Download as pdf or txt
Download as pdf or txt
You are on page 1of 18

॥ ध्यािम् ॥

ॐ गं गणपतर्े िम: ॥

नसन्र्दूरारुण नवग्रहां नत्रिर्िां मानणक्यमौनल स्फरत्


तारा िार्क िेखरां स्मितमखी मापीि वक्षोरुहाम् ।
पानणभ्यामनलपूणय रत्न चषकं रक्तोत्पलं निभ्रती ं
सौम्ां रत्न घटस्थ रक्तचरणां ध्यार्ेत् परामस्मिकाम् ॥

अरुणां करुणा तरनिताक्षी ं


धृत पािाङ् कि पष्प िाणचापाम् ।
अनणमानर्दनभ रावृतां मर्ूखै-
रहनमत्येव नवभावर्े भवािीम् ॥

ध्यार्ेत् पद्मासिस्थां नवकनसतवर्दिां पद्मपत्रार्ताक्षी ं


हेमाभां पीतवस्त्रां करकनलतलसद्धे मपद्मां वरािीम् ।
सवायलङ्कार र्क्तां सतत मभर्र्दां भक्तिम्ां भवािी ं
श्रीनवद्ां िान्त मूनतिं सकल सरितां सवय सम्पत्प्रर्दात्रीम् ॥

सकङ् कम नवलेपिामनलकचस्मि कस्तूररकां


समन्द हनसतेक्षणां सिर चाप पािाङ् किाम् ।
अिेषिि मोनहिी ं अरुण माल्य भूषािरां
िपाकसम भासरां िपनवधौ िरे र्दस्मिकाम् ॥
॥ लं इत्यानर्द पंचपूिां ॥

लं पृथ्वी आस्मिकार्ै श्रीलनलतास्मिकार्ै गन्धम पररकल्पर्ामी ।


हं आकाि आस्मिकार्ै श्रीलनलतास्मिकार्ै पष्पानण समपयर्ामी ।
र्ं वार्व्य आस्मिकार्ै श्रीलनलतास्मिकार्ै धूपं आघ्रपर्ामी ।
रं अनि आस्मिकार्ै श्रीलनलतास्मिकार्ै र्दीपं र्दियर्ामी ।
वं अमृत आस्मिकार्ै श्रीलनलतास्मिकार्ै अमृ तं महािैवेद्ं निवेर्दर्ामी ।
सं सवय आस्मिकार्ै श्रीलनलतास्मिकार्ै सवोपचार पूिाि् समपयर्ामी ॥

॥ प्रार्यिा ॥

िक्लािरधरं नवष्ं िनिवणिं चतभयिम्।


प्रसन्नवर्दिं ध्यार्ेत्सवयनवघ्नोपिान्तर्े।

िपो िल्पः निल्पं सकलमनप मद्रानवरचिा


गनतः प्रार्दनक्षण्यक्रमणमििाद्ाहुनतनवनधः ।
प्रणामस्संवेिस्सखमस्मखलमािापयणदृिा
सपर्ायपर्ायर्स्तव भवत र्न्मे नवलनसतम् ॥
॥ र्दे वी खड् गमाला स्तोत्र ॥

प्रार्यिा -
ह्रीङ्कारासिगनभयतािलनिखां सौः क्ली ं कलां निभ्रती ं
सौवणायिरधाररणी ं वरसधाधौतां नत्रणेत्रोज्ज्वलाम् ।
वन्दे पस्तकपािमङ् किधरां स्रग्भूनषतामज्ज्वलां
त्ां गौरी ं नत्रपरां परात्परकलां श्रीचक्रसञ्चाररणीम् ॥

अस्य श्रीिद्धिस्मक्तमालामहामन्त्रस्य।
उपस्थेस्मिर्ानधष्ठार्ी वरुणानर्दत्य ऋनषः । र्दै वी गार्त्री छन्दः ।
सास्मिक ककारभट् ‍टारकपीठस्मस्थत कामेश्वराङ्कनिलर्ा महाकामेश्वरी श्री
लनलता भट् ‍टाररका र्दे वता।
ऐं िीिं। क्ली ं िस्मक्तः । सौः कीलकं।
मम खड् गनसद्ध्यर्े सवायभीष्टनसद्ध्यर्े िपे नवनिर्ोगः ॥

ध्यािम् -
नसन्र्दूरारुण नवग्रहां नत्रिर्िां मानणक्यमौनल स्फरत्
तारा िार्क िेखरां स्मितमखी मापीि वक्षोरुहाम् ।
पानणभ्यामनलपूणय रत्न चषकं रक्तोत्पलं निभ्रती ं
सौम्ां रत्न घटस्थ रक्तचरणां ध्यार्ेत् परामस्मिकाम् ॥
श्री दे वी सम्बोधनं (1)
ॐ ऐं ह्री ं श्री ं ऐं क्ली ं सौः ॐ िमस्मस्त्रपरसन्दरी,

न्यासाङ्गदे वतााः (6)


हृर्दर्र्दे वी, निरोर्दे वी, निखार्दे वी, कवचर्दे वी, िेत्रर्दे वी, अस्त्रर्दे वी,

तततितनत्यादे वतााः (16)


कामेश्वरी, भगमानलिी, नित्यस्मक्लन्ने, भेरुण्डे , वनिवानसिी, महावज्रेश्वरी,
निवर्दूती, त्ररते, कलसन्दरी, नित्ये, िीलपताके, नविर्े, सवयमिले,
ज्वालामानलिी, नचत्रे, महानित्ये,

तदव्यौघगुरवाः (7)
परमेश्वर, परमेश्वरी, नमत्रेिमर्ी, षष्ठीिमनर्, उड्डीिमर्ी, चर्ायिार्मर्ी,
लोपामद्रमर्ी, अगस्त्यमर्ी,

तसद्धौघगुरवाः (4)
कालतापिमर्ी, धमायचार्यमर्ी, मक्तकेिीश्वरमर्ी, र्दीपकलािार्मर्ी,

मानवौघगुरवाः (8)
नवष्र्दे वमर्ी, प्रभाकरर्दे वमर्ी, तेिोर्दे वमर्ी, मिोिर्दे वमनर्,
कल्याणर्दे वमर्ी, वासर्दे वमर्ी, रत्नर्दे वमर्ी, श्रीरामािन्दमर्ी,
श्रीचक्र प्रिमावरणदे वतााः
अनणमानसद्धे , लनघमानसद्धे , गररमानसद्धे , मनहमानसद्धे , ईनित्नसद्धे ,
वनित्नसद्धे , प्राकाम्नसद्धे , भस्मक्तनसद्धे , इच्छानसद्धे , प्रास्मिनसद्धे ,
सवयकामनसद्धे , ब्राह्मी, माहेश्वरी, कौमारर, वैष्वी, वाराही, माहेिी,
चामण्डे , महालक्ष्मी, सवयसङ्क्षोनभणी, सवयनवद्रानवणी, सवायकनषयणी,
सवयविङ्करी, सवोन्मानर्दिी, सवयमहाङ् किे , सवयखेचरी, सवयिीिे,
सवयर्ोिे, सवयनत्रखण्डे , त्रैलोक्यमोहि चक्रस्वानमिी, प्रकटर्ोनगिी,

श्रीचक्र तितीयावरणदे वतााः


कामाकनषयणी, िद्ध्याकनषयणी, अहङ्काराकनषयणी, िब्दाकनषयणी,
स्पिायकनषयणी, रूपाकनषयणी, रसाकनषयणी, गन्धाकनषयणी, नचत्ताकनषयणी,
धैर्ायकनषयणी, िृत्याकनषयणी, िामाकनषयणी, िीिाकनषयणी, आिाकनषयणी,
अमृताकनषयणी, िरीराकनषयणी, सवायिापररपूरक चक्रस्वानमिी,
गिर्ोनगिी,

श्रीचक्र तृतीयावरणदे वतााः


अििकसमे , अििमेखले, अििमर्दिे , अििमर्दिातरे , अििरे खे,
अििवेनगिी, अििाङ् किे, अििमानलिी, सवयसङ्क्षोभणचक्रस्वानमिी,
गितरर्ोनगिी,

श्रीचक्र चतुिाा वरणदे वतााः


सवयसङ्क्षोनभणी, सवयनवद्रानविी, सवायकनषयणी, सवयह्लानर्दिी, सवयसम्मोनहिी,
सवयस्तस्मम्भिी, सवयिृस्मम्भणी, सवयविङ्करी, सवयरञ्जिी, सवोन्मानर्दिी,
सवायर्यसानधके, सवयसम्पनत्तपूररणी, सवयमन्त्रमर्ी, सवयद्वन्द्वक्षर्ङ्करी,
सवयसौभाग्यर्दार्क चक्रस्वानमिी, सम्प्रर्दार्र्ोनगिी,
श्रीचक्र पञ्चमावरणदे वतााः
सवयनसस्मद्धप्रर्दे , सवयसम्पत्प्रर्दे , सवयनप्रर्ङ्करी, सवयमिलकाररणी,
सवयकामप्रर्दे , सवयर्दः खनवमोचिी, सवयमृत्यप्रिमनि, सवयनवघ्ननिवाररणी,
सवायिसन्दरी, सवयसौभाग्यर्दानर्िी, सवायर्यसाधक चक्रस्वानमिी,
कलोत्तीणयर्ोनगिी,

श्रीचक्र षष्टावरणदे वतााः


सवयज्ञे, सवयिक्ते, सवैश्वर्यप्रर्दानर्िी, सवयज्ञािमर्ी, सवयव्यानधनविानििी,
सवायधारस्वरूपे, सवयपापहरे , सवायिन्दमर्ी, सवयरक्षास्वरूनपणी,
सवेस्मितफलप्रर्दे , सवयरक्षाकरचक्रस्वानमिी, निगभयर्ोनगिी,

श्रीचक्र सप्तमावरणदे वतााः


वनििी, कामेश्वरी, मोनर्दिी, नवमले, अरुणे, िनर्िी, सवेश्वरी, कौनलनि,
सवयरोगहरचक्रस्वानमिी, रहस्यर्ोनगिी,

श्रीचक्र अष्टमावरणदे वतााः


िानणिी, चानपिी, पानििी, अङ् कनििी, महाकामेश्वरी, महावज्रेश्वरी,
महाभगमानलिी, सवयनसस्मद्धप्रर्दचक्रस्वानमिी, अनतरहस्यर्ोनगिी,

श्रीचक्र नवमावरणदे वतााः


श्री श्री महाभट्टाररके, सवायिन्दमर्चक्रस्वानमिी, परापररहस्यर्ोनगिी,

नवचक्रेश्वरी नामातन
नत्रपरे , नत्रपरे िी, नत्रपरसन्दरी, नत्रपरवानसिी, नत्रपराश्रीः , नत्रपरमानलिी,
नत्रपरनसद्धे , नत्रपरािा, महानत्रपरसन्दरी,
श्रीदे वी तवशेषणातन - नमस्कारनवाक्षरीच
महामहेश्वरी, महामहाराज्ञी, महामहािक्ते, महामहागिे, महामहाज्ञिे,
महामहािन्दे , महामहास्कन्धे , महामहािर्े , महामहा
श्रीचक्रिगरसाम्ाज्ञी, िमस्ते िमस्ते िमस्ते िमः ।

फलश्रनतः
एषा नवद्ा महानसस्मद्धर्दानर्िी िृनतमात्रतः ।
अनिवातमहाक्षोभे रािाराष्टरस्यनवप्लवे ॥
लण्ठिे तस्करभर्े सङ् ग्रामे सनललप्लवे ।
समद्रर्ािनवक्षोभे भूतप्रेतानर्दके भर्े ॥
अपिारज्वरव्यानधमृत्यक्षामानर्दिेभर्े ।
िानकिी पूतिार्क्षरक्षः कूष्माण्डिे भर्े ॥
नमत्रभेर्दे ग्रहभर्े व्यसिेष्वानभचाररके ।
अन्येष्वनप च र्दोषेष मालामन्त्रं िरे न्नरः ॥
तादृिं खड् गमाप्नोनत र्ेि हस्तस्मस्थतेिवै ।
अष्टार्दिमहाद्वीपसम्ाड् भोक्ताभनवष्यनत ॥
सवोपद्रवनिमयक्तस्साक्षास्मच्छवमर्ोभवेत् ।
आपत्काले नित्यपूिां नवस्तारात्कतयमारभेत् ॥
एकवारं िपध्यािं सवयपूिाफलं लभेत् ।
िवावरणर्दे वीिां लनलतार्ा महौििः ॥
एकत्र गणिारूपो वेर्दवेर्दािगोचरः ।
सवायगमरहस्यार्यः िरणात्पापिानििी ॥
लनलतार्ामहेिान्या माला नवद्ा महीर्सी ।
िरवश्यं िरे िाणां वश्यं िारीविङ्करम् ॥
अनणमानर्दगणैश्वर्िं रञ्जिं पापभञ्जिम् ।
तत्तर्दावरणस्थानर् र्दे वतािृन्दमन्त्रकम् ॥
मालामन्त्रं परं गह्यं परं धाम प्रकीनतयतम् ।
िस्मक्तमाला पञ्चधास्यास्मच्छवमाला च तादृिी ॥
तिाद्गोप्यतराद्गोप्यं रहस्यं भस्मक्तमस्मक्तर्दम् ॥

॥ इनत श्री वामकेश्वरतन्त्रे उमामहेश्वरसंवार्दे र्दे वीखड् गमालास्तोत्ररत्नं ॥


॥ श्री लनलतास्मिका चरणापयणमस्त ॥
॥ र्दे वी खड् गमाला िामावली ॥

ओं नत्रपरसन्दर्ै िमः ।
ओं हृर्दर्र्दे व्यै िमः ।
ओं निरोर्दे व्यै िमः ।
ओं निखार्दे व्यै िमः ।
ओं कवचर्दे व्यै िमः ।
ओं िेत्रर्दे व्यै िमः ।
ओं अस्त्रर्दे व्यै िमः ।
ओं कामेश्वर्ै िमः ।
ओं भगमानलन्यै िमः ॥ ९॥
ओं नित्यस्मक्लन्नार्ै िमः ।
ओं भेरुण्डार्ै िमः ।
ओं वनिवानसन्यै िमः ।
ओं महावज्रेश्वर्ै िमः ।
ओं निवर्दूत्यै िमः ।
ओं त्ररतार्ै िमः ।
ओं कलसन्दर्ै िमः ।
ओं नित्यार्ै िमः ।
ओं िीलपताकार्ै िमः ॥ १८॥
ओं नविर्ार्ै िमः ।
ओं सवयमिलार्ै िमः ।
ओं ज्वालामानलन्यै िमः ।
ओं नचत्रार्ै िमः ।
ओं महानित्यार्ै िमः ।
ओं परमेश्वरपरमेश्वर्ै िमः ।
ओं नमत्रेिमय्यै िमः ।
ओं षष्ठीिमय्यै िमः ।
ओं उड्डीिमय्यै िमः ॥ २७॥
ओं चर्ायिार्मय्यै िमः ।
ओं लोपामद्रामय्यै िमः ।
ओं अगस्त्यमय्यै िमः ।
ओं कालतापिमय्यै िमः ।
ओं धमायचार्यमय्यै िमः ।
ओं मक्तकेिीश्वरमय्यै िमः ।
ओं र्दीपकलािार्मय्यै िमः ।
ओं नवष्र्दे वमय्यै िमः ।
ओं प्रभाकरर्दे वमय्यै िमः ॥ ३६॥
ओं तेिोर्दे वमय्यै िमः ।
ओं मिोिर्दे वमय्यै िमः ।
ओं कल्याणर्दे वमय्यै िमः ।
ओं वासर्दे वमय्यै िमः ।
ओं रत्नर्दे वमय्यै िमः ।
ओं श्रीरामािन्दमय्यै िमः ।
ओं अनणमानसद्धर्े िमः ।
ओं लनघमानसद्धर्े िमः ।
ओं गररमानसद्धर्े िमः ॥ ४५॥
ओं मनहमानसद्धर्े िमः ।
ओं ईनित्नसद्धर्े िमः ।
ओं वनित्नसद्धर्े िमः ।
ओं प्राकाम्नसद्धर्े िमः ।
ओं भस्मक्तनसद्धर्े िमः ।
ओं इच्छानसद्धर्े िमः ।
ओं प्रास्मिनसद्धर्े िमः ।
ओं सवयकामनसद्धर्े िमः ।
ओं ब्राह्म्यै िमः ॥ ५४ ॥
ओं माहेश्वर्ै िमः ।
ओं कौमार्ै िमः ।
ओं वैष्व्यै िमः ।
ओं वाराह्यै िमः ।
ओं माहेन्यै िमः ।
ओं चामण्डार्ै िमः ।
ओं महालक्ष्म्म्ै िमः ।
ओं सवयसङ्क्षोनभण्यै िमः ।
ओं सवयनवद्रानवण्यै िमः ॥ ६३॥
ओं सवायकनषयण्यै िमः ।
ओं सवयविङ्कर्ै िमः ।
ओं सवोन्मानर्दन्यै िमः ।
ओं सवयमहाङ् किार्ै िमः ।
ओं सवयखेचर्ै िमः ।
ओं सवयिीिार्ै िमः ।
ओं सवयर्ोन्यै िमः ।
ओं सवयनत्रखण्डार्ै िमः ।
ओं त्रैलोक्यमोहिचक्रस्वानमन्यै िमः ॥ ७२॥
ओं प्रकटर्ोनगन्यै िमः ।
ओं कामाकनषयण्यै िमः ।
ओं िद्ध्याकनषयण्यै िमः ।
ओं अहङ्काराकनषयण्यै िमः ।
ओं िब्दाकनषयण्यै िमः ।
ओं स्पिायकनषयण्यै िमः ।
ओं रूपाकनषयण्यै िमः ।
ओं रसाकनषयण्यै िमः ।
ओं गन्धाकनषयण्यै िमः ॥ ८१॥
ओं नचत्ताकनषयण्यै िमः ।
ओं धैर्ायकनषयण्यै िमः ।
ओं िृत्याकनषयण्यै िमः ।
ओं िामाकनषयण्यै िमः ।
ओं िीिाकनषयण्यै िमः ।
ओं आिाकनषयण्यै िमः ।
ओं अमृताकनषयण्यै िमः ।
ओं िरीराकनषयण्यै िमः ।
ओं सवायिापररपूरकचक्रस्वानमन्यै िमः ॥ ९०॥
ओं गिर्ोनगन्यै िमः ।
ओं अििकसमार्ै िमः ।
ओं अििमेखलार्ै िमः ।
ओं अििमर्दिार्ै िमः ।
ओं अििमर्दिातरार्ै िमः ।
ओं अििरे खार्ै िमः ।
ओं अििवेनगन्यै िमः ।
ओं अििाङ् किार्ै िमः ।
ओं अििमानलन्यै िमः ॥ ९९॥
ओं सवयसङ्क्षोभणचक्रस्वानमन्यै िमः ।
ओं गितरर्ोनगन्यै िमः ।
ओं सवयसङ्क्षोनभण्यै िमः ।
ओं सवयनवद्रानवण्यै िमः ।
ओं सवायकनषयण्यै िमः ।
ओं सवयह्लानर्दन्यै िमः ।
ओं सवयसम्मोनहन्यै िमः ।
ओं सवयस्तस्मम्भन्यै िमः ।
ओं सवयिृस्मम्भण्यै िमः ॥ १०८॥
ओं सवयविङ्कर्ै िमः ।
ओं सवयरञ्जन्यै िमः ।
ओं सवोन्मानर्दन्यै िमः ।
ओं सवायर्यसानधकार्ै िमः ।
ओं सवयसम्पनत्तपूररण्यै िमः ।
ओं सवयमन्त्रमय्यै िमः ।
ओं सवयद्वन्द्वक्षर्ङ्कर्ै िमः ।
ओं सवयसौभाग्यर्दार्कचक्रस्वानमन्यै िमः ।
ओं सम्प्रर्दार्र्ोनगन्यै िमः ॥ ११७॥
ओं सवयनसस्मद्धप्रर्दार्ै िमः ।
ओं सवयसम्पत्प्रर्दार्ै िमः ।
ओं सवयनप्रर्ङ्कर्ै िमः ।
ओं सवयमिलकाररण्यै िमः ।
ओं सवयकामप्रर्दार्ै िमः ।
ओं सवयर्दः खनवमोचन्यै िमः ।
ओं सवयमृत्यप्रिमन्यै िमः ।
ओं सवयनवघ्ननिवाररण्यै िमः ।
ओं सवायिसन्दर्ै िमः ॥ १२६॥
ओं सवयसौभाग्यर्दानर्न्यै िमः ।
ओं सवायर्यसाधकचक्रस्वानमन्यै िमः ।
ओं कलोत्तीणयर्ोनगन्यै िमः ।
ओं सवयज्ञार्ै िमः ।
ओं सवयिक्त्यै िमः ।
ओं सवैश्वर्यप्रर्दानर्न्यै िमः ।
ओं सवयज्ञािमय्यै िमः ।
ओं सवयव्यानधनविानिन्यै िमः ।
ओं सवायधारस्वरूपार्ै िमः ॥ १३५॥
ओं सवयपापहरार्ै िमः ।
ओं सवायिन्दमय्यै िमः ।
ओं सवयरक्षास्वरूनपण्यै िमः ।
ओं सवेस्मितफलप्रर्दार्ै िमः ।
ओं सवयरक्षाकरचक्रस्वानमन्यै िमः ।
ओं निगभयर्ोनगन्यै िमः ।
ओं वनिन्यै िमः ।
ओं कामेश्वर्ै िमः ।
ओं मोनर्दन्यै िमः ॥ १४४॥
ओं नवमलार्ै िमः ।
ओं अरुणार्ै िमः ।
ओं िनर्न्यै िमः ।
ओं सवेश्वर्ै िमः ।
ओं कौनलन्यै िमः ।
ओं सवयरोगहरचक्रस्वानमन्यै िमः ।
ओं रहस्यर्ोनगन्यै िमः ।
ओं िानणन्यै िमः ।
ओं चानपन्यै िमः ॥ १५३॥
ओं पानिन्यै िमः ।
ओं अङ् कनिन्यै िमः ।
ओं महाकामेश्वर्ै िमः ।
ओं महावज्रेश्वर्ै िमः ।
ओं महाभगमानलन्यै िमः ।
ओं सवयनसस्मद्धप्रर्दचक्रस्वानमन्यै िमः ।
ओं अनतरहस्यर्ोनगन्यै िमः ।
ओं श्रीश्रीमहाभट् ट
‍ ाररकार्ै िमः ।
ओं सवायिन्दमर्चक्रस्वानमन्यै िमः ॥ १६२॥
ओं परापररहस्यर्ोनगन्यै िमः ।
ओं नत्रपरार्ै िमः ।
ओं नत्रपरे श्वर्ै िमः ।
ओं नत्रपरसन्दर्ै िमः ।
ओं नत्रपरवानसन्यै िमः ।
ओं नत्रपराश्रीर्ै िमः ।
ओं नत्रपरमानलन्यै िमः ।
ओं नत्रपरानसद्धार्ै िमः ।
ओं नत्रपरािार्ै िमः ॥ १७१॥
ओं महानत्रपरसन्दर्ै िमः ।
ओं महामहेश्वर्ै िमः ।
ओं महामहाराज्ञ्यै िमः ।
ओं महामहािक्त्यै िमः ।
ओं महामहागप्त्यै िमः ।
ओं महामहाज्ञप्त्यै िमः ।
ओं महामहािन्दार्ै िमः ।
ओं महामहास्कन्धार्ै िमः ।
ओं महामहािर्ार्ै िमः ॥ १८०॥
ओं महामहाश्रीचक्रिगरसाम्ाज्ञ्यै िमः ॥ १८१ ॥

॥ इनत श्री र्दे वी खड् गमाला िामावली ॥


॥ श्री लनलतास्मिका चरणापयणमस्त ॥

You might also like