत्—यथोर्त | पुत्रौः सनकाददच्चभः गणौः
प्रमथौः शश्रया रुर्िण्याददकया त्सर्दादीनां सनकादय इर् तो भक्ता मम वप्रया इत्सयस्स्त तिमवर्तां फलार्तशयः |
ओन्योषां तच्चन्नर्ाक्षसनां मुच्चक्तस्त्सर्सन्दोहर्ो त र्नष्कषवः ||६३||

……………………………………………………………………………………………………………
श्रुति:

स हाोर्ाचाब्जयाोर्नः—
चतुच्चभवदोवर्ौः कथमोकाो दोर्ः स्यादोकमििं
यहद्वश्रुतमनोकाििं कथम् भूतम् ||६४|| (वर् ५७)

वर्श्वनाथः : चतुभीव िामादद संज्ञौदोवर्ौः कथमोकः कृष्णाख्य एर् दोर्ः स्यात् प्रणर्स्यौकािित्सर्ोन प्रक्षसिोस्तद्वाच्यः
ओसार्ोक एर् भवर्तुमहवर्त न तु चतुष्टय इर्त भार्ः | प्रणर्ाोऽवप चतुष्टयात्समक इर्त चोत् एकमििं प्रणर्
संज्ञकं यद् वर्श्रुतं तत् कथमनोकाििमभूत् ||५७||

बलदोर्ः : पूर्ुं यत्रासाौ संस्स्थतः कृष्ण इत्सयाददनौकस्यौश्वयवस्यौकस्य प्रणर्स्य च चतूरूपत्सर्मुक्तं


तस्याथवस्यासन्दोहाय प्रत्सयाह—स होर्त | चतुच्चभवरिर्त िामाददच्चभश्चतुच्चभव िोकाो दोर्ः कथम् चतुष्ट्वौकत्सर्याोिोकत्र
वर्िाोधाद् इर्त भार्ः | ओाों इत्सयोकाििं ब्रह्मोर्त यदोकािित्सर्ोन वर्श्रुतं तदनोकाििमकािाददभार्ोन बह्वििं कथं
कोन प्रकािो ण भूतं बभूर्ोत्सयथवः ||६४||

……………………………………………………………………………………………………………
श्रुति:
स हाोर्ाच तं ह र्ौ
पूर्ुं ह्योकमोर्ाहद्वतीयं ब्रह्मासीत्तस्मादव्यक्तं व्यक्तमोर्ाििं तस्मादििान्महन्
महताो र् ओहंकाि तस्मादोर्ाहंकािात् पञ्चतन्मात्राद्धण
तोभयाो भूतार्न तौिार्ृतमििं भर्र्त ||६५|| (वर् ५८)

वर्श्वनाथः : स नािायण उर्ाच—ोकमवप र्ास्तर्ं र्स्तु स्र्रूपोणर्


ौ ाच्चचन्त्सय शक्त्या िामादद बहुस्र्रूपं भर्र्त
यत्तदोकमोर् ‘बहुमूत्सयौवकमूर्तवकच्चमर्तऽ र्चनात् | न तत्र र्स्तुतः कायवकािण भार्ः कायावणां कािणात्समकत्सर्च्चमर्त
न्यायास्तु प्राकृतस्थल एर्ोर्त तद्दशवयर्त—पूर्वच्चमर्त | ओव्यक्तं प्रधानं व्यक्तप्रपञ्चकािणत्सर्ात् व्यक्तञ्च |
ओनश्वित्सर्ादििञ्च | ओस्मान्महदादीर्न र्स्तून्योर् नश्विाणीत्सयाह—महददर्त | ओििं प्रधानं तौः
स्र्कायौविार्ृतच्चमत्सयथवः ||५८||

बलदोर्ः : स होर्त—ोर्ं पृष्टः स नािायणः कृष्णस्तमब्जयाोर्नमुर्ाच—ह र्ौ स्मिणो | एकस्यौर् मो


पिाख्यशक्त्यौर्ानाददताो िामादद बहुस्र्रूपत्सर्ं प्रणर्स्य चाकािादद बहुस्र्रूपत्सर्च्चमत्सयत्र दृष्टान्तत्सर्ोन
प्रधानाख्यशक्त्या व्यक्तादद बहुरूपत्सर्ं तार्दाह—पूर्ुं हीर्त | सृष्टोः पूर्वमक
ो मोर् निाकृर्तकं तमःशच्चक्तमद्
ब्रह्मासीत् तस्मादव्यक्तमििं व्यक्तं प्रधान शिीिकं र्ीर्तत्त्र्म्। ततः पृथगभूददत्सयथवः तस्मादििाद्
व्यक्तशिीिकाज्जीर्तत्त्र्ात् र्त्रवर्धाो महानुदभूत् | महताो र्ौ र्त्रवर्धाोऽहङ्कािः | तस्मात् तामसादहङ्कािात् पञ्च
शब्दादीर्न तन्मात्राद्धण तोभयः पञ्चभयः क्रमात् पञ्चाकाशादीर्न भूतान्युदभूर्न् िार्साददस्न्द्रयाद्धण सास्त्त्र्कात्तद्दोर्ता
मनश्चोर्त बाोध्यं | तौः स्थूल शिीिभार्ोन स्स्थतौिििं र्ीर्तत्त्र् तदार्ृतं भर्र्त तच्चन्नच्चमवत शिीिर्ान् र्ीर्ाो भाोगान्
भुङ्ोत इत्सयथवः ||६५||

……………………………………………………………………………………………………………
श्रतु ि:

ं ािाोऽहमस्स्म ||६६||
ओर्ाोऽहमस्म्प्यििाोऽहमाोक
[ििाोऽहमाोङ्कािाोऽर्िाोऽमिाोऽभयाोऽमृताो ब्रह्माभयं हह स | मुक्ताोऽहमोर्स्स्म ओििाोऽहमस्स्म]

वर्श्वनाथः : महदादद कायावणां प्रधानात्समकत्सर्ात् प्रधानस्य मच्छच्चक्तत्सर्ात् शच्चक्तशच्चक्तमताोिौक्यात् | ओहमोक


ं ािः मद्वाचकः प्रणर्ाो र्णव एकाोऽहमस्स्म | तद्वाच्यश्च स प्रक्षसिः कृष्णाोऽहमोर्ास्स्म
एर्ास्मीत्सयाह | ओििाोऽहमाोक
| ओर्िाोऽमि इत्सयादद वर्शोषणौवर्वशशष्टः | एकमोर् यद् ब्रह्म तदोर् मायया स्र्रूपोणर्
ौ चतुष्टयं स्र्रूपभूतया
र्नत्सयशक्त्या मायाख्यया युतः | ओताो मायामयं वर्ष्णुं प्रर्दस्न्त सनातनच्चमर्त
माध्र्भाष्यधृतचतुर्ोवदशशखाख्यश्रुर्तः ||५९||
बलदोर्ः : ओथ र्ाचकभार्माह—र्ाोऽहच्चमर्त | र्न्मना ििणोन च िहहतः प्रणर्ाोऽहमस्मीत्सयथवः | स्मृर्तश्च
प्रणर् प्रर्तपाद्याय नमः | प्रणर् रूवपणो इर्त | ओत्राहमथवस्यार्ृद्भत्तः—स्र्स्य तथात्सर्ो तात्सपयव ग्राहहका
स्र्ाच्चभन्नाोऽयच्चमर्त पीिकाददषु द्रष्टव्यं ||६६||

……………………………………………………………………………………………………………
श्रुति:

सत्तामात्रं वर्श्वरूपं प्रकाशं व्यापकं तथा ||६७||

एकमोर्ाद्वयं ब्रह्म मायया तु चतुष्टयं ||६८|| (वर् ५९)

बलदोर्ः : ओाोंकािस्य शब्दत्सर्ादुत्सपद्भत्त प्रध्र्ंस शाच्चलत्सर्ं प्राप्तं र्नर्ाियर्त—सत्तोर्त | सत्तया मीयतो परिस्च्छद्यतो
इर्त सत्तामात्रं सर्वदौर् सत्ता वर्शशष्टं तदििच्चमत्सयथवः | नन्र्ोतत् प्रकृत्सयादोिप्यस्स्त तत्राह—च्चचत्सस्र्रूपच्चमर्त |
तहहव स्र्ात्समर्न र्डं स्यात् | ज्ञानं पदं प्रकाशयदवप स्र्ात्समर्न र्डमोर्ोर्त तावकवकक्षसिान्ताददर्त चोत्तत्राख्यत्—
प्रकाशच्चमर्त स्र्ात्समानं च प्रर्त प्रकाशत इर्त तथा | नन्र्ोतज्जीर्स्यास्तीर्त चोत्तत्राख्यत्—व्यापकच्चमर्त |
ओस्तीत्सयोर्ाोपलब्धव्यं स्र्पि प्रकाशकं व्यापकं यद् ब्रह्म तदोर्ाोंकािाििं न तु नभाोगुणः शब्द इत्सयथवः ||६७||

एकस्यौर् तत्त्र्स्य स्र्शक्त्या चातुवर्वध्यमाख्यदोकच्चमर्त—माययाच्चचन्त्सयया स्र्रूपभूतया शक्त्या चतुष्टयं


िामाददरूपमकािाददरूपं चोत्सयथवः | मायाशब्दस्र्रूपशक्तावर्र्त व्याख्यातं प्राक् ||६८||

……………………………………………………………………………………………………………
श्रतु ि:

िाोहहणीतनयाो िाम ओकािािि सम्प्भर्ः |


तौर्सात्समकः प्रद्युम्न उकािाििसम्प्भर्ः |
प्राज्ञात्समकाोऽर्नरुिाो र्ौ मकािाििसम्प्भर्ः |
ओधवमात्रात्समकः कृष्णाो यस्स्मन् वर्श्वं प्रर्तष्टष्ठतं ||६९||

वर्श्वनाथः : यथौर्क
ौ मोर् ब्रह्म स्र्रूपोणौर् चतुष्टयम् ओभूत् तथौर् तद्वाचकमोकमोर्ाििं प्रणर्स्र्रूपोणौर् ओिि
चतुष्टयात्समकच्चमर्त वर्र्ृणाोर्त—िाोहहणीर्त | ओकािाििात् सम्प्भर् ओावर्भावर्ाो यस्य सः | तोर्साोऽष्टधष्ठातृत्सर्ात्
तौर्सात्समकः | तोन िामस्य वर्श्वाष्टधष्ठातृत्सर्मायातं ओधवमात्रा प्रणर्ान्तव्यवक्ता वबन्दुनादरूपा ओात्समा प्रकाशशका
यस्य सः वर्श्वं सर्वमर्
ो यस्स्मन् प्रर्तष्टष्ठतम् इर्त तुिीयस्य ब्रह्मणाोऽवप प्रर्तष्ठात्सर्ात् | ब्रह्मणाो हह प्रर्तष्ठाहच्चमर्त
गीताोक्तोः |
मूलप्रकृर्तिं शाो यस्याः सा चासाौ रुर्िणी चोर्त शाङ्कपाच्चथर्
व ाददः यतः कृष्णास्त्समका कृष्णस्र्रूपभूता ह्लाददनी
शच्चक्तः न तु बहहिङ्गा माया | तस्यास्तत्सस्र्रूपत्सर्ाभार्ात् र्गत्सकत्रीवर्ग
व त्सकतुवः श्रीकृष्णस्य पत्नी ||६०||

बलदोर्ः : ओथाोभयाोमावयया चतुष्टयतां र्ाच्यर्ाचकभार्ञ्चाोर्ाच—िाोहहणीर्त व्यूहान्तिभ्रास्न्ति् र्नर्र्तवता |


ओकािाििो ण प्रणर्ाङ्गोन सम्प्भर्ाोऽच्चभव्यच्चक्तयवस्य स एर्ं पित्र बाोध्यम् | एष वर्श्वात्समकाो बाोध्यः |
प्रद्युमाद्याोस्तौर्सत्सर्ाददभयां र्क्तव्यत्सर्ात् वर्श्वशब्दोनाष्टधकौश्वयव प्रकाशशत्सर्ो तौर्साददशब्दाभयां तताो
न्यूनतत्सप्रकाशशत्सर्ं | र्ाग्रत्सस्र्प् सुषुर्प्तदृष्ट र्ीर्स्य यद् वर्श्वतौर्स प्राज्ञत्सर्ं तत्त्र्् इताोऽन्यद् बाोध्यं ओधवमात्रोर्त
नादाो नोयः तोनार्हल्लिणया सर्ोवऽवप प्रणर्ार्यर्ाो ज्ञोयः | एतदोर् प्राोर्ाच—यस्स्मच्चन्नर्त | तथा च िामादद
सर्ावत्समकत्सर्ोन कृष्णस्य पूणवत्सर्मकािाददसर्ावत्समकत्सर्ोन प्रणर्स्य च तद्युक्तं ||६९||

……………………………………………………………………………………………………………
श्रतु ि:

कृष्णास्त्समका र्गत्सकत्रीवमूवलप्रकृती रुर्िणी ||७०|| (वर् ६०)

व्रर्स्त्रीर्न सम्प्भूतश्रुर्तभयाो ब्रह्म सङ्गतः | (वर् ६१)


प्रणर्त्सर्ोन प्रकृर्तं र्दस्न्त ब्रह्मर्ाददनः ||७१||

वर्श्वनाथः : गाोप्यस्त्सर्नुिागोणर्
ौ प्राप्ततदङ्गसङ्गाः न तु तत्सपत्न्य इत्सयाह—व्रर्स्त्रीर्नोषु सम्प्भूता बृहद्वामनपुिाणदृष्ट
तपाोच्चभरुत्सपन्ना याः श्रुतयः ताभयः यद्वा ताः प्राप्य कृष्णाो ब्रह्मसङ्गतः प्राप्तर्ोदाङ्गसङ्गाोऽभूत् | ल्यब्ाोपो पञ्चमी
||६१||

ननु िामादद चतुष्टयात्समकस्य कृष्णस्य यदद प्रणर्ः प्रकाशक उच्यतो तहहव कृष्णस्य स्र्प्रकाशकत्सर्ं पिाहतं
इत्सयत ओाह—प्रणर्त्सर्ोन प्रणर् स्र्रूपत्सर्ोन प्रकृर्तत्सर्ं सर्वर्ोदानां कािणत्सर्ं र्दस्न्त | तस्माददर्त यदद च
प्रणर्स्तस्य स्र्रूपमोर् तदा तत्सप्रकाश्यत्सर्ो तस्य न प्रकाशताहार्नरित्सयथवः | वर्श्वस्स्मन् संस्स्थतः
सर्वर्गदष्टधष्ठातोत्सयथवः | वर्श्वं सम्प्यक् स्स्थतं यत्र सर्वर्गदष्टधष्ठानच्चमत्सयथवः ||६२||

बलदोर्ः : ओथ रुर्िण्यादीनां स्र्र्त् प्रणर्र्ाच्यत्सर्ं सूचगयतुमुर्ाच—कृष्णोर्त | मूलभूता या प्रकृर्तः पिा


शच्चक्तः सा रुर्िणी | ओतः कृष्णास्त्समकोर्त पिायाः कृष्णात्समकत्सर्ं पिास्य शच्चक्तवर्ववर्धौर् श्रूयतो स्र्ाभावर्की
ज्ञानबलवक्रया चोर्त श्रुतोः | तस्या मूलत्सर्ं प्रर्त छवर्ं प्रर्तच्छर्ोरिर् र्त्रगुणं प्रर्त होतुत्सर्ाद् बाोध्यं | रुर्िणीर्त
भामादीनामुपलिणं | पिात्सर्ञ्चासां लक्ष्मीत्सर्ादोर् क्षसिञ् | तत्त्र्ं च िो मो िमाच्चभर्नवर्काम संप्लुतः इर्त स्मिणात्
| पिौर् लक्ष्मीरिर्त प्राोच्यतो पिमोशाो य इत्सयाददकाद् र्ौष्णर् र्ाक्यात् प्रक्षसिञ् | सा कीदृशी इत्सयुर्ाच—
र्गत्सकत्रीव | पिार्ान् पिमात्समा वर्श्वर्नच्चमत्तच्चमर्त क्षसिान्तादददं बाोध्यञ् ||७०||
ओथ श्रीिाधादोव्याश्च स्र्र्द् र्ाच्यत्सर्ं द्याोतगयतुमुर्ाच—व्रर्स्त्रीर्त | ब्रह्मसङ्गतः ब्रह्मणः कृष्णस्य सङ्गाद् दुर्ावससो
भक्ष्यं दोयच्चमर्त तद्वचनात् तत्सप्रोिणािोताोः तदस्न्तकगतोषु तोषु तं प्रर्त भगर्त्तत्त्र्ं पृच्छत्ससु व्रर्स्त्रीर्नोषु िाधाददषु
सम्प्भूतास्तोनाोक्ता याः श्रुतयः ओर्ाोऽहच्चमत्सयाद्या यस्स्मन् वर्श्वं प्रर्तष्टष्ठतच्चमत्सयस्न्तमास्ताभयाोऽर्गतोन कृष्णस्य
प्रणर्त्सर्ोन स्र्र्ाचकाोङ्काि रूपत्सर्ोन होतुना तस्यौर् िाधारूपप्रकृर्तत्सर्ं ब्रह्मर्ाददनाो गाौतमाद्या र्दस्न्त कृष्णस्य यथा
पुरुषाकािस्य तहद्वलिण िाधात्सर्ं चालाौवककत्सर् होतुकमनादद क्षसिच्चमर्त भार्ः |

तत्र गाौतमः—

सत्त्र्ं तत्त्र्ं पित्सर्ं च तत्त्र्त्रयमहं वकल |


र्त्रतत्त्र्रूवपणी सावप िाष्टधका मम र्ल्लभा |
प्रकृतोः पि एर्ाहं सावप मच्छच्चक्तरूवपणीर्त |

वर्रिञ्चश्च—ानन्दच्चचन्मयिसोत्सयादद | तथा च श्रीिाधायाः स्र्ास्त्समकायाः स्र्र्त् प्रणर् र्ाच्यत्सर्ं दशशवतम् ||७१||

……………………………………………………………………………………………………………
श्रुति:

तस्मादाोंकाि सम्प्भूताो गाोपालाो वर्श्वसंस्स्थतः ||७२|| (वर् ६२)

िीमाोंकाियाोिोकत्सर्ं पि यतो ब्रह्मर्ाददच्चभः ||७३|| (वर् ६३)

वर्श्वनाथः : नन्र्ोर्ं माहात्सम्प्यात्समकः कथं मन्त्राददभोदोन तद्रूपस्तदाह—िीच्चमर्त | एोक्यच्चमर्त स्र्ार्थयोवष्यञ् तस्य


भार् एोक्यत्सर्ं तत्तुल्यमोर्ोत्सयथवः | तस्याप्यििचतुष्टयात्समकत्सर्ात् ||६३||

बलदोर्ः : तस्मात् पूर्ाोवक्ताथाविोताोः कृत्सनो प्रणर्ो सम्प्भूताो र्ाच्ययाच्चभव्यक्तः सर्ाुंशी गाोपालाो वर्श्वोषु प्रणर्ार्यर्ोषु
संस्स्थतः | ओकािाददषु िामाददरूपाो र्ाच्यतया संस्स्थतः | ओधवमात्रायां तु रुर्िण्याददच्चभश्च वर्शशष्टः कृष्णाो
र्ाच्यतया संस्स्थत इत्सयथवः ||७२||

……………………………………………………………………………………………………………
श्रुति:

मथुिायां वर्शोषोण मां ध्यायन् माोिमश्ुतो ||७४||

ओष्टपत्रं वर्कक्षसतं हृतपद्मं तत्र संस्स्थतं |


शङ्खध्र्र्ातपत्रौश्च च्चचर्ितं चिणद्वयम् ||७४|| (वर् ६४)

श्रीर्त्ससलाञ्छनं हृत्सस्थं काौस्तुभं प्रभया युतम् |


चतुभुवर्ं शङ्खचक्र शाङ्गव पद्म गदास्न्र्तम् ||७६|| (वर् ६५)

सुकोयुिास्न्र्तं बाहुं कण्िमालासुशाोच्चभतम् |


द्युमस्त्सकिीटर्लयं स्फुिन्मकि कुण्डलं ||७७|| (वर् ६६)

हहिण्मयं साौम्प्यतनुं स्र्भक्तायाभयप्रदं |


ध्यायोन् [ध्यायोन्मनक्षस मा] मम वप्रयाो र्ोणशृ
ु ङ्गधिन्तु र्ा ||७८|| (वर् ६७)

वर्श्वनाथः : ध्यानमाह—मथुिायाच्चमत्सयादद—ातपत्रं छत्रं | पद्मशाङ्गवयाोद्ववयाोिोकस्स्मन्नोर् हस्तो धृतत्सर्ात् चतुभुवर्त्सर्म्


||६४-६५-६६||

र्ोणु-शृङ्ग-धिन्तु र्ोर्त—मथुिा प्रदोश्-वर्शोषो श्रीर्ृन्दार्नादा हद्वभुर्त्सर्ं ध्र्र्नतम् ||६७||

बलदोर्ः : पूर्वमचावस्थानत्सर्ोन मथुिाया र्म्प्बुद्वीपतौल्यमुक्तं | ओथ सत्सया वर्शोषमुर्ाच—मथुिायाच्चमर्त | शौघ्र्यमत्र


वर्शोषः | यद्वा माोिं मत्सप्रार्प्त वर्घ्राद् वर्माोकं ||७४||

ध्यानं स्फुटयर्त स्म—ष्टपत्रच्चमर्त | शङ्खध्र्र्ातपत्रौरिर्त ओधव चन्द्रादीनां षाोडशानामुपलिणं ||७५||

ओसाधािण लिणोन तदाह—श्रीर्त | श्रीहरिर्ंशो तद्रूपमोर्ाोक्तं—

स चास्याोिक्षस वर्स्तीणोव िाोमाञ्चाोद्मिाजर्मान् |


श्रीर्त्ससाो िार्तो श्रीमान् स्तनद्वयमुखाञ्ञ्चत ||

इर्त श्रीर्त्ससाददद्वयमीशस्यासाधािणं वर्ना श्रीर्त्सस काौस्तुभवर्र्त श्रीभागर्तात् | ओत्र चतुभुवर्त्सर्ाच्छं खाददपञ्चक


धािणानुपपत्तोः शाङ्गुं पुितः स्स्थतं ज्ञोयं ||७६||

सुकोयूिोर्त—बाहुच्चमर्त र्ात्सयौकर्चनं चत्सर्ािाो बाहर्ः सुकोयूिा इत्सयथवः | द्युमस्न्त सुप्रभाद्धण वकिीट र्लयार्न
मुकुट कङ्कणार्न यस्य तं ||७७||
……………………………………………………………………………………………………………
श्रुति:

मर्थयतो तु र्गत् सर्ुं ब्रह्मज्ञानोन योन र्ा |


तत्ससािभूतं यद्यस्यां मथुिा सा र्नगद्यतो ||७९|| (वर् ६८)

वर्श्वनाथः : मथुिा पदर्नरुक्त्या तन्माहात्सम्प्यं दशवयर्त—र्गत् सर्ुं िीिाोद एर् ब्रह्मज्ञानोन मन्दिो ण मर्थयतो | र्ा
शब्दात् योन भच्चक्तयाोगोन च मर्थयात् तत्ससािभूतं ब्रह्मसायुज्ज्यामृतञ्च यस्यां मथुिायां लभयच्चमर्ोर्त | मर्थयतो यद्यत्
तन्मथुिा प्रयाोर्नीभूतं र्स्तु मन्थधाताोिाौणाददकाो डु ः तद्रातीर्त मथुिा ||६८||

बलदोर्ः : हहिण्मयं सुर्णवर्दर्तस्पृहणीयच्चमर्त प्रभं र्ोर्त व्याख्यातािः | साौभयतनुं मनाोज्ञाकृर्तं स्र्भक्तायोर्त


र्ात्सयाौकर्चनं | एर्ं मधुपुर्ाुं चतुबवहुत्सर्ोन ध्यानमुक्त्वा तत्सर्धानदोशाो श्रीगाोकुलो हद्वबहुत्सर्ोन तदुर्ाच र्ोस्ण्र्र्त
||७८||

मथुिा पदर्नरुक्त्या तस्या महहमाष्टधक्यमुर्ाच—मर्थयत इर्त | योनर्


ौ ज्ञानोन सर्ुं र्गन्मन्थानकोनोर् दष्टध मर्थयतो
र्गदष्टधष्ठातुवर्वर्ोकोन लाभाय तस्य ज्ञानस्य सािभूतं स्स्थिांशरूपं कूटस्थतया प्रर्तपाद्यं यन्निाकृर्तकं ब्रह्म यस्यां
र्नत्सयमस्स्त दध्नीर् नर्नीतं सा मथुिा र्नगद्यतो | सािाो बलो मज्जर्न च स्स्थिांशो इर्त वर्श्वः ||७९||

……………………………………………………………………………………………………………
श्रुति:

ओष्टददक्पाच्चलच्चभ भूच्चमपद्मं वर्कक्षसतं र्गत् |


संसािाणवर् सञ्जातं सोवर्तं मम मानसो ||८०|| (वर् ६९)

वर्श्वनाथः : ओथ स्र्वर्भूर्तिवप ध्योयत्सर्ोन दशवयर्त—ष्टच्चभददवक्पालौ यवद् भूच्चमरूपं पद्मं वर्काशशतं तदोर् संसािाणवर्
संप्लुतम् सन्मम मानसं मम ज्ञान सोवर्तं भक्तौध्यावतं मन्मानसाो वर्भूर्तभूवलाोक इत्सयथवः ||६९||

बलदोर्ः : ओथ स्थूलष्टधयां वर्िाडु पासनानामुर्ाच—ष्टोर्त | ओष्टच्चभददवक्पाच्चलच्चभदवलरूपौयवद् भूच्चमरूपं पद्मं


वर्कक्षसतं प्रकाशमानं यत् खलु संसाि रूपोणौर् सञ्जातं तत्सप्रभृत्सयस्खलं र्गत् मम पिो शस्य मानसो
सङ्कल्पर्ृद्भत्तको सोवर्तं संकल्पोनौर् तन्मया िच्चचतं | महद्वग्रहतया तत्सप्रथममुपास्यच्चमत्सयथवः ||८०||

……………………………………………………………………………………………………………
श्रुति:

चन्द्रसूयावच्चचष
व ाो ददव्या ध्र्र्ा मोरुहहविण्मयः |
ओातपत्रं ब्रह्मलाोकमधाोध्र्ुं चिणं स्मृतम् ||८१|| (वर् ७०)

वर्श्वनाथः : चन्द्रसूयय
व ाोरिर्ाच्चचष
व ाो योषां तथाभूता ध्र्र्ाः मोरुः मदीयध्र्र्वर्भूर्तमोरु
व रित्सयथवः |
ओधाोध्र्वपातालसप्तकम् ओधाोध्र्वचिणम् ||७०||

बलदोर्ः : चन्द्रोर्त वर्भच्चक्तलाोपश्छान्दसः | चन्द्रसूयाौव मम ददव्या ओच्चचष


व ः हहिण्मयाो मोरुमवम ध्र्र्ा ब्रह्मलाोकाो
ममातपत्रच्चमत्सयुपास्यं | ओध उध्र्वभार्ोन स्स्थतं पाताल सप्तकं मम चिणच्चमत्सयुपास्यं | सस्न्धश्छान्दसः एकर्चनं
र्ात्सया ||८१||

……………………………………………………………………………………………………………
श्रुति:

श्रीर्त्ससञ्च स्र्रूपञ्च र्तवतो लाञ्छनौः सह |


श्रीर्त्ससलाञ्छनं तस्मात् कर्थयतो ब्रह्मर्ाददच्चभः ||८२|| (वर् ७१)

वर्श्वनाथः : श्रीर्त्ससं र्नर्स्र्रूपमोर् चकाि | लाञ्छनौः दक्षिणार्तवलाोमच्चभः कुण्डलीकृतौः लिण वर्शोषौः सह


र्तवतो ओस्मािोताोः श्रीर्त्ससलिणं तस्य तु वर्भूर्तभूवलाोक
व ो नास्तीत्सयनुक्तोिर्गम्प्यतो ||७१||

बलदोर्ः : च्चचहद्वग्रहं ब्रह्मद्धण श्रीर्त्ससञ्च व्याख्यात लिणं | लाञ्छनौधवमव िोखाददच्चचिौः सह र्तवतो | तत्सस्थानो वर्िाड्
वर्ग्रहो र्ौिार् र्ीर्लिण स्र्रूपमोर् लाञ्छनौवर्विाडर्यर्रूपौः सहाोपास्यच्चमत्सयथवः ||८२||

……………………………………………………………………………………………………………
श्रुति:

योन सूयावगग्नर्ाक्चन्द्र तोर्सा स्र्स्र्रूवपणा |


र्तवतो काौस्तुभाख्यं मद्धणं र्दन्तीशमार्ननः ||८३|| (वर् ७२)

वर्श्वनाथः : योन स्र्स्र्रूवपणा मिणायौकीकृतोन सह र्तवतो तं काौस्तुभाख्यमद्धणम् ईशमार्नन ईश्विताज्ञार्ननः |


योन कीदृशोन सूयावदयस्तोर्ांक्षस यस्य तोन | ओतः सूयावगग्नचन्द्राः काौस्तुभस्य र्णवतोर्सां वर्भूतयः | र्ाक्
सिस्र्ती तु ज्ञानतोर्साो वर्भूर्तरित्सयथवः ||७२ ||

बलदोर्ः : योनोर्त | सूयश्च


व ागग्नश्च र्ाक् च सिस्र्ती चन्द्रश्च तोषां समाहािाो योन स्र्स्र्रूवपणाऽसाधािणोन तोर्सा
र्तवतो | तगवर्ः काौस्तुभाख्यं मद्धणमीश मार्ननाो वर्िाड श्वि बुियाो र्दस्न्त | सूयावददतोर्ः काौस्तुभत्सर्ोन
ध्योयच्चमत्सयथवः ||
……………………………………………………………………………………………………………
श्रुति:

सत्त्र्ं िर्स्तम इर्त ओहंकािश्चतुभुवर्ः | (वर् ७३)


पञ्चभूतात्समकं शङ्खं किो िर्क्षस संस्स्थतं ||८४||

वर्श्वनाथः : सत्त्र्ादयस्त्रयाो गुणा ओहङ्कािश्चोर्त चत्सर्ािाो भुर्ा भुर्वर्भूतयः ||७३|| पञ्च-भूतात्समकम् इर्त |
पञ्चभूतार्न— पञ्चभूतार्न शङ्खस्य वर्भूतयः | किो िर्सीर्त यस्य वर्भूर्तः िर्ाोगुण उक्तः तस्स्मन्नोर् किो स्स्थतः
||७४||

बलदोर्ः : सत्त्र्ं िर्स्तमाोऽहङ्कािश् चोर्त भुर्ा यस्य स वर्िाड श्विः | सत्त्र्ादयश्चत्सर्ािस्तद् भुर्त्सर्ोन च्चचन्त्सया
इत्सयथवः पञ्चोर्त—िर्सः किणत्सर्ोन भूत पञ्चकस्य पाञ्चर्न्यत्सर्ोन ध्यानच्चमत्सयथवः ||८४||

……………………………………………………………………………………………………………
श्रुति:

चालस्र्रूपमत्सयन्तं मनश्चक्रं र्नगद्यतो | (वर् ७४)


ओाद्या माया भर्ोच्छाङ्गुंपद्मं वर्श्वं किो स्स्थतं ||८५|| (वर् ७५)

वर्श्वनाथः : ओाद्या र्नत्सया माया ओवर्द्याशच्चक्तः शाङ्गुं वर्श्वच्चमदमहङ्कािास्पदं र्गत् पद्मं ||७५||

बलदोर्ः : चलस्र्रूपं मनस्तिक्रत्सर्ोन च्चचन्त्सयं | ओत्र सत्त्र्स्य किणत्सर्ं | ओाद्या वर्िोप शच्चक्तरूपा माया या
तत् शाङ्गुं | वर्श्वात्समकं यत् पद्मं ति तमक्षस किो स्स्थतं | तदुभयं तद्युग्मत्सर्ोन ध्योयच्चमत्सयथवः ||८५||

……………………………………………………………………………………………………………
श्रुति:

ओाद्या वर्द्या गदा र्ोद्या सर्वदा मो किो स्स्थता ||८६||

धमावथवकामकोयूिौददवव्यौर्नवत्सयमर्ारितौः [ददव्यमहीरितौः] ||८७||

वर्श्वनाथः : ओाद्या र्नत्सयावर्द्याशच्चक्तगवदा | धमावथक


व ाममाोिश्च
ौ तुच्चभवः कोयूिौमवम चत्सर्ािाो भुर्ा ओलङ्कृता इत्सयथवः
||७६||
बलदोर्ः : ओाद्योर्त—वर्द्यार्िणशच्चक्तरूपा | ओत्राहङ्कािस्य किणत्सर्ं ||८६||

धमोवर्त—वर्शोषणो तृतीया | धमावदयः कोयूित्सर्ोन च्चचन्त्सया इत्सयथवः | ओर्ारितौिबाष्टधतौरित्सयथवः ||८७||

……………………………………………………………………………………………………………
श्रुति:

कण्िन्तु र्नगुवणं प्राोक्तं माल्यतो ओाद्ययार्या [यया] |


माला र्नगद्यत ब्रह्मन् तर् पुत्रस्ौ तु मानसौः ||८८|| (वर् ७७)

वर्श्वनाथः : र्नगुवणं ब्रह्म कण्िं प्राहुः | ओाद्यया ओर्या वर्द्यावर्द्ययाोिंशशन्या मायया माल्यतो ओावव्रयतो
माल्यमोर्त मानसौः सनकाददच्चभः ||७७||

बलदोर्ः : कण्िच्चमर्त—र्नगुवणं नौिञ्जन्यं माोिः स कण्ित्सर्ोन च्चचन्त्सय इत्सयथवः | ति ययाऽद्ययाऽर्या मायया


माल्यतो ओाच्छाद्यतो सा तर् मानसौः पुत्रौः सनकादयौमावला र्नगद्यतो | मालात्सर्ोन च्चचन्तगयतुमुपददश्यत इत्सयथवः |
मायापसिणो माोिस्फूर्तवरिर्त भार्ः ||८८||

……………………………………………………………………………………………………………
श्रुति:

कूटस्थं सत्सस्र्रूपञ्च वकिीटं प्रर्दस्न्त मां ||८९|| (वर् ७८)

ििाोत्तमं प्रस्फुिन्तं कुण्डलं युगलं स्मृतम् ||९०|| (वर् ७९)

वर्श्वनाथः : सत्सस्र्रूपं सर्वकाल सत्ताकं स्र्कूटस्थं मामोर् मस्त्सकिीटं प्रर्दस्न्त ||७८|| ििाोत्तमं हहिण्यगभुं
||७९||

बलदोर्ः : कूटस्थं सदौकिसं सत्सस्र्रूपं सदाख्यं वर्िाडन्तयावच्चमणं मां वकिीटं प्रर्दस्न्त तदन्तयावमी मुकुटत्सर्ोन
च्चचन्त्सय इत्सयथवः ||८९||

ििो वर्िा्ूपो र्गर्त यदुत्तमं साङ््ययाोगरूपं युगलं तत् कुण्डलं स्मृतं | वबभर्तव सांख्यं याोगं च दोर्ाो
मकिकुण्डलो | इर्त स्मृतोः प्रस्फुिन्तच्चमर्त पुंस्त्सर्ं छान्दसं ||
……………………………………………………………………………………………………………
श्रुति:

ध्यायोन्मम वप्रयाो र्नत्सयं स माोिमष्टधगच्छर्त |


स मुक्ताो भर्र्त तस्मौ स्र्ात्समानं च ददाच्चम र्ौ ||९१||

एतत्ससर्ुं भवर्ष्यद् र्ौ मया प्राोक्तं वर्धो तर् |


स्र्रूपं हद्ववर्धं चौर् सगुणं र्नगुवणात्समकं ||९२|| (वर् ८०)

वर्श्वनाथः : स्र्गुणं वर्िाट्स्वरूपं वर्भूर्तशब्दर्ाच्यम् | र्नगुण


व ं प्राकृत गुणातीतं कल्याणमयं मम श्रीवर्ग्रहरूपं
वर्भूतयाोऽवप काञ्श्चन्मागयक्याो र्नगुण
व पदर्ाच्याः ||८०||

बलदोर्ः : एर्ं स्थूलष्टधयां वर्िाडु पासनामुपददश्यतया सूक्ष्मष्टधयां सािाद्रूप ध्यानोन मुच्चक्तभवर्ोददर्तभार्ोनाोर्ाच—


ध्यायोददर्त | स माोिच्चमर्त स्र्रूपार्रिकया मायया वर्मुच्यतो स मुक्ताो भर्तीर्त गुणार्रिकया च तया
वर्मुच्यतो सािात्सकृतब्रह्मस्र्रूपगुणवर्भूर्तकः कृताथाोव भर्तीत्सयथवः | एर्माह श्रुर्तः—भूयश्चान्तो वर्श्वमाया
र्नर्ृद्भत्ति् वर्मुक्तश्च वर्मुच्यतो इर्त ||९१||

उपसंहिर्त—तस्मौ तददर्त | भवर्ष्यच्चमर्त त्सर्याप्यग्रोऽनुभाव्यमुपदोश्यं चोत्सयथवः | एतददर्त वर्र्ृणाोर्त स्म


स्र्रूपच्चमर्त सगुणं वर्िाडाकािमष्टददक्पाच्चलच्चभरित्सयाददनाोक्तं | र्नगुवणं हद्वभुर् चतुभुवर्रूपमष्टपत्रं
वर्कक्षसतच्चमत्सयाददनाोक्तं ||९२||

……………………………………………………………………………………………………………
श्रतु ि:

स हाोर्ाचाब्जयाोर्नः | व्यक्तानां मूतीवनां प्राोक्तानां कथमाभिणार्न भर्स्न्त (वर् ८१) || कथं र्ा दोर्ा यर्स्न्त रुद्रा
यर्स्न्त ब्रह्मा यर्र्त ब्रह्मर्ा [ब्रह्मज्ञा] यर्स्न्त वर्नायका यर्स्न्त द्वादशाददत्सया यर्स्न्त र्सर्ाो यर्स्न्त
ओप्सिसाो यर्स्न्त गन्धर्ाव यर्स्न्त (वर् ८२) || स्र्पदं गता [स्र्पदन्त्सर्गात] (वर् ८३) ओन्तधावनो र्तष्ठर्त (वर्
८४) कां मनुष्या यर्स्न्त ||९३|| (वर् ८५)

वर्श्वनाथः : व्यक्तानां पृथग्भूतानाम् | तत्र हह िामस्य िाममूर्तवरित्सय्-ाददनाोक्तानां मूतीवनां कोन प्रकािो णाभिणार्न
तत् कथय ||८१|| कथं वकमथुं र्ा यर्न्तीर्त तत् कथय ||८२|| स्र्पदन्त्सर्गाददर्त कया मूत्सयौवकादशमोर्त
स्र्पदं गतोत्सयुक्तम् ||८३|| ओन्तधावनो र्तष्ठर्त। कया मूत्सयाव दशमी ह्यन्तधावनो र्तष्ठतीर्त उक्तम् | कां मनुष्या
यर्स्न्त इर्त कया र्ा मूत्सयाव द्वादशमोर्त भूम्प्यां र्तष्ठतीत्सयुक्तम् ||८५||
बलदोर्ः : ओथ पूर्ाोवक्तोष्र्थोष
व ु संशयान्तिाद्धण र्निाच्चचकीषुवि् ओब्जयाोर्नः पप्रच्छ—स होर्त | प्रष्टव्यानुर्ाच—
व्यक्तानाच्चमर्त | उपासकोषु प्रकटानाच्चमत्सयथवः प्राोक्तानां | तत्र हह िामस्य िाममूर्तवरित्सयाददना पूर्वत्र गददतानां
कथच्चमर्त कोन प्रकािो ण तासामाभिणार्न कर्थयन्तो इत्सयथवः | कथं दोर्ा इर्त दोर्ा मरुतः कां च यर्न्तीत्सयथवः |
स्र्पदं गतोर्त—ोकादशमोर्त स्र्पदं गतोर्त या प्राोक्ता सा कीदृशीनां च कथं यर्न्तीत्सयथवः | ओन्तधावनो र्तष्ठतीर्त
दशमी ह र्ौ ह्यन्तधावनो र्तष्ठतीर्त या प्राोक्ता सा कीदृशीत्सयदी कां मनुष्या इर्त द्वादशमोर्त—भूम्प्यां र्तष्ठतीर्त या
प्राोक्ता कीदृशीत्सयदीत्सयथवः | ओत्र त्रयः प्रश्ाः व्यक्तानां मूतीवनां कथमाभिणानीत्सयोकः कथं दोर्ा यर्न्तीत्सयादद
हद्वतीयः कां मूर्तुं को यर्न्तीर्त तृतीयश्च ||९३||

……………………………………………………………………………………………………………
श्रुति:

स हाोर्ाच तं हह र्ौ नािायणाो दोर्ः


ओाद्या ओव्यक्ता द्वादशमूतय
व ः सर्ोष
व ु लाोकोषु
सर्ोष
व ु दोर्ोषु सर्ोष
व ु मनुष्योषु र्तष्ठस्न्त ||९४|| (वर् ८६)

वर्श्वनाथः : प्रथम प्रश्स्याोत्तिमदत्त्र्ा हद्वतीयप्रश्स्याोत्तिमाह—ाद्या र्नत्सया ओव्यक्ताः प्राकृतनोत्रौिदृश्याः ||८६||

बलदोर्ः : एर्ं पृष्टाो नािायणः प्रथमस्याोत्तिमन्तिधापयन्नपियाोस् तदुर्ाच—स होर्त | ओाद्या ओनाददक्षसिाः |


ओव्यक्ता वर्मुखानामगाोचिाः सर्ोष
व ूध्र्ोष
व ु लाोकोषु सर्ोष
व ु दोर्ष
ो ु मध्यलाोकोषु सर्ोष
व ु मनुष्योषु तत्तल्लाोकोषु सर्वत्रोत्सयथवः |
र्तष्ठस्न्त तत्तल्लाोकस्थोषु उपासकोषु प्रस्फुिन्तीत्सयथवः |

ननु पूर्वत्र मथुिाङ्गभूतायां द्वादशर्न्यां तासां स्स्थर्तरुक्ता | तस्यामोर् दोर्ास्स्तष्ठन्तीत्सयाददना सा र्नधावरिता च |


इह पुनस्तत्तल्लाोकोषु तासां स्स्थर्तरिर्त कथच्चमर्त चोदोर्ं गृहाण—तत्तद्वनध्यानोन तत्तल्लाोकस्थौिवप तौस्ता उपास्यन्त
इर्त ||९४||

……………………………………………………………………………………………………………
श्रुति:

रुद्रोषु िाौद्री ब्रह्मण्योषु ब्राह्मी दोर्ोषु दौर्ी मनुष्योषु मानुर्ी वर्नायकोषु वर्घ्ननाशशनी ओाददत्सयोषु ज्ज्याोर्तगवन्धर्ोवषु
गान्धव्यवप्सिःस्र्ोर्ं गाौः र्सुष्र्ोर्ं काम्प्यान्तधावनो प्रकाशशनी | ओावर्भावर् र्तिाोभार्ा स्र्पदो र्तष्ठर्त ||९५|| (वर्
८७)

वर्श्वनाथः : रुद्रोषु रुद्रलाोकोषु िाौद्री रुद्रौः पूज्ज्या | एर्मग्रोऽवप व्रर्स्था ओवपतु तल्लाोको सोर्न्तो | िाौद्री
संहिणशच्चक्तप्रदा | ब्राह्मी र्ोदाथवप्रदा | दौर्ी दोर्नप्रदा | मानुषी धमावददप्रदा | वर्घ्नवर्नाशगयत्री ज्ज्याोर्तः
ज्ज्याोर्तःप्रदा | गान्धर्ीव गान्धर्वगानप्रदा | ओप्सिःस्र्प्योर्मनोन प्रकािो ण एर् गीयतो इर्त गाौः गानप्रदोत्सयथवः |
ओन्तधावनो या र्तष्ठर्त सा ओप्रकाशशनी तस्या उपासकाभार्ात् सा ओावर्भावर् िहहता इत्सयथवः || या स्र्पदो
र्ौकुण्िादाौ र्तष्ठर्त सावर्भावर्ा ओावर्भावर्र्ती र्तिाोभार्र्ती च ||८७||

बलदोर्ः : को कां यर्न्तीत्सयस्य प्रश्स्याोत्तिं उर्ाच रुद्रोस्ष्र्त्सयाददना—स्र्स्र्भार्ानुसािो ण


रुद्राददकतृक
व मुपासनमाभिणापवणं च ज्ञोयं | ब्रह्मण्योषु ब्रह्मानुयागयषु सत्सयलाोकस्थोषु ब्रह्माददष्र्ष्टधकारिस्ष्र्त्सयथवः |
मानुषोस्ष्र्र्त ब्रह्मज्ञानां सनकादीनां ग्रहणम् | तोषां दोर्त्सर्ोऽवप मानुषष
ो ु गर्तप्राचुयावत् मानुषत्सर्मुपचरितं |
ओप्सिःस्र्ोर्ं गाौरिर्त गीयत इर्त गाौः गानो प्रकाश्यमानोत्सय् ओथवः | पृषाोदिाददत्सर्ात् पदक्षसद्धिः | र्सुष्र्ोर्च्चमर्त—
र्ासर्ीत्सयथवः | काम्प्या र्ास्ञ्छत सम्प्पत्सप्रदा | ओन्तधावनो इर्त यान्तधावनो र्तष्ठर्त सा त्सर्प्रकाशशनी
श्रर्णमात्रगाोचिा न तु दृश्योत्सयथवः | ओावर्भवर्ोर्त—या कदाच्चचडावर्भवर्र्त ओन्तभावर्ाद्भत्तिाोधधत्तो च सा स्र्पदो
गाोकुलस्यौर् प्रकाश वर्शोषो र्तष्ठर्त | यद् ब्रह्मह्रदाोित
ृ ान् व्रर्स्थान् प्रर्त दशशवतं | िाौद्रादय एकाशमूतय
व एतस्या
ओर्तािभूतास्तासाच्चमयमर्तारिणीर्त बाोध्यं | ओावर्भावर्र्तिाोभार्ा स्र्पदो र्तष्ठतीःयत्र बृहद्ाौतमीयो भगर्द्वाक्यं—

इदं र्ृन्दार्नं िम्प्यं मम धामौर् कोर्लं |


पञ्चयाोर्नमोर्ास्स्त र्नं मो दोहरूपकम् |
काच्चलन्दीयं सुषुम्नाख्या पिमामृतर्ाहहनी ||
ओत्र दोर्ाश्च भूतार्न र्तवन्तो सूक्ष्मरूपतः |
सर्वदोर्मयश्चाहं न त्सयर्ाच्चम र्नं क्वच्चचत् ||
ओावर्भावर्स् र्तिाोभार्ाो भर्ोन्मोऽत्र युगो युगो |
तोर्ाोमयच्चमदं िम्प्यमदृश्यं चमवचिुषर्ो त ||९५||

……………………………………………………………………………………………………………
श्रतु ि:

तामसी िार्सी सास्त्त्र्की मानुषी ||९६|| (वर् ८८)

वर्ज्ञानघनानन्दघन—सच्चिदानन्दौकिसो
भच्चक्तयाोगो र्तष्ठर्त ||९७|| (वर् ८९)

वर्श्वनाथः : का मानुषी मानुषाकािहद्वभुर्ा सा सगुणभक्त्युपास्यत्सर्ात् तामस्याददः ||८८|| सौर् मानुषी या


र्नगुण
व भक्त्युपास्या सा वर्ज्ञानघना शान्तभक्तानां ओानन्दघना दासाददप्रोमभक्तानां इर्त हद्ववर्धौर् सच्चिदानन्दौक-
िसो र्नगुण
व ो भच्चक्तयाोगो ||८९||
बलदोर्ः : ओथ द्वादशीमुर्ाच—तामसी | र्त्रवर्धानां नृणां मल्लानामशर्नरित्सयादद न्यायोन र्त्रधा स्फुितीत्सयथवः |
मानुषी गाौण्या लिणया पूर्र्
ोव मानुष संस्थानोत्सयथवः ||९६||

वर्शुिभच्चक्तमतां तु वर्शुिस्र्रूपा सा स्फुितीत्सयुर्ाच—वर्ज्ञानोर्त | मूतवव र्ज्ञान रूपत्सर्ाद् वर्ज्ञानघना


मूतावनन्दघना चाोक्ता मूताौव घन इर्त भगर्ान् पद्धणर्नः | कादिन्योऽथोव र्ाच्यो हन्तोिप् प्रत्सययाो घनश्चादोश इर्त
सूत्राथवः | धमोण
व धम्प्यवत्राक्षिप्यतो |

भच्चक्तयाोगस्य स्र्रूपं बाोधगयतुं वर्शशनष्टष्टस्म—सच्चिददर्त | ह्लाददनी साि समर्ोतसंवर्त्ससािो त्सयथवः | ईदृश्याः


श्रर्ण कातवनादद वक्रयारूपत्सर्ं वर्ज्ञानानन्दमूतोविीश्विस्य नखि च्चचकुिादद प्रतीकत्सर्र्ददर्त भाष्यपीिकाददष्र्स्य
वर्स्तिः ||९७||

……………………………………………………………………………………………………………
श्रुति:

ओाों प्राणात्समनो (नमः) |


ओाों तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ प्राणात्समनो नमाो नमः ||९८||

बलदोर्ः : ओथ कथं यर्न्तीत्सयस्य प्रश्स्यौच्चभमवन्त्रय ु िं तत्तद् ओर्नाङ्गाोपलिणतयाोर्ाच—ाों


ौ वर्न्तीत्सयत्त
इत्सयाददच्चभर्ावग्रत्सस्र्प्ोत्सयाद्यन्तौः सप्तदशच्चभः | यः प्रणर् स्र्रूपः स्र्ांशोन प्राणायामस्य र्ायाोिात्समा काो ह्योर्ान्यात्
कः प्राण्याद् यदोष ओाकाश ओानन्दाो न स्याददर्त श्रुतोः | तस्य प्रर्तवकस्तस्मौ र्ौ र्नश्चयो नमाो नमः
ओत्सयादिो णात्समानं समपवयामीत्सयथवः |

ं ािाददच्चभस्त्रस्त्रनावमच्चभर्ावच्यायोत्सयथवः | सुपां सुलुगगत्सयादद सूत्राितुर्थयाुं लु क् |


कीदृशायोत्सयपोिायामाोच्चमर्त—ाोक
भूभुवर्ःस्र्रिर्त प्रधानाख्यस्र्शक्त्या भूिाददलाोकत्रयरूपाय वर्श्वरूपायोत्सयथवः | एर्मुत्तिो षु च व्याख्योयं ||९८||

……………………………………………………………………………………………………………
श्रुति:

ओाों कृष्णाय गाोवर्न्दाय गाोपीर्नर्ल्लभाय


ओाों तत्ससद् भूभुवर्ः
स्र्स्तस्मौ नमाो नमः ||९९|| (वर् ९०)
वर्श्वनाथः : ओथ भच्चक्तकतुवयाोग्व यतां प्राप्तुं वक्रयाशक्तीनां पञ्च प्राणानां र्नयन्तृत्सर्ोन भगर्न्तं स्तुर्ीत इर्त वर्ष्टधं
द्याोतयन् स्तुर्तमाह—ाेूेंर्ेर्त | प्रणर्ादयाो र्ौददक-मन्त्राणां क्वच्चचदाद्यन्तो क्वच्चचदन्तो च पि यन्तो एर् प्रायः | ओाूं
कृष्णायोर्त—प्रणर्ान्तयाोजर्तं कृष्णमहं नमाच्चम मह्यं भर्तो भच्चक्तं स ददातु इर्त भार्ः ||९०||

बलदोर्ः : ओसाधािणनामर्ाच्यतयाोर्ाच—ाों कृष्णायोर्त ||९९-१००||

……………………………………………………………………………………………………………
श्रुति:

ओाों ओपानात्समनो (नमः) |


ओाों तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ ओपानात्समनो नमाो नमः ||१००||

ओाों कृष्णाय प्रद्युम्नायार्नरुिाय |


ओाों तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ नमाो नमः ||१०१|| (वर् ९१)

वर्श्वनाथः : श्रीकृष्णाय प्रद्युम्नायार्नरुिाय इर्त तमोर् कृष्णं प्रद्युम्नार्नरुिस्र्रूपोण ओपानान्तयावच्चमणं


नमामीत्सयथवः ||९१||

बलदोर्ः : प्रद्युम्नादद रूपाय नमः उपददशर्त स्म—ाों कृष्णाय प्रद्युम्नायोर्त ||१०१-१०२||

……………………………………………………………………………………………………………
श्रुति:

ओाों समानात्समनो (नमः) |


ओाों तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ समानात्समनो नमाो नमः ||१०२||

ओाों कृष्णाय िामाय


ओाों तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ नमाो नमः ||१०३||

ओाों उदानात्समनो (नमः) |


ओाों तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ उदानात्समनो नमाो नमः ||१०४||

ओाों कृष्णाय दोर्कीनन्दनाय


ओाों तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ प्राणात्समनो नमाो नमः ||१०५||

ओाों व्यानात्समनो (नमः) |


ओाों तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ व्यानात्समनो नमाो नमः ||१०६||

ओाोम् गाोपालाय र्नर्रूपाय


ओाोम् तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ नमाो नमः ||१०७||

बलदोर्ः : बलदोर्ः :रूपाय नम उपददशर्त स्म—ाों कृष्णाय िामायोर्त ||

नन्दर्सुदोर्ात्समर्रूपाय नम उपददशर्त स्म—ाों कृष्णाय दोर्कीर्त दोर्कीशब्दाो नन्दपत्नीं र्सुदोर्पत्नीं चाहोर्त


पूर्वमुक्तं | दािकाो नन्दनाोऽभवक इर्त धनञ्जयः | एष दोर्क्या सह कृष्णस्य मातापुत्रभार्ः पद्मकाोिकगत
लघुबृहद्पत्रर्दनाददताो युगपत् क्षसिाो बाोध्यः | प्रपञ्चगतो धाच्चम्न तु लाोकर्त् पूर्ाोवत्तिभार्ोन स्स्थतः ||१०५-१०६||

हद्वभुर्मभ्राभं तरुणं पीतर्ाससा िम्प्यं र्ोणुशृङ्गधिं रूपं तन्मो यशाोदा सूनाोगाोवपालस्य र्नर्रूपं त्सर्या
ध्योयच्चमर्तभार्ोनाोर्ाच—ाों गाोपालायोर्त | र्नर्मसाधािणमव्यङ््यं रूपं यस्य तस्मौ | ओतः स्ताोत्राोपक्रमो
तोनौतदोर्ाोक्तं—नाौमीड य तोऽभ्रर्पुषो इत्सयाददना (१०|१४|१) ||१०७||

……………………………………………………………………………………………………………
श्रतु ि:

ओाोम् याोऽसाौ प्रधानात्समा गाोपालः


ओाोम् तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ नमाो नमः ||१०८|| (वर् ९२)

वर्श्वनाथः : ततश्च ज्ञानार्िणर्निसनाथुं माया र्नयन्तािं गाोपालं नमन् स्तुर्तीर्त वर्ष्टधं द्याोतयन्नाह—याोऽसाौ
प्रधानात्समोर्त ||९२||
बलदोर्ः : प्रधानात्समाकािोणोदृश्यावप र्पुषा प्रकृतोिन्तयावमी ||१०८||

……………………………………………………………………………………………………………
श्रुति:

ओाोम् याोऽसावर्स्न्द्रयात्समा गाोपालः


ओाोम् तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ नमाो नमः ||१०९|| (वर् ९६)

बलदोर्ः : इस्न्द्रयात्समा स्र्ोतिो षां ब्रह्मादद स्तम्प्बान्तानां स्र्ांशन


ो किण प्रर्तवकः ||१०९||

……………………………………………………………………………………………………………
श्रुति:

ओाोम् याोऽसाौ भूतात्समा गाोपालः


ओाोम् तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ नमाो नमः ||११०|| (वर् ९४)

वर्श्वनाथः : याोऽसार्् इस्न्द्रयात्समा इर्त | मदीयमनःश्राोत्रादीनीस्न्द्रयाद्धण श्रीगाोपालः स्र्ीयच्चचन्तन श्रर्णाददषु


प्रर्तवयन् तमहं नमामीर्त भार्ः || याोऽसाौ भूतात्समोर्त | मदीयस्थूलसूक्ष्मभूतार्न श्रीगाोपालः स्र्ीयच्चचन्तनाददषु
प्रर्तवयन् तमहं नमामीर्त भार्ः ||९४||

बलदोर्ः : भूतात्समा वर्यदादीनां पञ्चानां स्र्ांशोनान्तयावमी ||११०||

……………………………………………………………………………………………………………
श्रुति:

ओाोम् याोऽसार्ुत्तम पुरुषाो गाोपालः


ओाोम् तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ नमाो नमः ||१११|| (वर् ९५)

वर्श्वनाथः : याोऽसार्ुत्तमः पुरुष इर्त—श्रीगाोपाल एर् मम प्रभुभवगर्ान् मां स्र्भर्नोनानन्दस्त्सर्र्त भार्ः ||९५||
बलदोर्ः : उत्तमाो बद्द र्नत्सयमुक्तोभयाो र्ीर्ोभय उत्सकृष्टतमः पुरुषः

यस्मात् ििमतीताोऽहमििादवप चाोत्तमः |


ओताोऽस्स्म लाोको र्ोदो च प्रच्चथतः पुरुषाोत्तमः इर्त स्मृतोः ||१११||

……………………………………………………………………………………………………………
श्रुति:

ओाोम् याोऽसाौ पिं ब्रह्म गाोपाल [ब्रह्मपिं ब्रह्मगाोपाल]


ओाोम् तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ नमाो नमः ||११२|| (वर् ९६)

वर्श्वनाथः : याोऽसाौ ब्रह्म पिच्चमर्त—श्रीगाोपाल एर् ब्रह्म पिं ‘ब्रह्मणाो हह प्रर्तष्ठाहच्चमर्तऽ श्रीगीताोक्तोः | मां
भर्नानन्दमयं किाोस्त्सर्त्सयथवः ||९६||

बलदोर्ः : सर्ौर्
व ोवदान्तौः पिं ब्रह्मोर्त यदुच्यतो तदहमोर्ोर्त वर्ज्ञाय मां नमस्कुवर्वर्त भार्ोनाोर्ाच—याोऽसावर्र्त
||११२||

……………………………………………………………………………………………………………
श्रतु ि:

ओाोम् याोऽसाौ सर्वभूतात्समा गाोपाल


ओाोम् तत्ससद् भूभुवर्ः
स्र्स्तस्मौ र्ौ नमाो नमः ||११३|| (वर् ९७)

वर्श्वनाथः : सर्वभूतात्समा सर्वर्ीर्ान्तयावच्चम पुरुषस्तस्याप्यन्तयावमी | वर्ष्टभयाहच्चमदं कृत्सनमोकांशोन स्स्थताो


र्गददत्सयुक्तोः | मदन्तयावच्चमनं मां भक्ताौ प्रर्तवगयतुं श्रीगाोपाल ओाददशस्त्सर्र्त भार्ः ||९७||

बलदोर्ः : सर्वभूतात्समा र्नस्खल र्ीर्ान्तयावच्चम ||

……………………………………………………………………………………………………………
श्रतु ि:

ओाोम् याोऽसाौ र्ाग्रत्सस्र्प्सुसुर्प्तमतीत्सय तुयावतीताो गाोपाल


ओाोम् तत्ससद् भूभुवर्ः स्र्स्
तस्मौ र्ौ नमाो नमः ||११४|| (वर् ९८)

वर्श्वनाथः : र्ाग्रत् स्र्प्ाौ वर्षयानुभार्काौ | सुषर्ु प्तिात्समसुखानुभावर्का | तुयुं हह गुणातीतं ब्रह्मसुखानुभार्कं |


तदप्यतीतः श्रीगाोपालः प्रोमसुखानुभार्कः इत्सयथवः | इर्त श्रीगाोपालः सर्वस्र्स्र्रूपमूलभूतं मां
स्र्प्रोमक्षसन्धुिसमग्नं किाोस्त्सर्र्त भार्ः ||९८||

बलदोर्ः : ओथ र्ासुदोर्ाद्यंशशनं मां नमस्कुवर्वर्तभार्ोनाोर्ाच—ाों याोऽसावर्र्त | र्ाग्रदाद्यर्स्थात्रयर्त्ससु र्ीर्ोषु


संकषवणादीनां र्नयामकतया सम्प्बन्धाोऽस्त्सयोर् | तदर्स्थात्रयमस्पृशन् यस्तुिीयाो र्ासुदोर्श्चतुथाोव व्यूहः यश्च तदंशी
पिव्याोमाहहपर्तस्तमतीत्सय स्स्थतः तदंशी याोऽहं गाोपालस्तस्मौ इर्त कथमस्यार्तािस्य ब्रह्मतः
भर्तीत्सयस्याोत्तिमभूत् | ओप्रपञ्चात् प्रपञ्चोऽर्तिन् ह्यर्तािः | तत्राच्चभव्यक्तर्नस्खलगुणकतयार्तीणवत्सर्ादस्य
पूणवत्सर्च्चमर्त भार्ः ||११४||

……………………………………………………………………………………………………………
श्रुति:

एकाो दोर्ः सर्वभूतष


ो ु गूढ्ः
सर्वव्यापी सर्वभूतान्तिात्समा |
कमावध्यिः सर्वभूताष्टधर्ासः
सािी चोता कोर्लाो र्नगुवणश्च [र्नगुण
व ाोऽहं] ||११५|| (वर् ९९)

वर्श्वनाथः : ओथ श्रीनािायणः स्र्यं गुरुरूपस्य दोर्ोन श्रीकृष्णोन स्र्ाभोदमुपददशर्त—ोक इर्त ||९९||

बलदोर्ः : मन्त्रौः स्र्ोज्ज्यामच्चभधायाथ गुणवर्शोषाग्राहहणाो भक्तान् प्रत्सयंशांशशरूपं स्र्ं तुल्यगुणतयाोपददशर्त स्म—ोक


इर्त | एको मुख्यान्यकोर्ला इर्त नानाथवर्गावत् र्नस्खलतत्त्र्मुख्याोऽहच्चमत्सयथवः | दोर्ाो द्याोतमानः सर्ाविाध्यश्च |
सर्ोष
व ु-भूतष
ो ु गूढ्स्तदनुर्तीव परिच्छो दं प्राप्तं व्यार्तवगयतुं सर्वव्यापीर्त | ओाकाशर्त्ताटस्र्थयं व्यार्तवगयतुं
सर्वभूतान्तिात्समोर्त | सुखदातृत्सर्ं र्क्तुं कमावध्यि इर्त | र्ोदाोक्तौः कमवच्चभिािाष्टधतस्तोषां फलप्रद इत्सयथवः |
एर्माह सूत्रकृत् फलमत् उपपत्तोः इत्सयाददना | सर्ावश्रयत्सर्ं र्क्तुं सर्वभूताष्टधर्ास इर्त | शुभाशुभद्रष्टृत्सर्ं र्क्तुं
सािीर्त | सार्वज्ञ्यं र्क्तुं चोता इर्त | यद्वा ज्ञानदातृत्सर्ं र्क्तुमोतत् | च्चचर्त संज्ञानोन चोतयर्त ओज्ञानर्नद्राताो
र्ागियर्त स्र्तत्त्र्ज्ञानं सत्त्र्सङ्गोन प्रदायर्त माोिप्रद इत्सयथवः | ओसुन प्रत्सययः | माोिलभयं स्र्रूपं र्क्तुं कोर्लो
इर्त वर्शुि इत्सयथवः | तत्त्र्ं कुतः र्नगुण
व इर्त मायागुणौिस्पृष्ट इत्सयथवः ||११५||

……………………………………………………………………………………………………………
श्रतु ि:
रुद्राय नमः | ओाददत्सयाय नमः | वर्नायकाय नमः | सूयावय नमः | वर्द्यायौ नमः | इन्द्राय नमः | ओग्नयो नमः
| वपत्राो नमः | र्नरवतयो नमः | र्ारुणाय नमः | मरुतो नमः | कुबोिाय नमः | ईशानाय नमः | ब्रह्मणो नमः |
सर्ावभयाो दोर्ताभयाो नमः ||११६|| (वर् १००)

वर्श्वनाथः : ओथ तहद्वभूतीिवप नमस्यत्सर्ोन उपददशर्त—रुद्राय नम इर्त ||१००||

बलदोर्ः : ओथ मदीयत्सर्ोन महद्वभूतयाो दोर्ाश्च मद्भक्तस्य नमस्या इर्तभार्ोन रुद्रायोत्सयादीन् पञ्चदश


मन्त्रानुपदददोश | तत्र रुद्राय तद्व्यूहौकादशात्समनो ओाददत्सयाय द्वादशव्यूहात्समना सूयावय व्यूहहनो वर्द्यायौ गीदोवव्यौ
ईशानाय व्यूहहनो रुद्राय ब्रह्मणो चतुमुवखाय सङ्कलनायाह—सर्ावभय इर्त ||११६||

……………………………………………………………………………………………………………
श्रतु ि:

दत्त्र्ा स्तुर्तं पुण्यतमां ब्रह्मणो स्र्स्र्रूवपणो |


कतृवत्सर्ं सर्वभूतानामन्तधावनो बभूर् सः ||११७|| (वर् १०१)

वर्श्वनाथः : तदोर् पुण्यतमां स्तुर्तं दत्त्र्ा सर्वभूतानां कतृवत्सर्ञ्च दत्त्र्ा ओन्तहहवतच्चमत्सयथवः | स्र्स्य स्र्रूपं ध्योयं
र्तवतो यस्य तस्मौ ||१०१||

बलदोर्ः : ओथ मुर्नवर्वद्यामुपसंहिर्तस्म—दत्त्र्ोर्त | स गाोपालः सर्ोश्व


व िः कृष्णः ब्रह्मणो चतुमुवखाय पुण्यतमा
मर्तमनाोज्ञामवर्द्यावर्नाशशनीमुत्तिाय र्नरुपमां स्तुर्तं दत्त्र्ा प्रकाश्य सर्वभूतानां कतृवत्सर्ं च दत्त्र्ा समप्यव
स्र्यमन्तधावनो बभूर् | तदप्रत्सयिाोऽभूददत्सयथवः | स्र्स्र्रूवपणो स्र्स्य गाोपालस्यात्समनः स्र्रूपं ध्योयतया
यस्स्मन्नस्स्त तस्मौ स्र्भक्तायोत्सयथवः ||११७||

……………………………………………………………………………………………………………
श्रुति:

ब्रह्मणाो ब्रह्मपुत्रोभयाो
नािदाि श्रुतम् यथा |
तथा प्राोक्तं तु गान्धवर्व
गच्छ त्सर्ं स्र्ालयास्न्तकं ||११८|| (वर् १०२)
वर्श्वनाथः : कथन्र्ा ज्ञाताोऽसाौ मुनो इत्सयस्याोत्तिं दुर्ावसा ओाह—ब्रह्मणः सकाशात् ब्रह्मपुत्रौः सनकाददच्चभः तोभयाो
नािदः नािदाि मया श्रुतः ||१०२||

श्रीमद्ाोपाल तापन्या वर्र्ृर्तः पूणवतां गता |


गान्धर्ावसिसस्तीिो वर्श्वनाथाख्य लो खकात् ||

बलदोर्ः : ओथ मुर्नः स्र्ाोपदोश प्रामाण्याय गान्धर्ीुं प्रर्त संप्रदायमुर्ाच—ब्रह्मण इर्त | श्रीगाोपालदोर्ाद् ब्रह्मणा
श्रुतमोतद् गाोपाल स्र्रूप गुणवर्भूर्त याथात्सम्प्यं ब्रह्मणः सकाशाद् ब्रह्मपुत्रौः सनकाद्यौः तोभयाो नािदोन नािदाि
मया यथा श्रुतं त्सर्न्नाथिहस्यं तथौर् त्सर्ां प्रर्त प्राोक्तं नास्त्सयत्र र्णवव्यत्सयय इत्सयथवः | ओथ श्रुततद्रहस्या त्सर्ं
स्र्ालयास्न्तकं गच्छो र्त व्रर्ाोपान्तर्नोष्र्धुना स वर्क्रीडन्नस्स्त तं मदुक्तलिणं प्रतीत्सय स्र्ालयं याहह हो गान्धवर्व
गन्धर्ोवषु च तद्भच्चक्त प्रचािांशोन कृतार्तािो श्रीिाष्टधको दोवर् सुिोश्वरि त्सर्द्व्रर्ाोपान्तर्नर्ाक्षसर्न मगय प्रसीदोत्सयाोम्
||११८||

वर्द्याभूषण भद्धणतं श्रीमद्ाोपालतापनीभाष्यं |


ताोषयतु र्ल्लर्ीनां च्चमत्रं गाोपालकं पिं ब्रह्म ||

इर्त श्रीगाोपालतापनी व्याख्याता |

इत्सयाथर्वणाोपर्नषत्ससु श्रीगाोपालतापन्यामुत्ति वर्भागः समाप्तः ||


श्रीश्रीकृष्णचौतन्याय नमः ||

पूज्ज्यं शशिागुरुं प्रीणगयतुं िङ्गनाथदासाभासोन संकच्चलतः

You might also like