Download as pdf or txt
Download as pdf or txt
You are on page 1of 109

श्रीमहालक्ष्मी सपर्ाा

॥ अथ श्रीमहालक्ष्मी सपर्या॥

कृ तप्रायश्चित्तः कृ तमङ्गलस्नानः कृ तश्चनर्णेजनान्त-पञ्चमहायज्ञान्तश्चनत्यश्चियः परिश्चहताहतसोत्तिीयवासा


यजमानो कुशोत्तिकम्बलाद्यास्तृते स्वासने ऊर्णणवस्त्राच्छाश्चिते पीठे प्राङ्मु ख उपश्चवश्य पत्नीं स्विश्चिर्णतः
प्राङ्मु खीमपु वेशयेत् ॥

आचमनम्
ॐ के शवाय नमः स्वाहा ।
ॐ नािायर्णाय नमः स्वाहा ।
ॐ माधवाय नमः स्वाहा ।
ॐ गोश्चवन्िाय नमः इश्चत हस्तं प्रिालयेत् ।
an
th
ns

माजणनम-् जलं आिाय आत्मानं पजू ा संभािांि प्रोियेत्


sa
vv
as

'ॐ अपश्चवत्रः पश्चवत्रो वेत्यस्य वामिेव ऋश्च ः, श्चवष्र्णिु वे ता, गायत्रीच्छन्िः हृश्चि पवित्रकरणे विवियोगः ।'
ॐ अपवित्रः पवित्रो िा सिाािस्ाां गतोऽवप िा ।
यः समरे त् पण्ु डरीकाक्षां स बाह्याभ्यन्तरः शवु ः ॥

ॐ पण्ु डरीकाक्षः पिु ात,ु ॐ पण्ु डरीकाक्षः पिु ात,ु ॐ पण्ु डरीकाक्षः पिु ातु ।
आसनदवद िः
आिौ कुशासनव्याघ्रचमणवस्त्रार्णामपु यणपु रिस्थाश्चपतानामपु रि ॐ अनन्तासनाय नमः ॐ श्चवमलासनाय नमः
ॐ पद्मासनाय नमः इश्चत मन्त्रत्रयेर्ण त्रीन् िभाणश्चन्निध्यात् ॥
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

उपवेशनम्
हस्ते जलमािाय
ॐ पृश्चववत्वयेत्यस्य मेरुपृष्ठऋश्च ः सतु लं छन्िः कूमो िेवता आसनोपवेशने श्चवश्चनयोगः ।
ॐ पृश्चवव त्वया धृता लोका िेश्चव त्वं श्चवष्र्णनु ा धृता ।
त्वं च धािय मां िेश्चव पश्चवत्रं कुरु चासनम् ॥
इत्यपु श्चवशेत् ॥

दशखाबन् नम्

मानस्तोके तनर्ेमानऽआर्ुदषमानो गोषमु ानोऽअश्श्वेषरु ीररषिः।


an
th

ो॑
मानोव्वीरान्न ो॑ ीहदवष्मन्त: सिदमत्त्वाहवामहे ॥
द्रु भादमनोव्व
ns
sa
vv

दचद्रूदपदि महामार्े दिव्र्तेजिः समदन्वते ।


as

दतष्ठ िेदव दशखाबन् े तेजो वृदधं कुरुष्व मे ॥


इश्चत श्चशखां बध्नीयात् ।
दतलककरिम्
स्वश्चस्तस्तु याऽश्चवनाशाख्या पण्ु यकल्यार्णवृश्चििा ।
श्चवनायकश्चप्रया श्चनत्यं तां च स्वश्चस्तं ब्रवु न्तु नः ॥
कुशपदवत्र ारिम्

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

िश्चिर्णहस्ते कुशद्वयं वामहस्ते कुशत्रयं च धाियेत् ।

पदवत्रेस््थोवैष््िव्र्ौसदवतव्ु वा÷प्प्रसवऽउत्त्पनु ाम्मम्मर्दछिद्रे िपदवत्रेिो॑ सर्यू र्ास्र्रदश्श्मदभ÷॥


तस्र्तेपदवत्रपतेपदवत्रपूतस्र्त्त्कामपनेु ु॒ तछिके र्म् ॥
इश्चत मन्त्रेर्ण िश्चिर्णवामहस्ते एकै कं पश्चवत्रं धाियेत् ।
रािार्ामिः

ॐ कािस्य ब्रह्मा ऋश्च िेवी गायत्री प्रजापवतऋविगाायत्र्यवु णणग- िष्टु ुब्बृहती-पांविवत्रष्टुब्जगत्य-


श्छन््ाांसयवनि- िायसु यू ाबहृ सपवत- िरुणेन्रविश्वे्िे ा तत्सवितरु रवत विश्वावमत्रऋविगाायत्री छन््ः सविता
्ेिता, आपोज्योवतररवत वशरसः प्रजापश्चतऋश्च यणजश्ु छन्िोब्रह्मावनि- िायसु यू ाा ्ेिताः प्राणायामे विवियोगः

ॐ भूः ॐ भवु ूः ॐ स्वूः ॐ महूः ॐ जनूः ॐ तपूः ॐ सत्र्म् ॐ तत्सववतवु ारेण्र्ं भर्गो
देवस्र् धीमवह वधर्ो र्ो नूः प्रचोदर्यत् । ॐ आपो ज्र्ोती रसोऽमृतं ब्रह्म भभावु ूः स्वरोम।्
an
th

स्वस््र्र्न
ns
sa
vv

हस्ते अक्षतपष्ु पाण्यािाय


as

ॐ आ नो भद्ाः ितवो यन्तु श्चवश्वतोऽिब्धासो अपिीतास उश्चििः । िेवा नो यथा सिश्चमि् वृधे
असन्नप्रायवु ो िश्चितािो श्चिवे श्चिवे ॥

िेवानां भद्ा समु वतऋणजयू ताां ्ेिािा रावतरवि िो वििताताम।् ्ेिािाꣳसख्यमपु सेव्मा ियां ्ेिा ि आयःु
प्रवतरन्तु जीिसे ॥
तान्पिू ाया विवि्ा हूमहे ियां िगां वमत्रमव्वतां ्क्षमविधम् । अयामणां िरुणः सोममवश्विा सरसिती िः
सिु गा मयसकरत॥्
तन्िो िातो मयोिु िातु िेिजां तन्माता पृव्िी तवत्पता द्यः।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

त्् ग्रािाणः सोमसतु ो मयोििु सत्वश्विा शृणतु ां वधणण्या यिु म् ॥


तमीशािां जगतसतस्िु सपवतां वधयवजजन्िमिसे हूमहे ियम।्
पिू ा िो य्ा िे्सामसद्वधृ े रवक्षता पायरु ्ब्धः सिसतये ॥
सिवसत ि इन्रो िृद्धश्रिाः सिवसत िः पिू ा विश्विे्ाः ।
सिवसत िसतार्क्ष्यो अररष्टिेवमः सिवसत िो बृहसपवत्ाधातु ॥
पृि्श्वा मरुतः पृविमातरः शिु ां यािािो वि््ेिु जनमयः ।
अवनिवजह्वा मििः सरू क्षसो विश्वे िो ्ेिा अिसागमवन्िह॥
िरां कणेविः शृणयु ाम ्ेिा िरां पश्येमाक्षवियाजत्राः ।
वस्रै रङ्गैसतष्टु ुिा ससतिवू िर्वयाशेमवह ्ेिवहतां य्ायःु ॥
शतवमन्िु शर्ो अवन्त ्ेिा यत्रा िश्चक्रा जरसां तििू ाम् ।
an
th

पत्रु ासो यत्र वपतरो ििवन्त मा िो मध्या रीररितायगु ान्तोः ॥


ns
sa
vv

अव्वतद्यरव्वतरन्तररक्षमव्वतमााता स वपता स पत्रु ः । विश्वे ्ेिा अव्वतः पज जिा


as

अव्वतजाातमव्वतजावित्िम् ॥ (श०ु य० २५ | १४ - २३)


द्यः शावन्तरन्तररक्षः शावन्तः पृव्िी शावन्तरापः शावन्तरोिधयः शावन्तः ।
ििसपतयः शावन्तविाश्वे्ेिाः शावन्तब्राह्म शावन्तः सिाः शावन्तः शावन्तरे ि शावन्तः सा मा शावन्तरे वध ॥

(श०ु य० ३६ | १७)
यतो यतः समीहसे ततो िो अियां कुरु । शां िः कुरु प्रजाभ्योऽियां िः पशभ्ु यः ॥ सश
ु ावन्तिाितु ॥

(श०ु य० ३६ | २२ )

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

िेवतानमस्कारिः
श्रीमन्महागणावधपतये िमः । लर्क्ष्मीिारायणाभ्याां िमः ।
उमामहेश्वराभ्याां िमः । िाणीवहरण्यगिााभ्याां िमः ।
श ीपरु न््राभ्याां िमः । मातावपतृ रणकमलेभ्यो िमः ।
इष्ट्ेिताभ्यो िमः । कुल्ेिताभ्यो िमः ।
ग्राम्ेिताभ्योिमः । िासत्ु िे ताभ्यो िमः ।
स्ाि्ेिताभ्यो िमः । सिेभ्यो ्ेिेभ्यो िमः ।
सिेभ्यो ब्राह्मणेभ्यो िमः । ॐ वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः।
मंगलश्लोकवाचनम्
समु ख
ु श्चैक्न्तश्च कवपलो गजकणाकः ।
an
th

लम्बो्रश्च विकटो विघ्ििाशो वििायकः ॥


ns
sa
vv

धम्रू के तगु ाणाध्यक्षो िाल न्रो गजाििः ।


as

द्वा्शैतावि िामावि यः पठे च्छृ णयु ा्वप ॥


विद्ारम्िे वििाहे प्रिेशे विगामे त्ा ।
सङ्ग्रामे सक
ां टे ैि विघ्िसतसय ि जायते ॥
शक्ु लाम्बरधरां ्ेिां शवशिणं तिु ाजु म् ।
प्रसन्िि्िां ध्यायेत् सिाविघ्िोपशान्तये ॥
अिीवससता्ावस्ध्् य्ं पवू जतो यः सरु ासरु ै ः ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

सिाविघ्िहरसतसमै गणावधपतये िमः ॥

सिामङ्गलमाङ्गल्ये! वशिे सिाा्ासावधके ।

शरण्ये त्र्यम्बके ! गयरर िारायवण िमोऽसतु ते ॥


सिा्ा सिाकायेिु िावसत तेिाममङ्गलम।्
येिाां हृव्स्ो िगिाि् मङ्गलायतिां हररः ॥
त्ेि लनिां सवु ्िां त्ेि ताराबलां न्रबलां त्ेि ।
विद्ाबलां ्ेिबलां त्ेि लर्क्ष्मीपते तेऽङ्वियगु ां समरावम ॥
लािसतेिाां जयसतेिाां कुतसतेिाां पराजयः ।
येिावमन््ीिरश्यामो हृ्यस्ो जिा्ािः ॥
यत्र योगेश्वरः कृ णणो यत्र पा्ो धिधु ारः ।
an
th

तत्र श्रीविाजयो िवू तध्रिु ा िीवतमावतमाम ॥


ns
sa
vv

अिन्यावश्चन्तयन्तो माां ये जिाः पयापु ासते।


as

तेिाां वित्यावियि
ु ािाां योगक्षेमां िहाम्यहम् ॥
समृतेः सकलकल्याणिाजिां यत्र जायते ।
परुु िां तमजां वित्यां व्रजावम शरणां हररम् ॥
सिेणिारम्िकायेिु त्रयविििु िेश्वराः ।
्ेिा व्शन्तु िः वसवद्धां ब्रह्मेशािजिा्ािाः ॥
विश्वेशां माधिां ढुवण्ठां ्ण्डपावणां िैरिम् ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

िन््े काशीं गहु ाां गङ्गाां ििािीं मवणकवणाकाम् ॥


र ानसङ्कल्पिः
ॐ श्चवष्र्णश्चु वणष्र्णश्चु वणष्र्णःु स्वश्चस्तश्रीसश्चच्चिानन्िरूपस्य ब्रह्मर्णोऽश्चनवाणच्यमायया यथाशश्चि
श्चवजृश्चम्भताश्चवद्यायोगात्कालकमणस्वभावाश्चवभणतू महत्तत्वोश्चिताहङ्काितृतीयोिुतश्चवयिाश्चिपञ्चके श्चन्द्यिेवता
श्चनश्चमणताण्डकटाहे चतिु श
ण लोकात्मके लीलया तन्मध्यवश्चतणभगवतः श्रीनािायर्णस्य
नाश्चभकमलोिूतसकललोकस्य श्चपतामहस्य ब्रह्मर्णः सृश्चटं कुवणतस्तिि ु ािर्णाय च प्रजापश्चतप्राश्चथणतस्य
महापरुु स्य श्वेतवािाहावतािे र्ण श्चियमार्णायामस्यां धरित्रयां भल ू ोकसंश्चज्ञतायां सप्तद्वीपमश्चण्डतायां
िीिोिाश्चिसमद्ु तद्वीपवलयीकृ तलियोजनश्चवस्तीर्णे जम्बद्वू ीपे स्वगणश्चस्थतामिाश्चिसेश्चवतगङ्गाश्चिसरिश्चिः
पाश्चवते श्चनश्चखलजनपावनकतृणशौनकाश्चिमहामश्चु नश्चनवासभतू े नैश्चम ािण्याश्चियि ु े मोिसाधनभतू े भाितव े
चैवं श्रीमिगवतो महापरुु स्य श्चवष्र्णोिाज्ञया प्रवतणमानस्य अद्य ब्रह्मर्णो श्चद्वतीये पिािे श्चवष्र्णपु िे
श्रीश्वेतवािाहकल्पे सप्तमे वैवस्वतमन्वन्तिे अटाश्चवंशश्चततमे कश्चलयगु े कश्चलप्रथमचिर्णे भल ू ेश्चक भितखण्डे
भाितव े जम्बद्वू ीपे आयाणवताणन्तगणतब्रह्मावतैकिेशे अमक ु जनपिान्तगणते अमुकनगिे / ग्रामे अश्चस्मन्
वतणमाने अमक ु े श्रीशाश्चलवाहनशके अमक ु नामसंवत्सिे अमक ु े श्रीवैिमाब्िे अमक ु नामसंवत्सिे अमक ु ायने
an

अमकु अमक ु मासे अमक ु पिे अमक ु श्चतथौ अमक ु वासिे अमक ु नित्रे अमक ु योगे अमक ु किर्णे
th
ns

अमक ु िाश्चशश्चस्थते चन्द्े अमक ु िाश्चशश्चस्थते श्रीसयू े अमकु िाश्चशश्चस्थते िेवगिु ौ शे े ु ग्रहे ु यथायथं
sa
vv

िाश्चशस्थानश्चस्थते ु सत्सु एवं गर्णु श्चवशे ेर्ण श्चवश्चशटायां शभु पण्ु यश्चतथौ अमक ु शमाा /
ु गोत्रोत्पन्न: अमक
as

गप्तु ा / ्ासोऽहां श्री महालर्क्ष्मी प्रीत्य्ं सिााररष्ट वििृवत पिू ाक सिाािीष्ट फल प्रासत्य्ं
आयरु ारोनयैश्वयाावििृ्ध्् य्ा ्ीर्ाायवु िापलु धि पत्रु पयत्राद्विवच्छन्ि सन्तवत िृवद्ध वस्र लर्क्ष्मी कीवता
लाि–र्वयापारे लािा्ाज – शत्रु पराजय प्रमख ु तवु िाध परुु िा्ा वस्ध्् य्ं आिावहत्ेितासवहत
महालर्क्ष्मीपजू िम् अहां कररणये।
अङ्गसङ्कल्पिः

तिङ्गत्वेन श्चनश्चवणघ्नताश्चसिध्् यथं गर्णपश्चतपजू नं कमाणभ्यिु याथं स्वश्चस्तपण्ु याहवाचनम् आचायाणश्चि-


ऋश्चत्वग्विर्णं पञ्चभसू ंस्कािपवू णकं वश्चिस्थापनं च करिष्ये ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

पुनजालमािार्– तत्रािौ कलशाचणनं िीपपजू नं सयू णपजू नं शङ्खघण्टाचणनं श्चिग्रिर्णं च करिष्ये ॥

कमापात्र- कलश स्थापन


ततः स्ववामभागे अितपञ्ु जोपरि जलपरू ितं कलशं सस्ं थाप्य तत्र वरुर्णमावाहयेत् ।
जलमािार् वरुिावाहनम्
ॐ तत्वायामीत्यस्य शनु ःशेपऋश्च ः श्चत्रटुप्छन्िः वरुर्णो िेवता वरुर्णावाहने श्चवश्चनयोगः ।

तत्त्वार्ादमब्ब्रह्मिाव्वन्िमानस्तिाशास्तेर्जमानोहदवदभािः। अहेडमानोव्वरुिेहबोि््र्ुरुशᳯ
समानऽआर्ुरप्प्रमोषी ॥
मकिस्थं पाशहस्तमम्भसां पश्चतमीश्विम् ।
आवाहये प्रतीचीशं वरुर्णं यािसां पश्चतम् ॥
ॐ भभू णवु ः स्वः अश्चस्मन् कलशे वरुर्णं साङ्गं सपरिवािं सायधु ं सशश्चिकमावाहयाश्चम स्थापयाश्चम ।
an
th

रदतष्ठापनम्
ns
sa
vv

मनोजदतम ु ु॒ ुषतामार्स्र्बहृ स्पदतर्ाज्ज्ञदममन्तनोत्त्वररष्टो॑ र्ँ ज्ज्जᳯ


् ञसदममन्ि ातु ।
as

दवश्श्वेिो॑ ेवु॒ ासऽइहु॒ मािर्न्तामो३म्मरदतष्ठ॥


प्रश्चतष्ठा सवणिवे ानां श्चमत्रावरुर्णश्चनश्चमणता ।
प्रश्चतष्ठान्ते किोम्यत्र मण्डले िैवतैः सह ॥
ॐ ििू ािु ः सिः िो िरुण सप्रु वतवितो िर्ो िि ।
ॐ ििू ािु ः सिः िरुणाय िमः सिोप ारा्े गन्धाक्षतपणु पावण समपायावम ।
कलशयवभमन्त्रणम्

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

अिावमकया कलशां सपृष्ट्िा अविमन्त्रयेत् ।


कलशस्र् मुखे ववषणुूः कण्ठे रुद्रूः समयवितूः ।
मले तर वस्ितो ब्रह्मय मध्र्े मयतृर्गणयूः स्मृतयूः ॥
कुक्षौ तु सयर्गरयूः सवे सप्तद्वीपय वसुन्त्धरय ।
ऋग्वेदोऽि र्जुवेदूः सयमवेदो ह्यिवाणूः ॥
अङ्र्गैश्च सवहतयूः सवे कलशयम्बस
ु मयवितयूः ।
र्गयर्री चयर सयववरी शयवन्त्तूः पुविकरी तिय ॥
आर्यन्त्तु मम शयन्त्त्र्िं दुररतक्षर्कयरकयूः ।
र्गङ्र्गे च र्मुने चैव र्गोदयवरर सरस्ववत ॥
कयवेरर नमादे वसन्त्धो जलेऽवस्मन् सवन्त्नवधं कुरु ।
an
th

ब्रह्मयण्डोदरतीियावन करै ूः स्पृियवन ते रवे ॥


ns
sa
vv

तेन सत्र्ेन मे देव तीिं देवह वदवयकर ॥


as

कलशे वरुणयर् नमूः इवत सम्पज्ू य कलशां प्रा्ायेत् ।


देवदयनवसवं यदे मथ्र्मयने महोदधौ । ।
उत्पन्त्नोऽवस तदय कुम्भ ववधतृ ो ववषणुनय स्वर्म् ॥
त्वत्तोर्े सवातीियावन देवयूः सवे त्ववर् वस्ितयूः ।
त्ववर् वतष्ठवन्त्त भतयवन त्ववर् प्रयणयूः प्रवतवष्ठतयूः ॥
वशवूः स्वर्ं त्वमेवयवस ववषणुस्त्वं च प्रजयपवतूः ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

आवदत्र्य वसवो रुद्रय ववश्वेदेवयूः सपैतृकयूः ॥


त्ववर् वतष्ठवन्त्त सवेऽवप र्तूः कयमफलप्रदयूः ।
त्वत्प्रसयदयवदमयं पजयं कतामु ीहे जलोद्भव ॥
सयवन्त्नध्र्ं कुरु मे देव प्रसन्त्नो भव सवादय ॥
ॐ ििू ािु ः सिः िरुणाय िमः प्रा्ािापिू ाकिमसकाराि् समपायावम।

जलमा्ाय – अिेि कृ तेि पजू िेि िरुणः प्रीयताम् ॥


ततः अविमवन्त्रतां जलां गृहीत्िा पजू ारर्वयावण सिात्मािां सम्प्रोक्षेत् ।
समर् ोक्षणमन्त्रूः
ॐ अपववरूः पववरो वय सवयावस्ियङ्र्गतोऽवप वय ।
र्ूः स्मरे त् पण्ु डरीकयक्षं स बयह्ययभ्र्न्त्तरूः शुवचूः ॥
an
th

दीपपजनम् -
ns
sa
vv

र्ृत्ीपां प्रज्िाल्य वििाातस्ले विधाय, हसते गन्धाक्षतपणु पाण्या्ाय ्ीपां सम्पजू येत् ।
as

भो िीप िेवरूपस््वं कमासाक्षी ह्यदवघ्नकृत् ।


र्ाव्पूजासमादतिः स्र्ात्तावित्र दस्थरो भव ॥
ॐ ििू ािु ः सिः कमासावक्षण्यै ्ीपस््ेितायै िमः सिोप ारा्े गन्धाक्षतपणु पावण समपायावम ॥
कमासाक्षी सर्ापजनम्
आकृषण्णेनरजसय वतामानोदनवेशर्न्त्नमृतम्मरत्त्् र्ञ्च।
दहर््र्र्ेनसदवतारथे नयदेवोर्ावतभवु नयवनपश्शश्शर्न् ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ ििू ािु ः सिः श्रीसयू ािारायणाय िमः सिोप ारा्े गन्धाक्षतपणु पावण समपायावम ।

सर्ं प्रयिार्ेत् -
आवदत्र्स्र् नमस्कयरयन् र्े कुवावन्त्त वदने वदने ।
जन्त्मयन्त्तरसहस्रेषु दयररद्र्र्ं नोपजयर्ते ॥

भैरवयज्ञय -
तीक्ष्णदषं र महयकयर् कल्पयन्त्तदहनोपम ।
भैरवयर् नमस्तुभ्र्मनुज्ञयं दयतुमहावस ॥
सि्वक्षणे ॐ ििू ािु ः सिः िैरिाय िमः प्रा्ािापिू ाकिमसकाराि् समपायावम ।

शङ्खपजनम् -
an
th
ns

“ॐ महयजलचरयर् हं फ़ट् स्वयहय पयञ्चजन्त्र्यर् नमूः”


sa
vv
as

इवत मन्त्रेण शङ्खां प्रक्षाल्य तवसमि् शद्ध


ु जलां परू येत् ।
शङ्खं चन्त्द्रयका दैवत्र्ं वरुणं चयवधदैवतम् ।
पृष्ठे प्रजयपवतं ववद्ययदग्रे र्गङ्र्गय सरस्वती ॥
रैलोक्र्े र्यवन तीियावन वयसुदेवस्र् चयज्ञर्य ।
शङ्खे वतष्ठवन्त्त ववप्रेन्त्द्र तस्मयच्छङ्खं प्रपजर्ेत् ॥
ॐ ििू ािु ः सिः शङ्खस््ेितायै िमः सिोप ारा्े गन्धाक्षतपणु पावण समपायावम।

शङ्खं प्रयिार्ेत् -
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

त्वं परु य सयर्गरोत्पन्त्नो ववषणुनय ववधृतूः करे ।


नवमतूः सवादेवैश्च पयञ्चजन्त्र् नमोऽस्तु ते ॥
ॐ पयञ्चजन्त्र्यर् ववद्महे पयवमयनयर् धीमवह । तन्त्नूः शङ्खूः
प्रचोदर्यत् ॥

(शङ्खमरु ाां प्र्शायेत् )

घण्टयपजनम् -
आगमा्ं तु ्ेिािाां गमिा्ं तु रक्षसाम् ।
र्ण्टािा्ां प्रकुिीत पश्चा्घ् ण्टाां प्रपजू येत् ॥
ॐ ििू ािु ः सिः र्ण्टास्ाय गरुडाय िमः सिोप ारा्े गन्धाक्षतपणु पावण समपायावम ।

(गरुडमरु ाां प्र्शायेत)्


an
th

॥ अि र्गणपवतपजनम् ॥
ns
sa
vv

तत्रा्य आनिेययाां रिििािृते िरपीठे गोधमू रावशां कृ त्िा त्पु रर ताम्रपात्रे वसवद्धबवु द्धसवहतां महागणपवतां
as

सांस्ासय सम्पजू येत् ॥


हसतय बद्धा वसवद्धबवु द्धसवहतां महागणपवतां ध्यायेत् ॥

गुिानान््वागिपदतᳯहवयमहे वरप्रर्यणयन्त्त्वयवरप्रर्पदतᳯ

हवयमहे वनधीनयन्त्त्वयवनवधपवतᳯहवयमहे व्वसोमम ।


आहमजयवनर्गभाधमयत्त्वमजयवसर्गभाधम् ॥
श्वेतयङ्र्गं श्वेतवस्त्रं वसतकुसुमर्गणैूः पवजतं श्वेतर्गन्त्धैूः

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

क्षीरयब्धौ रत्नदीपैूः सरु नरवतलकं रत्नवसहं यसनस्िम् ।


दोवभापयशयङ्कुशयब्जयभर्वरदधतं चन्त्द्रमौवलं वरनेरं
ध्र्यर्ेच्छयन्त्त्र्िामीशं र्गणपवतममलं िीसमेतं प्रसन्त्नम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः ध्यायावम ॥
आवयहनम्
सहस्रशीषयापरुु षसहस्रक्ष सहस्रपयत् ।

सभवमᳯ सर्ववातस्पत्त्ृ ृ॒ वयत्त्र्वतष्ठद्दशयङ्र्गल


ु म् ॥
आर्गच्छ देवदेवेश तेजोरयशे जर्गत्पते ।
विर्मयणयं मर्य पजयं र्गहृ यण सरु सत्तम ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः आिाहयावम॥
an
th

प्रवतष्ठयपनम्
ns
sa
vv

मनोजवु तज्ज्जाषु तयमयज्र्स्र्बृहस्ृ॒ रपतद र्ाज्ज्ञदममन्तनोत्त्वररष्टँज्ज्ञᳯसवममन्त्दधयतु ।


as

ववश्शश्वेदेवयसऽइहमयदर्न्त्तयमो३म्प्रवतष्ठ ॥
प्रवतिा सिा्िे ािाां वमत्रािरुणविवमाता ।
प्रवतिान्ते करोम्यत्र मण्डले ्ैितैः सह ॥
ॐ ििू ािु ः सिः िो वसवद्धबवु द्धसवहत श्रीमन्महागणावधपते सप्रु वतवितो िर्ो िि ॥
आसनम्

परुु ु॑िऽएि॒ े्ꣳ सर्विय्ं यद्भूतँय्यच् िार्वयम् ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

उतामृतत्त्िसयेशािो य्य्न्िेिु॑ ावतरोहवत ॥


रम्यां सश
ु ोििां व्र्वयां सिासयख्यकरां शिु म् ।
आसिां मया ्त्तां गृहाण परमेश्वर ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः आसिां समपायावम ॥
पयद्यम्
एतयवयनस्र्मवहमयतोज्र्यर्ोश्चपरुषूः ।

पयिोsस्र्ववश्शश्वयभतयवनवरपयदस्र्यम
ृ॒ ृतवन्त्दवव ॥
उषणोदकं वनमालं च सवासौर्गन्त्ध्र्संर्ुतम् ।
पयदप्रक्षयलनयियार् दत्तं ते प्रवतर्गृह्यतयम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः पाद्ां समपायावम ॥
an
th

अर्घर्ाम्
ns
sa
vv

वरपयदुदृ॒ ्ाध्वऽउदैत्त्पुरुषᳯ पयदोस्र्ेहयभवत्त्पुन÷ ।


as

ततोदव्वषषवङ्ङव्व्र्क्क्रामत्त्सयशनयनशनेऽअवभ ॥
अर्घर्ं र्गृहयण देवेश र्गन्त्धपुषपयक्षतैर्ाुतम् ।
तयम्रपयरवस्ितं चैव फलतोर्समवन्त्वतम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः अघ्यं समपायावम ॥
आचमनम्
ततोववरयडजयर्तववरयजोऽअवधपरुषूः ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

सजयतोऽअत्त्र्ररच्र्तपश्चयद्भवममिोपरूः
ु ृ॒ ॥
सवातीिासमयर्ुक्तं सर्गु वन्त्ध वनमालं जलम् ।
आचम्र्तयं मर्य दत्तं र्गृहीत्वय परमेश्वर ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः आ मिां समपायावम ॥
स्नयनम्

तस्मयद्यज्ज्ञयत्त्सव्वाहतᳯ सम्भृतम्पषदयज्र्म
ृ ृ॒ ्।
पशँूस्ताँश्चक्क्रे र्ववयर्र्वर्यनयरण्ण्र्यग्ग्रयम्म्र्यश्शच्चर्े ॥
र्गङ्र्गयसरस्वतीरे वयपर्ोषणीनमादयजलैूः ।
स्नयवपतोऽवस मर्य देव ह्यतूः शयवन्त्तं कुरुषव मे ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः सिािां समपायावम ॥ सिािान्ते आ मिां
an

समपायावम ॥
th
ns
sa

पर्िः स्नानम्
vv
as

पर्÷पवृ िव्व्र्ाम्पर्ऽओषधीषपु र्ोवदव्व्र्न्त्तररक्क्षेपर्ोधयᳯ।

पर्स्वतीᳯरप्रवदश÷ सन्तमह्यर्य
ु ु॒ र्म् ।।
कयमधेनुसमुत्पन्त्नं सवेषयं जीवनं परम् ।
पयवनं र्ज्ञहेतुश्च पर्ूः स्नयनयिामवपातम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः पयःसिािां समपायावम ॥
पयःसिािान्ते शद्ध
ु ो्कसिािां समपायावम ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

शद्ध
ु ो्कसिािान्ते शद्ध
ु ा मिीयां समपायावम।
दवधस्नयनम्

िद क्क्राव््िोऽअकयररदजजषण्णोरश्शश्वस्र्र्ववयवजन÷ ।

सुरवभनोमुखयकरत्त्प्रणऽआर्ुᳯवषतयररषत् ॥
पर्सस्तु समुद्भतं मधुरयम्लं शवशप्रभम् ।
दध्र्यनीतं मर्य देव स्नयनयिं प्रवतर्गृह्यतयम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः ्वधसिािां समपायावम ॥
्वधसिािान्ते शद्ध
ु ो्कसिािां समपायावम ।
शद्ध
ु ो्कसिािान्ते शद्ध
ु ा मिीयां समपायावम ।
घृतस्नयनम्
an
th
ns

घृतङ
ृ॒ ् घृतपयवयनᳯदपबतव्वसाँर्ववसयपयवयनᳯ
sa
vv

वपबतयन्त्तररक्क्षस्र्हववरवस स्वयहय ।
as

वदश÷रप्रवदशऽआवदशोवववदशऽउवद्दशोवदग्ग्भ्र्ूः स्वयहय ॥
नवनीतसमुत्पन्त्नं सवासन्त्तोषकयरकम् ।
घृतं तुभ्र्ं प्रदयस्र्यवम स्नयनयिं प्रवतर्गृह्यतयम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः र्ृतसिािां समपायावम ॥
र्ृतसिािान्ते शद्ध
ु ो्कसिािां समपायावम ।
शद्ध
ु ो्कसिािान्ते शद्ध
ु ा मिीयां समपायावम ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

मधस्ु नयनम्

मधर्वु वयतयऽऋतयर्तेमधक्ु क्षरवन्त्तवसन्त्धवᳯ ।

माि््वीरन् ᳯ सन्त्त्वोषधीᳯ।।

मधुनक्तमुतोषसोमध
ृ॒ ुमत्त्पयविावि॑ ᳯ रज÷ ।

मधुद्यौरस्तन÷
ु ृ॒ वपतय ॥

ु ृ॒ र्यर्ा÷ ।
मधमु ि॑ यन्त्नोवनस्रपवतम्माधमु य २ँ ऽअस्तस

माि््वीरर्ग् यवोभवन्त्तु÷ ॥
तरुपुषपसमुद्भतं सुस्वयदुमधुरं मधु ।
तेजूः पवु िकरं वदर्वर्ं स्नयनयिं प्रवतर्गह्य
ृ तयम् ॥
an

ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः मधसु िािां समपायावम ॥
th
ns
sa

मधसु िािान्ते शद्ध


ु ो्कसिािां समपायावम ।
vv
as

शद्ध
ु ो्कसिािान्ते शद्ध
ु ा मिीयां समपायावम ।
शका रास्नानम्

अपयᳯरसमुद्वर्सᳯ सर्यू र्ेसन्त्तᳯ समयवहतम् । अपयᳯरसस्र्र्ो रसस्तँ


व्वोगृह्णिाम्मम्मर्ुत्तममुपर्यम र्गृहीतोसीन्त्द्रयर्त्त्वयजुिङ्र्गृह्णणयमम्म् र्ेषतेर्ोवनररन्त्द्रयर्त्त्वयजुितमम् ॥
इक्षस
ु यरसमद्भ
ु तय शका रय पवु िकयररकय ।
मलयपहयररकय वदर्वर्य स्नयनयिं प्रवतर्गृह्यतयम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः शका रासिािां समपायावम ॥
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

शका रयस्नयनयन्त्ते शुद्धोदकस्नयनं समपार्यवम ।


शुद्धोदकस्नयनयन्त्ते शुद्धयचमनीर्ं समपार्यवम।
र्गन्त्धोदकस्नयनम्

गन् व्वास््वादवश्श्वावसᳯ
ु पररदधयतु ृ॒ ववश्वस्ृ॒ र्यररि्र्ै र्जमयनस्र्पररवधरस्र्वग्ग्नररडऽईवडतूः ॥
मलर्यचलसम्भतं चन्त्दनयर्गरुसम्भवम् ।
चन्त्दनं देवदेवेश स्नयनयिं प्रवतर्गृह्यतयम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः गन्धो्कसिािां समपायावम ॥
गन्धो्कसिािान्ते शद्ध
ु ो्कसिािां समपायावम ।
शद्ध
ु ो्कसिािान्ते शद्ध
ु ा मिीयां समपायावम ।
उद्वतानस्नयनम्
an
th

अᳯशुनयतेऽअᳯशुᳯ पृच्र्तयम्परुषयपरु÷।
ns
sa
vv

गन् स्तेसोममवतमु िार्रसासोऽअचच्् र्ुतᳯ ॥


as

नयनयसुर्गवन्त्धद्रर्वर्ं च चन्त्दनं रजनीर्ुतम् ।


उद्वतानं मर्य दत्तं स्नयनयिं प्रवतर्गृह्यतयम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः उद्वतािसिािां समपायावम ॥
उद्वतािसिािान्ते शद्ध
ु ो्कसिािां समपायावम ।
शद्ध
ु ो्कसिािान्ते शद्ध
ु ा मिीयां समपायावम ।
अत्रािसरे सिािाङ्गपजू िां कृ त्िा अवििेकमा रे त् ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

तद््ा ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः गन्धां


समपायावम ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः पणु पां
समपायावम ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः धपू म्
आिापयावम ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः ्ीपां ्शायावम॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः िैिेद्ां वििे्यावम ॥

ु जलेि सम्प्रोर्क्ष्य, ”िँ” इवत धेिमु रु यामृतीकृ त्य,


िैिेद्ां शद्ध

िामेि ग्रासमरु ाां बद्धा, ्वक्षणेि पञ्चग्रासमरु ाः प्र्शायेत् ।


ॐ प्राणाय सिाहा ।
an
th
ns

ॐ अपािाय सिाहा ।
sa
vv

ॐ र्वयािाय सिाहा ।
as

ॐ समािाय सिाहा ।
ॐ उ्ािाय सिाहा ।
हसतप्रक्षालिां समपायावम ।

मख
ु प्रक्षालिां समपायावम ।
आ मिीयां समपायावम।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

शेिोप ारा्े िमसकरोवम ।

जलमा्ाय – अिेि कृ तेि सिािाङ्गपजू िेि वसवद्धबवु द्धसवहतः श्रीमन्महागणावधपवतः प्रीयताम् ॥

विमााल्यां िात्िा उत्तरे विसृज्य, बवहः हसतां प्रक्षाल्य, पिु ः गन्धपणु पाभ्याां ्ेिां सम्पज्ू य अवििेकमारिेत् ॥
अियवभषेकूः

(परुु िसिू े ि गणपत्य्िाशीिेण िा अवििेकः कायाः) ॐ िमसते गणपतये... ॥ सश


ु ावन्तिाितु ॥
सिााररष्टशावन्तिाितु ॥
शुद्धोदकस्नयनम्

शुद्धवयल सव्वाशुधवालोमदिवालस्तऽआदश्श्वनय श्शर्ेत÷


ु॒ किाा्िामाऽअवो॑ दलतारौिु॒ ्द्रानभोरूपय पाज्ज्जानन्त्् र्यूः ॥
श्शर्ेतयक्क्क्षोरुणस्तेर द्रु ार्पशुपतर्े
र्गङ्र्गय वसन्त्धु सरस्वती च र्मुनय र्गोदयवरी नमादय।
an

कयवेरी सरर् महेन्त्द्रतनर्य चमाण्ववत वेवदकय ।।


th
ns
sa

वक्षप्रय वेरवती महयसरु नदी ख्र्यतय जर्य र्गण्डकी।


vv
as

पुण्र्यूः पण्ु र्जलैूः समुद्रसवहतयूः कुर्यात् सदय मङ्र्गलम् ॥


ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः शद्ध
ु ो्कसिािां समपायावम ॥
शद्ध
ु ो्कसिािान्ते शद्ध
ु ा मिीयां समपायावम ॥
वस्त्रम्
तस्मयद्यज्ज्ञयत्त्सबाहृ तऽऋच सयमयवनजवज्ज्ञरे ।

छन्त्दयᳯवसजवज्ज्ञरे तस्मयद्यजुस्तस्मयदजयर्त ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

सवाभषयवधके सौम्र्े लोकलज्जयवनवयरणे ।


मर्ोपपयवदते तभ्ु र्ं र्गह्य
ृ ेतयं वयससी त्वर्य ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः ििां समपायावम ॥
ििान्ते आ मिीयां समपायावम ॥
र्ज्ञोपवीतम्

तस्म्मयदश्शश्वयऽअजयर्न्त्तषेकेचयभर्यदतᳯ ।

र्गयवयहजवज्ज्ञरे तस्म्मयत्तस्मयज्जयतयऽअजयवर्÷ ॥
नववभस्तन्त्तुवभर्ाुक्तं वरर्गण
ु ं देवतयमर्म् ।
उपवीतं मर्य दत्तं र्गृहयण परमेश्वर ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः यज्ञोपिीतां समपायावम ॥
an
th

यज्ञोपिीतान्ते आ मिीयां समपायावम ॥


ns
sa
vv

गन् िः
as

तँर्यर्ज्ज्ञम्बवहावषरप्रौक्क्षन्न्पुरुषजजामग्ग्रतᳯ।
तेनदेवयऽअर्जन्त्तसयद्ध्र्यऽऋषर्शछ् चर्े ॥
िीखण्डं चन्त्दनं वदर्वर्ं र्गन्त्धयढ्र्ं सुमनोहरम् ।
ववलेपनं सरु िेष्ठ चन्त्दनं प्रवतर्गह्य
ृ तयम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः गन्धां समपायावम ॥
अक्षतयूः
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

अक्क्षन्त्नमीमदन्त्तषु ववरप्रर्यऽअधषत। असत् ोषतस्वभयनवोववरप्रयनववष्ठर्यमतीषोजयवन्त्वन्त्द्रतेहरी ॥


अक्षतयश्च सरु िेष्ठ कुङ्कुमयक्तयूः सश
ु ोवभतयूः ।
मर्य वनवेवदतय भक्त्र्य र्गृहयण परमेश्वर ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः अक्षताि् समपायावम ॥
पुषपम्

र्त्त्परुु षँर्वर्दधᳯ
ु कवतधयर्वर्वर्कल्रपर्न् ।
मुखङ्दकमस्र्यसीवत्त्कम्बयहूवकमरूपयदयऽउच्च्र्ेते ॥
मयल्र्यदीवन सुर्गन्त्धीवन मयलत्र्यदीवन वै प्रभो ।
मर्यनीतयवन पुषपयवण र्गृहयण परमेश्वर ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः पणु पां समपायावम ॥
an
th

दवयाङ्कुरयपाणम्
ns
sa
vv

कयण्डत्त्कयण्डयत्त्प्ररोहन्त्तीपरुषᳯ परुषस्परर।
as

एवानािुव्वेप्प्रतनुसहस्रेणशतेन च ॥
ववषण्वयवदसवादेवयनयं दवया वै प्रीवतदय सदय ।
वश
ं वृवद्धकरी वनत्र्ं र्गणेशयर्यपार्यम्र्हम् ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः ्िू ााङ्कराि् समपायावम ॥
पुषपमयलय

द्ययम्मयलॆखीरन्त्तररक्क्षम्मयवहᳯसीᳯपृविर्वर्यसम्भव ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

अर्ᳯहत्त्वयस्ववधवतस्तेवतजयन रप्रवणनयर्महतेसौभर्गयर् ।
अतस्त्वन्त्देववनस्रपतेशतवल्शोदव्वरोहसहस्रवलश
् ादव्ववर्ᳯ रुहेम ॥
ॐ ििू ािु ः सिः वसवद्धबवु द्धसवहताय श्रीमन्महागणावधपतये िमः पणु पमालाां समपायावम ॥
सौभाग्ग्र्द्रव्र्ादि

अदहररभोगैᳯ पर्यर्ेदतबाहुजज्ज्र्ार्ाहेदतम्मपररबा मानिः ।

हस्तग्ग्घ्नोदव्वश्श्वाव्वर्ुनादनदवद्वान्न्पमु ान्न्पमु ाᳯसम्मपररपातु-दवश्श्वत:॥


अबीरं च गल
ु ालं च हररद्रादिसमदन्वतम् ।
नानापररमलद्रव्र्ं गृहाि परमेवर ॥
ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः सौभाग्यद्व्याश्चर्ण समपणयाश्चम ॥
पू िः
an
th

राह्मिोस्र्मुखमासीबाहूराजु॒न्न्र्÷ कृु॒तिः ।
ns
sa
vv

ऊरूतिस्र्र्द्वैश्श्श्श्र्÷पि््र्ाᳯ शुद्रोऽअजार्त ॥
as

वनस्पदतरसोद्भूतो गन् ाढ्र्ो गन् उत्तमिः ।


आघ्रेर्िः सवािेवानां ूपोऽर्ं रदतगृह्यताम् ॥
ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः धपू माघ्रापयाश्चम
िीपिः

चन्द्रमामनसोजातश्श्छचक्क्क्षॊᳯ सूर्यर्ोऽअजार्त ।
श्रोत्राि्द्वार्ुश्श्छचप्प्रािश्श्छचमुखािदग्ग्ग्ग्नरजार्त ॥
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

साज्ज्र्ं च वदतासर्ं ुक्तं वदिना र्ोदजतं मर्ा ।


िीपं गहृ ाि िेवेश त्रैलोक्क्र्दतदमरापहम् ॥
ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः िीपं िशणयाश्चम॥
नैवेद्यम्

ो॑ त ।
ना्र्ाऽआसीिन्तररक्क्क्षᳯ शीिोद्यौᳯ समवत्ता

पि््र्ाम्मभूदमददाशिः श्रोत्रात्तथालोकाᳯ२ अकल्प्प्पर्न् ॥


अन्नं चतदु वा ं स्वािु रसैिः षड्दभिः समदन्वतम् ।
भक्ष्र्भोज्ज्र्समार्ुक्तं नैवेद्यं रदतगृह्यताम् ॥
शका राख्डखाद्यादन िद क्षीरघृतादन च ।
आहारं भक्ष्र्भोज्ज्र्ं च नैवेद्यं रदतगृह्यताम् ॥
an
th

ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः नैवेद्यं श्चनवेियाश्चम ॥


ns
sa
vv

नैवेद्यं शि ु जलेन सम्मोक्ष्य, “वँ” इश्चत धेनमु द्ु यामृतीकृ त्य, वामेन ग्रासमद्ु ां बिा, िश्चिर्णेन पञ्च
as

प्रार्णमद्ु ाः प्रिशणयेत् ।
ॐ प्रार्णाय स्वाहा । ॐ अपानाय स्वाहा । ॐ व्यानाय स्वाहा । ॐ समानाय स्वाहा । ॐ उिानाय
स्वाहा । हस्तप्रिालनं समपणयाश्चम । मख
ु प्रिालनं समपणयाश्चम । आचमनीयं समपणयाश्चम ।
ताम्मबल
ू म्
र्त्त्पुरुषेिहदवषािेवार्ज्ज्ञमतन्वत ।

व्वसन्तोस्र्ासीिाज्ज्ज्ज्र्ङ्रीष्मऽइषि््मिः शरधदवᳯ।।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

पगू ीफलं महददव्र्ं नागवल्लीिलैर्ाुतम् ।


एलादिचूिासर्ं ुक्तं ताम्मबल
ू ं रदतगह्य
ृ ताम् ॥
ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः ताम्बल
ू ं समपणयाश्चम ॥
फलम्

र्ाᳯ फदलनीर्यर्ााऽअफलाऽअपष्ु प्प्पार्ाश्चपदु ष्प्प्पिीᳯ।

बृहस्प्प्पदतप्प्रसूतास्तानोमुजचन््वᳯ हसिः।।
इिं फलं मर्ा िेव स्थादपतं परु तस्तव ।
तेन मे सफलावादतभावेज्ज्जन्मदन जन्मदन ॥
ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः फलं समपणयाश्चम ॥
िदक्षिा
an
th
ns

र्दत्तँर्यर्त्त्परािानँर्यर््पत्त
ू ंर्यर्ाश्श्छचिदक्षिाᳯ।
sa
vv

तिदग्ग्ग्ग्नवैश्श्वकम्ममाििः स्विेवेषनु ोि त् ॥
as

दहर्र्गभागभास्थं हेमबीजं दवभावसोिः ।


अप्प्र्ाते िेविेवेश ह्यतिः शादन्तं रर्छि मे ॥
ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः िश्चिर्णां समपणयाश्चम ॥
कपारू ारादताक्क्र्म्

आरादत्रपाद्थावᳯ रज÷ दपतरु प्प्रादर् ामदभिः ।

दिव: सिाᳯदसबृहतु॒ ीदव्वदतष्ठसऽआत्त्वेषँव्वत्तातेतम÷ ॥


आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

कपारू गौरं करुिावतारं सस


ं ारसारं भज
ु गेन्द्रहारम् ।
सिा वसन्तं हृिर्ारदवन्िे भवं भवानीसदहतं नमादम ॥
ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः कपणिू ािाश्चतणक्यं िशणयाश्चम ॥

आिाश्चतणक्यं भमू ौ श्चनधाय, जलेन प्रिश्चिर्णीकृ त्य, पष्ु पैिवे ाश्चभवन्िनं, स्वात्मकल्यार्णाय आत्माश्चभवन्िनम् ।
हस्तं प्रिालयेत् ।
रिदक्षिा
सप्प्तास्र्ासन्न्परर र्दरिः सतसदम कृतािः ।
िेवार्द्यज्ज्ञन्तन्वानाऽअबधनन्न्परुु षम्मपशुम् ॥
र्ादन कादन च पापादन जन्मान्तरकृतादन च ।
तादन सवाादि नश्श्र्न्तु रिदक्षिपिे पिे ॥
an

ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः प्रिश्चिर्णां समपणयाश्चम ॥


th
ns
sa

मन्त्रपष्ु पाजजदलिः
vv
as

र्ज्ज्ञेनर्ज्ज्ञमर्जन्तिेवास्तादन म्ममाादिप्प्रथमान्न्र्ासन् ।
तेहनाकम्ममदहमान÷सचन्तर्त्रपूव्वेसो॑ ाि््र्ािः सदन्तिेो॑ वु॒ ािः॥

नानासुगदन् पुष्पादि ऋतुकालोद्भवादन च ।


पुष्पाजजदलमार्ा ित्तो गहृ ाि परमेवर ॥
ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः मन्त्रपष्ु पाञ्जश्चलं समपणयाश्चम ॥
राथार्ेत्
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

असवेस्वाहाव्वसवेस्वाहादव्वभवु ेस्वाहादव्ववस्वतेस्वाहागिदश्श्श्रर्ेस्वाहागिपतर्ेस्वाहादभभवु े
स्वाहाद पतर्ेस्वाहाशूषार्स्वाहाससप्प्पाार्स्वाहाचन्द्रार्स्वाहाज्ज्ज्ज्र्ोदतषेस्वाहामदलम्मप्प्लुचार्स्वा
हादिवापतर्तेस्वाहा॥
नमोगिे्र्ोगिपदतब्ब्भश्श्छचवोनमोनमोव्राते्र्ोव्रातपदत्र्श्श्छचवोनमोनमोगृ्सब्ब््र्ोगृ्सपदत
ब्ब््र्श्श्छचवोनमोनमोदवरूपे्र्ोदवश्श्वरूपेब्ब््र्श्श्छचवोनम ॥

श्रीगिप्र्थवाशीषा
हरिः ॐ नमस्ते गर्णपतये ॥
त्वमेव प्रत्यिं तत्त्वमश्चस ॥ त्वमेव के वलं कताणऽश्चस ॥
त्वमेव के वलं धताणऽश्चस ॥ त्वमेव के वलं हताणऽश्चस ॥
त्वमेव सवं खश्चल्विं ब्रह्माश्चस ॥
an
th

त्वं सािािात्माऽश्चस श्चनत्यम् ॥ १॥


ns
sa
vv

॥ स्वरूप तत्त्व ॥
as

ऋतं वश्चच्म (िव्णयावम) ॥ सत्यं वश्चच्म (िव्णयावम) ॥ २॥


अव त्वं माम् ॥ अव विािम् ॥ अव श्रोतािम् ॥
अव िातािम् ॥ अव धातािम् ॥
अवानचू ानमव श्चशष्यम् ॥
अव पिात्तात् ॥ अव पिु स्तात् ॥
अवोत्तिात्तात् ॥ अव िश्चिर्णात्तात् ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

अव चोध्वाणत्तात् ॥ अवाधिात्तात् ॥
सवणतो मां पाश्चह पाश्चह समंतात् ॥ ३॥
त्वं वाङ्मयस्त्वं श्चचन्मयः ॥
त्वमानंिमयस्त्वं ब्रह्ममयः ॥
त्वं सश्चच्चिानंिाश्चद्वतीयोऽश्चस ॥
त्वं प्रत्यिं ब्रह्माश्चस ॥
त्वं ज्ञानमयो श्चवज्ञानमयोऽश्चस ॥ ४॥
सवं जगश्चििं त्वत्तो जायते ॥
सवं जगश्चििं त्वत्तश्चस्तष्ठश्चत ॥
सवं जगश्चििं त्वश्चय लयमेष्यश्चत ॥
an
th

सवं जगश्चििं त्वश्चय प्रत्येश्चत ॥


ns
sa
vv

त्वं भश्चू मिापोऽनलोऽश्चनलो नभः ॥


as

त्वं चत्वारि वाक्पिाश्चन ॥ ५॥


त्वं गर्णु त्रयातीतः त्वमवस्थात्रयातीतः ॥
त्वं िेहत्रयातीतः ॥ त्वं कालत्रयातीतः ॥
त्वं मल
ू ाधािश्चस्थतोऽश्चस श्चनत्यम् ॥
त्वं शश्चित्रयात्मकः ॥
त्वां योश्चगनो ध्यायंश्चत श्चनत्यम् ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

त्वं ब्रह्मा त्वं श्चवष्र्णस्ु त्वं रुद्स्त्वं


इन्द्स्त्वं अश्चग्नस्त्वं वायस्ु त्वं सयू णस्त्वं चद्ं मास्त्वं
ब्रह्मभभू णवु ःस्विोम् ॥ ६॥
॥ गिेश मंत्र ॥
गर्णाश्चिं पवू णमच्ु चायण वर्णाणश्चिं तिनंतिम् ॥
अनस्ु वािः पितिः ॥ अधेन्िल
ु श्चसतम् ॥ तािे र्ण ऋिम् ॥
एतत्तव मनस्ु वरूपम् ॥ गकािः पवू णरूपम् ॥
अकािो मध्यमरूपम् ॥ अनस्ु वाििान्त्यरूपम् ॥
श्चबन्िरुु त्तिरूपम् ॥ नािः संधानम् ॥
सश्चं हतासंश्चधः ॥ सै ा गर्णेशश्चवद्या ॥
an
th

गर्णकऋश्च ः ॥ श्चनचृद्गायत्रीच्छंिः ॥
ns
sa
vv

गर्णपश्चतिेवता ॥ ॐ गं गर्णपतये नमः ॥ ७॥


as

॥ गिेश गार्त्री ॥
एकितं ाय श्चवद्महे । वितण्ु डाय धीमश्चह ॥
तन्नो िश्चं तः प्रचोियात् ॥ ८॥
॥ गिेश रूप ॥
एकितं ं चतहु स्ण तं पाशमंकुशधारिर्णम् ॥
ििं च वििं हस्तैश्चबणभ्रार्णं मू कध्वजम् ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ििं लबं ोििं शपू णकर्णणकं ििवाससम् ॥


ििगधं ानश्चु लप्तागं ं ििपष्ु पैः सपु श्चू जतम् ॥
भिानक
ु ं श्चपनं िेवं जगत्कािर्णमच्यतु म् ॥
आश्चवभणतू ं च सृट्यािौ प्रकृ तेः परुु ात्पिम् ॥
एवं ध्यायश्चत यो श्चनत्यं स योगी योश्चगनां विः ॥ ९॥
॥ अष्ट नाम गिपदत ॥
नमो व्रातपतये । नमो गर्णपतये । नमः प्रमथपतये ।
नमस्तेऽस्तु लंबोििायैकितं ाय । श्चवघ्ननाश्चशने श्चशवसतु ाय । श्रीवििमतू णये नमो नमः ॥ १०॥
राथाना
श्चवघ्नेश्विाय वििाय सिु श्चप्रयाय
an
th

लम्बोििाय सकलाय जगश्चिताय ।


ns
sa
vv

नागाननाय श्रश्चु तयज्ञश्चवभश्चू ताय


as

गौिीसतु ाय गर्णनाथ नमो नमस्ते ॥


त्वां श्चवघ्नशत्रिु लनेश्चत च सन्ु ििे श्चत
भिश्चप्रयेश्चत सख
ु िेश्चत विप्रिेश्चत ।
श्चवद्याप्रिेत्यघहिे श्चत च ये स्तवु श्चन्त
तेभ्यो गर्णेश वििो भव श्चनत्यमेव ॥
भिाश्चतणनाशनपिाय गर्णेश्विाय

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

सवेश्विाय सख
ु िाय सिु े श्विाय ।
श्चवद्याधिाय श्चवकटाय च वामनाय
भिप्रसन्नवििाय नमो नमस्ते ॥
नमस्ते ब्रह्मरूपाय श्चवष्र्णरू
ु पाय ते नमः ।
नमस्ते रुद्रूपाय करिरूपाय ते नमः ॥
श्चवश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिर्णे ।
भिश्चप्रयाय िेवाय नमस्तभ्ु यं श्चवनायक ॥
लम्बोिि नमस्तभ्ु यं सततं मोिकश्चप्रय ।
श्चनश्चवणघ्नं कुरु मे िेव सवणकाये ु सवणिा ॥
ॐ भभू णवु ः स्वः श्चसश्चिबश्चु िसश्चहताय श्रीमन्महागर्णाश्चधपतये नमः प्राथणनापवू णकनमस्कािन् समपणयाश्चम ॥
an
th

जलमािाय - अनेन कृ तेन पजू नेन श्चसश्चिबश्चु िसश्चहतः श्रीमन्महागर्णाश्चधपश्चतः प्रीयताम् ॥


ns
sa
vv

॥ इदत गिपदतपूजनम् ॥
as

वरुि कलश स्थापनम्


सिपरु तः शद्ध
ु ायाां िमू य पज िणैसतण्डुलैः श्वेततण्डुलैयािैिााऽष्ट्लां कतार्वयम् ।

तत्र िवू मां सपृष्ट्िा -

महीद्यौ: पृविवीचनऽइमँर्यर्ज्ज्ञवम्मवमक्क्षतयम् । वपपृतयन्त्नोनोभरीमवभ: ॥


ववश्वयधयरयवस धरवण शेषनयर्गोपरर वस्ितय ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

उद्धृतयवस वरयहेण कृषणेन शतबयहनय ॥

तर र्वप्रक्षेपूः

ओषधर्: समविन्तसोमेनसहराज्ज्ञा ।
र्स्म्मैकृणोवतब्ब्रयह्मम्मणस्तरयजन्त्न्त्पयरर्यमवस ॥
र्वोऽवस धयन्त्र्रयजस्त्वं सवोत्पवत्तकरूः शुभूः ।
प्रयवणनयं जीवनोपयर्स्त्वयं भमौ प्रवक्षपयम्र्हम् ॥

तदुपरर कलशस्ियपनम्

आदजग्ग्घ्रकलशम्ममहर्यर्ात्त्वयववशन्त्त्वन्त्दव:। पुनरूजाज
् ावनवत्तास्वसयन:
an

ो॑
सहस्रन्त्धुक्क्ष्वोर ु ारापर्स्वतीपुनम्ममाादवशताि ्द्रवर्ूः ॥
th
ns
sa

हेमरूरर्यवदसम्भतं तयम्रजं सुदृढं नवम् ।


vv
as

अवच्छद्रं धौतकल्मयषं कलशं स्ियपर्यम्र्हम् ॥

कलशे जलपरणम्
व्वरुणस्र्ोत्तम्भनमवसर्ववरुणस्र्स्क्कम्भसज्ज्जानीस्त्िोर्ववरुणस्र्ऽऋतसदन्त्र्सर्ववरुणस्र्ऽऋतसदन
मवसर्ववरुणस्र्ऽऋतसदनमयसीद ॥
जीवनं सवाजीवयनयं पयवनं पयवनयत्मकम् ।
बीजं सवौषधीनयं च तज्जलं परर्यम्र्हम् ॥
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

र्गन्त्धप्रक्षेपूः

्वाङ्गन् व्वााऽअखनँस्त्वयवमन्त्द्रस्त्वयम्बृहस्पवत÷ ।
त्वयमोषधेसोमोरयजयदव्वद्वान्न्र्क्ष्मािमुचच्् र्त ।।
के शरयर्गरुकङ्कोलघनसयरसमवन्त्वतम् ।
मृर्गनयवभर्ुतं र्गन्त्धं कलशे प्रवक्षपयम्र्हम् ॥

धयन्त्र्प्रक्षेपूः
धयन्त्र्मवसवधनुवहदेवयन्त्प्रयणयर्त्त्वोदयनयर्त्त्वयर्वर्यनयर्त्त्वय ।

दीरग्् धयमनुरप्रवसवतमयर्ुषेधयन्त्देवोवसववतयहरण्ण्र्पयवण:
an

प्रवतर्गृभ्णत्त्ववच्छद्रेणपयवणनयचक्क्षषु ेत्त्वयमहीनयम्पर्ोवस ॥
th
ns
sa

धयन्त्र्ौषधी मनुषर्यणयं जीवनं परमं स्मृतम् ।


vv
as

बलप्रदयं तु सवेषयं कलशे प्रवक्षपयम्र्हम् ॥


सवौषधीप्रक्षेपूः
र्ाऽओष ीिः पूव्वााजयतयदेवेभ्र्स्त्रर्ुर्गम्पुरय ।

मनैनुबब्रणयमहᳯ शतन् ामादनसप्तच ॥


ओषध्र्ूः सवावृक्षयणयं तण
ृ र्गुल्मलतयस्तु र्यूः ।
दवयासषापसर्ं ुक्तयूः कलशे प्रवक्षपयम्र्हम् ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

दवयाप्रक्षेपूः

कयण्डत्त्कयण्डयत्प्ररोहन्त्तीपरुष:परुषस्परर ।
एवयनोदुर्ववेरप्रतनुसहस्रेणशतेनच ॥
दवे ह्यमृतसपं न्त्ने शतमले शतयङ्करे।
शतं पयतकसंहरीं कलशे प्रवक्षपयम्र्हम् ॥

पञ्चपल्लवप्रक्षेपूः
अश्शश्वत्त्िेवोवनषदनम्पषणेवोवसवतषकृतय । गोभयजऽइवत्त्कलयसिर्त्त्सनविपरुषम् ॥
अश्वत्िोदुम्बररलक्षचतन्त्र्ग्रोधपल्लवयूः ।
पञ्चैतयन् पल्लवयनवस्मन् कलशे प्रवक्षपयम्र्हम् ॥
an
th

सप्तमृद्प्रक्षेपूः
ns
sa
vv

स्र्ोनयपृविववनोभवयनृक्क्षरयवनवेशनी। र्छिानिः शम्ममासरप्रिय ॥


as

अश्वस्ियनयद्गजस्ियनयद्वल्मीकयत्सङ्र्गमयद्धदयत् ।
रयजस्ियनयच्च र्गोष्ठयच्च मृदमयनीर् वनवक्षपेत् ॥
फलप्रक्षेपूः

र्ा:फवलनीरर्य् र्ाऽअफलयऽअपषु रपर्यश्शच्चपषु रपणी: ।

बृहस्रपवतरप्रसतयस्तयनोमुञ्चन्त्त्वᳯहसूः ॥
पर्गीफलवमदं वदर्वर्ं पववरं पयपनयशनम् ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

परु पौरयवदफलदं कलशे प्रवक्षपयम्र्हम् ॥


पञ्चरत्नप्रक्षेपूः
पररवयजपवतकववरवग्नहाव्व्र्ान्त्र्क्िमीत् । दधद्रत्नयवनदयशुषे ॥
कनकं कुवलशं नीलं पद्मरयर्गं च मौवक्तकम् ।
एतयवन पञ्चरत्नयवन कलशे प्रवक्षपयम्र्हम् ॥
दहर्र्रक्षेपिः

वहरण्ण्र्र्गरब्ब्् भिः समवत्ताताग्ग्रेभतस्र्जयत: पवतरे कऽआसीत।्


सदयधयरपृविवीन्त्द्ययमुतेमयङ्कस्म्मैदेवयर्ववषयदव्वधेम ॥
वहरण्र्र्गभार्गभास्िं हेमबीजं ववभयवसोूः ।
अनन्त्तपुण्र्फलदं कलशे प्रवक्षपयम्र्हम् ॥
an
th

वस्त्रर्ुग्मेन कलशं वेिर्ेत्


ns
sa
vv

र्ुवयसुवयसयूःपररवीतऽआर्गयत्त्सऽउश्शिेर्यन्त्भववतजयर्मयनूः ।
as

तन् ीरासिः कवर्ऽउन्त्नर्वन्त्तस्वयद्ध्र्ोमनसयदेवर्न्त्तूः ॥


सरं कयपयाससम्भतं ब्रह्मणय वनवमातं पुरय ।
र्ेन बद्धं जर्गत्सवं कलशं वेिर्यम्र्हम् ॥
पणापयरमुपरर न्त्र्सेत्

पर्् िादरद् व्वपरयपतसपु णयापुनरयपत। व्वस्नेवदव्विीणयवहयऽइषमरज्ज्् जᳯशतक्ितो ॥


वपधयनं सवावस्तनयं सवाकयर्यािासयधनम् ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

सम्पणाूः कलशो र्ेन पयरं तत्कलशोपरर ॥


हसते अक्षताि् गृहीत्िा तत्र िरुणमािाहयेत् ।

तत्त्वयर्ावमब्ब्रह्मणयव्वन्त्दमयनस्तदयशयसत् ेर्जमयनोहववरव् भ÷।

अहेडमयनोर्ववरुणेहबोद्ध्र्ुरुशᳯ समयनऽआर्ुरप्रमोषी: ॥
मकरस्िं पयशहस्तमम्भसयं पवतमीश्वरम् ।
आवयहर्े प्रतीचीशं वरुणं र्यदसयं पवतम् ॥
ॐ ििू ािु ः सिः अवसमन्कलशे िरुणां साङ्गां सपररिारां सायधु ां सशविकमािाहयावम स्ापयावम ॥
कलशे िेवानां आवाहनम्
ततः िश्चिर्णहस्तस्यानाश्चमकया स्पृट्वा कलशमश्चभमन्त्रयेत।्
कलशस्र् मुखे दवष्िुिः क्ठे रुद्रिः समादश्रतिः ।
an
th

मूले तत्र दस्थतो रह्मा म्र्े मातृगिािः स्मृतािः ॥


ns
sa
vv

कुक्षौ तु सागरािः सवे सतद्वीपा वसुन् रा ।


as

ऋग्ग्वेिोऽथ र्जुवेििः सामवेिो ह्यथवाििः ॥


अङ्गैश्च सदहतािः सवे कलशाम्मबुसमादश्रतािः ।
गार्त्री चात्र सादवत्री शादन्तिः पदु ष्टकरी तथा ॥
आर्ान्तु मम शान््र्थं िुररतक्षर्कारकािः ।
गङ्गे च र्मुने चैव गोिावरर सरस्वदत ॥
कावेरर नमािे दसन् ो जलेऽदस्मन् सदन्नद ं कुरु ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

रह्मा्डोिरतीथाादन करै िः स्पृष्टादन ते रवे ॥


तेन स्र्ेन मे िेव तीथं िेदह दिवाकर ॥
प्रवतष्ठयपर्ेत्

मनोजदू तज्ज्जाषु तामाज्ज्जर्् स्र्बृहस्पवतर्यर्ाज्ज्ञवममन्त्तनोत्त्वररिँर्यर्ज्ज्ञᳯ


सवममन्त्दधयत।ु ववश्वेदेवयसऽइमयदर्न्त्तयमो३म्प्रवतष्ठ।
प्रवतष्ठय सवादेवयनयं वमरयवरुणवनवमातय ।
प्रवतष्ठयन्त्ते करोम्र्र मण्डले दैवतैूः सह ॥
ॐ भभू णवु ः स्वः भो वरुर्ण साङ्ग सपरिवाि सायधु सशश्चिक सप्रु श्चतश्चष्ठतो वििो भव ।
ॐ भभू णवु ः स्वः श्चवष्ण्वाद्यावाश्चहतिेवताभ्यो नमः सप्रु श्चतश्चष्ठतो वििो भवन्तु ।
ॐ भभू णवु ः स्वः वरुर्णद्यावाश्चहतिेवताभ्यो नमः इश्चत यथालाभोपचािै ः सम्पजू येत् ॥
an

कलशं प्रयिार्ेत्
th
ns
sa

देवदयनवसवं यदे मथ्र्मयने महोदधौ ।


vv
as

उत्पन्त्नोऽवस तदय कुम्भ ववधतृ ो ववषणुनय स्वर्म् ॥


त्वत्तोर्े सवातीियावन देवयूः सवे त्ववर् वस्ितयूः ।
त्ववर् वतष्ठवन्त्त भतयवन त्ववर् प्रयणयूः प्रवतवष्ठतयूः ॥
वशवूः स्वर्ं त्वमेवयवस ववषणुस्त्वं च प्रजयपवतूः ।
आवदत्र्य वसवो रुद्रय ववश्वेदेवयूः सपैतक
ृ यूः ॥
त्ववर् वतष्ठवन्त्त सवेऽवप र्तूः कयमफलप्रदयूः ।
त्वत्प्रसयदयवदमयं पजयं कतामु ीहे जलोद्भव ॥
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

सयवन्त्नध्र्ं कुरु मे देव प्रसन्त्नो भव सवादय ॥


वरुिराथाना
नमो नमस्ते स्फवटकप्रभयर् सुश्वेतहयरयर् सुमङ्र्गलयर् ।
सुपयशहस्तयर् झषयसनयर् जलयवधनयियर् नमो नमस्ते ॥
पयशपयणे नमस्तुभ्र्ं पवद्मनी जीवनयर्क ।

र्यव्कमासमादत: स्र्ात्तावत्तयवत्त्वं सवन्त्नधो भव ॥

हस्ते जलमािाय - अनेन कृ तेन पजू नेन कलशे वरुर्णद्यावाश्चहतिेवता: प्रीयन्ताम् ॥


संदक्षत पु्र्ाहवाचन

र्जमान-
राह्मं पु्र्ं महर्ाछच सृष्ट्र्ु्पािनकारकम् ।
an
th
ns

वेिवृक्षोद्भवं दन्र्ं त्पु्र्ाहं रवन्तु निः ॥


sa
vv

भो ब्राह्मर्णाः मम सकुटुम्बस्य सपरिवािस्य गृहे अमक


ु कमणर्णः पण्ु याहं भवन्तो ब्रवु न्तु ।
as

राह्मि -

ॐ पण्ु याहम,् ॐ पण्ु याहम,् ॐ पण्ु याहम् ।


ॐ पुनन्तु मा िेवजनािः पुनन्तु मनसा द र्िः ।
पुनन्तु दववा भूतादन जातवेििः पुनीदह मा ॥

र्जमान-
पदृ थव्र्ामुधृतार्ां तु र््कल्र्ािं परु ा कृतम् ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ऋदषदभिः दसधगन् वैस्त्कल्र्ािं रवु न्तु निः ॥


भो ब्राह्मर्णाः मम सकुटुम्बस्य सपरिवािस्य गृहे अमक
ु कमणर्णः कल्यार्णं भवन्तो ब्रवु न्तु ।

राह्मि -

ॐ कल्यार्णम,् ॐ कल्यार्णम,् ॐ कल्यार्णम् ।


ॐ र्थेमां वाचं कल्र्ािीमाविादन जने्र्िः ।
रह्मराजन्र्ा्र्ा शूद्रार् चार्ाार् च स्वार् चारिार् च ।
दरर्ो िेवानां िदक्षिार्ै िातरु रह भर्ू ासमर्ं मे कामिः समृि््र्तामुप मािो नमत।ु

र्जमान -
सागरस्र् तु र्ा ऋदधमाहालक्ष्म्मर्ादिदभिः कृतािः ।
an
th
ns

सम्मपूिाा सुरभावा च तां च ऋदधं बुवन्तु निः ॥


sa
vv

भो ब्राह्मर्णाः मम सकुटुम्बस्य सपरिवािस्य गृहे अमक


ु कमणर्णः ऋश्चिं भवन्तो ब्रवु न्तु ।
as

राह्मि -

ॐ कमण ऋिध्् यताम,् ॐ कमण ऋिध्् यताम,् ॐ कमण ऋिध्् यताम् ।


ॐ सत्रस्र् ऋदधरस्र्गन्म ज्ज्र्ोदतरमृता अभूम ।
दिवं पदृ थव्र्ाम् अ्र्ाऽरुहामादविाम िेवान््स्वज्ज्र्ोदतिः ॥

र्जमान -
स्वदस्तस्तु र्ाऽदवनाशाख्र्ा प्ु र्कल्र्ािवदृ धिा ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

दवनार्कदरर्ा दन्र्ं तां च स्वदस्तं रवु न्तु निः ॥


भो ब्राह्मर्णाः मम सकुटुम्बस्य सपरिवािस्य गृहे अमक
ु कमणर्णे स्वश्चस्त भवन्तो ब्रवु न्तु ।

राह्मि -

ॐ आयष्ु मते स्वश्चस्त, ॐ आयष्ु मते स्वश्चस्त, ॐ आयष्ु मते स्वश्चस्त,


ॐ स्वदस्त न इन्द्रो वृधश्रवािः स्वदस्त निः पूषा दवववेिािः ।
स्वदस्त नस्ताक्ष्र्ो अररष्टनेदमिः स्वदस्त नो बृहस्पदतिा ातु ।

र्जमान -
ॐ मृक्डुसनू ोरार्र्ु ाि् ध्रुवलोमशर्ोस्तथा ।
आर्ुषा तेन संर्ुक्ता जीवेम शरििः शतम् ॥

राह्मि -
an
th
ns

जीवन्तु भवन्तः, जीवन्तु भवन्तः, जीवन्तु भवन्तः,


sa
vv
as

ॐ शतदमन्नु शरिो अदन्त िेवा र्त्रा नश्चरा जरसं तनूनाम् । पुत्रासो र्त्र दपतरो भवदन्त मा नो
म्र्ा रीररषतार्ुगान्तोिः ॥

र्जमान -
समुद्रमथनाज्ज्जाता जगिानन्िकाररका ।
हररदरर्ा च माङ्गल्र्ा तां दश्रर्ं च रवु न्तु निः ॥
दशवगौरीदववाहे तु र्ा श्रीरामे नृपा्मजे ।
निस्र् गृहे र्ा श्रीरस्माकं सास्तु सद्मदन ॥
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

राह्मि-

अस्तु श्रीः, अस्तु श्रीः, अस्तु श्रीः ।


ॐ मनसिः काममाकूदतं वाचिः स्र्मशीर् ।
पशूना रूपमन्नस्र् रसो र्शिः श्रीिः श्रर्तां मदर् स्वाहा ॥

र्जमान -
रजापदतलोकपालो ाता रह्मा च िेवराट् ।
भगवाजिावतो दन्र्ं नो वै रक्षतु सवातिः ॥
र्ोऽसौ रजापदतिः पूवे र्िः करे पद्मसम्मभविः ।
पद्मा वै सवालोकानां तन्नोऽस्तु रजापते ॥
an
th
ns

हस्ते जलं गृहीत्वा प्रिेप:


sa
vv
as

भगवान प्रजापश्चतः प्रीयताम् ।

राह्मि -
ॐ रजापते न ्विेतान्र्न्र्ो दववा रूपादि परर ता बभूव ।

र््कामास्ते जुहुमस्तन्नो अस्तु्वर्ममुष्र् दपतासावस्र् दपता वर् ᳯ स्र्ाम पतर्ो रर्ीिाम्


स्वाहा ॥
आर्ुष्मते स्वदस्तमते र्जमानार् िाशुषे ।
कृतािः सवाादशषिः सन्तु ऋद्वदग्ग्भवेिपारगैिः ॥
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

र्ा स्वदस्तराह्मिो भतू ा र्ा च िेवे व्र्वदथता ।


माराजस्र् र्ा प्नी स्वदस्तिः शादन्त सिा तव ॥
िेवेन्द्रस्र् र्था स्वदस्तर्ाथा स्वदस्तगारु ोगाहृ े ।
एकदलंगे र्था स्वदस्तस्तथा स्वदस्तिः सिा तव ॥

ॐ आयष्ु मते स्वश्चस्त, ॐ आयष्ु मते स्वश्चस्त, ॐ आयष्ु मते स्वश्चस्त,


पमु रदत पन्थामपद्मदह स्वदस्तगामनेहसम् ।
र्ेनदववािः परर दद्वषो वि
ृ दक्त दवन्िते वसु ।
पण्ु याहवाचनकमणर्णः समृश्चििस्तु ।

॥ अथाघावन्िनपूवाकम् आचार्ाादि-ऋद्वग्ग्वरिम् ॥
एकश्चस्मन् ताम्रपात्रे शिावे वा आपः िीिं कुशाग्राश्चर्ण िश्चध चन्िनम् अिताः िवू ाण स णपािेत्यटद्व्याश्चर्ण
an

श्चनश्चिप्य आचािात्पगू ीफलं च श्चनश्चिप्य पात्रान्तिे र्ण श्चपधाय ििसत्रू ेर्ण संवेट्य तत् साचायणश्चवप्राः
th
ns
sa

ॐ पु्र्ाहम,् ॐ पु्र्ाहम,् ॐ पु्र्ाहम् ।


vv
as

इश्चतश्चत्रवणिन्तः यजमानहस्ते िद्यःु पत्नीहस्ते कलशं च िद्यःु । सपत्नीको यजमानः स्वासनाित्ु थाय
ब्राह्मर्णान् प्राथणयेत॥्
पावनािः सवाविाानां राह्मिा रह्मरूदपििः ।
अनगु ह्ण
ृ न्तु मामद्य श्रीशान््र्ाख्र्कमादि ॥
स्वस्व कमारता दन्र्ं वेिशाराथाकोदविािः ।
श्रोदत्रर्ािः स्र्वाचश्च दशव्र्ानरतािः सिा ॥
र्द्वाक्क्र्ामृतसंदसक्ता वृदधं र्ादन्त नरद्रुमािः ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

अङ्गीकुवान्तु म्कमा कल्पद्रुमसमादशषिः ॥


र्थोक्तदनर्मैर्ाुक्ता मन्त्राथे दस्थरबध
ु र्िः ।
र््कृपालोकना्सवाा ऋधर्ो वदृ धमाप्प्नुर्ुिः ॥
आर्ुरारोग्ग्र्पुत्रादिसख
ु श्रीरातर्े मम ।
आपदद्वघ्नदवनाशार् शत्रबु ुदधक्षर्ार् च ॥
आदि्र्ाद्या रहािः सवे राहुकेतपु रु िः सरािः ।
रहिेवाद िेवैश्च नक्षत्रािां च िैवतैिः ॥
इन्द्रादिदभश्च दिक्क्पालैराह्मदवष्िुमहेवरै िः ।
वास्तुिुगाागिेशैश्च क्षेत्रपालेन संर्ुतैिः ॥
भौमान्तररक्षिेवैश्च कुलिेव्र्ा च मातदृ भिः ।
an
th

चतुदभाश्चैव वेिैश्च रुद्रे ि सदहतास्तथा ॥


ns
sa
vv

स्वागतं वो दद्वजश्रेष्ठा मिनुरहकारकािः ।


as

अर्मघा इिं पाद्यं भवदद्भिः रदतगृह्यताम् ॥


चरिक्षालनादेवास्तष्ु र्दन्त शुधमानसािः ।
तज्ज्जलेन च सदं सक्तािः पि
ू ाािः कामा भवन्तु मे ॥
इमं वोऽघं प्रयच्छाश्चम गृह्णन्तु प्रीतमानसाः ।
पावयन्तु च मां श्चनत्यं पिू यन्तु मनोिथान् ॥
ॐ आशुिः दशशानो वृषभो न र्ु्मो घनाघनिः क्षोभिश्चषािीनाम।्

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

सङ्िन्त्दनोऽवनवमष एकवीरूः शतं सेनय अजर्त्सयकवमन्त्द्रूः॥

ू मंत्रं पवठत्िा अन्यः कवश्चत् ब्राह्मणो ि्ेत् -


इवत अप्रवतर्सि
अघोऽघोऽघाूः ।

यजमािो ि्ेत् - प्रवतर्गृह्यतयम् ।


इत्यक्ु त्िा ब्राह्मणहसते त्ग्रे िा अर्ं स्ापयेत् ।

ब्राह्मणाः ि्ेयःु - प्रवतर्गह्ण


ृ ीमूः ॥
॥ अि ब्रयह्मणवरणम् ॥

यजमािः हसते पगू ीफलां गृहीत्िा विप्रसय ्वक्षणजािु आलभ्य ि्ेत-् अमुकर्गोरूः अमुकप्रवरयवन्त्वतूः
अमुकशमया/वमया/र्गुप्तूः/दयसूः र्जमयनोऽहम् । अमुकर्गोरम् अमुकप्रवरयवन्त्वतम् अमुकशमयाणं
ब्रयह्मणम् अवस्मन् िीमहालक्ष्मी पजनयख्र्े कमावण आचयर्ात्वेन त्वयमहं वृणे।
an
th

इत्यक्ु त्िा विप्राय पगू ीफलां ्द्ात् ॥


ns
sa

विप्रो ि्ेत-् ॐ वृतोऽवस्म ॥


vv
as

र्वरतेनिीक्क्क्षामाप्प्नोदतिीक्क्क्षर्ाप्प्नोदतदवक्क्षणयम् ।
िदक्क्क्षणयश्शिद्धयमयरनोवतश्शिद्धर्यसत्त्र्मयररर्ते ॥
िृताय एतत्ते पाद्ां पा्ाििेजिां पा्प्रक्षालिम् एि तेऽर्ाः ॥

गन्धाक्षतपणु पाव्विः सम्पज्ू य हसते रिसत्रू रूपकङ्कणबन्धिम् ।

र्िाबि््नन्त्दयक्क्षयर्णयवहरण्ण्र्ᳯशतयनीकयर्समु नस्ु र्मयनयᳯ ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

तन्मऽआबि््नावमशतशयरदयर्यर्ुषम्मयजजरदिॄर्यर्ाियसम् ॥
यजमािो ि्ेत् ।
आवयहर्यम्र्हं ववप्रमयचयर्ं र्ज्ञकयररणम् ।
पुरयणन्त्र्यर्मीमयंसयधमाशयस्त्रयिापयरर्गम् ॥
आचयर्ास्तु र्िय स्वर्गे शियदीनयं बृहस्पवतूः ।
तिय त्वं शयवन्त्तर्ज्ञेऽवस्मन्त्नयचयर्ो भव सवादय ॥
यजमािो िा आ ायो ि्ेत् ॥
बृहस्प ्पतेऽअदतर्िर्यर्ोऽअहााि्द्युमि्दद्वभयवतक्ितुमज्जनेषु।
र्दीिर्छिवसऽऋतप्प्रजाततिस्म्ममासुद्रववणन्त्धेवहवचरम् ॥
an
th

अथ र ान िेवता पूजनम्
ns
sa
vv

मण्डप पूजनम्
as

ॐ अमृताम्मभोदन र्े नमिः

१. ॐ ित्नद्वीपाय नमः

२. ॐ नानावृिमहोद्यानाय नमः

३. ॐ कल्पवाश्चटकायै नमः

४. ॐ सन्तानवाश्चटकायै नमः

५. ॐ हरििन्िनवाश्चटकायै नमः
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

६. ॐ मन्िािवाश्चटकायै नमः

७. ॐ पारिजातवाश्चटकायै नमः

८. ॐ किम्बवाश्चटकायै नमः

९. ॐ पष्ु पिागित्नप्राकािाय नमः

१०. ॐ पद्मिागित्नप्राकािाय नमः

११. ॐ गोमेधक ित्नप्राकािाय नमः

१२. ॐ वज्रित्नप्राकािाय नमः

१३. ॐ वैडूयणित्नप्राकािाय नमः

१४. ॐ इन्द्नीलित्नप्राकािाय नमः


an
th

१५. ॐ मि
ु ाित्नप्राकािाय नमः
ns
sa
vv

१६. ॐ मिकतित्नप्राकािाय नमः


as

१७. ॐ श्चवद्ुमित्नप्राकािाय नमः

१८. ॐ माश्चर्णक्यमण्डपाय नमः

१९. ॐ सहस्रस्तंभमण्डपाय नमः

२०. ॐ अमृतवाश्चपकायै नमः

२१. ॐ आनन्िवाश्चपकायै नमः

२२. ॐ श्चवमशणवाश्चपकायै नमः


आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

२३. ॐ बालातपोद्गािाय नमः

२४. ॐ चश्चन्द्कोद्गािाय नमः

२५. ॐ महाश्रृङ्गािपरिखायै नमः

२६. ॐ महापद्माटव्यै नमः

२७. ॐ श्चचन्तामश्चर्णमयगृहिाजाय नमः

२८. ॐ पवू ाणम्नायमयपवू णद्वािाय नमः

२९. ॐ िश्चिर्णाम्नायमय िश्चिर्णद्वािाय नमः

३०. ॐ पश्चिमाम्नायमयपश्चिमद्वािाय नमः

३१. ॐ उत्तिाम्नायमयोत्तिद्वािाय नमः


an
th

३२. ॐ ित्नप्रिीपवलयाय नमः


ns
sa
vv

३३. ॐ मश्चर्णमयश्चसंहासनाय नमः


as

३४. ॐ ब्रह्ममयैकमञ्चपािाय नमः

३५. ॐ श्चवष्र्णमु यैकमञ्चपािाय नमः

३६. ॐ रुद्मयैकमञ्चपािाय नमः

३७. ॐ ईश्विमयैकमञ्चपािाय नमः

३८. ॐ सिाश्चशवमयैकमञ्चफलकाय नमः

३९. ॐ हसं तश्चू लकातल्पाय नमः


आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

४०. ॐ हसं तश्चू लकामहोपधानाय नमः

४१. ॐ कौसम्ु भास्तिर्णाय नमः

४२. ॐ महाश्चवतानकाय नमः

४३. ॐ महामायायवश्चनकायै नमः

४४. तत्र नानाित्नखश्चचतं मि


ु ाद्यलक
ं ृ तं श्चसहं ासनं स्मिे त् ।

ततिः पूवाद्वारे – ॐ गं गर्णपतये नमः । ॐ शं िेत्रपालाय नमः ।

िदक्षिद्वारे - ॐ श्री लक्ष्म्यै नमः । ॐ ऐ ं सिस्वत्यै नमः ।

पदश्चमद्वारे - ॐ वं वटुकाय नमः। ॐ यं यमनु ायै नमः।


an

उत्तरद्वारे - ॐ अस्राय फट् ।


th
ns
sa

इश्चत पवू ाणश्चिश्चििु द्वािे ु िेवान् आवाह्य गन्धाितपष्ु पैः पजू येत् ।
vv
as

अशिौ तु - ॐ द्वाििेवताभ्यो नमः - इश्चत मन्त्रेर्ण पजू येत् ।

'ॐ श्रीम'् इश्चत बीजाभ्यां तीथणजलेन श्चत्रवािं किशश्चु िं कुयाणत् ।


अथ दवदनर्ोगिः

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

श्चहिण्यवर्णाणश्चमश्चत पञ्चिशचणस्य सि
ू स्य, श्रीआनन्ि-किणमश्चचल्कीिेश्चन्ििा सतु ा मह णयः श्रीिेवता
आद्याश्चस्त्रस्त्रोनटु भः, पञ्चमी ष्ठ्यौ श्चत्रटुभौ ततोऽटानटु भः, द्वािशी श्चनचिू नटु ुप् त्रयोिशीचतिु श्ण यावनटु ुभौ,
अन्त्या आस्तािपङ्श्चि, न्यासे श्चवश्चनयोगः ।
अथ ऋष्र्ादिन्र्ासिः

ॐ आनन्िकिणमश्चचक्लीतेश्चन्ििासतु ऋश्च भ्यो नमः श्चशिश्चस। ॐ अनवु ाश्चिछन्िोभ्यो नमः - मख


ु ,े ॐ
श्रीिेवतायै नमः हृिये। ॐ श्चहिण्यवर्णाणश्चमश्चत बीजाय नमः – गह्य
ु े । ॐ कांसोश्चस्मताश्चमश्चत शिये नमः
पाियोः। ॐ श्चबन्िःु कीलकाय नमः नाभौ ॐ ममाभीटलक्ष्मीप्राप्त्यथे न्यासे श्चवश्चनयोगाय नमः सवाणङ्गे।
अथ षडङ्गकरन्र्ासिः

ॐ श्चहिण्यवर्णाणम् - अङ्गष्ठु योः। ॐ हरिर्णीम् तजणन्योः। ॐ सवु र्णणिजतस्रजाम-् मध्यमयोः। ॐ चन्द्ां


श्चहिण्मयीम् अनाश्चमकयोः । ॐ लक्ष्मीम-् कश्चनश्चष्ठकयोः। ॐ जातवेिो म आवाह कितलकिपृष्ठयोः।

अथ हृिर्ादिषडङ्गन्र्ास:-
an
th
ns

ॐ श्चहिण्यवर्णाणम-् हृियाय नमः। ॐ हरिर्णीम-् श्चशिसे स्वाहा । ॐ सवु र्णणिजतस्त्रजाम् – श्चशखायै व ट् ।


sa
vv

ॐ चन्द्ां श्चहिण्मयीम् - कवचाय हुम् । ॐ लक्ष्मीम् – नेत्रत्रयाय वौ ट् । ॐ जातवेिो म आवाह


as

अस्त्राय फट् ।
अथ षडङ्गकरन्र्ासिः
ॐ श्चहिण्यवर्णाणयै नमः अङ्गष्ठाभ्यां नमः। ॐ सवु र्णाणयै नमः तजणनीभ्यां नमः । ॐ िजतस्त्रजायै नमः
मध्यमाभ्यां नमः । ॐ चन्द्ायै नमः अनाश्चमकाभ्यां नमः। ॐ श्चहिण्मय्यै नमः कश्चनश्चष्ठकाभ्यां नमः। ॐ
लक्ष्म्यै नमः- कितलकिपृष्ठाभ्यां नमः ।
अथ हृिर्ादिषङ्गन्र्ासिः

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ श्चहिर्ण मय्यै नमः हृियाय नमः । ॐ चन्द्ायै नमः-श्चशिसे स्वाहा। ॐ िजतस्रजायै नमः श्चशखायै व ट्
। ॐ श्चहिण्यस्रजायै नमः - कवचाय हुम् । ॐ श्चहिण्यािायै नमः नेत्रत्रयाय वौ ट् । ॐ श्चहिण्यवर्णाणयै
नमः – अस्त्राय फट् ।

ॐ श्चश्रयै नमः - श्चशिश्चस । ॐ लक्ष्यै नमः - नेत्रयोः। ॐ वििायै नमः कर्णणयोः। ॐ श्चवष्र्णपु त्न्यै नमः
ु े । ॐ श्चहिण्यवर्णाणयै नमः - गण्डयोः। ॐ स्वर्णणमाश्चलन्यै नमः कण्ठे ।
नाश्चसकयोः । ॐ वसिु ायै नमः मख
ॐ स्रजायै नमः ओष्ठयोः। ॐ सवु र्णणगहृ ायै नमः िश्चिर्णबाहौ । ॐ स्वर्णणप्राकािायै नमः- वामबाहौ । ॐ
पद्मवाश्चसन्यै नमः - स्तनयोः । ॐ पद्महस्तायै नमः – िश्चिर्णहस्ते ! ॐ पद्मश्चप्रयायै नमः वामहस्ते । ॐ
ु ालङ्कािायै नमः – हृिये । ॐ सयू ाणयै नमः – उििे । ॐ चन्द्ायै नमः- नाभौ । ॐ श्चबल्वश्चप्रयायै
मि
नमः- िश्चिर्णकिे । ॐ ईश्वयै नमः- वामकिे । ॐ भक्ु त्यै मक्ु त्यै नमः- कुश्चिद्वये । ॐ श्चवभत्ू यै वृिध्् यै
ु े । ॐ तटु ्यै पटु ्यै नमः- उरुद्वये । ॐ गङ्गायै धनेश्वयै नमः -
नमः कश्चटद्वये । ॐ समृध्यै नमः गह्य
an

ु ायै भोश्चगन्यै नमः गल्ु फद्वये । ॐ भोगिायै धात्रयै नमः – पािद्वये । ॐ श्चवधात्रयै नमः
जानद्वु ये । ॐ शि
th
ns

हाल सवाणङ्गे। उपरिभागे - ॐ साम्राज्यलक्ष्म्यै नमः। पिु तः ॐ सागिजायै नमः। पृष्ठे - ॐ कमलायै
sa
vv

नमः। िश्चिर्णभागे ॐ श्चद्वजिाजसहोियै नमः । वामभागे-ॐ जयप्रिायै नमः । पाताले- ॐ श्चवजयप्रिायै


as

नमः । मध्ये-ॐ सवणसौभाग्यिायै नमः । ॐ भभू णवु ःस्विोम'् इश्चत श्चिग्बन्धनम।्

श्री सूक्तन्र्ासिः दवदनर्ोग -


श्चहिण्यवर्णाणश्चमश्चत पञ्चिशचणस्य श्री सि ू स्य आनन्िकिणम श्चचक्लीतेश्चन्ििासतु ा ऋ यः आद्यानां
श्चतसृर्णामनटु ुपच्छन्ि, चतवु याणः प्रस्तािपंश्चिश्छन्िः पंचमी – ष्ठ्योश्चस्त्रटुप्छन्ि, ततोऽटानामनटु ुपछन्ि,
अन्त्यायाः प्रस्तािपंश्चिश्छन्िः न्यासे पठे (हििे) च श्चवश्चनयोगः ।

१. ॐ दहर्र्विााम,् इस मन्त्र से िाश्चहने हाथ से बाएं हाथ का स्पशण किे ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

२. ॐ तां मऽआवह. इस मन्त्र से बाएं हाथ से िाश्चहने हाथ का स्पशण किे ।

३. ॐ अव पूवााम,् इस मन्त्र से बाएं पैि का स्पशण किे ।

४. ॐ कां सोदस्मताम. इस मन्त्र से िाश्चहने पैि का स्पशण किे ।

५. ॐ चन्द्रां रभासाम,् इस मन्त्र से बाएं जंघा का स्पशण किे ।

६. ॐ आदि्र् विे. इस मन्त्र से िाश्चहने जंघा का स्पशण किे ।

७. ॐ उपैतु माम,् इस मन्त्र से बाएं कश्चटभाग (कमर) का स्पशण किे ।

८. ॐ क्षदु तपासामलाम,् इस मन्त्र से िाश्चहने कश्चट-प्रिेश का स्पशण किे ।

९. ॐ गं द्वाराम, इस मन्त्र से नाश्चभ का स्पशण किे ।

१०. ॐ मनसिः काममाकूदतम इस मन्त्र से हृिय का स्पशण किे ।


an
th

११. ॐ किामेन रजाभतू ा इस मन्त्र से वाम भजु ा का स्पशण किे ।


ns
sa
vv

१२. ॐ आपिः सृजन्तु, इस मन्त्र से िश्चिर्ण भजु ा का स्पशण किे ।


as

१३. ॐ आद्राा पष्ु कररिीम,् इस मन्त्र से कण्ठ का स्पशण किे ।

१४. ॐ आद्राा र्िः कररिीम,् इस मन्त्र से मख


ु का स्पशण किे ।

१५. ॐ तां मऽआवह इस मन्त्र से िोनों नेत्रों का स्पशण किे

१६. ॐ र्िः शुदच रर्तोभू्वा इस मन्त्र से श्चसि का स्पशण किे ।


अथ षडङ्गन्र्ासिः

१. ॐ किामेन रजाभूता इस मन्त्र से हृिय को स्पशण किे ।


आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

२. ॐ आपिः सृजन्तु इस मन्त्र से श्चसि को स्पशण किे ।

३. ॐ आद्राा पुष्कररिीम इस मन्त्र से श्चशखा को स्पशण किे ।

४. ॐ आद्राा र्ष्कररिीम,् इस मन्त्र से िोनों भजु ाओ ं को स्पशण किे ।

५. ॐ तामऽआवह इस मन्त्र से िोनों नेत्रों को स्पशण किे ।

६. ॐ र्िः शुदच रर्तो भ्ू वा इस मन्त्र से श्चसि के उपि से हाथ घमु ाकि

“अिाय फट् कहे । (बायें हाथ की हथेली पि मध्यमा तथा तजणनी से ताली

बजाये । इस प्रकाि कि पिात् अपने चािों ओि चटु की बजावे)।

षडङ्गन्यास

ॐ श्राम् हृियाय नमः। ॐ श्रीम् – श्चशिसे स्वाहा । ॐ श्रमू ् – श्चशखायै व ट् । ॐ त्रैम् कवचाय हुम् ।
an
th

ॐ श्रौम् – नेत्रत्रयाय वौ ट् । ॐ श्रः अस्राय फट् ।


ns
sa
vv

करन्यास
as

ॐ ह्राम् – अंगष्ठु ाभ्यां नमः । ॐ ह्रीम् – तजणनीभ्यां नमः । ॐ ह्रुम् – मध्यमाभ्यां नमः । ॐ ह्रैम् –
अनाश्चमकाभ्यां नमः । ॐ ह्रौम् – कश्चनश्चष्ठकाभ्यां नमः । ॐ ह्रः- कितलकिपृष्ठाभ्यां नमः ।

(१) ॐ श्चहिण्यवर्णाणम महालक्ष्म्यै नमः श्चशिश्चस

(२) ॐ तां म s आवह महालक्ष्म्यै नमः नेत्रयोः

(३) ॐ अश्वपर्णू ाणम् महालक्ष्म्यै नमः कर्णणयोः


आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

(४) ॐ कांसोश्चस्मताम् महालक्ष्म्यै नमः नाश्चसकयोः

(५) ॐ चन्द्ां प्रभासाम् महालक्ष्म्यै नमः मख


ु े

(६) ॐ आश्चित्यवर्णे महालक्ष्म्यै नमः कण्ठे

(७) ॐ उपैतु माम् महालक्ष्म्यै नमः बाह्ोः

(८) ॐ िश्चु त्पपासा। महालक्ष्म्यै नमः हृिये

(९) ॐ गन्धद्वािाम् महालक्ष्म्यै नमः नाभौ

(१०) ॐ मनसः कामम् महालक्ष्म्यै नमः गह्य


ु े

(११) ॐ किणमेन प्रजा महालक्ष्म्यै नमः पाियोः

(१२) ॐ आपः सृजन्तु महालक्ष्म्यै नमः ऊवो:


an
th

(१३) ॐ आद्ाण पष्ु किर्णीम् महालक्ष्म्यै नमः जान्वोः


ns
sa
vv

(१४) ॐ आद्ाण यष्किर्णीम् महालक्ष्म्यै नमः जंङ्घयोः


as

(१५) ॐ तां म आवह. महालक्ष्म्यै नमः पाियोः

(१६) ॐ यः शश्चु चः प्रयतो महालक्ष्म्यै नमः सवाणङ्गे ु

(१) ॐ किणमेन प्रजा महालक्ष्म्यै नमः हृियाय नमः

(२) ॐ आपः सृजन्तु महालक्ष्म्यै नमः श्चशिसे स्वाहा

(३) ॐ आद्ाण पष्ु किर्णीम् महालक्ष्म्यै नमः श्चशखायै व ट्


आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

(४) ॐ आद्ाण यष्किर्णीम् महालक्ष्म्यै नमः कवचाय हुम्

(५) ॐ तां म आवह महालक्ष्म्यै नमः नेत्रत्रयाय वौ ट

(६) ॐ यः शश्चु चः प्रयतो महालक्ष्म्यै नमः अस्राय फट्

ततः कुशैः श्रीसि ू प्रश्चतमन्त्रेर्ण 'माजायावम' इत्यध्यािे र्ण सह माजणन किर्णीयम।् एवं समग्रं श्रीसि
ू ं पश्चठत्वा
अघम णर्णं कृ त्वा तज्जलं स्ववामतः प्रश्चिप्योत्थाय ऊध्वणबाहुः श्रीसि ू तेनोपस्थानं कुयाणत् । ततः
स्वात्मश्चन श्रीसि
ू े न महालक्ष्मी सपं जू येश्चिश्चत सप्रं िायः ।

्र्ानम् -

या सा पद्मासनस्था श्चवपल
ु कश्चटतटी पद्मपत्रायतािी,
गम्भीिावतणनाश्चभस्तनभिनश्चमताशभ्रु वस्त्रोत्तिीया।
an
th

लक्ष्मीश्चिव्ण यैगणजेन्द्ैमणश्चर्णगर्णखश्चचतैः स्नाश्चपता हे मकुं भैर ्


ns
sa
vv

श्चनत्यं सा पद्महस्ता मम वसतु गृहे सवणमाङ्गल्ययि


ु ा ।।
as

अथ पाद्यादिपात्रस्थापनपूजनम्
पवू ण नवकोष्ठाश्चत्मकां भश्चू म सपं ाद्य पवू ाणश्चितो मध्ये पाद्याश्चिपात्रार्णामत्तु ििमेर्ण सस्ं थाप्य एवं
पञ्चपञ्चामृतपात्रार्णां स्थापनं कृ त्वा श्चवश्चििु सगु श्चन्धततैलाश्चिसगु श्चन्धतद्व्याश्चर्ण श्चनधाय स्थापनिमेर्ण
नवसु पात्रे ु सद्व्ये ु नविेवताः पजू येत् -
ॐ श्चवद्यायै नमः । ॐ अश्चवद्यायै नमः । ॐ प्रकृ त्यै नमः । ॐ मायायै नमः । ॐ तेजश्चस्वन्यै नमः । ॐ
प्रबोश्चधन्यै नमः । ॐ सत्याय नमः । ॐ िजसे नमः । ॐ तमसे नमः । इश्चत संपज्ू य गायत्रयाऽश्चभमृशेत् ।
अथ पूजाकलशाचानम्
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

स्ववामभागे पजू ाकलशं संस्थाप्य तत्र 'ॐ इमं मे वरुर्णेश्चत' मन्त्रेर्ण वरुर्णं संपज्ू य गायत्रया
िशवािमश्चभमन्त्रय

'ॐ गङ्गे च यमनु े चैव गोिावरि सिस्वती।


नमणिे श्चसन्धक
ु ावेरि जलेऽश्चस्मन्सश्चन्नश्चधं कुरु ।।
सवे समद्ु ाः सरितः तीथाणश्चन जलिा निाः ।
आयान्तु िेवपजू ाथं िरु ितियकािकाः ॥

इश्चत तीथाणन्यावाह्य 'ॐ कलशस्य मख


ु े श्चवष्र्ण'ु इश्चत श्चवष्र्णवािीनामावाहयेत् ।
ॐ श्चवष्र्णवे नमः । ॐ रुद्ाय नमः ।ॐ ब्रह्मर्णे नमः। ॐ मातृगर्णेभ्यो नमः । ॐ सागिे भ्यो नमः । ॐ
सप्तद्वीपवसन्ु धिायै नमः। ॐ ऋग्वेिाय नमः। ॐ यजवु ेिाय नमः । ॐ सामवेिाय नमः। ॐ अथवणवेिाय
नमः । ॐ वेिांगेभ्यो नमः । ॐ गायत्रयै नमः । ॐ साश्चवत्रयै नमः। ॐ शान्त्यै नमः। ॐ सिस्वत्यै नमः।
इत्यावाह्य संपजू येत् ।
an
th
ns

अथ पीठपूजा
sa
vv
as

ॐ मण्डूकाय नमः । ॐ कालाश्चग्नरुद्ाय नमः। ॐ मल ू प्रकृ त्यै नमः । ॐ आधािशक्त्यै नमः ॥ ॐ


कूमाणय नमः। ॐ अनन्ताय नमः । ॐ वािाहाय नमः। ॐ पृश्चथव्यै नमः। ॐ सधु ासमद्ु ाय नमः। ॐ
श्वेतद्वीपाय नमः । ॐ स्वर्णणपवणताय नमः। ॐ नन्िनोद्यानाय नमः । ॐ कल्पवृिवनाय नमः । ॐ
स्वर्णणप्राकािाय नमः । ॐ करुर्णातोयपरिखायै नमः । ॐ स्वर्णणमंडपाय नमः ।

पूवाद्वारे –
ॐ द्वािश्चश्रयै नमः। ॐ इन्द्ाय नमः। ॐ ब्रह्मर्णे नमः । । ॐ सत्वाय नमः । ॐ ऋग्वेिाय नमः । ॐ
आत्मने नमः । ॐ कालतत्वाय नमः । ॐ अश्चम्बकायै नमः । ॐ इन्द्ाण्यै नमः। ॐ वेिमात्रे नमः । ॐ
शैलपत्रु यै नमः । ॐ ब्रह्मचारिण्यै नमः। ॐ चण्डघण्टायै नमः। ॐ स्कन्िमात्रे नमः । ॐ कात्याश्चयन्यै
नमः । ॐ गौयै नमः ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

िदक्षिद्वारे -
ॐ द्वािश्चश्रयै नमः । ॐ यमाय नमः। ॐ शान्त्यै नमः । ॐ श्चसिायै नमः । ॐ िमायै नमः । ॐ
श्चवष्र्णवे नमः । ॐ यजवु ेिाय नमः । ॐ िजसे नमः । ॐ श्चवद्यातत्वाय नमः । ॐ जगन्मात्रे नमः । ॐ
मायायै नमः । ॐ श्चशवायै नमः । ॐ शान्त्यै नमः । ॐ प्रभायै नमः । ॐ ह्रीं कािायै नमः । ॐ क्लीं
कािायै नमः । ॐ मायाशक्त्यै नमः । ॐ वीिायै नमः । ॐ अन्तिात्मने नमः । ॐ िण्डधिाय नमः ।

पदश्चमद्वारे -
ॐ द्वािश्चश्रयै नमः । ॐ वरुर्णाय नमः । ॐ रुद्ाय नमः । ॐ सामवेिाय नमः। ॐ तमसे नमः । ॐ
आश्चित्याय नमः । ॐ वारुण्यै नमः । ॐ शंखायधु ायै नमः। ॐ हसं वाश्चहन्यै नमः। ॐ जगज्जीवायै नमः
। ॐ जगद्वीजायै नमः। ॐ ोडशकलायै नमः। ॐ पर्णू णकलशाय नमः । श्चचश्चत्रण्यै नमः। ॐ श्चचत्रमालायै
नमः। ॐ श्चचत्रायै नमः । ॐ चामण्ु डायै नमः।

उत्तरद्वारे -
an

ॐ द्वािश्चश्रयै नमः। ॐ कपालधारिण्यै नमः । ॐ भिवत्सज्योत्स्नायै नमः। ॐ कल्याण्यै नमः। ॐ


th
ns

शवाणण्यै नमः । ॐ चन्द्कलायै नमः। ॐ चन्द्विनायै नमः। ॐ श्चवभत्ू यै नमः। ॐ पिमश्चवभत्ू यै नमः ।
sa

ॐ भस्मधारिण्यै नमः । ॐ पावनायै नमः । ॐ गङ्गायै नमः । ॐ भागीिवयै नमः । ॐ गोिावयै नमः
vv
as

। ॐ प्रविायै नमः । ॐ प्रर्णतायै नमः। ॐ िां कािायै नमः। ॐ िीं कािायै नमः। ॐ िौं कािायै नमः
। ॐ सवणबीजात्मने नमः । ॐ बीजप्रवाश्चहन्यै नमः ।

म्र्े -
ॐ ित्नवेश्चिकायै नमः। ॐ ित्नश्चसहं ासनाय नमः । ॐ धमाणय नमः । ॐ ज्ञानाय नमः । ॐ वैिाग्याय
नमः । ॐ ऐश्वयाणय नमः । ॐ अधमाणय नमः। ॐ अज्ञानाय नमः। ॐ अवैिाग्याय नमः। ॐ अनैश्विाय
नमः । ॐ श्वेतच्छत्राय नमः। ॐ श्चचच्छक्त्यै नमः। ॐ मायाशक्त्यै नमः । ॐ आनन्िकन्िाय नमः । ॐ
संश्चवत्रालाय नमः । ॐ प्रकृ श्चतमयपत्रेभ्यो नमः । ॐ श्चवकािमयके सिे भ्यो नमः। ॐ
पञ्चाशद्वर्णणबीजाढ्यसवेभ्यो नमः । ॐ तत्वरूपायै कश्चर्णणकायै नमः। ॐ अं अकण मण्डलाय नमः। ॐ मं
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

वश्चिमण्डलाय नमः । ॐ सं सोममण्डलाय नमः। ॐ सं सत्वाय नमः । ॐ िं िजसे नमः । ॐ तं तमसे


नमः । ॐ आं आत्मने नमः । ॐ अं अन्तिात्मने नमः । ॐ पं पिमात्मने नमः । ॐ ह्रीं ज्ञानात्मने
नमः। ॐ आत्मतत्वाय नमः । ॐ मायातत्वाय नमः । ॐ श्चवद्यातत्वाय नमः । ॐ कालतत्वाय नमः ।
ॐ पितत्वाय नमः।

के सरे षु पूवाादिरमेि -

ॐ श्चवभत्ू यै नमः। ॐ उन्नत्यै नमः। ॐ कान्त्यै नमः । ॐ हृट्यै नमः । ॐ कीर्त्यै नमः । ॐ सन्नत्यै
नमः । ॐ व्यटु ्यै नमः। ॐ उत्कृ ट्यै नमः । ॐ मत्यै नमः । ॐ ऋध्यै नमः ।

ततिः-
ॐ श्रीं सवणशश्चिकमलासनाय नमः । ॐ महालक्ष्मीयोगपीठाय नमः ।
इश्चत समस्तपीठं सम्पज्ू य कश्चर्णणकायां पष्ु पाञ्जश्चलं िद्यात् ।
अथ र ानिेवतास्थापनम् ॥
an
th
ns

पर्णू णपात्रे स्वर्णणमयीं श्रीमश्चू तणम् अग्न्यत्तु ािर्णप्रार्णप्रश्चतष्ठापश्चू वणकां सस्ं थाप्य, तद्यथ-
sa
vv
as

अथाग्ग्न्र्ुत्तारिम् -

्ेविप्रवतमाां सिु णााव्पात्रे विधाय मधर्ु तृ ाभ्यामभ्यज्य 'ॐ अश्मन्िजू ाम'् इत्यििु ाके ि श्रीसि
ू ेि
्नु धवमवश्रतजलेि के िल्नु धेि िा अवििेकां कृ त्िा प्रवतमाां बवहविाणकाश्य सिच्छििीिपट्टििाव्िा
सप्रोजच्छ् य यन्त्रोपरर विन्यसय प्राणप्रवतिाां कुयाात् -

ऋष्यादिन्यास:

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

असय श्रीप्राणप्रवतिामन्त्रसय ब्रह्मविणणमु हेश्वरा ऋियः ऋनयजःु सामावि छन््ावस प्राणशवि्ेिता आां बीजां
ह्रीं शविः क्रों कीलकां श्रीमहालर्क्ष्म्याव््ेिताप्रीत्य्ं प्रवतिापिे विवियोगः । ब्रह्मविणणमु हेश्वरे भ्यो ॐ
ऋविभ्यो िमः वशरवस ।

ऋष्र्ादिन्र्ास:
ॐ ऋग्र्जुूःसयमछन्त्दोभ्र्ो नमो मुखे ।

ॐ प्रयणशवक्तदेवतयर्ै नमूः – हृदर्े |

ॐ आं बीजयर् नमूः – र्गह्य


ु े।

ॐ ह्रीं शक्तर्े नमूः – पयदर्ोूः ।

ॐ िों कीलकयर् नमूः–नयभौ ।

ॐ प्रयणप्रवतष्ठयपने वववनर्ोर्गूः – सवयाङ्र्गे ।


an
th

करन्र्ास:
ns
sa
vv

ॐ ह्रय –ं अङ्र्गष्ठु यभ्र्यं नमूः ।


as

ॐ ह्री ं – तजानीभ्र्यं नमूः ।


ॐ ह्रूम् मध्र्मयभ्र्यं नमूः ।

ॐ ह्रै ं-अनयवमकयभ्र्यं नमूः ।

ॐ ह्रौ -ं कवनवष्ठकयभ्र्यं नमूः ।

ॐ ह्रूः-करतलकरपृष्ठयभ्र्यं नमूः ।

षडगं न्र्ास:
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ ह्रयं हृदर्यर् नमूः ।


ॐ ह्रीं वशरसे स्वयहय ।
ॐ ह्रं वशखयर्ै वषट् ।
ॐ ह्रैं कवचयर् हम् ।
ॐ ह्रौं नेररर्यर् वौषट् ।
ॐ ह्रूः अस्त्रयर् फट् ।
ततूः ध्र्यर्ेत्
ध्र्यर्ेल्लक्षमीं प्रहवसतमुखीं रयज्र्वसंहयसनस्ियं
मुद्रयशवक्त सकलववनुतयं सवासस
ं ेर्वर्मयनयम् ।
अग्नौ पज्र्यमवखल जननीं हेमवणयं वहरण्र्यं
an
th

भयग्र्ोपेतयं भवु नसुखदयं भयर्गावीं भवतधयरीम् ॥


ns
sa
vv

इवत ध्यात्िा प्रवतमाया उपरर हसतां विधाय प्राणप्रवतिाबीजावि पठे त् –


as

ॐ आं ह्रीं िों र्ं रं लं वं शं षं सं हं क्षं सूः िीमहयलक्ष्मीदेर्वर्यूः प्रयणय इह प्रयणयूः । ॐ आं


ह्रीं िों र्ं रं लं वश
ं ं षं सं हं क्षं सिः जीव इह दस्थतिः । ॐ आं ह्रीं रों र्ं रं लं वश ं ं षं संहं क्षं सिः
सवेदन्द्रर्ादि वाङ्मनिःश्रोत्र्वकचक्षदु जाह्वाघ्रािपािपार्ूपस्था इहाग्र् सख ु ं दचरं दतष्ठन्तु स्वाहा ।
ॐ अस्यै प्रार्णा प्रश्चतष्ठन्तु अस्यै प्रार्णा ििन्तु च ।
अस्यै िेवत्वमचाणयै मामहेतीश्चत कि न ॥
ततः प्रर्णवं ोडशवािं जपेत् ।

ततः एकाग्रश्चचत्तो भत्ू वा िश्चिर्णहस्ते कमलाश्चिनानापष्ु पसमश्चन्वतः पष्ु पाहािं गृहीत्वोत्थाय प्राथणयेत् - -
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

समस्तसपं त्सख
ु िां महादश्रर्ं
समस्तसौभाग्ग्र्करीं महादश्रर्म् ।
समस्तकल्र्ािकरी महादश्रर्ं
भजाम्मर्हं ञानकरी महादश्रर्म् ॥ १ ॥
समस्तभूतान्तरसंदस्थता ्वं
समस्तभतू ेवरर दववरूपे ।
तन्नादस्त र््वि्व्र्दतररक्तवस्तु
्व्पपािपद्मं रिमाम्मर्हं श्रीिः ॥ २ ॥
िाररद्र्र्िुिःखौघतमोपहन्त्री
्व्पािपद्मं मदर् सदन्न ्स्व।
an
th

िीनादतादवछिे िनहेतुभूतैिः
ns
sa
vv

कृपाकटाक्षैरदभदषजच मां श्रीिः ॥ ३ ॥


as

अम्मब रसीि करुिासु र्ाद्रा दृष्ट्र्ा


मां ्व्कृपाद्रदविगेहदममं कुरुष्व ।
आलोकनरिदर्हृद्गतशोकहन्त्री
्व्पािपद्मर्ुगलं रिर्ाम्मर्हं श्रीिः ।।४ ।।
शान््र्ै नमोऽस्तु शरिागतरक्षिार्ै
कान््र्ै नमोऽस्तु कमनीर्गुिाश्रर्ार्ै ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

शान््र्ै नमोऽस्तु िुररतक्षर्कारिार्ै


ात्र्र्ै नमोऽस्तु न ान्र्समृदधिार्ै ॥५ ॥
दवञानवृदधं हृिर्े कुरु श्रीिः
सौभाग्ग्र्दसदधं कुरु मे गहृ े श्रीिः ।
िर्ासुपदु ष्टं कुरुतां मदर् श्रीिः
सवु िावदृ धं कुरु मे करे श्रीिः ॥ ६ ॥
न मां ्र्जेथािः दश्रतकल्पवदल्ल
सद्भदक्तदचन्तामदिकाम ेनो ।
दववस्र् मातभाव सुरसन्ना
गहृ े कलत्रेषु च पत्रु वगे ॥ ७ ॥
an
th

माता दपता ्वं गुरुसद्गदतिः


ns
sa
vv

श्रीस््वमेवसजजीवनहेतुभूता ।
as

अन्र्ं न मन्र्े जगिेकनाथे


्वमेव सवा मम िेदव स्र्म् ॥ ८ ॥
अशेषवाग्ग्जाड्र्मलापहाररिीं
नवं नवं स्पष्टसुवाक्क्रिादर्दन ।
ममैदह दजह्वारसुरङ्गनताकी
भव रसन्ना विने च मे श्रीिः ॥ ९ ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

वागथादसदध बहुलोकवश्श्र्ं वर्िः


दस्थर्वं ललनासभ
ु ोगम् ।
पौत्रादिलदब्ब् सकलाथादसदध
रिेदह मे भागादव जन्मजन्मदन ॥ १० ॥
समस्तदवघ्नौघदवनाशकाररिी
समस्तदवघ्नोधरिे दवचक्षिा ।
अनन्तसौभाग्ग्र्सुखरिादर्नी
दहर्मर्े मे विने रसन्ना ॥ ११ ॥

ततः – यथाद्यपु चािै िचणयेत् -अथाचणन प्रकाि:


आर्ादह वरिे िेदव म्डलोपरर सवािा ।
an
th

पज
ू ां गहृ ाि िेवेदश शत्रि
ू ां क्षर्काररिी ॥
ns
sa
vv

पाद्यादिपात्रदमिं तु्र्ं िीर्ते लोकहेतवे ।


as

स्वीकृ्र् सुभगे िेदव दश्रर्ं िेदह ररपून् िह ||

कृ ताञ्जश्चलः सन् प्राथणयेत –


िेवेदश भदक्तसुलभे पररवार समदन्वते।
र्ावत्त्वां पज
ू दर्ष्र्ादम तावत्त्वं सदु स्थरा भव ।।
्र्ानम्

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

दसन्िूरारुिकादन्तमब्ब्जवसदतं सौन्िर्ावारांदनद ं
कॊटीरयङ्र्गदहयरकुण्डलकटीसरयवदवभभावषतयम् ।
हस्तयब्जैवासुपरमब्जर्ुर्गलयदशंवहन्त्तीं परयं
आवीतयं पररवयररकयवभरवनशं ध्र्यर्ॆ वप्रर्यं शयङ्ावर्गणूः ॥१
भर्यत् भर्ॊ वद्वपद्मयभर्वरदकरय तप्तकयतास्वरयभय
रत्नौघयबद्धमौवलववामलतरदुकलयतावयलॆपनयढ्र्य ।
नयनय कल्पयवभरयमय वस्मतमधुरमुखी सवार्गीवयाणवनद्यय
पद्मयक्षीपद्मनयभॊरवसकृतवसवतूः पद्मर्गयिी विर्ॆ वूः॥२
वन्त्दॆ पद्मकरयं प्रसन्त्नवदनयं सौभयग्र्दयं भयग्र्दयं
हस्तयभ्र्यमभर्प्रदयं मवणर्गणैनयानयववधैभावषतयम् ।
an
th

भक्तयभीिफलप्रदयं हररहरब्रह्मयवदवभस्सॆववतयं
ns
sa
vv

पयश्वॆापङ्कजशङ्खपद्मवनवधवभर्ाुक्तयं सदयशवक्तवभूः॥३
as

आवाहनम् :
दहर्ो॑ र्विां ु॒ हररिो॑ ीं सविा
ु ु॒ रो॑ जु॒तस्रजाम
ो॑ ् ।
चु॒न्द्रां दहरु॒ ्मर्ो॑ ीं लु॒क्ष्मीं जातवेो॑ िो मु॒ आवहो॑ ॥ १॥

इन्द्रादििेवगिमौदलदकरीदटकोदट-
रलाङ्कुरै िः सततरदजजतपािपीठम् ।
िुिःखादभभूतजनिुगादतनादशनीं

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

्वामावाहर्ादम कृपर्ा भव सम्ममुखीना ॥


श्चश्रयै नमः आवाहनं समपणयाश्चम इश्चत िद्यात् ॥

आसनम् :
तां मु॒ आवहो॑ ु॒ जातवेो॑ िो लु॒क्ष्मीमनपगा
ो॑ दु॒ मनीम् ।
र्स्र्ांु॒ दहर्ो॑ र्ं दवन्ु॒ िेर्ंु॒ गामवंु॒ पुरुो॑षानहु॒ म् ॥

मि
ु ाप्रवालमश्चर्णलोश्चहतपद्मिाग-
कान्त्यल्ु लसिश्च् चिित्नमयं सिु म्यम् ।
िाजीवपत्रनयने ियया सपु ीठ
मेनं गृहार्ण कमले श्चवश्चनवेश्चिततं मे ॥

श्रियै िमः आसिां समपणयाश्चम


an
th
ns

स्वयर्गतं एवं पयद्यं


sa
vv
as

तां मु॒ आवहो॑ ु॒ जातवेो॑ िो लु॒क्ष्मीमनपगा


ो॑ दु॒ मनीम् ।
र्स्र्ांु॒ दहर्ो॑ र्ं दवन्ु॒ िेर्ंु॒ गामवंु॒ परुु ो॑ षानहु॒ म् ॥
स्वयर्गतं कुशलं रछिे महािेव्र्ै महेवरर ।
सुस्वयर्गतेत्वर्य भद्रे कृपर्ा भक्त व्सले ॥
लोकमात्रे श्चश्रयै नमः पाद्यं समपणयाश्चम
अघ्र्ं
कां ां॒ सोश्चां॒ स्मतां॒ ां श्चहिण्॑ यप्राक ॑ द्ां॒ ां ज्वलन्तीं
ां॒ ािामा ॑ तृप्ता ॑ ्।
ां॒ ं तपां॒ णयन्तीम
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

॑ ां॒ ताश्चमहां॒ ोपह्ये


पद्मां॒ ां॒े श्चस्थां॒तां पद्मां॒ वर्णां ॑ ां॒ श्चश्रयम् ॥ ४॥
भ्राश्चजष्र्णहु ाटकश्चवश्चनश्चमणतपात्रमध्ये
संस्थाश्चपतं कुसमु गन्धसवु ाश्चसतं च ।
भत्त्योपनीतमश्चचिे र्ण सिु भ्यमेवमघ्यं
गृहार्ण कृ पया पश्चततस्य िेश्चव ॥
अटगधं समायि
ु ं स्वर्णणपात्रे प्रपरू ितम।्
अघ्यं ििाम्यहं तभ्ु यं प्रसीित्वं सिु े श्वरि ॥
लोकमात्रे श्चश्रयै नमः अघ्यं समपणयाश्चम
आचमनीर्ं
॑ सां॒ ां यश
चां॒न्द्ां प्रभा ां॒ े िेवां॒ जटु ॑ ामिु ािां॒ ाम।्
ां॒ सा ां॒ ज्वलन्॑ तींां॒ श्चश्रयं ॑ लोक
an
th

तां पश्चां॒ द्मनीमीं॑ ां॒ शिर्ण॑ महां॒ ं प्रपद्य॑ ेऽलां॒क्ष्मीमे ॑ नश्यतां ां॒ त्वां वृर्ण॑ े ॥
ns
sa
vv

आनन्िमन्थिपिु न्िििेववृन्िै-
as

िभ्यश्चचणताङ्श्चघ्रयगु ले करुर्णाद्णश्चचत्ते ।
भव्यं सगु न्धमाचमनं गृहार्ण
भक्त्याश्चपणतं कमलभश्चू तहस्तयि
ु े ॥
सिालोकसय या माता या माता लोक पावनी ।।
््ाम्या मिां तसयै महालर्क्ष्म्यै प्रयत्नतः ॥
वििायै नमः सधु ाचमनीयं समपणयाश्चम

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

म पु का म्
िश्चधमधसु मायि
ु ं पात्रयग्ु मसमश्चन्वतम् ।
मधपु कं गृहार्ण त्वं शभु िा भव शोभने ॥
कश्चपलािश्चध कुन्िेन्िधु वलं मधु संयतु म् ।
स्वर्णणपात्रश्चस्थतं िेश्चव मधपु कण गृहार्ण मे ॥
भिश्चप्रयायै नमः श्रीिे ते मधपु कण ः सधु ा ॥
आचमनं
कपणिू वाश्चसतं वारि श्चनमणलं शश्चु िहेतक
ु म् ।
गृहार्ण पिमेशाश्चन पनु िाचमनीयकम् ॥
आां॒श्चित्ां॒ यवर्णे॑ ां॒ तपसां॒ ोऽश्चधजा
॑ तां॒ ो वनस्ां॒ पश्चतस्ां॒ तव ॑ वृिोऽथ
ां॒ श्चबल्ां॒ वः ।
an
th

ु ु॑ ु माय॒ ान्तरु॑ ाय॒ ाश्च ु॑ बाह्य


तसय॒ फलाꣳवि ॒ तपस॒ ा ि्न्त ॒ ा अलु॑ ॒ र्क्ष्मीः ॥
ns
sa
vv

भिश्चप्रयायै नमः श्रीिे तत आचमनीयं नमः ॥


as

स्नानं
आां॒श्चित्ां॒ यवर्णे॑ ां॒ तपसां॒ ोऽश्चधजा
॑ तां॒ ो वनस्ां॒ पश्चतस्ां॒ तव ॑ वृिोऽथ
ां॒ श्चबल्ां॒ वः।
ु ु॑ ु माय॒ ान्तरु॑ ाय॒ ाश्च ु॑ बाह्य
तसय॒ फलावि ॒ तपस॒ ा ि्न्त ॒ ा अलु॑ ॒ र्क्ष्मीः॥
काश्मीिचर्णू णमगृ नाश्चभश्चवश्चमश्चश्रतेन
पतू ेन हेमकलशस्थसश
ु ीतलेन ।
तीथोिके न श्चशशनु ा श्चवश्चनवेश्चितेन

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

स्नानं श्चवधेश्चह सफलं कुरु मे श्रमत्वम् ॥


ॐ एश्चह पािक
ु या िेश्चव स्नानाथं स्नान मण्डपम् ।
स्नानशाटीं गृहीत्वा तु स्नानासनसमागता ॥
भि श्चप्रयायै नमः श्री िे तते स्नानीयं नमः ।
मलापकिाम्

(१) ॐ आपो श्चह ष्ठा मयो भवु ः । (२) ॐ ता न ऊजे िधातन । (३) ॐ महे िर्णाय चिसे । (४) ॐ
योवः श्चशवतमो िसः । (५) ॐ तस्य भाजयतेह नः । (६) ॐ उशतीरिव मातिः । (७) ॐ तस्मा अिं
गमाम वः (८) ॐ यस्यियायश्चजन्वथ ।
पजचामृतस्नानम्
आां॒श्चित्ां॒ यवर्णे॑ ां॒ तपसां॒ ोऽश्चधजा
॑ तां॒ ो वनस्ां॒ पश्चतस्ां॒ तव ॑ वृिोऽथ
ां॒ श्चबल्ां॒ वः।
an

ु ु॑ ु माय॒ ान्तरु॑ ाय॒ ाश्च ु॑ बाह्य


तसय॒ फलावि ॒ तपस॒ ा ि्न्त ॒ ा अलु॑ ॒ र्क्ष्मीः ॥ ६॥
th
ns
sa

मागणश्रमापहमतीवसगु न्धयि
ु ं
vv
as

पञ्चामृतस्नपनमम्ब िमे सिु म्यम् ।

िारिद््यिःु खभयहारिश्चर्ण मामकीन-


मङ्गीकुरुष्व कुरुर्णां कुरु मे सपु ज्ू ये ॥
ॐ पयोिश्चध घृतं चैव शकण िा मधु सयं तु म् ।
पञ्चामृतं मयानीतं गृहार्ण पिमेश्वरि ॥
भद्ायै नमः श्रीितते पञ्चामृतस्नानं नमः

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

शि
ु ोिके न स्नानं समपणयाश्चम।
ॐ शि
ु वालः सवणशि
ु वालो मश्चर्णवालस्त आश्चश्वनाः ।
श्येतः श्येतािोऽरुर्णस्ते रुद्ाय पशपु तये कर्णाणयामा अवश्चलप्ता िौद्ा नभोरूपाः पाजणन्याः ।

गङ्गा च यमनु ा चैव गोिाविी सिस्वती ॥ |


नमणिा श्चसन्धु कावेिी स्नानाथं प्रश्चत गृह्यताम् ।
अश्चभ ेक शि
ु ोिक स्नानम् समपणयाश्चम ॥

अदभषेक:
ॐ ॥ वहरण्ि॑ र्वणयं ृ॒ हररणि॑ ीं सवणा
ु ृ॒ रि॑ जृ॒तस्रजयम
ि॑ ् ।
चृ॒न्त्द्रयं वहरृ॒ ण्मर्ि॑ ीं लृ॒क्ष्मीं जयतवेि॑ दो मृ॒ आवहि॑ ॥ १॥

तयं मृ॒ आवहि॑ ृ॒ जयतवेि॑ दो लृ॒क्ष्मीमनपर्गय


ि॑ वृ॒ मनीᳯम् ।
an
th
ns

र्स्र्यंृ॒ वहरण्ि॑ र्ं ववन्त्ृ॒ देर्ंृ॒ र्गयमश्वंृ॒ पुरुि॑षयनहृ॒ म् ॥ २॥


sa
vv

ृ॒ रिि॑ मध्ृ॒ र्यं हवृ॒ स्तनयᳯदप्रबृ॒ ोवधनीम


ि॑ ् ।
as

अृ॒श्वपृ॒ वयं

ि॑ ृ॒ िीमयाᳯदेवृ॒ ीजाषतयम
विर्ं ि॑ देवृ॒ ीमुपह्वर्े ु ि॑ ् ॥ ३॥
कयंृ॒ सोवृ॒ स्मतृ॒ यं वहरण्ि॑ र्प्रयक
ृ॒ यरयमि॑ यद्रृ॒ यं ज्वलन्त्ि॑ तीं तप्तय
ृ ृ॒ ं तपृ॒ ार्न्त्ि॑ तीम् ।
ि॑ ृ॒ तयवमहृ॒ ोपह्वर्े
पद्मृ॒ े ृ॒ वस्िृ॒तयं पद्मृ॒ वणयं ि॑ ृ॒ विर्म् ॥ ४॥
चृ॒न्त्द्रयं प्रभि॑ यस ृ॒ सयृ॒ ज्वलन्त्ि॑ तींृ॒ विर्ं ि॑ लोक
ृ॒ यं र्श ु ि॑ ुदयरृ॒ यम।्
ृ॒ े देवृ॒ जियम
ि॑ ृ॒ शरणि॑ महृ॒ ं प्रपद्येि॑ ऽलृ॒क्ष्मीमे ि॑ नश्शर्तयंृ॒ त्वयं वणे
तयं पवृ॒ द्मनीमीं ृ ि॑ ॥५॥
आृ॒वदत्ृ॒ र्वणेि॑ ृ॒ तपसृ॒ ोऽवधजय
ि॑ तृ॒ ो वनस्ृ॒ पवतस्ृ॒ तव ि॑ वक्षोऽि
ृ ृ॒ वबल्ृ॒ वूः।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ु ि॑ तु मयर्ृ॒ यन्त्तरयि॑ र्ृ॒ यश्च ि॑ बयह्य


तस्र्ृ॒ फलयवन ृ॒ तपसृ॒ य नदन्त् ि॑ ृ॒ क्ष्मीूः ॥ ६॥
ृ॒ य अल
उपैति॑ ु ृ॒ मयं देवस
ि॑ ख
ृ॒ ूः कीवृ॒ ताश्चृ॒ मवणनि॑ य सहृ॒ ।
प्रयदृ॒ ु भृ॒ ातोऽवस्म
ृ॒ ि॑ रयषरे ऽवस्मन
ृ॒ ् कीवृ॒ तामृवि॑ द्धं ददृ॒ यतु ि॑ मे ॥ ७॥
क्षवु त्पपि॑ यस ि॑ यं ज्र्ेष्ठृ॒ यमल
ृ॒ यमल ि॑ ृ॒ क्ष्मीं नयशि॑ र्यम्ृ॒ र्हम् ।
ि॑ मृ॒ समि॑ ृवद्धृ॒ं च सवयं ृ॒ वनणाुदि॑ मे ृ॒ र्गृहयत् ॥ ८॥
अभवत

र्गध ि॑ षृ॒ यं ृ॒ वनत्ृ॒ र्पिय


ं ृ॒ द्वृ॒ यरृ॒ यं दुरयध ु ि॑ ं करीवृ॒ षणीᳯम् ।

ईश्वृ॒ रीᳯ
ि॑ सवाभि॑ तयनृ॒ यंृ॒ तयवमहृ॒ ोपह्वर्े
ि॑ ृ॒ विर्म् ॥ ९॥

मनसि॑ ूःृ॒ कयममृ॒ यकᳯवतं वयच ि॑


ृ॒ ूः सत्ृ॒ र्मशीमवह ।
पश
ृ॒ नय ि॑ ृ॒ मवर्ृ॒ िीूः िर्तय
ृ॒ ं रूृ॒पमन्त्नस्र् ि॑ ं ृ॒ र्शूःि॑ ॥ १०॥
कृ॒दामेनि॑ प्रजि॑ यभतय
ृ॒ ृ॒ मवृ॒ र्ृ॒ सम्भवि॑ कृ॒दाम ।
an
th
ns

विर्ं ि॑ वयसृ॒ र् ि॑ मे कुृ॒ले मयतृ॒ रं ि॑ पद्ममृ॒ यवलनीम


ि॑ ् ॥ ११॥
sa
vv

ृ ृ॒ तु ि॑ वस्नग्ृ॒ धयवृ॒ न ृ॒ वचृ॒क्लीतृ॒ वसि॑ मे ृ॒ र्गहृ े ।


आपूःि॑ सजन्त्
as

वन च ि॑ देवृ॒ ीं मयतृ॒ रं ृ॒ विर्ं ि॑ वयस


ृ॒ र् ि॑ मे कुृ॒ले ॥ १२॥
ु ृ॒ णि॑ ीं पवि
आृ॒द्रयं पषकरर ु ृ॒ ं ृ॒ वपङृ॒ ् र्गल ि॑ वृ॒ लनीम् ।
ृ॒ यं पद्ममय
चृ॒न्त्द्रयं वहरृ॒ ण्मर्ि॑ ीं लृ॒क्ष्मीं जयतवेि॑ दो मृ॒ आवहि॑ ॥ १३॥
आृ॒द्रयं र्ूःृ॒ कररणि॑ ीं र्वृ॒ िं ृ॒ सवु ृ॒ ण ि॑ वृ॒ लनीम् ।
ृ॒ यं हेममय
सर्यं ि॑ लृ॒क्ष्मींृ॒ जयतवेि॑ दो मृ॒ आवह ॥ १४॥
ृ॒ वहरृ॒ ण्मर्ीं
तयं मृ॒ आवहि॑ ृ॒ जयतवेि॑ दो लृ॒क्ष्मीमनपर्गय
ि॑ वृ॒ मनीम् ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ि॑ ंृ॒ प्रभति॑ ं ृ॒ र्गयवो ि॑ दयस्ृ॒ र्ोऽश्वयवन्त्वन्त्ृ॒ देर्ंृ॒ परुु ि॑ षयनहृ॒ म् ॥ १५॥


र्स्र्यंृ॒ वहरण्र्

र्ूः शुवचूःृ॒ प्रर्ति॑ ो भत्वय ि॑ ् ।


ृ॒ जहु ृ॒ र्यᳯदयज्र्ृ॒ मन्त्वहम
ि॑ ृ॒ च िीक
विर्ूःि॑ पञ्ृ॒ चदशचं ृ॒ यमूःि॑ सततृ॒ ं जपेि॑ त् ॥ १६॥
वरं
सक्ष्ू मतन्तभु वं वस्त्रं श्चनश्चमणतं श्चवश्वकमणर्णा ।
लोकलज्जाहिं िेश्चव गृहार्ण सिु सत्तमे ॥
श्चिव्याम्बिं नवं श्वेत िौमं चाश्चतमनोहिम् ।
त्रैलोक्यजनश्चन िेश्चव िीयमानं गृहार्ण मे ॥
उपैतु मां िेवसखः कीश्चतणि मश्चर्णना सह ।
प्रािभु णतू ोऽश्चस्म िाष्रेऽश्चस्मन् कीश्चतणमश्चृ ि ििातु मे ॥
an
th

ं ् कार :
अलङ
ns
sa
vv

िश्चु त्पप॑ ासां॒ ामल॑ ां ज्येष्ठां॒ ामल॑ ां॒ क्ष्मीं नाशया


॑ म्ां॒ यहम् ।
as

अभश्चू ॑ तमां॒ सम॑ श्चृ िंां॒ च सवां ां॒ श्चनर्णिणु ॑ मेां॒ गृहात् ॥
ित्नस्वर्णण श्चवकािं च िेहसौभाग्यश्चववधणनम् ।
शोिाधारां श्रीकरां ििू णां प्रवतगृह्यताम् ॥
श्चहिण्यायै नमः श्रीिे ताश्चन ते भू र्णाश्चन नमः ॥

चन्िन:

(के शिश्चमश्चश्रतचन्िन:, ििचन्िन: (


आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

गं ु॒ द्वु॒ ारु॒ ां िुराो॑ षु॒ ां ु॒ दन्ु॒ र्पष्टा


ु ो॑ ं करीदु॒ षिीम् ।

ईवु॒ रीꣳ
ो॑ सवाभो॑ तू ानु॒ ांु॒ तादमहु॒ ोपह्वर्े
ो॑ ु॒ दश्रर्म् ॥
ििचन्िनसंश्चमश्रं पारिजातसमि
ु वम् ।
मया ित्तं गृहार्णाशु चन्िनं गन्धसंयतु म् ॥
एश्चह िेश्चव श्चनजंस्थाश्चनं श्चसंहासनमनत्तु मम् ।
पजू ा चिं समास्थाय गन्धं िेव्यङ्गसात्कुरु ॥
श्रीिे ते गधं ो नमः
हररद्रां
हररराां मायािीताां ्ेवि कल्याण्ावयवि ।
सयिानयिधािा वित्यां गृहाण हररिल्लिे ॥
an
th

हरररारवजजते ्ेवि सख
ु सयिानय्ावयवि ।
ns
sa
vv

तसमात्त्िाां पजू याम्यतत्र ्ःु खशावन्त प्रयच्छ मे ॥


as

हररवप्रयायै िमः श्री रे तत्ते हारररां िमः ॥

कुंकुम :
कुङ्कुमां कावन्त्ां व्र्वयां कावमिीकामसांििम् ।
कुङ्कुमेिाव ाते ्ेवि प्रसी् परमेश्वरर ॥
कांु कुमां शोििां व्र्वयां सिा्ा मङ्गलप्र्म् ।
मयािीतां महा्ेवि तभ्ु यां ्ासयावम सन्ु ्रर ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

मङ्गलायै नमः श्री िे तत्ते कंु कुमं नमः ॥


दसन्िूरम्
वसन््रू ां शिु ्ां वित्यां महाशवि वप्रयां स्ा ।
प्रयच्छावम महा्ेवि सिा सयिानय्ावयवि।।
वसन््रू मरुणािासां जपाकुसमु सवन्ििम् ।
पवू जतावस मया ्ेवि प्रसी् परमेश्वरर ॥
महा्ेर्वयै िमः श्रीरे तत्ते वसन््रू ां िमः ॥

अक्षता:
गङ्गाजलेि पररधयतमलां स्ु ीप्तां
िािासगु न्धयतु कुङ्कुमरवजजतां ।
an
th

श्रीसोमरवश्मधिले कृ पया गृहाण


ns
sa
vv

पज्ू ये सरु ै ः सततमक्षतमावलकाां मे ॥


as

शद्ध
ु मिु ाफला िैसतैरक्षतैः शवशसवन्ििैः ।
सिाावधपे महालर्क्ष्मी द्तयावम सिु वितः ॥
्ेर्वयै िमः श्रीरे तत्ते अक्षताः िमः ॥
पुषपयवण
मनसो॑ िःु॒ काममु॒ ाकूदतं वाच
ु॒ िः स्ु॒ र्मशो॑ ीमदह ।
पश
ु॒ ूना ो॑ ु॒ मदर्ु॒ श्रीिः श्रर्ता
ु॒ ं रूु॒पमन्नस्र् ो॑ ं ु॒ र्शिःो॑ ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

उद्ािरावजिु विरावजतपा्पेभ्यो
बीजाक्षरां तिमहु जु ापतासरु म्यम् ।
सन्त्रोवटतां विविधगन्धयतु ां प्रफुल्लां
पणु पां गृहाण जग्ीश्वरर बालकसय ॥
अिेकपणु पसांयि
ु ां सांख्यािोडशसांयतु म् ।
आिवन््िवन््िोत्पन्िां पद्मायै कुसमु ां िमः ॥
महालर्क्ष्म्यै िमः व त्रविव त्रिोडशपणु पावण समपायावम ।
मालती मवल्लका्ीवि ििावि कुसमावण ।
एकिा्े प्रयच्छावम पणु पावण प्रवतगृह्यताम् ॥
एक िा्ायै िमः श्री रे तावि पणु पावण ियिट् ॥
an
th

पुषपमयलय
ns
sa
vv

रिै ः श्वेताम्बजु ैः पणु पैमावल्लकाव्विव वत्रतैः ।


as

पणु पमालाां प्रयच्छावम प्रसी्त्िां सरु े श्वरर ॥


पणु पैिाािाविधैव्ार्वयैः कुम्ु रै ् म्पकै ः ।
पजू ा्ं ग्रव्ता तभ्ु यां मालेयां प्रवतगृह्यताम् ॥
श्रीरे िा ते पणु पमाला िमः
अि पुषपपजय
ॐ लर्क्ष्म्यै िमः सिु णापणु पां समपायावम ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ ऐराितवस्तायै िमः पद्मपणु पां स॰ ।


ॐ लोकिवन््तायै िमः सेिवन्तका पणु पां स० ।
ॐ िैणणर्वयै िमः गोकणापणु प स० ।
ॐ विद्ल्ु लतायै िमः मवु िपणु पां स ।

ॐ वसवद्ध्ायै िमः जपापणु पां स. ।


ॐ िे्मात्रे िमः के तकीपणु पां स० ।
ॐ जयायै िमः जातीपणु पां स ।
ॐ इवन््रायै तगरपणु पां स ।
ॐ प्रकृ त्यै िमः किीरपणु पां स ।
ॐ शान्त्यै िमः धत्तरू पणु पां स० ।
an
th

ॐ ऋध्यै िमः पाररजातपणु प स० ।


ns
sa
vv

ॐ वसध्यै िमः बकुलपणु पां स० ।


as

ॐ तष्टु ्यै िमः विणणक्र


ु ान्तपणु पां स० ।

ॐ करिीरक्षेत्रावधपत्यायै िमः म्पकपणु पां समपायावम । .


पररमलद्रव्र्ादि
सगु न्धां शीतलां शभ्रु ां िािा गन्धां समवन्ितम् ।
प्रीत्य्ं ति ्ेिेवश सांच् णू ं प्रवतगृह्यताम् ॥
न््िागरुकपारू कुङ्कुमां रो िां त्ा ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

कसतयू ााव्सगु न्धाश्च सिााङ्गेिु विलेपये ॥


सिु गायै िमः श्रीरे तत्ते पररमलरर्वयां िमः ।
दवयावदपजय
विणणिाव्सिा्ेिािाां वप्रयपत्राां सश
ु ोििीम् ।
क्षीरसागरसम्भतू ाां ्ि स्वीकुरु सिा्ा ।।
त्वं िवू ेऽमृतजन्माश्चस वश्चन्िताश्चस सिु ासिु ै ः ।
सौभाग्यं सन्तश्चतं िेश्चह सवणकायणकिी भव ॥
ॐ महालर्क्ष्म्यै िमः ्िू ााकांु राि् समपायावम । ॐ वश्रयै िमः ्िू ाा स० । ॐ लर्क्ष्म्यै िमः ्िू ाा स । ॐ
कावलकायै िमः ्िू ाा स० । ॐ महाकाल्यै िमः ्िू ाा स० । ॐ विकराल्यै िमः ्िू ाा स० । ॐ
त्रैलोक्यजिन्यै िमः ्िू ां स० । ॐ एकिा्ायै िमः ्िू ाा स । ॐ रे णकु ायै िमः ्िू ाा स० | ॐ राममात्रे
िमः ्िू ाा स० । ॐ वशिायै िमः ्िू ाा स० । ॐ ितू िा्ायै िमः ्िू ाा स० । ॐ ििित्सलायै िमः
an
th

्िु ाा स० । ॐ ििान्यै िमः ्िू ाा स० । ॐ वसद्धेश्वयै िमः ्िू ाा स० । ॐ विश्वरूवपण्यै िमः ्िू ाा स ।
ns

ॐ सिााण्यै िमः ्िू ाा समपायावम ।


sa
vv
as

दवयाषोडशकं चैव प्रवयलयद्यिकं तिय ।


अिौ अिौ र्गृहीत्वय तु मयलतीसय क्षतैस्तिय ।
फलं षोडशकं देवव र्गहृ यण वरदय भव ॥
ॐ महालर्क्ष्म्यै िमः मालतीपणु पावण अक्षताि् समपायावम। ॐ वश्रयै िमः पद्मपत्रां स॰ । ॐ लर्क्ष्म्यै
िमः ्िू ाापत्रां स । ॐ पद्मायै िमः तल
ु सीपत्रे स॰ । ॐ धात्र्यै िमः वबल्िपत्रां स० । ॐ रमायै िमः
म्पकपत्रां स. । ॐ िर्ायै िमः बकुलपत्रां स॰ । ॐ लोकमात्रे िमः मालतीपत्रां स । ॐ तिु ाजु ायै
िमः जातीपत्रां स॰ । ॐ ऋध्यै िमः आम्रपत्रां स० । ॐ वसध्यै िमः मवल्लकापत्रां स॰ । ॐ पष्टु ्यै िमः
अपामागापत्रां स॰ | ॐ तष्टु ्यै िमः अशोकपत्रां स० । ॐ इवन््रायै िमः कबीरपत्रां स० । ॐ हररवप्रयायै
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

िमः ब्रीपत्रां स । ॐ ित्ू यै िमः ्ावडमीपत्रां स० । ॐ ईश्वयै िमः अगवसतपत्रां स० । ॐ पािात्यै िमः
धत्तरू पत्रां स० । ॐ शावन्तरूवपण्यै िमः सेिवन्तकापत्रां स० । ॐ ्ेर्वयै िमः वसन््रू पत्रां स० । ॐ वशिायै
िमः शमीपत्रां स. । ॐ ििान्यै िमः क्लीपत्रां समपायावम ।

अियङ्र्गपजय :
ॐ ज लायै िमः पा्य पजू यावम । ॐ पलायै िमः गल्ु फय पजू यावम । ॐ कान्त्यै िमः जाििु ी
पजू यावम । ॐ मङ्गलायै िमः जङ्र्े पजू यावम । ॐ िरकाल्यै िमः उरू पजू यावम । ॐ कमवलन्यै
िमः कवटां पजू यावम । ॐ वशिायै िमः िावि पजू यावम । ॐ क्षमायै िमः उ्रां पजू यावम । ॐ गययै िमः
हृ्यां पजू यावम । ॐ वसहां िावहन्यै िमः सतिद्वयां पजू यावम । ॐ सकन््मात्रे िमः िजु द्वयां पजू यावम । ॐ
कम्बक ु ण्ठायै िमः कण्ठां पजू यावम । ॐ सरसित्यै िमः मख ु ां पजू यावम । ॐ सिु ावसन्यै िमः िावसकाां
पजू यावम । ॐ सिणाकुण्डलायै िमः कणाद्वयां पजू यावम । ॐ ण्डायै िमः िेत्रद्वयां पजू यावम । ॐ वशिायै
िम ललाटां पजू यावम । ॐ कुमायै िमः वशरः पजू यावम । ॐ सिारूवपण्यै िमः सिााङ्गां पजू यावम ।
वयरयहपुरयणयन्त्तर्गातयिोत्तरशतमहयलक्ष्मीनयममन्त्रैूः देर्वर्ुपरर कमलपुषप प्रक्षेपूः कयर्ाूः
an
th
ns
sa

ॐ प्रकृ त्यै िमः १. ॐ विकृ त्यै िमः २. ॐ विद्ायै िमः ३. ॐ सिाितू वहतप्र्ायै िमः ४. ॐ
vv
as

श्रद्धायै िमः ५. ॐ विित्ू यै िमः ६. ॐ सरु भ्यै िमः ७. ॐ परमावत्मकायै िमः ८. ॐ िा े िमः ९.
ॐ पद्मालयायै िमः १०. ॐ पद्मायै िमः ११. ॐ शच्ु यै िमः १२. ॐ सिाहायै िमः १३. ॐ
सिधायै िमः १४. ॐ सधु ायै िमः १५. ॐ धान्यायै िमः १६. ॐ वहरण्मययै िमः १७. ॐ लर्क्ष्म्यै
िमः १८. ॐ वित्यपष्टु ायै िमः १९. ॐ वििाियै िमः २०. ॐ अव्त्यै िमः २१. ॐ व्त्यै िमः २२.
ॐ ्ीप्तायै िमः २३. ॐ िसधु ायै िमः २४. ॐ िसधु ाररण्यै िमः २५. ॐ कमलायै िमः २६. ॐ
कान्तायै िमः २७. ॐ कामार्क्ष्यै िमः २८. ॐ क्रोधसिां िायै िमः २९. ॐ अिग्रु हप्र्ायै िमः ३०.
ॐ ब्ु ध्् यै िमः ३१. ॐ आद्ायै िमः ३२. ॐ हररिल्लिायै िमः ३३. ॐ अशोकायै िमः ३४. ॐ
अमृतायै िमः ३५. ॐ ्ीप्तायै िमः ३६. ॐ लोकशोकवििावशन्यै िमः ३७. ॐ धमाविलयायै िमः
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

३८. ॐ करुणायै िमः ३९. ॐ लोकमात्रे िमः ४०. ॐ पद्मवप्रयायै िमः ४१. ॐ पद्महसतायै िमः
४२. ॐ पद्माक्षायै िमः ४३. ॐ पद्मसन्ु ्यै िमः ४४. ॐ पद्मोद्भिायै िमः ४५. ॐ पद्ममख्ु यै िमः
४६. ॐ पद्मिािवप्रयायै िमः ४७. ॐ रमायै िमः ४८. ॐ पद्ममालाधरायै िमः ४९. ॐ ्ेर्वयै िमः
५०. ॐ पवद्मन्यै िमः ५१. ॐ पद्मगवन्धन्यै िमः ५२. ॐ पणु पगन्धायै िमः ५३. ॐ सप्रु सन्िायै िमः
५४. ॐ प्रसा्ाविमख्ु यै िमः ५५. ॐ प्रिायै िमः ५६. ॐ न्रि्िायै िमः ५७. ॐ न्रायै िमः
५८. ॐ न्रसहो्यै िमः ५९. ॐ तिु ाजु ायै िमः ६०. ॐ न्ररूपायै िमः ६१. ॐ इवन््रायै िमः
६२. ॐ इन््श
ु ीतलायै िमः ६३. ॐ आह्ला्जिन्यै िमः ६४. ॐ पष्टु ्यै िमः ६५. ॐ वशिायै िमः
६६. ॐ वशिकयै िमः ६७. ॐ सत्यै िमः ६८. ॐ विमलायै िमः ६९. ॐ विश्वजिन्यै िमः ७०.
ॐ ्ारररयिावशन्यै िमः ७१. ॐ प्रीवतपणु कररण्यै िमः ७२. ॐ शान्तायै िमः ७३. ॐ
शक्ु लमाल्याम्बरायै िमः ७४. ॐ वश्रयै िमः ७५. ॐ िासकयै िमः ७६. ॐ वबल्िविलयायै िमः ७७.
ॐ परारोहायै िमः ७८. ॐ यशवसिन्यै िमः ७९. ॐ उ्ाराङ्गायै िमः ८०. ॐ िसन्ु धरायै िमः ८१.
ॐ हररण्यै िमः ८२. ॐ हेममावलन्यै िमः ८३. ॐ धिधान्यकयै िमः ८४. ॐ वसद्धायै िमः ८५. ॐ
an

िेणसयम्यायै िमः ८६. ॐ शिु प्र्ायै िमः ८७. ॐ िृपिेश्मगतािन््ायै िमः ८८. ॐ िर्लर्क्ष्म्यै िमः
th
ns
sa

८९. ॐ िसप्रु ्ायै िमः ९०. ॐ शिु ायै िमः ९१. ॐ वहरण्यप्राकारायै िमः ९२. ॐ समरु तियायै
vv
as

िमः ९३. ॐ जयायै िमः ९४. ॐ मांगलायै िमः ९५. ॐ विणणिु क्षस्लवस्रायै ९६. ॐ विणणपु ल्यै
िमः ९७. ॐ प्रशिार्क्ष्यै िमः ९८. ॐ प्रसन्िाििायै िमः ९९. ॐ िारायणसमावश्रतायै िमः १००. ॐ
्ाररर्यध्िांवसन्यै िमः िमः १०१. ॐ सिोपरििाररण्यै िमः १०२. ॐ िि्गु ाायै िमः १०३. ॐ
महाकाल्यै िमः १०४. ॐ ब्रह्मा विणणु वशिावत्मकायै िमः १०५. ॐ वत्रकालज्ञािसम्पन्िायै िमः १०६.
ॐ ििु िेश्वयै िमः १०७. ॐ कायासावधकायै िमः १०८.

अियवरणपजय :

(१) ववन्त्दौ -

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ महालर्क्ष्म्यै िमः महालर्क्ष्मी पजू यावम । ्वक्षणपाश्वे - ॐ शङ्करािन््िा् िमः शङ्करिन््िां


पजू यावम । ॐ शांखविधये िमः शङ्खविवध पजू यावम । िामपाश्वे ॐ पणु पाजजवलपठु ाय िमः
पणु पाजजवलपठु ां पजू यावम । ॐ पणु पधवन्ििे िमः पणु पधवन्ििां पजू यावम । ॐ पद्मविधये िमः पद्मविवध
पजू यावम । परु तः - ॐ ्वक्षणपा्प्रक्षालिोद्तायै िमः ्वक्षणपा्प्रक्षालिोद्ताां पजू यावम । ॐ
जन्हुसतु ायै िमः जन्हुसतु ाां पजू यावम । िामपा्प्रक्षालिोद्तायै िमः िामपा्प्रक्षालिोद्ताां पजू यावम ।
ॐ सयू ासतु ायै िमः सयू ासतु ाां पजू यावम । पृितः – ॐ िरुणायै िमः िरुणाां पजू यावम । इवत पज ोप ारै ः
सांपज्ू य
ॐ दर्यब्धे रयवह संसयर सपयान् मयं शरणयर्गतम् ।
भक्त्र्य समपार्े तुभ्र्ं प्रिमयवरणयचानम् ॥

(२) वरकोणे -
ॐ पद्मायै िमः पद्माां पजू यावम । ॐ कमलायै िमः कमलाां पजू यावम । ॐ इवन््रायै िमः इवन््राां
पजू यावम ।
an
th
ns

ॐ दर्यब्धे रयवह सस
ं यर सपयान् मयं शरणयर्गतम् ।
sa
vv

भक्त्र्य समपार्े तुभ्र्ं वद्वतीर्यवरणयचानम् ।।


as

(३) षट्कोणे -

आनिेये - ॐ वहरण्मययै िमः वहरण्मयीं पजू यावम । ईशािे – ॐ न्रायै िमः न्राां पजू यावम । िैऋात्ये
- ॐ रजतिजायै िमः रजतिजाां पजू यावम । िायर्वये - ॐ वहरण्यिजायै िमः वहरण्यिजाां पजू यावम ।
्ेर्वया अग्रतः - ॐ वहरण्यिणाायै िमः वहरण्यिणां पजू यावम । परु तः आरभ्य तवु ्ाक्षु – ॐ
वहरण्यिणाायै िमः वहरण्यिणां पजू यावम ।
ॐ दर्यब्धे रयवह सस
ं यर सपयान् मयं शरणयर्गतम् ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

भक्त्र्य समपार्े तभ्ु र्ं तृतीर्यवरणयचानम् ॥

(४) अिपरे -
ततः परु त आरभ्य प्रा्वक्षण्यक्रमेणाष्ट्लमध्येिु ॐ महाकन्यायै िमः महाकन्याां पजू यावम । ॐ महा्ेर्वयै
िमः महा्ेिीं पजू यावम । ॐ ििािग्रु हकाररण्यै िमः ििािग्रु हकाररणीपजू यावम ।ॐ
सिप्रकाशात्मरूवपण्यै िमः सिप्रकाशात्मरूवपणीं पजू यावम । ॐ महामायायै िमः महामायाां पजू यावम ।
ॐ महेश्वयै िमः महेश्वरीं पजू यावम । ॐ िागीश्वयै िमः िागीश्वरीं पजू यावम । ॐ जगद्धात्र्यै िमः
जगद्धात्रीं पजू यावम । ॐ ्याब्धे त्रावह सांसार सपााि् माां शरणागतम् । िक्त्या समपाये तभ्ु यां
त्ु ाािरणा ािम् ॥

(५) दशपरेषु -

ॐ उमायै िम: उमाां पजू यावम । ॐ महाकाल्यै िमः महाकालीं पजू यावम । ॐ महासरसित्यै िमः
महासरसितीं पजू यावम । ॐ ्गु ाायै िम: ्गु ाा पजू यावम । ॐ गङ्गायै िमः गङ्गाां पजू यावम । ॐ
यमिु ायै िम: यमिु ाां पजू यावम । ॐ महाशययै िमः महाशयरीं पजू यावम । ॐ गायत्र्यै िमः गायत्रीं
an
th
ns

पजू यावम । ॐ रमायै िमः रमाां पजू यावम । ॐ वत्रलो िायै िम: वत्रलो िाां पजू यावम ।
sa
vv

ॐ दर्यब्धे रयवह संसयर सपयान् मयं शरणयर्गतम् ।


as

भक्त्र्य समपार्े तभ्ु र्ं पञ्चमयवरणयचानम् ॥

(६) द्वयदशपरेष-ु
ॐ िरकाल्यै िमः िरकालीं पजू यावम । ॐ वत्रलोकावत्मकायै िमः वत्रलोकावत्मकाां पजू यावम । ॐ
वक्रयालर्क्ष्म्यै िमः वक्रयालर्क्ष्मी पजू यावम । ॐ लोकमागाप्र्ावयन्यै िमः लोकमागाप्र्ावयिीं पजू यावम ।
ॐ अरूपायै िमः अरूपाां पजू यावम । ॐ सरूपायै िमः सरूपाां पजू यावम । ॐ विश्वरूवपण्यै िमः
विश्वरूवपणीं पजू यावम । ॐ पज ितू ावत्मकायै िमः पज ितू ावत्मकाां पजू यावम । ॐ ्ेिमात्रे िमः

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

्ेिमातरां पजू यावम । ॐ सरु े श्वयै िम: सरु े श्वरीं पजू यावम । ॐ ्ाररर्यध्िांवसन्यै िमः ्ाररर्यध्िांवसिीं
पजू यावम । ॐ सिाशक्त्यै िमः सिाशवि पजू यावम ।
ॐ दर्यब्धे रयवह संसयरसपयान् मयं शरणयर्गतम् ।
भक्त्र्य समपार्े तभ्ु र्ं षष्ठयवरणयचानम् ॥

(७) चतदु ाशपरेष-ु


ॐ िैरर्वयै िमः िैरिीं पजू यावम । ॐ विशालार्क्ष्यै िमः विशालाक्षीं पजू यावम । ॐ रुवक्मण्यै िमः
रुवक्मणीं पजू यावम । ॐ िारायण्यै िमः िारायणीं पजू यावम । ॐ वमत्रविन््ायै िमः वमत्रविन््ाां पजू यावम ।
ॐ पद्मार्क्ष्यै िमः पद्माक्षीं पजू यावम । ॐ क्षेमकयै िमः क्षेमकरीं पजू यावम । ॐ सत्यायै िमः सत्याां
पजू यावम । ॐ कावलन््यै िमः कावलन््ी पजू यावम । ॐ विजयायै िमः विजयाां पजू यावम। ॐ
कावन्तमत्यै िमः कावन्तमवतां पजू यावम । ॐ रूवपण्यै िमः रूवपणीं पजू यावम । ॐ शार्ायै िमः शार्ाां
पजू यावम । ॐ िेण्यै िमः िेणीं पजू यावम ।
ॐ दर्यब्धे रयवह संसयर सपयान मयं शरणयर्गतम् ।
an
th
ns

भक्त्र्य समपार्े तुभ्र्ं सप्तमयवरणयचानम् ॥


sa
vv
as

(८) षोडशपरे -
ॐ बलाकायै िमः बलाकाां पजू यावम । ॐ विमलायै िमः विमलाां पजू यावम । ॐ ििमावलकायै िमः
ििमावलकाां पजू यावम । ॐ वििीविकायै िमः वििीविकाां पजू यावम । ॐ शाङ्कयै िम: शाङ्करीं
पजू यावम । ॐ िसमु ावलकायै िमः िसमु ावलकाां पजू यावम । ॐ मि ु ालङ्कारायै िमः मि ु ालङ्काराां
पजू यावम । ॐ िर्ायै िमः िर्ाां पजू यावम। ॐ मक्ु त्यै िमः मवु ि पजू यावम । ॐ सिाशािधाररण्यै िमः
सिाशािधाररणीं पजू यावम । ॐ समरु िसिायै िमः समरु िसिाां पजू यावम। ॐ ब्रह्माण्डमवणमेखलायै
िमः ब्रह्माण्डमवणमेखलाां पजू यावम। अिस्ात्रयविमाि ु ायै िमः अिस्ात्रयविमाि ु ाां पजू यावम । ॐ
गणु त्रयवििवजातायै िमः गणु त्रयवििवजाताां पजू यावम । ॐ योगध्यािैकसांन्यावसन्यै िमः
योगध्यािैकसांन्यावसिीं पजू यावम। ॐ योगध्यािैकपरायणायै िमः योगध्यािैकपरायणाां पजू यावम ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ दर्यब्धे रयवह सस
ं यर सपयान् मयं शरणयर्गतम् ।
भक्त्र्य समपार्े तभ्ु र्मिमयवरणयचानम् ॥

(९) अियदशपरे-
ॐ आद्लर्क्ष्म्यै िमः आद्लर्क्ष्मी पजू यावम । ॐ विद्ालर्क्ष्म्यै िमः विद्ालर्क्ष्मी पजू यावम । ॐ
सयिानयलर्क्ष्म्यै िमः सयिानयलर्क्ष्मी पजू यावम । ॐ अमृतलर्क्ष्म्यै िमः अमृतलर्क्ष्मी पजू यावम । ॐ
कामलर्क्ष्म्यै िमः कामलर्क्ष्मी पजू यावम । ॐ नयलर्क्ष्म्यै िमः सत्यलर्क्ष्मीं पजू यावम । ॐ िोगलर्क्ष्म्यै िमः
िोगलर्क्ष्मी पजू यावगः । ॐ योगलर्क्ष्म्यै िमः योगलर्क्ष्मी पजू यावम । ॐ मवु ि्ात्र्यै िमः मवु ि्ात्रीं
पजू यावम । ॐ ऋद्धै िमः ऋवद्ध पजू यावम । ॐ समृद्धयै िमः समृवद्ध पजू यावम । ॐ तष्टु ्यै िमः तवु ष्टटां
पजू यावम । ॐ पष्टु ्यै िमः पवु ष्ट पजू यावम । ॐ धिेश्वयै िमः धिेश्वरीं पजू यावम । ॐ श्रद्धायै िमः श्रद्धाां
पजू यावम । ॐ िोवगन्यै िमः िोवगिीं पजू यावम । ॐ धान्यायै िमः धान्याां पजू यावम । ॐ
िे्त्रयविशोकायै िमः िे्त्रयविशोकाां पजू यावम ।
ॐ दर्यब्धे रयवह संसयर सपयान् शरणयर्गतम् ।
an
th

भक्त्र्य समपार्े तुभ्र्ं नवमयवरणयचानमूः् ।।


ns
sa
vv

(१०)ॐ ववंशवतपरे-
as

ॐ िे्ान्तज्ञािरूवपण्यै िमः िे्ान्तज्ञािरूवपणीं िागयज्ञोपिीवतन्यै िमः िागयज्ञोपिीवति पजू यावम । ॐ


शैलपत्र्ु यै िमः शैलपत्रु ीं पजू यावम । ॐ ब्रह्म ाररण्यै िमः ब्रह्म ाररणीं पजू यावम । ॐ व त्रर्ण्टायै िमः
व त्रर्ण्टाां पजू यावम । ॐ कूणमाण्डायै िमः कूणमाण्डाां पजू यावम । ॐ सकन््मात्रे िमः सकन््मातरां
पजू यावम । ॐ कात्यायन्यै िमः कात्यायिीं पजू यावम । ॐ कालरात्र्यै िमः कालरात्रीं पजू यावम । ॐ
महागययै िम: महागयरी पजू यावम । ॐ वसवध्््ायै िमः वसवध्््ाां पजू यावम । ॐ सिाावत्मकायै िमः
सिाावत्मकाां पजू यावम । ॐ विश्वप्रसत्ू यै िमः विश्वप्रसवू तां पजू यावम । ॐ रसायै िम: रसाां पजू यावम । ॐ
ििखण्डित्यै िम: ििखण्डितीं पजू यावम । ॐ वक्षत्यै िमः वक्षवतां पजू यावम । ॐ अिन्तायै िमः

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

अिन्ताां पजू यावम । ॐ धरायै िमः धराां पजू यावम । ॐ सिासहां ारायै िमः सिाासहां ाराां पजू यावम । ॐ
कै िल्य्ायै िमः कै िल्य्ाां पजू यावम ।
ॐ दर्यब्धे रयवह सस
ं यर सपयानं् मयं शरणयर्गतम।्
भक्त्र्य समपार्े तभ्ु र्ं दशमयवरणयचानम् ॥

(११) द्वयववश
ं वतपरे-
ॐ िेव्कायै िमः िेव्काां पजू यावम । ॐ िे्रूवपण्यै िमः िे्रूवपणीं पजू यावम । ॐ वगररसांििायै
िमः वगररसांििाां पजू यावम । ॐ सयू ामण्डलसांवस्तायै िमः सयू ामण्डलसवां स्ताां पजू यावम । ॐ
सोममण्डलमध्यस्ायै िमः सोममण्डलमध्यस्ाां पजू यावम । ॐ िायमु ण्डलस्ायै िमः िायमु ण्डलस्ाां
पजू यावम । ॐ िविमण्डलससां ्ायै िमः िविमण्डलससां ्ाां पजू यावम । ॐ शविमण्डलससां ्ायै
शविमण्डलससां ्ाां पजू यावम । ॐ वक्रकायै िमः वक्रकाां पजू यावम । ॐ क्रमध्यसवां स्तायै िमः
क्रमध्यसांवस्ताां पजू यावम । ॐ क्रमागाप्र्ायै िमः क्रमागाप्र्ाां पजू यावम । ॐ सिावसद्धान्तमागाप्र्ायै
an
th

सिावसद्धान्तमागाप्र्ावयिीं पजू यावम । ॐ िड्िगािवजातायै िमः िड्िगािवजाताां पजू यावम । ॐ


ns
sa

प्रत्यक्षाव्प्रमािृतायै िमः प्रत्यक्षाव्प्रमािृताां पजू यावम । ॐ विद्ामतू ाायै िमः विद्ामतू ां पजू यावम । ॐ
vv
as

त्रैलोक्यमोवहन्यै िमः त्रैलोक्यमोवहिीं पजू यावम । ॐ विद्ायै िमः विद्ाां पजू यावम । ॐ मा्ायै िमः
मा्ाां पजू यावम । ॐ रक्षायै िमः रक्षाां पजू यावम । ॐ ब्रह्मस्ावपतरूपायै िमः ।ब्रह्मस्ावपतरूपाां
पजू यावम । ॐ कै िल्यज्ञािगो रायै िमः कै िल्यज्ञािगो राां ्ेवह पजू यावम । ॐ करुणायै िमः करुणाां
पजू यावम ।
ॐ अभीिवसवद्ध मे शरणयर्गतवत्सले ।
भक्त्र्य समपार्े तभ्ु र्मेकयदशयवरणयचानम् ॥

(१२) चतवु वंशवतपरे –

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ वित्यशद्धु ायै िमः वित्यशद्ध


ु ाां पजू यावम । ॐ वित्यतृप्तायै िमः वित्यतृप्ताां पजू यावम । ॐ विविाकारायै
िमः विविाकाराां पजू यावम । ॐ विरीक्षणायै िमः विरीक्षणाां पजू यावम । ॐ विराधारायै िमः विराधाराम्
पजू यावम । ॐ विससङ्कल्पायै िमः विससङ्कल्पाम् पजू यावम । ॐ विराश्रयायै िमः विराश्रयाां पजू यावम
। ॐ विविाकल्पायै िमः विविाकल्पाां पजू यावम । ॐ वियान्त्रायै िमः वियान्त्राां पजू यावम । ॐ विबीजायै
िम: विबीजाां पजू यावम । ॐ वििााण्ावयन्यै िमः वििााण्ावयिीं पजू यावम । ॐ िीरजायै िमः िीरजाां
पजू यावम । ॐ विवखलायै िमः विवखलाां पजू यावम । ॐ विणकम्पायै िमः विणकम्पाां पजू यावम । ॐ
िािासिरूपव द्धात्र्यै िमः िािासिरूपव द्धात्रीं पजू यावम। ॐ न्यायिसतप्रु कावशकायै िमः
न्यायिसतप्रु कावशकाां पजू यावम । ॐ विरजजन्यै िमः विरजजिीं पजू यावम । ॐ विरायै िमः विराां
पजू यावम । ॐ ियावत्मकायै िमः ियावत्मकाां पजू यावम । ॐ िीत्यै िमः िीवतां पजू यावम । ॐ वििृत्त्यै
िमः वििृवत्त पजू यावम । ॐ िृवसयां ै िमः िृवसवां हां पजू यावम । ॐ विवशतृप्तायै िमः विवशतृप्ताां पजू यावम ।
ॐ वित्योव्तायै िम: वित्योव्ताां पजू यावम ।
ॐ अभीिवसवद्ध मे देवह शरणयर्गतवत्सले ।
भक्त्र्य समपार्े तभ्ु र्ं द्वयदशयवरणयचानम् ।
an
th
ns

(१३) षड्ववश
ं वतपरे-
sa
vv

ॐ ऋनिे्ाय िमः ऋनिे्ां पजू यावम । ॐ यजिु े्ाय िमः यजिु े्ां पजू यावम । ॐ सामिे्ाय िमः
as

सामिे्ां पजू यावम । ॐ अ्िािे्ाय िमः अ्िािे्ां पजू यावम । ॐ छन््ोभ्यो िमः छन््ाांवस पजू यावम ।
ॐ ज्ययवतिाय िमः ज्ययवतिां पजू यावम । ॐ विरुिाय िम: विरुिां पजू यावम । ॐ वशक्षायै िमः वशक्षाां
पजू यावम । ॐ कल्पाय िमः कल्पां पजू यावम । ॐ र्वयाकरणाय िमः र्वयाकरणां पजू यावम । ॐिमः
क्रयज द्वीपां पजू यावम । ॐ शाकद्वीपाय िमः शाकद्वीपां पजू यावम । ॐ पणु करद्वीपाय िमः पणु करद्वीपां
पजू यावम । ॐ अमराित्यै िमः अमराितीं पजू यावम । ॐ िोगित्यै िमः िोगितीं पजू यावम । ॐ
ियिित्यै िमः ियिितीं पजू यावम । ॐ वसद्धित्यै िमः वसद्धिती पजू यावम । ॐ गान्धिाित्यै िमः
गान्धिाितीं पजू यावम । ॐ लङ्काित्यै िमः लङ्काितीं पजू यावम । ॐ यशोित्यै िम: यशोितीं
पजू यावम ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ अभीिवसवद्ध मे देवह शरणयर्गतवत्सले ।


भक्त्र्य समपार्े तभ्ु र्ं रर्ोदशयवरणयचानम् ॥

(१४) अियववश
ं वतपरे -
ॐ सयू ााय िमः सयू ा पजू यावम । ॐ न्रमसे िमः न्रमसां पजू यावम । ॐ ियमाय िमः ियमां पजू यावम
। ॐ बधु ाय िमः बधु ां पजू यावम । ॐ गरुु िे िमः गरुु ां पजू यावम । ॐ शक्र
ु ाय िमः शक्र
ु ां पजू यावम । ॐ
शिये िम: शविां पजू यावम । ॐ राहिे िम: राहुां पजू यावम । ॐ के तिे िमः के तांु पजू यावम । ॐ ईश्वराय
िमः ईश्वरां पजू यावम । ॐ उमायै िमः उमाां पजू यावम । ॐ सकन््ाय िमः सकन््ां पजू यावम । ॐ विणणिे
िमः विणणांु पजू यावम । ॐ ब्रह्मणे िमः ब्रह्माणां पजू यावम । ॐ इन्राय िमः इन्रां पजू यावम । ॐ यमाय
िमः यमां पजू यावम । ॐ कालाय िमः कालां पजू यावम । ॐ व त्रगप्तु ाय िम: व त्रगप्तु ां पजू यावम । ॐ
अनिये िमः अवनि पजू यावम । ॐ अ्भ्् यो िमः अपां पजू यावम । ॐ पृव्र्वयै िमः पृव्िीं पजू यावम ।
ॐ विणणिे िमः विणणांु पजू यावम । ॐ इन्राय िम: इन्रां पजू यावम । ॐ इन्राण्यै िम: इन्राणीं पजू यावम
। ॐ प्रजापतये िमः प्रजापवत पजू यावम । ॐ सपेभ्यो िमः सपााि् पजू यावम । ॐ ब्रह्मणे िमः ब्रह्माणां
an

पजू यावम । ॐ गणपत्याव्सप्तलोकपालेभ्यो िमः गणपत्याव्सप्तलोकपालाि् पजू यावम ।


th
ns
sa

ॐ अभीिवसवध्द मे देवह शरणयर्गतवत्सले ।


vv
as

भक्त्र्य समपार्े तुभ्र्ं चतुदाशयवरणयचानम् ॥

(१५) वरंशत्परे –
ॐ अवश्वन्यै िमः अवश्विीं पजू यावम । ॐ िरण्यै िमः िरणीं पजू यावम । ॐ कृ वत्तकायै िमः कृ वत्तकाां
पजू यावम । ॐ रोवहण्यै िमः रोवहणीं पजू यावम । ॐ मृगवशरायै िमः मृगवशराां पजू यावम । ॐ आराायै
िमः आराा पजू यावम । ॐ पिु िासिे िमः पिु िासांु पजू यावम । ॐ पणु याय िमः पणु यां पजू यावम । ॐ
श्ले िायै िमः श्ले िाां पजू यावम । ॐ मर्ायै िमः मर्ाां पजू यावम ।ॐ पिू ााफाल्गन्ु यै िमः पिू ााफाल्गिु ीं
पजू यावम । ॐ उत्तराफाल्गन्ु यै िमः उत्तराफाल्गिु ीं पजू यावम । ॐ हसताय िमः हसतां पजू यावम । ॐ
व त्रायै िमः व त्राां पजू यावम । ॐ सिात्यै िमः सिातीं पजू यावम । ॐ विशाखायै िम: विशाखाां
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

पजू यावम । ॐ अिरु ाधायै िमः अिरु ाधाां पजू यावम । ॐ ज्येिायै िमः ज्येिाां पजू यावम । ॐ मल
ू ाय िमः
मल ू ां पजू यावम । ॐ पिू ाािाढाभ्यो िमः पिू ाािाढाां पजू यावम । ॐ उत्तरािाढाभ्यो िमः उत्तरािाढाां
पजू यावम । ॐ श्रिणाय िमः श्रिणां पजू यावम । ॐ धवििायै िमः धवििाां पजू यावम । ॐ शतवििायै
िमः शतवििाां पजू यावम । ॐ पिू ाािारप्ाय िमः पिू ाािारप्ां पजू यावम । ॐ उत्तरािारप्ाय िमः
उत्तरािारप्ां पजू यावम । ॐ रे ित्यै िमः रे ितीं पजू यावम । सप्तऋविभ्यो िमः सप्तऋिीि् पजू यावम । 30
ॐ िरू ाव्सप्तलोके भ्यो िमः िरू ाव्सप्तलोकाि् पजू यावम । ॐ अष्टिसभ्ु यो िमः अष्टिसिू ् पजू यावम ।
ॐ अभीिवसवद्ध मे देवह शरणयर्गतवत्सले ।
भक्त्र्य समपार्े तुभ्र्ं पञ्चदशयवरणयचानम् ॥

(१६) द्वयवरश
ं त्परे -
ॐ मेिाय िमः मेिां पजू यावम । ॐ िृिाय िमः िृिां पजू यावम । ॐ वम्िु ाय िमः वम्िु ां पजू यावम । ॐ
ककााय िमः कका पजू यावम । ॐ वसांहाय िम: वसांहां पजू यावम । ॐ कन्यायै िमः कन्या पजू यावम । ॐ
तल ु ायै िमः तलु ाां पजू यावम । ॐ िृवश्चकाय िमः िृवश्चकां पजू यावम । ॐ धिाय िम: धिां पजू यावम । ॐ
an
th

मकराय िमः मकरां पजू यावम । ॐ कांु िाय िमः कांु िां पजू यावम । ॐ मीिाय िमः मीिां पजू यावम । ॐ
ns
sa

विणकम्िाव्योगेभ्यो िमः विणकम्िाव्योगाि् पजू यावम। ॐ आिन््ाद्ष्टविांशवतयोगेभ्यो िमः


vv
as

आिन््ाद्ष्टविांशवतयोगाि् पजू यावम । पजू यावम । ॐ ििाव्सप्तकरणेभ्यो िमः ििाव्सप्तकरणाि्


पजू यावम । ॐ वस्राव्सप्तकरणेभ्यो िमः वस्राव्सप्तकरणाि् पजू यावम । ॐ सप्तिारे भ्यो िमः
सप्तिाराि् पजू यावम । ॐ एका्शरुरेभ्यो िमः एका्शरुराि् पजू यावम । ॐ द्वा्शाव्त्येभ्यो िमः
द्वा्शाव्त्याि् पजू यावम । ॐ एकोिपज ाशन्मरु्भ्् यो िम: एकोन्पज ाशन्मरुताि् पजू यावम । ॐ
िोडशमातृभ्यो िमः िोडशमातृकाि् पजू यावम । ॐ िड्ऋतभ्ु यो िम: िड्ऋतिू ् पजू यावम। ॐ
द्वा्शमासेभ्यो िमः द्वा्शमासाि् पजू यावम । ॐ द्वयिाभ्याां िमः द्वयिय पजू यावम । ॐ
पज ्शवतव्भ्यो िमः पज ा्शवत्ीि् पजू यावम । ॐ िवष्टसिां त्सरे भ्यो िमः िवष्टसिां त्सराि् पजू यावम ।
ॐ सपु णेभ्यो िम: सपु णााि् पजू यावम । ॐ यक्षेभ्यो िमः यक्षाि् पजू यावम । ॐ विद्ाधरे भ्यो िम:

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

विद्ाधराि् पजू यावम । ॐ अससरे भ्यो िमः अससराि् पजू यावम । ॐ रक्षोभ्यो िमः रक्षाि् पजू यावम । ॐ
गन्धिेभ्यो िमः गन्धिााि् पजू यावम ।
ॐ अभीिवसवद्ध मे देवह शरणयर्गतवत्सले ।
भक्त्र्य समपार्े तभ्ु र्ं षोडशयवरणयचानम् ॥

ततो भर्गृहे –

पिू ााव्क्रमेण – ॐ इन्राय िमः इन्रां पजू यावम । ॐ अनिये िम: अवनि पजू यावम । ॐ यमाय िमः यमां
पजू यावम । ॐ विरतृ ये िमः वििावत पजू यावम । ॐ िरुणाय िमः िरुणां पजू यावम । ॐ िायिे िमः िायांु
पजू यावम । ॐ कुबेराय िमः कुबेरां पजू यावम । ॐ ईशािाय िमः ईशािां पजू यावम । ॐ पवश्चमविरवृ तमध्ये
– ॐ अिन्ताय िमः अिन्तां पजू यावम । ॐ पिू ेशािमध्ये - ॐ ब्रह्मणे िमः ब्रह्माणां पजू यावम । तत्रैि
– ॐ िज्राय िमः िज्रां पजू यावम । ॐ शिये िमः शवि पजू यावम । ॐ ्ण्डाय िम: ्ण्डां पजू यावम ।
ॐ खड्गाय िमः खड्गां पजू यावम । ॐ पाशाय िमः पाशां पजू यावम । ॐ अङ्कशाय िमः अङ्कुशां
पजू यावम । ॐ ग्ायै िमः ग्ाां पजू यावम । ॐ वत्रशल ू ाय िम: वत्रशल
ू ां पजू यावम । ॐ क्राय िमः क्रां
an
th
ns

पजू यावम । ॐ पद्माय िम: पद्मां पजू यावम । तत्रैि ॐ ऐरािताय िम: ऐराितां पजू यावम । ॐ पण्ु डरीकाय
sa

िमः पण्ु डरीकां पजू यावम । ॐ िामिाय िमः िामिां पजू यावम । ॐ कुम्ु ाय िमः कुम्ु ां पजू यावम । ॐ
vv
as

अजजिाय िमः अजजिां पजू यावम । ॐ पणु प्न्ताय िमः पणु प्न्तां पजू यावम । ॐ सािाियमाय िमः
सािाियमां पजू यावम । ॐ सप्रु तीकाय िमः सप्रु तीकां पजू यावम । पिु : पिू ााव्क्रमेणाष्टव्र्क्ष्िष्ट वसद्धीः
पजू येत् '– ॐ अवणम्िे िमः अवणमािां पजू यावम । ॐ मवहम्िे िमः मवहमािां पजू यावम । ॐ गररम्िे
िमः गररमािां पजू यावम । ॐ लवर्म्िे िम: लवर्मािां पजू यावम । ॐ प्रासत्यै िमः प्राप्ती पजू यावम । ॐ
प्राकाम्यै िमः प्राकामीं पजू यावम । ॐ ईवशतायै िमः ईवशताां पजू यावम । ॐ िवशतायै िमः िवशताां
पजू यावम ।
ॐ अभीिवसवद्ध मे देवह शरणयर्गतवत्सले ।
भक्त्र्य समपार्े तभ्ु र्ं षोडशयवरणयचानम् ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

पू ादििद्यात्
कु॒िामेनो॑ रजो॑ ाभता
ू ु॒ ु॒ मदु॒ र्ु॒ सम्मभवो॑ कु॒िाम ।
दश्रर्ं ो॑ वासु॒ र् ो॑ मे कुु॒ले मातु॒ रं ो॑ पद्ममु॒ ादलनीम
ो॑ ् ॥
िािाविधयिधविवमवश्रतगन्धयि
ु ां श्री्ेितामिजु ्ाििसयख्य्ां ।
सयगन्ध्ययि
ु मतल
ु ां जलजावधिासे
धपू ां गृहाण कृ पया विवििेव्तां मे । ।
ॐ ्शाङ्ग गनु गल
ु ां धपू ां न््िागरू
ु सांयतु म् ।
िक्त्या ्त्तां मया ्ेवि प्रसी्त्िां महेश्वरर ।
श्री महालर्क्ष्म्यै िमः श्रीरे िते धपू ो िमः ।
an
th

दीप:
ns
sa
vv

एका्शतन्तवु िः पणु पिवताकाां विवक्षसय मल


ू मन्त्रेण प्रज्िाल्य ्वक्षणहसतेि सप्रु ज्िावलतां ्ीपपात्रमा्ाय
as

िामहसतधृतां र्ण्टाां िा्यि-्


कपारू वमवश्रतर्ृतैः पररपणू ाकण्ठां
ध्िान्तयर्िाशकरणां जग्ेकिन्द्े ।

्े्ीसयमािमतल
ु ां सिदृशा प्रिावि-
रङ्गीकुरुणि कृ पया मम ्ीपमेिम् ॥
मातणण्डमण्डलाखण्डचन्द्श्चबम्बाश्चग्नतेजसम् ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

गृहार्ण िेश्चव िीपं मे श्चनश्चमणतं श्वेतवश्चतणश्चभः ॥


ॐ महालर्क्ष्म्यै िमः ्ीपां ्शायावम ।

अि वववशि दीपदयनप्रकयर:

िोडश्ीपाि् प्रज्िाल्य सांप्रोर्क्ष्य सांपज्ू य -


माताण्डमण्डलाखण्ड न्रवबम्बावनितेजसम् ।
गृहाण ्ेवि ्ीपां मे विवमातां श्वेतिवताविः ॥
ॐ महालर्क्ष्म्यै िमः िोडश्ीपाि ्शायावम ।

तत :
ॐ कपारू िवता सांयि
ु ां गोर्ृतेि समवन्ितम् ।
्ीपां गृहाण ्ेिेवश महालवर्क्ष्म िमोऽसततु े ॥
an
th
ns

आप: सृजन्तु वसिनधावि व क्लीत िस मे गृहे ।


sa
vv
as

वि ्ेिीं मातांर वश्रयां िासय मे कुले ॥


ॐ जातिे्से सिु िाम सोममराती यतो वि्हावत िे्ः ।

सि: पिा्वत ्गु ाावण विश्वािा िेि वसन्धांु ्रु रतात्यवनिः ॥


िमो ्ेर्वयै महा ्ेर्वयै वशिायै सततां िमः ।
िमः प्रकृ त्यै िरायै वियताः प्रणताः समताम ॥
श्री महालर्क्ष्म्यै िमः । श्री रे ि ते ्ीपो िमः ।
नैवेद्यं
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

िैिेद्पात्रां परु तो विधाय तत्र सामान्यमण्डलां जलाव्िा कृ त्िा तत्र गन्धाक्षतपणु पाव्िा सपां ज्ू य
य्ाशक्त्यिसु ारे ण वमष्टान्िाव्कां पररिेिणां कुयाात् मावणक्र्पयरपररवेवषतलेह्यचोषर्
पेर्यवदवस्तस
ु वहतं दवद व्सपु क्क्वम् ।
नयनयववधयनपररववतातस्वयदुर्गन्त्धं
नैवद्यमेतदुररर कुरु सेवकस्र् ।।
नयनयववधयवन रम्र्यवण पक्वयवन च फलयवन तु ।
स्वयदुरस्र्यवन कमले र्गृह्यतयं फलदयवन तु ॥
रंभयफलं रसयलं च नयररके लसमवन्त्वतम् ।
फलं र्गृहयणदेवेवश पुरपौरफलप्रदे ॥
ॐ महयलक्ष्म्र्ै नमूः नयनय फलयवन समपार्यवम
an

ससु िा्रु ससांयि


ु वमक्षिु क्ष
ृ रसोद्भिम् ।
th
ns
sa

अवनिपक्िमपक्िां िा गडु ां िै ्ेवि गृह्यताम् ॥


vv
as

ॐ महयलक्ष्म्र्ै नमूः र्गुडं समपार्यवम ।


ससय णू ोद्भिां पक्िां सिवसतकाव्समवन्ितम।्
मया वििेव्तां ्ेवि वपष्टकां प्रवतगृह्यताम् ॥
ॐ महयलक्ष्म्र्ै नमूः वपिकं समपार्यवम ।
पाव्ािां िृक्षिे्ां विविधैरार्वय कारणम् ।
ससु िा्रु ससांयि
ु मैक्षणां प्रवतगृह्यताम् ॥
ॐ महयलक्ष्म्र्ै नमूः ऐक्षणं समपार्यवम।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

्ेितालयपातालितू लाधारधान्यजम् ।
िोडशाकारकां िैिेद्ां वििे्यावम ॥
सुवयवसतजलम्
सिु ावसतां शीतलां वपपासािाशकारणम् ।
जगजीििरूपां जीििां ्ेवि गृह्यताम् ॥
ॐ महयलक्ष्म्र्ै नमूः जलपररतसवु णयावदकलशं समपार्यवम ।

ततः ‘अमृतोपस्तरणमवस स्वयहय' इवत ्ेर्वयै अपोशािा्ं जलां ्त्िा ग्रासमरु ाः प्र्शायेत-्

अांगिु प्र्ेवशिीमध्यमाविः- ॐ प्रयणयर् स्वयहय ।

अांगिु मध्यमािावमकाविः- ॐ अपयनयर् स्वयहय ।

अांगिु ािावमकाकवििाविः- ॐ र्वर्यनयर् स्वयहय ।


an
th
ns

कवििातजान्यांगिु ैः -ॐ समयनयर्स्वयहय ।
sa
vv
as

साांगिु ाविः सिााविः- ॐ उदयनयर् स्वयहय ।

ततः - सिाग्रे जिविकाां गो्ोहिमात्रां ्त्िा ‘श्रीम'् इवत ्शिारां जपेत् ।

एलोशीरलिङ्गाव् – कपारू पररिावसतम् ।


प्राशिा्ं हृतां तोयां गृहाण कमले शिु े ॥

ॐ महयलक्ष्म्र्ै नमूः – मध्ये पािीयां समसया जिविकामपसाया


ॐ उत्तरयपोशनं कतंु तोर्मुद्धृत्र्मुज्वलम् ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

मर्य वनवेवदतं भक्त्र्य र्गृहयण कमले शुभे ॥


ॐ महालर्क्ष्म्यै िमः उत्तरापोशिजलां समपायावम ।

तत:

ॐ आत्मतत्वर्वर्यवपनी लक्ष्मी' तृरर्तु ।


ॐ ववद्ययतत्वर्वर्यवपनी लक्ष्मी तृरर्तु ।
ॐ वशवतत्वर्वर्यवपनी लक्ष्मी तृरर्तु ।
ॐ सवातत्वर्वर्यवपनी लक्ष्मी तरृ र्तु ।
इत्या मिां ्त्िा हसतप्रक्षालिाव्गण्डूिाि् िाििामात्रेण कारवयत्िा तज्जलां पजू ास्ाांिा्न्यत्र बवहः
प्रवक्षपेत् । अ्िा समसत ‘श्रीसि
ू म’् एकाग्रव त्तेि पवठत्िा िैिेद्म अपाणां कुयााव्वत सप्रां ्ायः ।
ॐ नैवेद्यं र्गह्य
ृ तयं देवव भक्ष्र् भोज्र् समवन्त्वतय।
an
th

षड्रसै रवचत वदर्वर्ं धृतेन पररपररतम् ॥


ns
sa
vv

आद्रया पुषकररणीं पवु ि वपङ्र्गलयं पद्ममयवलनीम।


as

चन्त्द्रयं वहरण्मर्ीं लक्ष्मी जयतवेदो म आवह ॥


ॐ जयतवेदसे सनु वयम सोममरयती र्तो वनदहयवत वेदूः।
सनूः पषादवत दुर्गयावण ववश्वयनय वेव वसन्त्धुं दुररतयत्र्वग्नूः ।।
नमो देर्वर्ै महयदेर्वर्ै वशवयर्ै सततं नमूः।
नमूः प्रकृत्र्ै भद्रयर्ै वनर्तयूः प्रणतयूः स्मतयम् ॥

पणू ा मावलन्यै िमः िीरे तत ्ते िैिेद्ां सधु ा।


आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

मध्ये पािीयम् उत्तरापोशिम पिु रा मिीयम् ॥


र्गौरीवमामयर् सवललयवन तक्षती एक पदी वद्वपदी सय।
चतुषपदी अिपदी नव पदी वभवुषी सहस्रयक्षरय परमे र्वर्ोमन् ॥
ॐ जयतवेदसे सुनवयम सोममरयती र्तो वनदहयवतवेदूः।
सनूः पषादवत दुर्गयावण ववश्वयनय वेव वसन्त्धुं दुररतयत्र्वग्नूः ॥
श्रीिे तत्ते नैवेद्यं नमः
करोद्वतानम्
ॐ कपारू न््िोवन्मश्रां व्र्वयगन्ध समवन्ितम् ।
करोद्वतािकां वित्यां ग्रहाण परमेश्वरर ॥
माहेश्वयै िमः श्रीरे तते करोद्वतािां िमः ॥
an
th

तत ईशािकोणे मण्डलां कृ त्िा तत्र िैिेद्शेिां वकवज त् सांस्ासय ॐ उवच्छिबवलभोक्रीशेवषकयर्ै


ns
sa

नमूः - इवत मन्त्रेण जलां वक्षपेत् ।


vv
as

ताम्मबल
ू पगुं ीफलादन
ु ु॒ िो॑ ीं पदष्ट
आु॒द्रां पष्करर ु ु॒ ं ु॒ दपङु॒ ् गल ो॑ दु॒ लनीम् ।
ु॒ ां पद्ममा
चु॒न्द्रां दहरु॒ ्मर्ो॑ ीं लु॒क्ष्मीं जातवेो॑ िो मु॒ आवहो॑ ॥
पंगु ीफलैः सकपारू ै िाागबल्ली्लैयातु म् ।
कपणिू चर्णू ण सयां ि
ु ां ताम्बल
ू ां प्रवतगृह्यताम् ।।
आराायः कररणीं यवष्टां सिु णां हेममावलिीम् ।
श्चपङ्गलायै नमः । श्रीिे तत्ते ताम्बल
ू ं नमः ।।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

िदक्षिा द्रव्र्ादि
वहरण्यगिा गिास्ां हेम बीजां वििािसोः ।
अिन्त पण्ु य फल ्मतः शावन्त प्रयच्छमे ॥
श्चश्रयै नमः ्वक्षणाां समपायावम ।
सुवणा पुषपम्
ॐ जातिे् से सिु िाम सोममराती यतो वि्हावत िे्ः ।
सिः पिा्वत ्गु ाावण विश्वािा िेि वसन्धांु ्रु रतात्यवनिः ।।
िमो ्ेर्वयै महा्ेर्वयै वशिायै सततां िमः ।
िमः प्रकृ त्यै िरायै वियताः प्रणताः समताम् ॥
राजोप ार ्ेर्वयै िमः । श्री रे तते सिु णा पणु पां िमः।
an
th

छरम्
ns
sa
vv

हररन्त्मवणर्गणयबद्धदण्डशवक्तवरप्रदम् ।
as

सुवणाकलशं छरं र्गृहयण परमेश्वरर ॥


ॐ महालर्क्ष्म्यै िमः छत्रां समपायावम ।
चयमरम्
ववर्न्त्नदीप्रभे हैमे चयमरे ववशदप्रभे ।
स्वणादण्डोपशोभयढ्र्े र्गहृ यण परमेश्वरर ॥
ॐ महालर्क्ष्म्यै िमः ामरे समपायावम ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

मञ्चकम्
प्रवयलनयलसद्गयरं मुक्तयमञ्चकमवण्डतम् ।
पट्टसरमर्ं दत्तं र्गृहयण सरसीरुहे ।।
ॐ महालर्क्ष्म्यै िमः मज कां समपायावम ।
दपाणम्
सववतवृ करणस्पवधास्फुरवत्करणमण्डलम् ।
दपाणं मुवनवभूः क्लृप्तं र्गृहयण सुरपवजते ।
ॐ महालर्क्ष्म्यै िमः ्पाणां समपायावम ।
अत्तरम्
सर्गु न्त्धवनवमातवमरं पषु प सयररै नेकधय ।
an
th

घ्रयणयर् ते महयलवक्ष्म वरदय भव मंर्गले।।


ns
sa
vv

ॐ महालर्क्ष्म्यै िमः बहुमल्ू योपकवल्पत सगु वन्धत इत्रां समपायावम ॥


as

र्वर्जनम्
शीतवयर्ुप्रदं चैव दयहे च सख
ु दं परम् ।
कमले र्गह्य
ृ तयं चेदं र्वर्जनं श्वेतचयमरम् ॥
ॐ महालर्क्ष्म्यै िमः र्वयजिां समपायावम ।
वसनम्
देहसौन्त्दर्ाबीजं च सदय शोभयवववधानम् ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

कयपयासजं च कृवरमं च वसनं देवव र्गृह्यतयम् ।


ॐ महालर्क्ष्म्यै िमः विवशष्टिसिां समपायावम ॥
ववशेषद्रर्वर्म्
यद्रर्वयमपिू ं पृव्र्वयामवत्ल
ु ािम।्
्ेिििू ाद्मयनयं त्् रर्वयां ्ेवि गृह्यताम् ॥
ॐ महालर्क्ष्म्यै िमः विवशष्टरर्वयावण समपायावम ।
ब्रह्माण्डमध्यगतिसततु िैि ्ेवि वकां
्वक्षणाां ति कृ ते प्र््ावम मातः।
तत्रावप िविपररपरू रत ेतसाजऽहमेिाां
््ावम सफलाां कुरु दृवष्टपातैः ।।
an
th

ॐ महालर्क्ष्म्यै िमः ्वक्षणाां समपायावम ।


ns
sa
vv

नीरयजनम्
as

ततः िीराजि्ीपां प्रज्िाल्य गन्धपणु पाक्षतैः सम्पज्ू य िामहसतेि र्ण्टाां िा्यि-्


तां मु॒ आवहो॑ ु॒ जातवेो॑ िो लु॒क्ष्मीमनपगा
ो॑ दु॒ मनीम् ।
ो॑ ंु॒ रभतू ो॑ ं ु॒ गावो ो॑ िास्ु॒ र्ोऽवादन्वन्ु॒ िेर्ंु॒ परुु ो॑ षानहु॒ म् ॥
र्स्र्ांु॒ दहर्र्
कपारू विवमातां ्ीपां सिणापात्रे वििेवशतम् ।
िीराजिां मया ्त्तां गृहाण परमेश्वरर ॥
ॐ महालर्क्ष्म्यै िमः कपारू िीराजिां समपायावम ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

यमनु ाश्चद्वाश्चसन्यै श्री िे तते नीिाजनम् ||


ततः ्ेर्वयाः पा्ाव्मसतकान्तां वत्रिारां शिैः शिैः पररभ्राम्य पात्रां िमू य ससां ्ासय एकमा मिीयां जलां
प्रवक्षसय तत्र वस्ताः सिे परुु िाः बालकाः वियश्च क्रमेण आरावताकां गृह्णीयःु

पष्ु पाजजदल:
अिेक जन्मावजात पाप पजु ज वििाशते प्राप्त प्रशसत कीवताम् ।
पणु पाजजवलां ते वितिावम मात्ायारा व त्ते सफलां कुरुध्ि ॥

ॐ महालर्क्ष्म्यै िमः पणु पाजजल ुं समपायावम ॥

नमस्कयर:
िमसते सिा्िे ािाां िर्ावस हररवप्रये ।
या गवतसत्िप्रपन्िािाम् सा मे ियू ात्ि् ािात् ॥
an
th
ns

ॐ महालर्क्ष्म्यै िमः िमसकारां समपायावम ॥


sa
vv

प्रदवक्षणय
as

कायिाङ्मािसां पापं यत्कृ तं जन्मजन्मश्चन ।


तन्मे िाशय ्ेवि त्िां प्र्वक्षणविधाितः ।।
ॐ महालर्क्ष्म्यै िमः प्र्वक्षणाां समपायावम ।
श्री रे तावि प्र्वक्षणावि

क्षमयपन :
अबद्ध
ु मवतररिां िा न्यिू ां िा यन्मयाव ातम् ।
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

तत्सिं क्षम्यताां ्ेवि प्रसी् परमेश्वरर ॥


ॐ महालर्क्ष्म्यै िमः क्षमापिां प्रा्ायावम

ततूः- अरोत्तरयङ्र्गत्वेन रर्वस्त्रंशरयमवभूः र्गन्त्धपुषपयक्षतद्वयरय महयलक्ष्मी पजर्ेत-्


ॐ वश्रयै िमः । ॐ लर्क्ष्म्यै िमः । ॐ महालर्क्ष्म्यै िमः । ॐ िर्ायै िमः । ॐ विणणपु त्न्यै िमः। ॐ
िसवु प्रयायै िमः । ॐ वहरण्यरूपायै िमः । ॐ सिणामावलन्यै िमः । ॐ रजतिजायै िमः । ॐ
सिणागहृ ायै िमः । ॐ सिणाप्रकावशकायै िमः । ॐ पद्मिावसन्यै िमः । ॐ पद्महसतायै िमः । ॐ
पद्मवप्रयायै िमः । ॐ ईश्वयै िमः | ॐ िवु िप्र्ायै िमः । ॐ मवु िप्र्ायै िमः । ॐ वििवू त्ायै िमः ।
ॐ ऋवध्््ायै िमः । ॐ समृवध्््ायै िमः । ॐ पवु ष्ट्ायै िमः । ॐ तवु ष्ट्ायै िमः । ॐ धि्ायै िमः ।
ॐ सिु र्ायै िमः । ॐ िोवगन्यै िमः । ॐ धान्यै िमः । ॐ विधात्र्यै िमः । ॐ गजान्तलर्क्ष्म्यै िमः ।
ॐ राजलर्क्ष्म्यै िमः । ॐ साम्राज्यलर्क्ष्म्यै िमः । ॐ विजयप्र्ायै िमः । ॐ सिासयिानय्ायै िमः । ॐ
सयू ाायै िमः ।

ततः -
an
th
ns

न मे जन्त्मवन दौभयाग्र्ं न मे जन्त्म दररद्रतय ।


sa
vv

महयलवक्ष्म नमस्तुभ्र्मर्घर्ं मे प्रवतर्गृह्यतयम् ॥


as

ॐ महालर्क्ष्म्यै िमः वत्रिारां िोडशिारां िा विशेिाघ्यं समपायावम ।


ततः शङ्खजलां ्ेर्वयपु रर भ्रामयेत्
ॐ सयधु वय कमा र्द्यदयचररतं मर्य ।
तत्सवं कृपर्य देवव र्गृहयणयरयधनं मम ॥
इवत ्ेर्वया िामहसते पजू ाां समसया शङ्खमद्ध
ु त्ृ य ्ेर्वयपु रर वत्रः पररभ्राम्य तज्जलां ्वक्षणहसते आ्ाय
वशरवस माजायेत्

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

पल्लवयवदनयप्रयच्र्यं वदवश देवऋवत्वजो मयजार्न्त्तयम् ।


दवक्षणस्र्यं वदवश मयसयूः वपतरो मयजार्न्त्तयम् ।
प्रतीच्र्यं वदवश र्गृहयूः पशवो मयजार्न्त्तयम् ।
उदीच्र्यं वदवश आप ओषधर्ो वनस्पतर्ो मयजार्न्त्तयम् ।
ऊध्वयार्यं वदवश र्ज्ञूः सवं त्सरो र्ज्ञपवत मयजार्न्त्तयम् ।

इवत प्रवतव्श तज्जलमत्ु सृजेव्वततन्त्रक्रमः । ततः – य्ासख्ां यपररवमतां श्रीसि


ू पाठां कुयाात् ।

देशकयलौ सङ
ं ् कीत्र्ा मम धन-परु -पौरयवद
समृद्धर्िं नयनयरोर्गदरीकरणयिं
नवग्रहदेवतयप्रसन्त्नयिं च षोडश-दश-पञ्च शतयवदसंख्र्यकयन् स्वर्ं ब्रयह्मणद्वयरय पयठयन्
कयरवर्षर्े-इवत सङ्कल्पपिू ाकां कुयाात् ।
अयां पाठः अ ािाङ्गवमवत बोध्यम् ।
an

पाठान्ते त-ु
th
ns
sa

ॐ र्गह्य
ु यवत र्गह्य
ु र्गोररीत्वं र्गृहयणयस्मद् कृतं जपम् ।
vv
as

वसवध्दभावतु मे देवव त्वत्प्रसयदयन्त्महेश्वरर ॥


इवत महालर्क्ष्म्यै जपां वििेद् अिेि श्रीसि
ू पाठाख्येि तत्रवस्ताि् श्रीमहालर्क्ष्मीश्वरर िगिती प्रीयताम् इवत
जलमत्ु सृजेत् ।

ततः – आ ायाा्ीि् ्वक्षणाव्कां ्त्िा प्रा्ायेत-्


ॐ र्त्पयदपद्मयमृतसेवनेन
मढोऽवप सद्यूः प्रकरोवत कयर्वर्म।्
सयऽनेकदेवयवदर्गणैूः सपज्र्य
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

समस्तववर्घनक्षर्मयतनोतु ॥
प्रदवक्षणय रर्ं देवव प्रर्त्नेन मर्य कृतय ।
क्षम्र्तयं देव देवेवश पयपयनयं क्षयलनं कुरु ॥

प्रर्च्छ पुरपौरयश्च. ववषणुवक्षूः स्िलेऽनघे ।


विर्ं देवह र्शो देवह सवयान्त्कयमयन्त्प्रर्च्छ मे।।
धनं धयन्त्र्ं धरयं धमं कीवतामयर्ुर्ाशूः विर्म् ।
तरु र्गयन् दवन्त्तनूः परु यन् महयलवक्ष्म प्रर्च्छ मे ।
ववषणोवाक्षवस पद्मे च शङ्खे चिे तियम्बरे ।
लवक्ष्म वनत्र्य र्ियवस त्वं मवर् वनत्र्य तिय भव ॥
र्न्त्मर्य वयवञ्छतं देवव तत्सवं सफलं कुरु ।
an
th

न बयध्र्न्त्तयं कुकमयावण सक
ं टयन्त्मे वनवयरर् ॥
ns
sa
vv

र्यवच्चन्त्द्रश्च सर्ाश्च र्यवद्येवय वसुन्त्धरय ।


as

तयवन्त्मम र्गृहे देवव अचलय सुवस्िरय भव ।


र्यवत्तयरयर्गणयकयशे र्यववदन्त्द्रयदर्ोऽमरयूः ।
तयवन्त्मम र्गहृ े देवव अचलय सवु स्िरय भव ।
पङ्कजं देवव सन्त्त्र्ज्र् मम वेश्शमवन संववश ।
र्िय सदयरपुरोऽहं सुखीस्र्यं त्वत्प्रसयदतूः।
भमौ स्खवलतपयदयनयं भवमरे वयवलम्बनम् ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

त्ववर् जयतयपरयधयनयं त्वमेव शरणं वशवे ॥


अपरयधो भवत्र्ेव सेवकस्र् पदे पदे ।

कोऽपरूः क्षमते. लोके के वलं मयतरं ववनय ॥


सयधु वयऽसयधु वय कमा र्द्यदयचररतं मर्य ।
तत्सवं कृपर्य िेदव गहृ ािारा नं मम ॥
ज्ञयनतोऽज्ञयनतो वयवप र्न्मर्ाचररतं दशवे ।
तव कृत्र्वमवत ज्ञयत्वय क्षमस्व परमेश्वरर ॥

ततः आ ायााय सिु णाम,् अन्िििाव्कम,् सिणाश्रांगृ ाव्यतु ां गाां सांकल्पपिू ाकां ्द्ात् ।
कररषर्यवम रतं देवव त्वद्भक्तस्त्वत्परयर्णूः।
तदववर्घनेन मे र्यतु समयवप्त त्वत्प्रसयदतूः ॥
an
th

इवत जलां ्ेर्वयग्रे िमू य वक्षपेव्वत ।


ns
sa
vv

उलकपजनम् :
as

ॐ अनिये कुटरूिालिते ििसपवतम्ब्यऽउलक


ू ािनिीिोमाम्याज ािािवश्श्वब्भ्याां
मयरू ावन्मत्रािरुणाम्याङ्कपोताि् ॥
ॐ ििााहूऋतिू ामाखःु कशो मान््ालसते वपतणॄ ाां बलायाजगरो िसिू ाां कवपजजलः कपोतऽ उलक
ू ः
शशसते विरत्ृ यै िरुणायारण्यो मेिः ॥
ॐ उलक
ू ाय िमः उलक
ू ां पजू यावम ।

हवस्तपजनम् :

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ प्रजापतये िायिे गोमृगो िरुणायारण्यो मेिो यमाय कृ णणो मिणु यराजाय मका टः शा्ल ाू ाय
रोवहदृििाय गियी वक्षप्रश्येिाय िवत्ताका िीलां गोः वक्रवमः समरु ाय वशशमु ारो वहमिते हसती ॥
ॐ हवसतिे िमः हवसतिां पजू यावम ।

कयमदेवयवदऋतपु जनम् :-
उलक ू ाग्रे कयमदेवं तरुणां िणं रिििािरणमाल्यािलु ेपिां िाम्वक्षणयोरवतप्रीवतभ्याां शोवितां
पणु पिाणोक्षधु िधु ारां िसन्ताव्सवहतां ध्यायेत्
ॐ मनसूः कयममयकवतं वयचूः सत्र्मशीर्।
पशनय रूपमन्त्नस्र् रसो र्शूः िीूः िर्तयं मवर् स्वयहय ॥
ॐ कयमदेवयर् नमूः कयमदेवं पजर्यवम ।

तद्वामेरवतं गयरिणां सिाालङ्कारिवू िताां रिििपरीधािाां पद्मद्वयकराां ध्यायेत–्


an

ॐ इह रवतररहरमध्ववमहधवृ तररहस्वधवृ तूः स्वयहय ।


th
ns

उपसृजन्त्धरुणं मयरे धरुणो मयतरन्त्धर्न् ।


sa
vv
as

रयर्स्पोषमस्मयसुदीधरत्स्वयहय ॥
ॐ रत्र्ै नमूः रवतं पजर्यवम ।

ू कराां ध्यायेत-्
कामसय ्वक्षणिागे प्रीवतं सिाािरणिवू िताां रिििपरीधािाां ताांबल
ॐ प्रेषेवभूः प्रैषयनयरनोत्र्यप्रीवभरयप्रीर्ाज्ञस्र् ।
प्रर्यजेवभरनुर्यजयन्त्वषटकयरे वभरयहतीूः ॥
ॐ प्रीत्यै िमः प्रीवत पजू यावम ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ततूः कयमदेवस्र्यग्रे वसन्त्तयवदऋतन् पजर्ेत् -


ॐ वसन्त्तेनऽ ऋतनु य देवय वसववस्त्रवतृ य स्ततु यूः ।
रिन्त्तरे ण तेजसय हववररन्त्द्रे वर्ो दधुूः ॥
ॐ िसन्तऋतिे िमः वसन्त्तऋतुं पजू यावम ।
ॐ ग्रीषमेणऽ ऋतुनय देवय रुद्रयूः पञ्चदशे स्तुतयूः ।

बृहतय र्शसय बलटा . हववररन्त्द्रे वर्ो दधुूः ॥


ॐ ग्रीणमऋतिे िमः ग्रीषमऋतुं पजू यावम ।
ॐ वषयावभरन्त्तुनय वदत्र्य स्तोमे सप्तदशे स्तुतयूः ।
वैरूपेण ववशौजसय हववररन्त्द्रे वर्ो दधुूः ।।
ॐ ििाात्रतिे िमः वषयाऋतुं पजू यावम ।
an
th

ॐ शयरदेनऽ ऋतनु य देवयऽ एकववठा ॰ शऽऋभवस्ततु यूः।


ns
sa
vv

वैरयजेन विर्य विर्, हववररन्त्द्रे वर्ो दधूःु ।।


as

ॐ शर्ऋतिे िमः शरदऋतुं पजू यावम ।


ॐ हेमन्त्तेनऽ ऋतुनय देवयवस्त्रणवे मरुतस्तुतयूः ।
बलेन शक्वरीूः सहो हववररन्त्द्रे वर्ो दधुूः ॥
ॐ हेमन्तऋतिे िमः हेमन्त्तऋतुं पजू यावम ।

ॐ शैवशरेणऽ ऋतनु य देवयस्त्रर्वस्त्र, शे मृतयस्ततु यूः ।


सत्र्ेन रेवतीूः क्षरठा ॰ हववररन्त्द्र वर्ो दधुूः ॥
आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ वशवशरत्रsतिे िमः वशवशरऋतुं पजू यावम।


इवत लब्धोप ारै ः सपां ज्ू य पणु पाजजवलां ्द्ात्
ॐ वसन्त्तयर् कवपञ्जलयनयलभते ग्रीषमयर् कलववङ्कयवषयाभ्र्वस्तवत्तरीञ्छरदे ववत्ताकय हेमन्त्तयर्
ककरयवञ्छवशरयर् ववककरयन् ॥

ततः काम्ेिसय व्क्षु विव्क्षु ्ेिाि् पजू येत् – पज िणैः न््िे िा अष्ट्लां कृ त्िा बवहश्चतरु िां
तद्बवहिाताल
ु त्रयां तद्ववहिृात्तां तरु िां कृ त्िा
ॐ सँञानमदस काम रिम्ममदर् ते काम रिं भर्ू ात् ।
अग्ग्नेभास्म्ममास्र्ग्ग्नेिः पुरीषमदस दचतस््थपररदचतऽऊ्वादचतिः श्रर््वम।् ।
भस्मशरीरयर् नमूः िसमशरीरां पजू यावम ।
ॐ अङ्गान्र्ा्व मदन्भषं जातिदवना्म्ममानमङ्गैिः सम ा्सरस्वती ।
an

इन्द्रस्र् रूप शतमानमार्श्च


ु न्द्रे ि ज्ज्ज्ज्र्ोदतरमृतन्ि ानािः ॥
th
ns

अनङ्र्गयर् नमूः अिङ्गां पजू यावम ।


sa
vv
as

ॐ अग्ग्नेजादनत्रमदस वृषिौस्थऽउवाश्श्र्स्र्ार्ुरदस पुरूरवाऽअदस ।


गार्त्रेि ्वा छिन्िसा मन्थादम त्रैष्टुभेन ्वा िन्िसा मन्थादम जागतेन ्वा छिन्िसा मन्थादम ॥
मन्त्मियर् नमूः मन्म्ां पजू यावम ।

ॐ अश्श्मन्वतीरीर्ते सठा . रम्वमदु त्तष्ठत रतरता सखार्िः ।


अत्राजहीमो दशवा र्ेऽअसदजिवन्वर्मुत्तरे मादभवाजान् ॥
वसन्त्तसखयर् नमूः िसन्तसखां पजू यावम ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ ॐ सन् र्े जारङ्गेहार्ोपपदतमा्र्ै पररदवत्तदनऋ्र्ै पररदवदविानमरा्र्ाऽ एदिद षिःु


पदतदनष्कृ्र्ै पेशस्कारी सजञानार्स्म्ममरकारीम्मरकामोद्यार्ोपसिं विाार्ानुरु म्मबलार्ोपिाम् ॥
स्मरयर् नमूः समरां पजू यावम ।

ॐ तपसे कौलालम्ममार्ार्ै कमाा रूपार् मदिकार शुभे वपका . शरव्र्ार्ाऽइषक ु ार. हे्र्ै
नुष्कारङ्कम्ममािो ज्ज्ज्ज्र्ाकारदन्िष्टार् रज्ज्जुसज्ज्जाम्ममृ्र्वे मृगर्ुमन्तकार् वदननम् ।
इिु ापाय िमः इिु ापां पजू यावम ।
ॐओष र्िः रदत गृ्िीत पुष्पवतीिः सदु पप्प्पलािः ।
अर्ं वो गभाऽऋद्वर्िः र्क्क्न स स््थमासित् ॥
पुषपयस्त्रयर् नमूः पणु पािां पजू यावम ।
ॐ रथमा दद्वतीर्ैदिातीर्ास्ततृ ीर्ैस्ततृ ीर्ािः स्र्ेन स्र्ं र्ञेन र्ञो र्जदु भार्जू दष सामदभिः
सामान्र्ुदग्ग्भरृचिः पुरोनुवाक्क्र्ादभिः पुरोनुवाक्क्र्ा र्ाज्ज्र्ादभर्ााज्ज्र्ा
an
th

वषट्कारै वाषट्काराऽआहुदतदभराहुतर्ो मे कामान््सम्िार्न्तु भूिः स्वाहा ॥


ns
sa

कन्त्दपयार् नमूः कन््पं पजू यावम ।


vv
as

इवत लब्धोप ारै ः सपां ज्ू य


ॐ कयमदेवयर् ववद्महे पषु पवयणयर् धीमवह । तन्त्नोऽनङ्र्गूः प्रचोदर्यत।् ।
नमोऽस्तु पुषपवयणयर्ं जर्गदयनन्त्दकयररणे ।
मन्त्मियर् जर्गन्त्नेरे रवतप्रीवतवप्रर्यर् च ॥
इवत िवत कुयाात् ।
कुमयरीपजय

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

अद् श्रीलर्क्ष्मीपजू िसाङ्गतावसद्धये कुमारीपजू िां कररणये-इवत सङ्कल्सय -


ॐ नत्तृ यर् सतङ्र्गीतयर् शैलषन्त्धमयार् सभयचरन्त्नररष्ठयर्ै भीमलन्त्नमयार् रे भ ठा ०हसयर्
कयररमयनन्त्दयर् स्त्रीषखम्प्रमदे कुमयरी पुरं मेधयर्ै रिकयरन्त्धैर्यार् तक्षयणम् ॥
ॐ कन्त्र्यऽइव वहतमु ेतवयऽउऽअञ्ज्र्ञ्जयनयऽ अवभचयकशीवम ।
र्र सोमूः सर्ते र्र र्ज्ञो घृतस्र् धयरयऽअवभतत्पवन्त्ते ॥
ॐ मन्त्रयक्षरमर्ीं लक्ष्मी मयतृणयं रूपधयररणीम् ।
नवदुर्गयावत्मकयं सयक्षयत्कन्त्र्यमयवयहर्यम्र्हम् ॥
ॐ कुमायै िमः कुमारीं पजू यावम ।

बटुकपजय :

अद् श्रीलर्क्ष्मीपजू िकमावण साङ्गफलप्राप्तये बटुकपजू िां कररणये इवत सङ्कल्सय-


an
th

ॐ अनुते शुषमन्त्तुरन्त्तमीर्तुूः क्षोणी वशशुरमयतरय । ववश्वयस्ते स्पृधूः श्निर्न्त्त मन्त्र्वे वृरं र्वदन्त्द्र
ns
sa

तवावस ॥
vv
as

ॐ बटुकयर् नमूः बटुकां पजू यामीत्यािाहिाव्राजोप ारै ः सांपजू येत् ।

सुवयवसनीपजय :
ॐ अनयधिृ य पुरस्तयदग्नेरयवधपत्र्ऽआर्ुमेदयूः पुरवती दवक्षणत इन्त्द्रस्र्यवधपत्र्े प्रजयं मे दयूः ।
सख
ु दय पश्चयद्देवस्र् सववतरु यवधपत्र्े चक्षमु ेदय आिवु तरुत्तरतो धयतरु यवधपत्र्े रयर्स्पोषं मेदयूः ।
ववधृवतरुपररियद् वृहस्पतेरयवधपत्र्ऽओजो मेदय ववश्वयभ्र्ो मय नयषरयभ्र्स्पयवह मनोरश्वयवस ।
ॐ र्य देवव सवाभतेषु लक्ष्मीरूपेण सवं स्ितय ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

नमस्तस्र्ै नमस्तस्र्ै नमस्तस्र्ै नमो नमूः ॥

इवत सपां ज्ू य -


ॐ बयलयर्ै नमूः । ॐ कयमेश्वर्ै नमूः । ॐ र्गणेश्शर्ै नमूः । ॐ दुर्गयार्ै नमूः । ॐ लक्ष्म्र्ै नमूः
। ॐ सरस्वत्र्ै नमूः । ॐ कलयभ्र्ो नमूः ।

इवत्ेिीरूपाां ध्यात्िा ििालङ्काराव् समसया प्रा्ायेत् -


बन्त्धकपषु पसक
ं यशे वरपरु े भर्नयवशनी ।
भयग्र्ोदर्समुत्पन्त्ने प्रसन्त्नवरदेवत वै ।
जर् देवव जर्गद्धयवर वरपरु े च वरदैवते ।
भक्तेभ्र्ो वरदे देवव मवहषवर्घन नमोऽस्तु ते ॥
जर्गत्पज्र्े जर्गद्वन्त्द्ये जर्गन्त्मोहनववधयवर्वन ।
an
th

सवाववर्घनहरे देवव महयलवक्ष्म नमोऽस्तु ते ॥


ns
sa
vv

वनवधपजनम् :
as

ॐ धन्त्वनयर्गय धन्त्वनयवजञ्जर्ेम धन्त्वनय तीरयूः समदो जर्ेम ।


धनुूः शन्त्नोरपकयमकृणोवत धन्त्वनय सवयाूः प्रवदशो जर्ेम ॥
ॐ रूपेण वो रूपमभ्र्यर्गयं ति
ु ो वो ववश्ववेदय ववभजतु ।
ऋतस्र् पियप्रेत चन्त्द्रदवक्षणय ववस्वूः पश्शर् र्वर्न्त्तररक्षं र्तस्व सदस्र्ैूः ।।
ॐ स्वणाघमाूः स्वयहय स्वणयाकाूः स्वयहय स्वणा शुिूः स्वयहय स्वणा ज्र्ोवतूः स्वयहय स्वणा सर्ाूः
स्वयहय ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

इवत विवध पजू येत् ।

अ्िा –

ॐ कुबेरयर् नमूः इवत िाममन्त्रेण सपां ज्ू य प्रा्ायेत् -


ॐ धनदयर् नमस्तुभ्र्ं वनवधपद्मयवधपयर् च।
भवन्त्तु त्वत्प्रसयदयन्त्मे धनधयन्त्र्यवदसम्पदूः ॥

ततूः षोडशसंख्र्यकयन् र्गोधमवनवमातयन् सघृतयवदसवहतयन् अपपयन'् षोडशलड्डुकयन्


षोडशऋतुफलयवन नयनयपक्वयपक्वसयकयदीवन िीमहयलक्ष्मीपजयर्यूः दवक्षणयं च
सद्गुण्र्यिावमदमयचयर्यार् दयस्र्े-
इवत सांकल्सय
ॐ इवन्त्दरयप्रवतर्गृह्णयवत इवन्त्दरय वै ददयवत च ।
an

इवन्त्दरयतयरको भयभ्र्यवमवन्त्दरयर्ै नमो नमूः ॥


th
ns
sa

इवत पवठत्िा ््ेत् ।


vv
as

चरणोदकपयनम् :

ततसतच् रणो्कां पात्रान्तरे गृहीत्िा वपबेत-्


ॐ र्गङ्र्गयपुषकरनमादय च र्मुनयर्गोदयवरीर्गोमती
र्गङ्र्गयद्वयरर्गर्यप्रर्यर्गबदरीवयरयणसीवसन्त्धुषु ।
रे वयसेतु सरस्वतीरभदृ तषु रह्मा्डभा्डोिरे
तीिास्नयनसहस्त्रकोवटफलदं िीमवतापयदोदकम।् ।

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ॐ महयलक्ष्म्र्ै नमूः चरणोदकं वपबयवम । ततः ॥


ॐ तयं म आवह जयतवेदो लक्ष्मीमनपर्गयवमनीम् ।
र्स्र्यं वहरण्र्ं प्रभतं र्गयवो दयस्र्ोश्वयवन्त्वन्त्देर्ं पुरुषयनहम् ॥
इवत मन्त्रेण पवू जतपणु पमालाां गृहीत्िा िावसकायाम् आिाय सिहृव् मसतके धारयेत् ।

ततः 'अनेन र्ियशक्त्र्चानप्रकयरे ण िीमहयलक्ष्मीूः प्रीर्तयम'् इवत िमू य पात्रान्तरे िा जलां


वक्षपेव्वत ।
अव ातपणु पाक्षतजलाव्कां तु तल
ु सया्य प्रवतव्िां वक्षपेव्वत सम्प्र्ायः ।

ृ यशीवयाद :
ब्रयह्मणकताक
ॐ भद्रमस्तु वशवं चयस्तु महयलक्ष्मीूः प्रसीदतु ।
रक्षन्त्तु त्वयं सदय देवयूः सम्पदूः सन्त्तु सवादय ॥
an

स्तुवन्त्तु ब्रयह्मणय वनत्र्ं दयररद्रर्ं न च बयधते ।


th
ns
sa

सवापयपहरयलक्ष्मीूः सवावसवध्दप्रदयवर्नी।।
vv
as

िीवाचास्वमयर्ुषर्मयरोग्र्मयववधयत्पवमयनं महीपते ।
धनं धयन्त्र्ं पशु बहपुरलयभं शतसंवत्सरं दीघामयर्ुूः।।
वरनर्नमवभमुखवनूःसृतयवममयं र्
इह पठे त्प्रर्तश्च सदय वद्वजूः ।

स भववत धनधयन्त्र्पशुपरु कीवतामयन-


तल
ु ं च सख
ु ं समस्नतु े वदवीवत वदवीवत ॥

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661
श्रीमहालक्ष्मी सपर्ाा

ततः सवत सिां िे उत्सिां परु ाणाव्क्ाां कुिाि् सि् रात्रय जागरणां कुयाा्् बन्धवु िः सह । प्रिाते
ब्राह्मणाव्िोजयेत् ।
।। इवत िीमहयलक्ष्मी सपर्या ।।

an
th
ns
sa
vv
as

आदि शंकर वैदिक दवद्या सस्ं थान

िूरभाष: 9044016661

You might also like