प्रत्यत्याः - १० मी कक्षा

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 10

प्रत्यय ाः

मतु प् प्रत्ययाः -

गुण+मतुप ् -गुणवत्

पुल्ँलिङ्गम् - ( Like भवत्)

एक द्वि बहु

गुणवान् गुणवन्तौ गुणवन्तः


स्त्रील्िङ्गम्-(Like - नदी)

गुणवती गुणवत्यौ गुणवत्यः

नपुुंसकल्िङ्गम् - (Like - जगत्)

गुणवत् गुणवती गुणवद्वन्त

उदाहरणाद्वन-

सः राजकुमारः बुद्धिमान् आसीत् ।

बुद्धि+मतुप ्
सः च रूप+मतुप ् आसीत् ।

रूपवान्

ते बािाः ज्ञान+मतुप ् सद्वन्त ।

ज्ञानवन्तः

ताः मद्वहिाः बुद्धि+मतुप ् स्ुः ।

बुद्धिमत्यः

तत् पुस्तक
ुं भारवत् अस्तस्त ।

भार+मतुप ्
ताद्वन फिाद्वन भार + मतुप ् सद्वन्त ।

भारवद्वन्त

ठक् - प्रत्ययाः(इक)

समाज+ठक् - सामास्तजक

एक द्वि बहु
पु
ल ल्िङ्गम्

सामास्तजकः सामास्तजकौ सामास्तजकाः


स्त्रील्िङ्गम्

सामास्तजकी सामास्तजक्यौ सामास्तजक्यः


नपुुंसकल्िङ्गम्

सामास्तजकम् समास्तजके सामास्तजकाद्वन


आद्वदवृद्धिः - अ — आ

इ/ई/ए —-ऐ

उ/ऊ/ओ —--औ

ऋ —--- आर ्

उदाहरणाद्वन -

सदा भवान् नैधतक


ुं कार्यं कुरु ।

नीधत + ठक्

इदुं जगत् भूत+ठक् अस्तस्त ।

भौधतक
ुं
त्व-प्रत्ययाः-

मनुष्य+त्व - मनुष्यत्वम्

उदाहरणाद्वन -

सज्जनेषु दे वत्व
ुं दृश्र्यते

दे व+त्व

रामः दानव+त्व नाशम् अकरोत्

दानवत्वस्
काल्िदासस् द्वविस्+त्व सम्मानम्

भवधत स्म ।

-द्ववित्वस्

मानवत्वे द्ववश्वासुं कुरु ।

मानव+त्व

ज्ञानस् तत्+त्व छात्ाः जानीर्युः

तत्त्वम्
तल् - प्रत्ययाः (त )

मनुष्य+ति् - मनुष्यता

उदाहरणम् -

वर्युं मनुष्यतार्याः रक्षण


ुं कुममः ।

मनुष्य+ति्

जनेषु सुजन+ति् क्षीणा अभवत् ।

सुजनता
ट प् - प्रत्ययाः -

बाि + टाप् - बािा

बािक + टाप् - बाल्िका

उदाहरणाद्वन -

तस्ाः छात्+टाप् नाम द्वकम्?

छात्ार्याः

तत् एका अजा अस्तस्त

अज+टाप्
द्ववद्यािर्ये अनेकाः स्तशक्षक+टाप् सद्वन्त

स्तशस्तक्षकाः

ङीप्- प्रत्ययाः

मर्यूर+ङीप् - मर्यूरी

नद+ङीप् - नदी

उदाहरणाद्वन -

ग्रामे नार्यमः सद्वन्त ।

नर+ङीप्

मृगािर्ये व्याघ्र+ङीप् अस्तस्त ।


व्याघ्री

You might also like