Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 6

idnaaMkx 28 foxba`uvaarI 2017 raojaI koxnd`Iya

Aaraogya va kuxTuMba kxlyaaNa maM~aalayaanao jaarI


kxolaolyaa AadoSaanausaar navaIna vaOÒkxIya Saas~aacyaa
maanyataosaazIcaa pairpaUNa_ pa`staava
[laoWT^aohaoimaAaopaVqaI irsaca_ AVnD
DovhlapamaoMT AaVga_naayaJaoSana ([_. Aar. DI Aao.
[MiDyaa) cao raYT^Iya AQyaXa DaV. sataISa jagadaLo
tasaoca DaV. Aijata isaMga yaaMnaI id. 7 naaovhoMbar
2017 raojaI Aaraogya maM~aalayaasa saadr kxolaa haotaa.
koxnd`Iya Aaraogya va kuxTuMba kxlyaaNa
maM~aalayaanao inayauWta koxlaolyaa [MTr
iDpaaT_maoMTla kximaTInao (Aaya.DI.saI.) yaabaabata
saKaaola AByaasa kxr]na yaavar 9 jaanaovaarI 2018 raojaI
AiQakRxta baOzkx Gao{]na Saas~aIya dRYTIkxaonaataUna
saadrIkxrNa kxrNyaacao AadoSa idlao haotao. [. Aar. DI.
Aao. [MiDyaa Óaro yaabaabatacao saivastar saadrIkxrNa
kxrNyaata Aalao. yaanaMtar Aaya.DI.saI. cao caoArmana
DaV. vhI. ema. kxTaoca (maajaI saMcaalakx AayauYa)
yaaMnaI samaaQaana vyaWta kxolao va lavakxrca koxnd`Iya
maMi~amaMDLasa Aapalaa Ahvaala saadr kxrNyaata
yao[_la tasaoca [laoWT^aohaoimaAaopaVqaI yaa Saas~aasa
svataM~a vaOÒkxIya Saas~a mhNaUna maanyataa doNyaata
yao[_la Asao spaYT kxolao Aaho.
[laoWT^aohaoimaAaopaVqaI ho saMpaUNa_ta: hba_la
Saas~a AsaUna [TalaI maQyao kxaM{]T saIJar maVTI
yaaMnaI saMSaaoiQata koxlao Aaho. jama_naIcyaa
haoimaAaopaVqaIkx fxamaao_kxaoipayaa (jaI.eca. paI.)
maQyao yaa Saas~aacaa samaavaoSa AsaUna
jama_naImaQyao yaa Saas~aasa maanyataa Aaho. sana 1973
maQyao Baarta sarkxarnao jama_na haoimaAaopaVqaIkx
fxamaao_kxaoipayaa (jaI eca. paI.) svaIkxar]na [MiDyana
haoimaAaopaVqaI fxamaao_kxaoipayaa (Aaya.eca.paI.)
banavaUna haoimaAaopaVqaI AVnD baayaaokoximakx yaa
vaOÒkxIya Saas~aasa svataM~apaNao maanyataa bahala
kxolaI. maa~a jama_na haoimaAaopaVqaIkx
fxamaao_kxaoipayaa (jaI.eca. paI.) maQyao AajahI
Aistatvaata AsaNaarI [laoWT^aohaoimaAaopaVqaIkx
fxamao_saI yaabaabata yaaogya taI SahainaSaa hao{]
SakxlaolaI navhtaI. yaabaabata [_.Aar.DI.Aao. [MiDyaa
kxDUna saadr kxolaolyaa pa`staavaamaQyao AiQakRxta
kxagadpa~aaMcyaa AaQaaro isaQd kxrNyaata yaSa Aalao
Aaho. D^gja AVnD kxaVsmaaoiTkx AVWT 1940 kxlama 2
Anausaar jama_na haoimaAaopaVqaIkx fxamaao_kxaoipayaa
(jaI. eca. paI. ) kxayadoSaIr irtyaa maanya Asalyaanao
yaamaQaIla [laoWT^aohaoimaAaopaVqaIkx fxaVmao_saI
doKaIla AapaaoAapaca maanya haotao. yaa sava_ baabaI
koMxnd`Iya Aaraogya maM~aalayaanao maanya kxolyaa
AsaUna lavakxrca koMxnd`Iya maM~aImaMDLasamaaor
saadr kxrNyaata yaotaIla.
maharaYT^amaQyao yaa SaaKaocao 30,000
padvaIQaarkx AsaUna Aapalaa vyavasaaya kxrIta Aahota.
gaolaI 27 vaYaa_paasaUna saMbaMiQataacaa
maanyataosaazI saMGaYa_ saur] haotaa. maharaYT^
Saasanaanao doKaIla 06/06/2017 raojaI maa. saMcaalakx,
AayauYa yaaMcyaa AQyaXataoKaalaI SaasakxIya saimataI
gaizta kxr]na saMbaMiQata ivaYayaavar ivacaarivainayama
tasaoca saKaaola AByaasa kxr]na Saasanaasa iSafxarsaI saadr
kxolyaa Aahota. yaa saimataInao yaa Saas~aasa svataM~a
vaOÒkxIya Saas~a mhNaUna maanyataa doNyaasaazI
koMxnd`Iya staraMvar naomalaolyaa saimataIcao (I. D. C.)
svaagata kxr]na yaaogya taao pa~avyavahar tasaoca
saMpak_x zovaNyaata yao[_la tasaoca vaoLaovaoLI
koMxnd`anao kxolaolyaa saUcanaa AMmalaata AaNaNyaata
yaotaIla tyaacabaraobarInao maa. {cca va savaao_cca
nyaayaalayaanao idlaolyaa inado_SaaMcao taMtaaotaMta
paalana kxr]na id. 22 jaanaovaarI 2018 raojaI rajyaataIla
[laoWT^aohaoimaAaopaVqaI vyaavasaaiyakx Aapalaa
vyavasaaya [laoWT^aohaoimaAaopaVqaI
AaOYaQaaopacaaraÓaro kxr] Sakxtaata Asao navyaanao
AadoSa jaarI kxolao Aahota. maa. saMcaalakx AayauYa
yaaMcao AQyaXataoKaalaI naomaNyaata Aalaolyaa
saimataInao varIla pa`maaNao iSafxarsaI koxlyaa haotyaa yaa
saimataImaQyao haoimaAaopaVqaI kxaOMnsaIlacao
AQyaXa DaV. Aijata fuMxdo, DaV. Ea`Irama saavarIkxr
tasaoca [_.Aar. DI. Aao. [MiDyaacao raYT^Iya AQyaXa
DaV. sataISa jagadaLo (pauNao) yaaMcaahI samaavaoSa
haotaa.
[laoWT^aohaoimaAaopaVqaI maanyataosaazI
Aataapaya_Mta 48 rajyastarIya AaMdaolanao, taIna vaoLa
rajya maM~aImaMDLacao inaNa_ya tasaoca daona
AaMdaolana kxtyaa_Mcaa baLI gaolaa Aaho. yaa
saMpaUNa_ saMGaYaa_maQyao DaV. naroSacaMd`jaI
saaonaBad`o (naagapaUr) DaV. SakxIla doSamauKa (QauLo)
DaV. pa`SaaMta saaonavaNao (QauLo) DaV. ivalaasa
ibararaIsa (QauLo) DaV. Ainala JaaoDo (BaMDara) DaV.
manaaoja dosaa[_, DaV. ivakxasa kxagalao, DaV. Aimata
paaTIla, DaV. sauQaIr iSanagaro [. padaiQakxa%yaaMnaI
AitaSaya maaolaacao yaaogadana idlao Aaho.
DaV. sataISa jagadaLo (pauNao)
DaV. pa`SaaMta saaonavaNao (QauLo)
AQyaXa
saricaTNaIsa

DaV. naroSacaMd`jaI saaonaBad`o (naagapaUr)


DaV. SakxIla doSamauKa (QauLo)
kxayaa_QyaXa
{paaQyaXa

AiQakx maaihtaIsaazI saMpak_x-


8605105328/9822999956
saMdBa_ k`x: -ema. e. [_.eca/22/18 id. 5
foxba`uvaarI 2018

pa`ita,
maa. saMpaadkx saahoba
dOinakx ........................
pauNao.

ivaYaya :- “pa`isaQdIsaazI”

ivanaMtaI :- sadr ivaYayaacaI vyaaptaI


BaartaataIla 5,00,000
[laoWT^aohaoimaAaopaVqaI icaikxtsakx
tasaoca sava_ janataocyaa AaraogyaaSaI
inagaDIta Asalyaanao Aapalyaa
laaokxipa`ya dOinakxaMcyaa sava_
AavaRtyaamaQaUna pa`isaQd vhavaI hI
nama` ivanaMtaI !
[laoWT^aohaoimaAaopaVqaIsa
svataM~a vaOÒkxIya Saas~a
mhNaUna maanyataa imaLNaar
maa. mahaodya,
[laoWT^aohaoimaAaopaVqaI
Saas~aasa svataM~a vaOÒkxIya Saas~a
mhNaUna maanyataa imaLavaI yaa
hotaUnao gaolaI 27 vaYao_ maharaYT^ata
tar 152 vaYao_ BaartaBar saMGaYa_ saur]
haotaa AKaor Baarta sarkxar Óara yaa
Saas~aacyaa maanyataosaazI [MTr
iDpaaT_maoMTla kximaTI (I. D. C ) gaizta
kxr]na svataM~a vaOÒkxIya Saas~a
mhNaUna maanyataa doNyaacaI pa`ik`xyaa
saur] kxrNyaata AalaI Aaho.

You might also like