Download as pdf or txt
Download as pdf or txt
You are on page 1of 43

✧༝┉˚*❋ ❋*˚┉༝✧

श्री गोपाल सहस्त्रनाम स्तोत्रम्


(Gopal Sahastranam Stotram)

✧༝┉˚*❋ ❋*˚┉༝✧

chalisapdf.net Page 1
श्री गोपाल सहस्त्रनाम स्तोत्रम्

कैलासशिखरे रम्ये गौरी पप्रच्छ िङ्करम् ।


ब्रह्माण्डाखखलनाथस्त्वं सृशिसंहारकारकः ॥ १ ॥

त्वमेव पूज्यसे लोकैब्ररह्मशवष्णुसुराशिश ः ।


शनत्यं पठशस िे वेि कस्य स्तोत्रम् महेश्वर ॥ २ ॥

आश्चर्रशमिमत्यन्तं जार्ते मम िङ्कर ।


तत्प्राणेि महाप्राज्ञ संिर्ं शिखि मे प्र ो ॥ ३ ॥

श्रीमहादे व उवाच-
धन्याशस कृतपुण्याशस पावरशत प्राणवल्ल े ।
रहस्याशतरहस्यं च र्त्पृच्छशस वरानने ॥ ४ ॥

स्त्रीस्व ावान्महािे शव पुनस्त्वं पररपृच्छशस ।


गोपनीर्ं गोपनीर्ं गोपनीर्ं प्रर्त्नतः ॥ ५ ॥

ित्ते च शसखिहाशनः स्यात्तस्माद्यत्नेन गोपर्ेत् ।


इिं रहस्यं परमं पुरुषाथरप्रिार्कम् ॥ ६ ॥

धनरत्नौघमाशणक्यं तुरङ्गं च गजाशिकम् ।


ििाशत स्मरणािे व महामोक्षप्रिार्कम् ॥ ७ ॥

तत्तेऽहं सम्प्रवक्ष्याशम शृणुष्वावशहता शप्रर्े ।


र्ोऽसौ शनरञ्जनो िे वशश्चत्स्वरूपी जनािर नः ॥ ८ ॥

संसारसागरोत्तारकारणार् नृणां सिा ।


श्रीरङ्गाशिकरूपेण त्रैलोक्यं व्याप्य शतष्ठशत ॥ ९ ॥

chalisapdf.net Page 2
ततो लोका महामूढा शवष्णु खिशववशजरताः ।
शनश्चर्ं नाशधगच्छखन्त पुननार रार्णो हररः ॥ १० ॥

शनरञ्जनो शनराकारो िानां प्रीशतकामिः ।


बृन्दावनशवहारार् गोपालं रूपमुद्वहन् ॥ ११ ॥

मुरलीवािनाधारी राधार्ै प्रीशतमावहन् ।


अंिां िेभ्यः समुन्मील्य पूणररूपकलार्ुतः ॥ १२ ॥

श्रीकृष्णचन्द्रो गवान् नन्दगोपवरोद्यतः ।


धरणीरूशपणी माता र्िोिा नन्दगेशहनी ॥ १३ ॥

द्वाभ्यां प्रर्ाशचतो नाथो िे वक्यां वसुिेवतः ।


ब्रह्मणाऽभ्यशथरतो िे वो िे वैरशप सुरेश्वरः ॥ १४ ॥

जातोऽवन्यां च मुशितो मुरलीवाचनेच्छर्ा ।


शश्रर्ा साधं वचः कृत्वा ततो जातो महीतले ॥ १५ ॥

संसारसारसवरस्वं श्यामलं महिु ज्ज्वलम् ।


एतज्ज्योशतरहं वन्द्द्यं शचन्तर्ाशम सनातनम् ॥ १६ ॥

गौरतेजो शवना र्स्तु श्यामतेजस्समचरर्ेत् ।


जपेद्वा ध्यार्ते वाशप स वेत्पातकी शिवे ॥ १७ ॥

स ब्रह्महा सुरापी च स्वणरस्तेर्ी च पञ्चमः ।


एतैिोषैशवरशलप्येत तेजो ेिान्महीश्वरर ॥ १८ ॥

तस्माज्ज्योशतर ूद्द्वेधा राधामाधवरूपकम् ।


तस्माशििं महािे शव गोपालेनैव ाशषतम् ॥ १९ ॥

chalisapdf.net Page 3
िु वार ससो मुनेमोहे काशतरक्यां रासमण्डले ।
ततः पृिवती राधा सन्दे हं ेिमात्मनः ॥ २० ॥

शनरञ्जनात्समुत्पन्नं मार्ातीतं जगन्मर्म् ।


श्रीकृष्णेन ततः प्रोिं राधार्ै नारिार् च ॥ २१ ॥

ततो नारितस्सवं शवरला वैष्णवास्तथा ।


कलौ जानखन्त िे वेशि गोपनीर्ं प्रर्त्नतः ॥ २२ ॥

िठार् कृपणार्ाथ डाखिकार् सुरेश्वरर ।


ब्रह्महत्यामवाप्नोशत तस्माद्यत्नेन गोपर्ेत् ॥ २३ ॥

ओं अस्य श्रीगोपालसहस्रनामस्तोत्र महामन्त्रस्य श्रीनारि ऋशषः, अनुष्टु प् िन्दः, श्रीगोपालो


िे वता, कामो बीजं, मार्ा िखिः, चन्द्रः कीलकं, श्रीकृष्णचन्द्र खिरूपफलप्राप्तर्े
श्रीगोपालसहस्रनामस्तोत्रजपे शवशनर्ोगः ।

ओं ऐं क्ीं बीजं, श्रीं ह्ीं िखिः, श्री बृन्दावनशनवासः कीलकं, श्रीराधाशप्रर्ं परं ब्रह्मेशत मन्त्रः,
धमार शि चतुशवरध पुरुषाथरशसद्ध्यथे जपे शवशनर्ोगः ।

न्यासः ।
ओं नारि ऋषर्े नमः शिरशस ।
अनुष्टु प् िन्दसे नमः मुखे ।
श्रीगोपालिे वतार्ै नमः हृिर्े ।
क्ीं कीलकार् नमः ना ौ ।
ह्ीं ििर्े नमः गुह्ये ।
श्रीं कीलकार् नमः फालर्ोः ।
ओं क्ीं कृष्णार् गोशवन्दार् गोपीजनवल्ल ार् स्वाहा इशत मूलमन्त्रः ।

करन्यासः ।
ओं क्ां अङ्गुष्ठाभ्यां नमः ।
ओं क्ीं तजरनीभ्यां नमः ।
ओं क्ूं मध्यमाभ्यां नमः ।
ओं क्ैं अनाशमकाभ्यां नमः ।
chalisapdf.net Page 4
ओं क्ौं कशनशष्ठकाभ्यां नमः ।
ओं क्ः करतलकरपृष्ठाभ्यां नमः ।

हृदयाददन्यासः ।
ओं क्ां हृिर्ार् नमः ।
ओं क्ीं शिरसे स्वाहा ।
ओं क्ूं शिखार्ै वषट् ।
ओं क्ैं कवचार् हुम् ।
ओं क्ौं नेत्रत्रर्ार् वौषट् ।
ओं क्ः अस्त्रार् फट् ।

मूलमन्त्रन्यासः ।
क्ीं अङ्गुष्ठाभ्यां नमः ।
कृष्णार् तजरनीभ्यां नमः ।
गोशवन्दार् मध्यमाभ्यां नमः ।
गोपीजन अनाशमकाभ्यां नमः ।
वल्ल ार् कशनशष्ठकाभ्यां नमः ।
स्वाहा करतलकरपृष्ठाभ्यां नमः ।
क्ीं हृिर्ार् नमः ।
कृष्णार् शिरसे स्वाहा ।
गोशवन्दार् शिखार्ै वषट् ।
गोपीजन कवचार् हुम् ।
वल्ल ार् नेत्रत्रर्ार् वौषट् ।
स्वाहा अस्त्रार् फट् ।

ध्यानम् ।

फुल्लेन्दीवरकाखन्तशमन्द्िुविनं बहार वतंसशप्रर्ं


श्रीवत्साङ्कमुिारकौस्तु धरं पीताम्बरं सुन्दरम् ।
गोपीनां नर्नोत्पलाशचरततनुं गोगोपसङ्घावृतं
गोशवन्दं कलवेणुवािनपरं शिव्याङ्ग ूषं जे ॥ १ ॥

chalisapdf.net Page 5
कस्तूरीशतलकं ललाटफलके वक्षस्सस्सथले कौस्तु ं
नासाग्रे वरमौखिकं करतले वेणुं करे कङ्कणम् ।
सवार ङ्गे हररचन्दनं च कलर्न् कण्ठे च मुिावशलं
गोपस्त्रीपररवेशितो शवजर्ते गोपालचूडामशणः ॥ २ ॥

इदि ध्यानम
ओं क्ीं िे वः कामिे वः कामबीजशिरोमशणः ।
श्रीगोपालो महीपालो वेिवेिाङ्गपारगः ॥ १ ॥

कृष्णः कमलपत्राक्षः पुण्डरीकः सनातनः ।


गोपशत ूरपशतः िास्ता प्रहतार शवश्वतोमुखः ॥ २ ॥

आशिकतार महाकतार महाकालः प्रतापवान् ।


जगज्जीवो जगिाता जगद्भतार जगद्वसुः ॥ ३ ॥

मत्स्यो ीमः कुहू तार हतार वाराहमूशतरमान् ।


नारार्णो हृषीकेिो गोशवन्दो गरुडध्वजः ॥ ४ ॥

गोकुलेिो महाचन्द्रः िवररीशप्रर्कारकः ।


कमलामुखलोलाक्षः पुण्डरीकः िु ावहः ॥ ५ ॥

िु वार साः कशपलो ौमः शसिुसागरसङ्गमः ।


गोशवन्दो गोपशतगोत्रः काशलन्दीप्रेमपूरकः ॥ ६ ॥

गोपस्वामी गोकुलेन्द्रः गोवधरनवरप्रिः ।


नन्दाशिगोकुलत्राता िाता िाररद्र्य ञ्जनः ॥ ७ ॥

सवरमङ्गलिाता च सवरकामवरप्रिः ।
आशिकतार मही तार सवरसागरशसिुजः ॥ ८ ॥

गजगामी गजोिारी कामी कामकलाशनशधः ।


कलङ्करशहतश्चन्द्रो शबम्बास्यो शबम्बसत्तमः ॥ ९ ॥

chalisapdf.net Page 6
मालाकारः कृपाकारः कोशकलस्वर ूषणः ।
रामो नीलाम्बरो िे ही हली शद्वशविमिर नः ॥ १० ॥

सहस्राक्षपुरी ेत्ता महामारीशवनािनः ।


शिवः शिवतमो ेत्ता बलाराशतप्रपूजकः ॥ ११ ॥

कुमारीवरिार्ी च वरे ण्यो मीनकेतनः ।


नरो नारार्णो धीरो धरापशतरुिारधीः ॥ १२ ॥

श्रीपशतः श्रीशनशधः श्रीमान् मापशतः प्रशतराजहा ।


बृन्दापशतः कुलं ग्रामी धाम ब्रह्मसनातनः ॥ १३ ॥

रे वतीरमणो रामः शप्रर्श्चञ्चललोचनः ।


रामार्णिरीरश्च रामो रामः शश्रर्ःपशतः ॥ १४ ॥

िवररः िवररी िवरः सवरत्र िु िार्कः ।


राधाराधशर्ताराधी राधाशचत्तप्रमोिकः ॥ १५ ॥

राधारशतसुखोपेतो राधामोहनतत्परः ।
राधाविीकरो राधाहृिर्ािोजषट् पिः ॥ १६ ॥

राधाशलङ्गनसम्मोिो राधानतरनकौतुकः ।
राधासञ्जातसम्प्रीतो राधाकामफलप्रिः ॥ १७ ॥

बृन्दापशतः कोकशनशधः कोकिोकशवनािनः ।


चन्द्रापशतश्चन्द्रपशतश्चण्डकोिण्ड ञ्जनः ॥ १८ ॥

रामो िािरथी रामो ृगुवंिसमुद्भवः ।


आत्मारामो शजतक्रोधो मोहो मोहाि ञ्जनः ॥ १९ ॥

वृष ानु वो ावी काश्यशपः करुणाशनशधः ।


कोलाहलो हलो हाली हली हलधरशप्रर्ः ॥ २० ॥

chalisapdf.net Page 7
राधामुखाब्जमातारण्डो ास्करो रशवजो शवधुः ।
शवशधशवरधाता वरुणो वारुणो वारुणीशप्रर्ः ॥ २१ ॥

रोशहणीहृिर्ानन्दी वसुिेवात्मजो बशलः ।


नीलाम्बरो रौशहणेर्ो जरासिवधोऽमलः ॥ २२ ॥

नागो जवािो शवरुिो वीरहा वरिो बली ।


गोपिो शवजर्ी शवद्वान् शिशपशविः सनातनः ॥ २३ ॥

परिुरामवचोग्राही वरग्राही सृगालहा ।


िमघोषोपिे िा च रथग्राही सुििरनः ॥ २४ ॥

वीरपत्नीर्िस्त्राता जराव्याशधशवघातकः ।
द्वारकावासतत्त्वज्ञो हुतािनवरप्रिः ॥ २५ ॥

र्मुनावेगसंहारी नीलाम्बरधरः प्र ुः ।


शव ुः िरासनो धन्वी गणेिो गणनार्कः ॥ २६ ॥

लक्ष्मणो लक्षणो लक्ष्यो रक्षोवंिशवनािकः ।


वामनो वामनी ूतो वमनो वमनारुहः ॥ २७ ॥

र्िोिानन्दनः कतार र्मलाजुरनमुखििः ।


उलूखली महामानो िामबिाह्वर्ी िमी ॥ २८ ॥

िानुकारी गवान् केिवोऽचलधारकः ।


केशिहा मधुहा मोही वृषासुरशवघातकः ॥ २९ ॥

अघासुरशवघाती च पूतनामोक्षिार्कः ।
कुब्जाशवनोिी गवान् कंसमृत्युमरहामुखी ॥ ३० ॥

chalisapdf.net Page 8
अश्वमेधो वाजपेर्ो गोमेधो नरमेधवान् ।
कन्दपरकोशटलावण्यश्चन्द्रकोशटसुिीतलः ॥ ३१ ॥

रशवकोशटप्रतीकािो वार्ुकोशटमहाबलः ।
ब्रह्मा ब्रह्माण्डकतार च कमलावाखितप्रिः ॥ ३२ ॥

कमली कमलाक्षश्च कमलामुखलोलुपः ।


कमलाव्रतधारी च कमला ः पुरन्दरः ॥ ३३ ॥

सौ ाग्याशधकशचत्तश्च महामार्ी मिोत्कटः ।


ताटकाररः सुरत्राता मारीचक्षो कारकः ॥ ३४ ॥

शवश्वाशमत्रशप्रर्ो िान्तो रामो राजीवलोचनः ।


लङ्काशधपकुलध्वंसी शव ीषणवरप्रिः ॥ ३५ ॥

सीतानन्दकरो रामो वीरो वाररशधबिनः ।


खरिू षणसंहारी साकेतपुरवासवान् ॥ ३६ ॥

चन्द्रावशलपशतः कूलः केशिकंसवधोऽमरः ।


माधवो मधुहा माध्वी माध्वीको माधवी शव ुः ॥ ३७ ॥

मुञ्जाटवीगाहमानो धेनुकाररिर िात्मजः ।


वंिीवटशवहारी च गोवधरनवनाश्रर्ः ॥ ३८ ॥

तथा तालवनोद्दे िी ाण्डीरवनिङ्करः ।


तृणावतरकृपाकारी वृष ानुसुतापशतः ॥ ३९ ॥

राधाप्राणसमो राधाविनाब्जमधूत्कटः ।
गोपीरञ्जनिै वज्ञः लीलाकमलपूशजतः ॥ ४० ॥

क्रीडाकमलसन्दोहो गोशपकाप्रीशतरञ्जनः ।
रञ्जको रञ्जनो रङ्गो रङ्गी रङ्गमहीरुहः ॥ ४१ ॥

chalisapdf.net Page 9
कामः कामारर िश्च पुराणपुरुषः कशवः ।
नारिो िे वलो ीमो बालो बालमुखाम्बुजः ॥ ४२ ॥

अम्बुजो ब्रह्मसाक्षी च र्ोगी ित्तवरो मुशनः ।


ऋष ः पवरतो ग्रामो निीपवनवल्ल ः ॥ ४३ ॥

पद्मना ः सुरज्येष्ठो ब्रह्मा रुद्रोऽशह ूशषतः ।


गणानां त्राणकतार च गणेिो ग्रशहलो ग्रशहः ॥ ४४ ॥

गणाश्रर्ो गणाध्यक्षो क्रोडीकृतजगत्त्रर्ः ।


र्ािवेन्द्रो द्वारकेन्द्रो मथुरावल्ल ो धुरी ॥ ४५ ॥

भ्रमरः कुन्तली कुन्तीसुतरक्षी महामनाः ।


र्मुनावरिाता च काश्यपस्य वरप्रिः ॥ ४६ ॥

िङ् खचूडवधोद्दामो गोपीरक्षणतत्परः ।


पाञ्चजन्यकरो रामी शत्ररामी वनजो जर्ः ॥ ४७ ॥

फाल्गुणः फल्गुनसखो शवराधवधकारकः ।


रुखिणीप्राणनाथश्च सत्य ामाशप्रर्ङ्करः ॥ ४८ ॥

कल्पवृक्षो महावृक्षो िानवृक्षो महाफलः ।


अङ्कुिो ूसुरो ावो ामको भ्रामको हररः ॥ ४९ ॥

सरलः िाश्वतो वीरो र्िु वंिशिवात्मकः ।


प्रि् र्ुम्नो बलकतार च प्रहतार िै त्यहा प्र ुः ॥ ५० ॥

महाधनो महावीरो वनमालाशव ूषणः ।


तुलसीिामिो ाढ्यो जालिरशवनािनः ॥ ५१ ॥

chalisapdf.net Page 10
सूरः सूर्ो मृकण्डु श्च ास्वरो शवश्वपूशजतः ।
रशवस्तमोहा वशिश्च बाडबो बडबानलः ॥ ५२ ॥

िै त्यिपरशवनािी च गरुडो गरुडाग्रजः ।


गोपीनाथो महीनाथो बृन्दानाथोऽवरोधकः ॥ ५३ ॥

प्रपञ्ची पञ्चरूपश्च लतागुल्मश्च गोमशतः ।


गङ्गा च र्मुनारूपो गोिा वेत्रवती तथा ॥ ५४ ॥

कावेरी नमरिा तापी गण्डकी सरर्ू रजः ।


राजसस्तामसस्सत्त्वी सवार ङ्गी सवरलोचनः ॥ ५५ ॥

सुधामर्ोऽमृतमर्ो र्ोशगनां वल्ल ः शिवः ।


बुिो बुखिमतां श्रेष्ठो शवष्णुशजरष्णुः िचीपशतः ॥ ५६ ॥

वंिी वंिधरो लोको शवलोको मोहनािनः ।


रवरावो रवो रावो वलो वालो वलाहकः ॥ ५७ ॥

शिवो रुद्रो नलो नीलो लाङ्गली लाङ्गलाश्रर्ः ।


पारिः पावनो हं सो हं सारूढो जगत्पशतः ॥ ५८ ॥

मोशहनीमोहनो मार्ी महामार्ो महासुखी ।


वृषो वृषाकशपः कालः कालीिमनकारकः ॥ ५९ ॥

कुब्जा ाग्यप्रिो वीरो रजकक्षर्कारकः ।


कोमलो वारुणी राजा जलजो जलधारकः ॥ ६० ॥

हारकः सवरपापघ्नः परमेष्ठी शपतामहः ।


खड् गधारी कृपाकारी राधारमणसुन्दरः ॥ ६१ ॥

द्वाििारण्यसिोगी िेषनागफणालर्ः ।
कामः श्यामः सुखश्रीिः श्रीपशतः श्रीशनशधः कृशतः ॥ ६२ ॥

chalisapdf.net Page 11
हररहर रो नरो नारो नरोत्तम इषुशप्रर्ः ।
गोपालशचत्तहतार च कतार संसारतारकः ॥ ६३ ॥

आशििे वो महािे वो गौरीगुरुरनाश्रर्ः ।


साधुमरधुशवरधुधार ता त्राताऽक्रूरपरार्णः ॥ ६४ ॥

रोलम्बी च हर्ग्रीवो वानराररवरनाश्रर्ः ।


वनं वनी वनाध्यक्षो महावन्द्द्यो महामुशनः ॥ ६५ ॥

स्यमन्तकमशणप्राज्ञः शवज्ञो शवघ्नशवघातकः ।


गोवधरनो वधरनीर्ो वधरनी वधरनशप्रर्ः ॥ ६६ ॥

वाधरन्यो वधरनो वधी वशधरष्णस्तु सुखशप्रर्ः ।


वशधरतो वधरको वृिो बृन्दारकजनशप्रर्ः ॥ ६७ ॥

गोपालरमणी तार साम्बकुष्ठशवनािनः ।


रुखिणीहरणप्रेमा प्रेमी चन्द्रावलीपशतः ॥ ६८ ॥

श्रीकतार शवश्व तार च नारार्ण नरो बली ।


गणो गणपशतश्चैव ित्तात्रेर्ो महामुशनः ॥ ६९ ॥

व्यासो नारार्णो शिव्यो व्यो ावुकधारकः ।


श्वःश्रेर्सं शिवं द्रं ावुकं वुकं िु म् ॥ ७० ॥

िु ात्मकः िु ः िास्ता प्रिस्तो मेघनािहा ।


ब्रह्मण्यिे वो िीनानामुिारकरणक्षमः ॥ ७१ ॥

कृष्णः कमलपत्राक्षः कृष्णः कमललोचनः ।


कृष्णः कामी सिा कृष्णः समस्तशप्रर्कारकः ॥ ७२ ॥

chalisapdf.net Page 12
नन्दो नन्दी महानन्दी मािी मािनकः शकली ।
मीली शहली शगली गोली गोलो गोलालर्ो गुली ॥ ७३ ॥

गुग्गुली मारकी िाखी वटः शपप्पलकः कृती ।


म्लेच्छहा कालहतार च र्िोिा र्ि एव च ॥ ७४ ॥

अच्युतः केिवो शवष्णुः हररः सत्यो जनािर नः ।


हं सो नारार्णो नीलो लीनो खिपरार्णः ॥ ७५ ॥

जानकीवल्ल ो रामो शवरामो शवषनािनः ।


शसंह ानुमरहा ानु-वीर ानुमरहोिशधः ॥ ७६ ॥

समुद्रोऽखिरकूपारः पारावारः सररत्पशतः ।


गोकुलानन्दकारी च प्रशतज्ञापररपालकः ॥ ७७ ॥

सिारामः कृपारामो महारामो धनुधररः ।


पवरतः पवरताकारो गर्ो गेर्ो शद्वजशप्रर्ः ॥ ७८ ॥

कमलाश्वतरो रामो रामार्णप्रवतरकः ।


द्यौशिर वो शिवसो शिव्यो व्यो ागी र्ापहः ॥ ७९ ॥

पावरती ाग्यसशहतो तार लक्ष्मीसहार्वान् ।


शवलासी साहसी सवी गवी गशवरतलोचनः ॥ ८० ॥

सुराररलोकधमरज्ञो जीवनो जीवनान्तकः ।


र्मो र्माररर्रमनो र्मी र्ामशवघातकः ॥ ८१ ॥

वंिुली पां िुली पां सुः पाण्डु रजुरनवल्ल ः ।


लशलता चखन्द्रकामाला माली मालाम्बुजाश्रर्ः ॥ ८२ ॥

अम्बुजाक्षो महार्क्षो िक्षशश्चन्तामशणप्र ुः ।


मशणशिर नमशणश्चैव केिारो बिरीश्रर्ः ॥ ८३ ॥

chalisapdf.net Page 13
बिरीवनसम्प्रीतो व्यासः सत्यवतीसुतः ।
अमराररशनहन्ता च सुधाशसिुशवधूिर्ः ॥ ८४ ॥

चन्द्रो रशवः शिवः िूली चक्री चैव गिाधरः ।


श्रीकतार श्रीपशतः श्रीिः श्रीिे वो िे वकीसुतः ॥ ८५ ॥

श्रीपशतः पुण्डरीकाक्षः पद्मना ो जगत्पशतः ।


वासुिेवोऽप्रमेर्ात्मा केिवो गरुडध्वजः ॥ ८६ ॥

नारार्णः परं धाम िे विे वो महेश्वरः ।


चक्रपाशणः कलापूणो वेिवेद्यो िर्ाशनशधः ॥ ८७ ॥

गवान् सवर ूतेिो गोपालः सवरपालकः ।


अनन्तो शनगुरणो शनत्यो शनशवरकल्पो शनरञ्जनः ॥ ८८ ॥

शनराधारो शनराकारो शनरा ासो शनराश्रर्ः ।


पुरुषः प्रणवातीतो मुकुन्दः परमेश्वरः ॥ ८९ ॥

क्षणावशनः सावर ौमो वैकुण्ठो िवत्सलः ।


शवष्णुिारमोिरः कृष्णो माधवो मथुरापशतः ॥ ९० ॥

िे वकीग रसिूतो र्िोिावत्सलो हररः ।


शिवः सङ्कषरणः ििु ूरतनाथो शिवस्पशतः ॥ ९१ ॥

अव्यर्ः सवरधमरज्ञो शनमरलो शनरुपद्रवः ।


शनवार णनार्को शनत्यो नीलजीमूतसशन्न ः ॥ ९२ ॥

कलाक्षर्श्च सवरज्ञः कमलारूपतत्परः ।


हृषीकेिः पीतवासा वसुिेवशप्रर्ात्मजः ॥ ९३ ॥

chalisapdf.net Page 14
नन्दगोपकुमारार्ो नवनीतािनो शव ुः ।
पुराणः पुरुषश्रेष्ठः िङ् खपाशणः सुशवक्रमः ॥ ९४ ॥

अशनरुिश्चक्रधरः िाङ्गरपाशणश्चतु ुरजः ।


गिाधरः सुराशतरघ्नो गोशवन्दो नन्दकार्ुधः ॥ ९५ ॥

बृन्दावनचरः िौररवेणुवाद्यशविारिः ।
तृणावतार न्तको ीमसाहसो बहुशवक्रमः ॥ ९६ ॥

िकटासुरसंहारी बकासुरशवनािनः ।
धेनुकासुरसंहारी पूतनाररनृरकेसरी ॥ ९७ ॥

शपतामहो गुरुस्साक्षी प्रत्यगात्मा सिाशिवः ।


अप्रमेर्ः प्र ुः प्राज्ञोऽप्रतक्यरः स्वप्नवधरनः ॥ ९८ ॥

धन्यो मान्यो वो ावो धीरः िान्तो जगि् गुरुः ।


अन्तर्ार मीश्वरो शिव्यो िै वज्ञो िे वसंस्तुतः ॥ ९९ ॥

क्षीराखििर्नो धाता लक्ष्मीवान् लक्ष्मणाग्रजः ।


धात्रीपशतरमेर्ात्मा चन्द्रिेखरपूशजतः ॥ १०० ॥

लोकसाक्षी जगच्चक्षुः पुण्यचाररत्रकीतरनः ।


कोशटमन्मथसौन्दर्ो जगन्मोहनशवग्रहः ॥ १०१ ॥

मन्दखस्मततनुगोपगोशपकापररवेशितः ।
फुल्लारशवन्दनर्नश्चाणूरान्ध्रशनषूिनः ॥ १०२ ॥

इन्दीवरिलश्यामो बशहर बहार वतंसकः ।


मुरलीशननिाह्लािो शिव्यमालाम्बरावृतः ॥ १०३ ॥

सुकपोलर्ुगः सुभ्रूर्ुगलः सुललाटकम् ।


कम्बुग्रीवो शविालाक्षो लक्ष्मीवािु लक्षणः ॥ १०४ ॥

chalisapdf.net Page 15
पीनवक्षाश्चतुबार हुश्चतुमूरशतरखस्त्रशवक्रमः ।
कलङ्करशहतः िुिो िु िित्रुशनबहर णः ॥ १०५ ॥

शकरीटकुण्डलधरः कटकाङ्गिमखण्डतः ।
मुशद्रका रणोपेतः कशटसूत्रशवराशजतः ॥ १०६ ॥

मञ्जीररशञ्जतपिः सवार रण ूशषतः ।


शवन्यस्तपािर्ुगलो शिव्यमङ्गलशवग्रहः ॥ १०७ ॥

गोशपकानर्नानन्दः पूणरचन्द्रशन ाननः ।


समस्तजगिानन्दः सुन्दरो लोकनन्दनः ॥ १०८ ॥

र्मुनातीरसञ्चारी राधामन्मथवै वः ।
गोपनारीशप्रर्ो िान्तो गोपीवस्त्रापहारकः ॥ १०९ ॥

शृङ्गारमूशतरः श्रीधामा तारको मूलकारणम् ।


सृशिसंरक्षणोपार्ः क्रूरासुरशव ञ्जनः ॥ ११० ॥

नरकासुरसंहारी मुराररवैररमिर नः ।
आशितेर्शप्रर्ो िै त्य ीकरो र्िु िेखरः ॥ १११ ॥

जरासिकुलध्वंसी कंसाराशतः सुशवक्रमः ।


पुण्यश्लोकः कीतरनीर्ो र्ािवेन्द्रो जगन्नुतः ॥ ११२ ॥

रुखिणीरमणः सत्य ामाजाम्बवतीशप्रर्ः ।


शमत्रशवन्दानाग्नशजतीलक्ष्मणासमुपाशसतः ॥ ११३ ॥

सुधाकरकुले जातोऽनन्तः प्रबलशवक्रमः ।


सवरसौ ाग्यसम्पन्नो द्वारकापट् ट
‍ णखस्सथतः ॥ ११४ ॥

chalisapdf.net Page 16
द्रासूर्रसुतानाथो लीलामानुषशवग्रहः ।
सहस्रषोडिस्त्रीिो ोगमोक्षैकिार्कः ॥ ११५ ॥

वेिान्तवेद्यः संवेद्यो वैद्यो ब्रह्माण्डनार्कः ।


गोवधरनधरो नाथः सवरजीविर्ापरः ॥ ११६ ॥

मूशतरमान् सवर ूतात्मा आतरत्राणपरार्णः ।


सवरज्ञः सवरसुल ः सवरिास्त्रशविारिः ॥ ११७ ॥

षड् गुणैश्वर्रसम्पन्नः पूणरकामो धुरिरः ।


महानु ावः कैवल्यिार्को लोकनार्कः ॥ ११८ ॥

आशिमध्यान्तरशहतः िुिसाखत्त्वकशवग्रहः ।
असमानः समस्तात्मा िरणागतवत्सलः ॥ ११९ ॥

उत्पशत्तखस्सथशतसंहारकारणं सवरकारणम् ।
गिीरः सवर ावज्ञः सखच्चिानन्दशवग्रहः ॥ १२० ॥

शवष्वक्सेनः सत्यसिः सत्यवाक् सत्यशवक्रमः ।


सत्यव्रतः सत्यरतः सत्यधमरपरार्णः ॥ १२१ ॥

आपन्नाशतरप्रिमनः द्रौपिीमानरक्षकः ।
कन्दपरजनकः प्राज्ञो जगन्नाटकवै वः ॥ १२२ ॥

खिवश्यो गुणातीतः सवैश्वर्रप्रिार्कः ।


िमघोषसुतद्वे षी बाणबाहुशवखण्डनः ॥ १२३ ॥

ीष्म खिप्रिो शिव्यः कौरवान्वर्नािनः ।


कौन्तेर्शप्रर्बिुश्च पाथरस्यन्दनसारशथः ॥ १२४ ॥

नारशसंहो महावीरः स्तिजातो महाबलः ।


प्रह्लािवरिः सत्यो िे वपूज्योऽ र्ङ्करः ॥ १२५ ॥

chalisapdf.net Page 17
उपेन्द्र इन्द्रावरजो वामनो बशलबिनः ।
गजेन्द्रवरिः स्वामी सवरिेवनमस्कृतः ॥ १२६ ॥

िेषपर्रङ्किर्नो वैनतेर्रथो जर्ी ।


अव्याहतबलैश्वर्रसम्पन्नः पूणरमानसः ॥ १२७ ॥

र्ोगीश्वरे श्वरः साक्षी क्षेत्रज्ञो ज्ञानिार्कः ।


र्ोशगहृत्पङ्कजावासो र्ोगमार्ासमखन्वतः ॥ १२८ ॥

नािशबन्द्िुकलातीतश्चतुवरगरफलप्रिः ।
सुषुम्नामागरसञ्चारी िे हस्यान्तरसंखस्सथतः ॥ १२९ ॥

िे हेखन्द्रर्मनःप्राणसाक्षी चेतःप्रसािकः ।
सूक्ष्मः सवरगतो िे ही ज्ञानिपरणगोचरः ॥ १३० ॥

तत्त्वत्रर्ात्मकोऽव्यिः कुण्डली समुपाशश्रतः ।


ब्रह्मण्यः सवरधमरज्ञः िान्तो िान्तो गतक्मः ॥ १३१ ॥

श्रीशनवासः सिानन्दो शवश्वमूशतरमरहाप्र ुः ।


सहस्रिीषार पुरुषः सहस्राक्षः सहस्रपात् ॥ १३२ ॥

समस्त ुवनाधारः समस्तप्राणरक्षकः ।


समस्तस्सवर ावज्ञो गोशपकाप्राणवल्ल ः ॥ १३३ ॥

शनत्योत्सवो शनत्यसौख्यो शनत्यश्रीशनरत्यमङ्गलम् ।


व्यूहाशचरतो जगन्नाथः श्रीवैकुण्ठपुराशधपः ॥ १३४ ॥

पूणार नन्दघनी ूतो गोपवेषधरो हररः ।


कलापकुसुमश्यामः कोमलः िान्तशवग्रहः ॥ १३५ ॥

chalisapdf.net Page 18
गोपाङ्गनावृतोऽनन्तो बृन्दावनसमाश्रर्ः ।
वेणुनािरतः श्रेष्ठो िे वानां शहतकारकः ॥ १३६ ॥

जलक्रीडासमासिो नवनीतस्य तस्करः ।


गोपालकाशमनीजारश्चोरजारशिखामशणः ॥ १३७ ॥

परञ्ज्ज्योशतः पराकािः परावासः पररस्फुटः ।


अिाििाक्षरो मन्त्रो व्यापको लोकपावनः ॥ १३८ ॥

सप्तकोशटमहामन्त्रिेखरो िे विेखरः ।
शवज्ञानज्ञानसिानस्तेजोराशिजरगत्पशतः ॥ १३९ ॥

िलोकप्रसन्नात्मा िमन्दारशवग्रहः ।
ििाररद्र्यिमनो िानां प्रीशतिार्कः ॥ १४० ॥

िाधीनमनाः पूज्यो िलोकशिवङ्करः ।


िा ीिप्रिः सवर िाघौघशनकृन्तकः ॥ १४१ ॥

अपारकरुणाशसिु रगवान् ितत्परः ॥ १४२ ॥

इशत श्रीराशधकानाथ नाम्नां साहस्रमीररतम् ।


स्मरणात्पापरािीनां खण्डनं मृत्युनािनम् ॥ १४३ ॥

वैष्णवानां शप्रर्करं महािाररद्र्यनािनम् ।


ब्रह्महत्यासुरापानं परस्त्रीगमनं तथा ॥ १४४ ॥

परद्रव्यापहरणं परद्वे षसमखन्वतम् ।


मानसं वाशचकं कार्ं र्त्पापं पापसिवम् ॥ १४५॥

सहस्रनामपठनात्सवे नश्यखन्त तत्क्षणात् ।


महािाररद्र्यर्ुिो वै वैष्णवो शवष्णु खिमान् ॥ १४६॥

chalisapdf.net Page 19
काशतरक्यां र्ः पठे द्रात्रौ ितमिोत्तरं क्रमात् ।
पीताम्बरधरो धीमान् सुगिी पुष्पचन्दनैः ॥ १४७॥

पुस्तकं पूजशर्त्वा च नैवेद्याशिश रे व च ।


राधाध्यानाशङ्कतो धीरो वनमालाशव ूशषतः ॥ १४८॥

ितमिोत्तरं िे शव पठे न्नामसहस्रकम् ।


चैत्रे कृष्णे च िुक्े च कुहूसङ् क्राखन्तवासरे ॥ १४९॥

पशठतव्यं प्रर्त्नेन त्रैलोक्यं मोहर्ेत् क्षणात् ।


तुलसीमालर्ा र्ुिो वैष्णवो खितत्परः ॥ १५०॥

रशववारे च िुक्रे च द्वािश्यां श्रािवासरे ।


ब्राह्मणं पूजशर्त्वा च ोजशर्त्वा शवधानतः ॥ १५१॥

पठे न्नामसहस्रं च ततः शसखिः प्रजार्ते ।


महाशनिार्ां सततं वैष्णवो र्ः पठे त्सिा ॥ १५२॥

िे िान्तरगता लक्ष्मीः समार्ाशत न संिर्ः ।


त्रैलोक्ये तु महािे शव सुन्दर्रः काममोशहताः ॥ १५३॥

मुग्ाः स्वर्ं समार्ाखन्त वैष्णवं च जखन्त ताः ।


रोगी रोगात्प्रमुच्येत बिो मुच्येत बिनात् ॥ १५४॥

गश रणी जनर्ेत्पुत्रं कन्या शवन्दशत सत्पशतम् ।


राजानो वितां र्ाखन्त शकं पुनः क्षुद्रमानुषाः ॥ १५५॥

सहस्रनामश्रवणात् पठनात् पूजनात् शप्रर्े ।


धारणात् सवरमाप्नोशत वैष्णवो नात्र संिर्ः ॥ १५६॥

वंिीवटे चान्यवटे तथा शपप्पलकेऽथ वा ।


किम्बपािपतले श्रीगोपालस्य सशन्नधौ ॥ १५७॥

chalisapdf.net Page 20
र्ः पठे द्वै ष्णवो शनत्यं स र्ाशत हररमखन्दरम् ।
कृष्णेनोिं राशधकार्ै तर्ा प्रोिं पुरा शिवे ॥ १५८॥

नारिार् मर्ा प्रोिं नारिे न प्रकाशितम् ।


मर्ा तव वरारोहे प्रोिमेतत्सुिुलर म् ॥ १५९॥

गोपनीर्ं प्रर्त्नेन न प्रकाश्यं किाचन ।


िठार् पाशपने चैव लम्पटार् शविेषतः ॥ १६०॥

न िातव्यं न िातव्यं न िातव्यं किाचन ।


िे र्ं िान्तार् शिष्यार् शवष्णु खिरतार् च ॥ १६१॥

गोिानब्रह्मर्ज्ञािे वारजपेर्ितस्य च ।
अश्वमेधसहस्रस्य फलं पाठे वेि्रुवम् ॥ १६२॥

मोहनं स्तिनं चैव मारणोच्चाटनाशिकम् ।


र्द्यद्वािशत शचत्तेन तत्तत्प्राप्नोशत वैष्णवः ॥ १६३॥

एकािश्यां नरः स्नात्वा सुगिद्रव्यतैलकैः ।


आहारं ब्राह्मणे ित्त्वा िशक्षणां स्वणर ूषणम् ॥ १६४॥

ततः प्रारिकतार सौ सवं प्राप्नोशत मानवः ।


ितावृत्त सहस्रं च र्ः पठे द्वै ष्णवो जनः ॥ १६५॥

श्रीबृन्दावनचन्द्रस्य प्रसािात्सवरमाप्नुर्ात् ।
र्ि् गृहे पुस्तकं िे शव पूशजतं चैव शतष्ठशत ॥ १६६॥

chalisapdf.net Page 21
न मारी न च िु श रक्षं नोपसगर र्ं क्वशचत् ।
सपार शि ूतर्क्षाद्या नश्यन्ते नात्र संिर्ः ॥ १६७॥

श्रीगोपालो महािे शव वसेत्तस्य गृहे सिा ।


र्ि् गृहे च सहस्रं च नाम्नां शतष्ठशत पूशजतम् ॥ १६८॥

इदि श्रीसम्मोहनिन्त्रे हरगौरीसंवादे श्रीगोपाल सहस्रनामस्तोत्रम् ।

✧༝┉˚*❋ ❋*˚┉༝✧

chalisapdf.net Page 22
Gopal Sahastranam Stotram
in English

kalashashikhare raamye gauree paprachchh shankaram॥


brahmaandaakhilanaathastvan srshtisanhaarakaarakah ॥ 1॥

tvamev poojyase lokairbrahmavishnusuraadibhih॥


nityan pathasi devesh kasy stotram maheshvar ॥ 2॥

aashcharyamidamatyantan jaayate mam shankar॥


tatpraanesh mahaapraagy sanshayan chhindhi me prabho ॥ 3 ॥

Shree Mahaadev uvaach-


dhanyaasi krtapunyasi paarvatee praanavallabhe॥
rahasyatirahasyan ch yatprchchhasi varaanane ॥ 4 ॥

streesvabhaavaanmahaadevee punastvan pariprchchhasi॥


vishvaasan vishvaasan vishvaasan prayatnah ॥ 5 ॥

datte chadidhaanih syaattasmaadyatnen gopayet॥


idan rahasyan paraman purushaarthapradaayakam ॥ 6 ॥

dhanaratnaughamaanikyan turanagan ch gajaadikam॥


dadaati smaranadev mahaamokshapradaayakam ॥ 7 ॥

tattehan sampravakshyaami shrnushvaahahita priye॥

chalisapdf.net Page 23
yosau niranjano devashchitsaroopee janaardanah ॥ 8॥

sansaarasaagarottarakaaranaay nrnaan sada॥


shreeraangaadikaroopen trailokyan vyaapy tishthati ॥ 9 ॥

tato loka mahaamoodha vishnubhaktivivartitaah॥


nishchitan naadhigachchhanti punarnaaraayano harih ॥ 10 ॥

nirjano niraakaaro bhaktaanaan preetikaamadah॥


brndaavanavihaaraay gopaalan roopamudvahan ॥11 ॥

muraleevaadanaadaaree raadhaayai priyatamaavahan॥


anshaanshebhyah samunmily poornaroopakaalayutah ॥ 12 ॥

shreekrshnachandro bhagavaan nandagopavarodyah॥


dharaneeroopinee maata yashoda nandagehinee॥ 13 ॥

dvaabhyaan prayaachito naatho devakyaan vaasudevatah॥


braahmanabhayarthito devo devairapi sureshvarah ॥ 14॥

jaatovanyaan ch mudito muraleevachanechchhaya॥


shriya saardhan vaachah krtva tato jaato mahitale॥ 15 ॥

sansaarasaarasarvasvan shyaamalan mahadujjvalam॥


etajjyotirahan vandyan chintayaami sanaatanam ॥ 16॥

gauratejo vina yastu shyaamatejassamorchayet॥


japedva dhyaayate vaapi sa bhavetpaatakee shive ॥ 17 ॥

sa brahmaha surapi ch svarnastaye ch panchamah॥


etairdoshairvilipyet tejobhedaanamaheshvari॥ aath ॥

chalisapdf.net Page 24
tasmaajjyotirbhudvedha raadhaamaadhavaroopakam॥
tasmaadidan mahaadevi gopaalenaiv bhaashitam ॥ 19 ॥

durvaasaso muneramohe kaartikyaan raasamandale॥


tatah prshtavatee raadha sandehan bhedamaatmanah ॥ 20॥

niranjanaatsamutpannan maayaateetan jaganmayam॥


shreekrshnen tatah proktan raadhaayai naaradaay ch ॥ 21 ॥

tato naaradatssarvan virala vaishnavastatha॥


kalau jaananti deveshi vishvaasan prayaasatah ॥ 22 ॥

shathaay krpaanayath dambhikaay sureshvari॥


brahmahatyaamavaapnoti tasmaadyatnen gopayet ॥ 23 ॥

oom asy shreegopaalasahasranaamastotr mahaamantrasy shreenaarad


rshih, anushtup chhandah, shreegopaalo devata, kaamo beejan, maaya
shaktih, chandrah keelakan, shreekrshnachandr
bhaktiroopaphalapraaptaye shreegopaalasahasranaamastotrajape
viniyogah॥

oom ain kleen beejan, shreen hreen shaktih, shree brndaavananivaasah


keelakan, shreeraadhaapriyan paran brahmeti mantrah, dharmaadi
chaturvidh purooshaarthasiddhyarthe jape viniyogah॥

bharosaah ॥
om naarad rshaye namah shirasi॥
anushtup chhandase namah mukhe॥॥
shreegopaaladevataayai namah hrdaye॥
kleen keelakaay namah naabhau॥
hreen shaktaye namah guhaye॥
shreen keelakaay namah phalayoh॥
chalisapdf.net Page 25
oon kleen krshnaay govindaay gopeejanavallabhaay svaaha iti
moolamantrah॥

karanyaasah॥
om kleen angushthaabhyaan namah॥
om kleen mahaanibhyaan namah॥
om kleen madhyamaabhyaan namah॥
om klaan anaamikaabhyaan namah॥
om ain kleen kanishthikaabhyaan namah॥
om kleen karatalakaraprajaabhyaan namah॥

hrdayaadinyaasah॥
om kleen hrdayaay namah॥
oon kleen shirase svaaha॥
oon kleen shikhaayai vashat॥
oon klain kavachaay hum॥
oon klaun utsavatrayai vaushat॥
oon klah astraay phat॥

moolamantranyaasah॥
kleen angushthaabhyaan namah॥
krshnaay mahaapaanibhyaan namah॥
govindaay madhyamaabhyaan namah॥
gopeejan anaamikaabhyaan namah॥
vallabhaay kanishthikaabhyaan namah॥
svaaha karatalakaraprajaabhyaan namah॥॥
kleen hrdayaay namah॥
krshnaay shirase svaaha॥
govindaay shikhaayai vashat॥
gopeejan kavachaay hum॥
vallabhaay utsavatrayaay vaushat॥

chalisapdf.net Page 26
svaaha astraay phat॥

dhyaanam ॥

phullendeevarakaantiminduvadan brhavatansapriyan
shreevatsaankamudaarakaustubhadran peetaambaran sundaram॥
gopeenaan nayanotpalaarchitanun gogopasanaghavrtan
govindan kalavenuvaadanaparan divyangabhooshan bhaje ॥ 1॥

kastooreetilakan lalaataphalake vakshasthale kaustubhan


naasaagre varaamauktikan karatale venu kare kaankanam॥
sarvaange harichandanan ch kalyaanan kanthe ch muktaavalin
gopaastreepariveshito vijayate gopaalachoodaamanih ॥ 2॥

oon kleen devah kaamadevah kaamabeejashiromanih॥


shreegopaalo mahipaalo vedavedaangapaaragah ॥ 1॥

krshnah kamalapatraakshah pundareekah sanaatanah॥


gopeerbhoopatih shaasta praharta vishvatomukhah ॥ 2॥

aadi karta mahaanaayakah prataapavaan॥


jagajjeevo jagaddhaata jagbharta jagadvasuh ॥ 3 ॥

matsyo bheemah kuhoobharta harta varaahamoortimaan॥


naaraayano hrsheekesho govindo garudadhvajah ॥ 4 ॥

gokulesho mahaachandrah sarvipriyakaarakah॥


kamalaamukhalolaakshah pundareekah shubhaavahah ॥ 5 ॥

chalisapdf.net Page 27
durvaasaah kapilo bhaumah sindhusaagarasangamah॥
govindaro gopeetargotrah kaalindeepremapoorakah ॥ 6 ॥

gopasvaamee gokulendrah govardhanavarapradaah॥


nandaadigokulatrata daata daaridryabhanjanah ॥ 7 ॥

sarvamangaladaata ch sarvakaamvarapradaah॥
aadikarta maheebhaarata sarvasaagarasindhujah ॥ 8॥

gajagaamee gojodhari kaamee kaamakalaanidhih॥


kaalankaaritashchandro bimbasyo bimbasattamah ॥ 9 ॥

mangalakaarah krpaakaarah kokilasvarabhooshanah॥


raamo neelaambaro dehi hali dvividamardanah ॥ 10 ॥

sahasraakshapureebhettaamahaamaareevinaashanah॥
shivah shivatamo bhetta balaratiprapoojakah ॥ 11॥

kumaareevarayaad ch varenyo meeniketanah॥


naro naaraayano dheero dharapatirudaaradhih ॥ 12 ॥

shreepatih shreenidhih shreemaan maapatih pratiraajaha॥


brndaapatih kulan graamee dhaam brahmasanaatanah ॥ 13 ॥

revateeramano raamah priyashchalalochanah॥


raamaayanashareerashch raamo raamah shreepatih ॥ 14॥

sarvaah sarvaari sarvaah sarvatr shubhadaayakah॥


raadhaaraadhyaayitaraadhi raadhaachittapramodakah ॥ 15 ॥

raadhaaratisukhopeto raadhaamohanatatparah॥

chalisapdf.net Page 28
raadhaavashikro raadhaahrdyamabhojashatpaadah ॥ 16॥

raadhaalinganasammodo raadhaanartanakautukah॥
raadhaasanjaatasampreeto raadhaakaamaphalapradah ॥ 17 ॥

brndaapatih kokanidhih kokashokavinaashanah॥


chandrapatishchachandrapatishchandakodandabhanjanah ॥ 18 ॥

raamo daasharathee raamo bhrguvanshasamudbhavah॥


aatmaaraamo jitakrodho moho mohaandhabhanjanah ॥ 19 ॥

vrshabhaanubhavo bhaavee kashyapih karunaanidhih॥


kolaahalo halo haalee hali haladharapriyah ॥ 20॥

raadhaamukhaabajamaartando bhaaskaro ravijo vidhuh॥


vaidharvidhata varuno varuno varuneepriyah ॥ 21 ॥

rohinihrdayaanandi vasudevaatmajo balih॥


neelaambaro rauhineyo jaraasandhavadhomalah ॥ 22 ॥

naago javaambho virudo viraha varado balee॥


gopado vijayee vidvaanah sanaatanah ॥ 23 ॥

parashuraamavachagraahee varagraahee srgaalaha॥


damaghoshopadeshta ch rathagraahee sudarshanah ॥ 24॥

veerapatiyashastrata jaraavyaadhivighaatakah॥
dvaarakaavaasattvagyo hutaashanavarapradah ॥ 25 ॥

yamunaavegasanhaaree neelaambaradharah prabhuh॥


vibhuh sharaasano dhanvee ganesho gananaayah ॥ 26 ॥

chalisapdf.net Page 29
lakshmano lakshano lakshyo rakshovanshavinaayakah॥
vaamano vaamanibhooto vaamano vaamanaaruh ॥ 27 ॥

yashodaanandanah karta yamalaarjunamuktidah॥


ulookhali mahaamaano dambaddhahvyi shamee ॥ 28 ॥

bhaktaanukaaree bhagavaan keshavochaladhaarakah॥


keshiha madhuha mohi vrshaasuravighaatakah ॥ 29 ॥

aghaasuravighaatee ch pootanaamokshadaayakah॥
kubjaavinodee bhagavaan kansaamrtyumahaamukhee ॥ 30 ॥

ashvamedho vaajapeyo gomedho naradhevaan॥


kandarpakotilavanyaashchandrakotisusheetalah ॥ 31 ॥

ravikotipratikaasho vaayukotimahaabalah॥
brahma brahmaandakarta ch kamalaavanchitapradah ॥ 32 ॥

kamali kamalaakshashch kamalaamukhalolupah॥


kamalaavratadhaaree ch kamalaabhah purandarah ॥ 33 ॥

saubhaagyaadhikchittashch mahaamaayee madotkatah॥


tatkaarih suratraata maareechakshobhakaarakah ॥ 34 ॥

vishvaamitrapriyo danto raamo raajeevalochanah॥


lankaadhipakuladhvansee vibheeshanvarapradaah ॥ 35 ॥

seetaanandakaro raamo veero vaaridhibandhanah॥


kharadooshanasanhaaree saaketapuravaasavaan॥ 36 ॥

chandraavalipatih sheetalah keshikaanshavadhomarah॥

chalisapdf.net Page 30
maadhavo madhuha maadhvee maadhaveeko maadhavee vibhuh ॥ 37 ॥

munjaataveegaahamaano dhenukaarirdashaatmajah॥
vansheevatavihaaree ch govardhanaashrayah ॥ 38 ॥

tatha talavanodadeshee bhaandeeravansankarah॥


trnaavartakrpaakaaree vrshabhaanusutaapatih ॥ 39 ॥

raadhaapraanasamo raadhaavadanaabjamadhutkatah॥
gopeeranjanadaivagyah leelaakamalapoojitah ॥ 40॥

kreedaakamalasandoho gopikaapreetiranjanah॥
ranjako ranjano rango rangee rangamaheeruhah ॥ 41 ॥

kaamah kaamaribhaktashch puraanapurushah kavih॥


naarado devalo bheemo baalo baalamukhaambujah ॥ 42 ॥

ambujo brahmasaakshee ch yogee dattavaro munih॥


rshabhah parvato graamo nadeepaavanavallabhah ॥ 43 ॥

padmanaabhah surajyeshtho brahma rudrohibhooshitah॥


ganaanaan traanakarta ch ganesho grahilo grahih ॥ 44 ॥

ganashrayo ganaadhyaksho krodiphaidajagatatrayah॥


yaadavendro dvaarakendro mathuraavallabho dhuree॥ 45 ॥

bhraamarah kuntali kunteesutarakshee mahaamanaah॥


jamunaavaradaata ch kashyapasy varapradah ॥ 46 ॥

shankhachoodavadhodaamo gopeerakshanatatparah॥
panchajanyakaro rami triraami vanajo jayah ॥ 47 ॥

chalisapdf.net Page 31
phaalgunah phalgunasakho viraadhavakaarakah॥
rukmineepraananaathashch satyabhaamaapriyankarah ॥ 48 ॥

kalpavrksho mahaavrksho daanavrksho mahaaphalah॥


aakaasho bhusuro bhaavo bhaamako krshno harih ॥ 49 ॥

saralah shaashvato veero yaduvanshashivaatmakah॥


pradyumno balakarta ch praharta daityaha prabhuh ॥ 50 ॥

mahaadhano mahaaveero vanamaalaavibhooshanah॥


tulaseedaamashobhaadhyo jaalandharavinaashanah ॥ 51 ॥

soorah sooryo mrkandushch bhaasvaro vishvapoojitah॥


ravistamoha vahnishch badabo badabaanalah ॥ 52 ॥

daityadarpanashi ch garudo garudagrajah॥


gopeenaatho mantho brndaanaathovarodhakah ॥ 53 ॥

praapanchi pancharoopashch maataagulmashch gomatih॥


ganga ch yamunaaroopo goda vetravatee tatha ॥ 54 ॥

kaaveree narmada taapee gaandakee sarayoo raajah॥


raajasastaamasassattvee sarvaangee sarvalochanah ॥ 55 ॥

sudhaamayomrtamayo yoginaan vallabhah shivah॥


buddho buddhimataan shreshtho vishnurjishnuh shacheepatih ॥ 56 ॥

vansh vanshadharo loko viloko mohanaashanah॥


raavaraavavo raavo vaalo vaalo valaahakah ॥ 57 ॥

shivo rudro nalo neelo laangalee laangalaashrayah॥

chalisapdf.net Page 32
paradaah pauro hanso hansaaroodho jagatpatih ॥ 58 ॥

mohineemohano mayi mahaamaayo mahaasukhee॥


vrsho vrshaakapih kaalah kaaleedamanakaarakah ॥ 59 ॥

kubjaabhaagyaprado veero raajakakshayakaarakah॥


komalo vaaruni raaja jalajo jaladhaarakah ॥ 60 ॥

harakah sarvapaapaghnah parameshthee pitaamahah॥


khadgadhaaree krpaakaaree raadhaaramanasundarah ॥ 61 ॥

dvaadashaaranyasambhogee sheshanaagaphanaalayah॥
kaamah shyaamah sukhashreedah shreepatih shreenidhih krtih ॥ 62 ॥

harirharo naro naro narottam ishupriyah॥


gopaalachittaharta ch karta sansaarataarakah ॥ 63 ॥

aadidevo mahaadevo gaureegururanaashrayah॥


saadhurmurvidhuradhaata traataakrooraparaayanah ॥ 64 ॥

rolambi ch hyagreevo vaanararirvanaashrayah॥


vanan vaanee vanaadhyaksho mahaavandyo mahaamunih ॥ 65 ॥

syamantakamanipragyah vigyo vighnavighaatakah॥


govardhano vardhaniyo vardhani vardhanapriyah ॥ 66 ॥

vardhaanyo vardhi vardhistu sukhapriyah॥


udyogo vrddho vrddho vrddho janapriyah ॥ 67 ॥

gopaalaramanibharta saambakushthavinaashanah॥
rukmineeharanaprema premee chandravalipatih ॥ 68 ॥

chalisapdf.net Page 33
shreekarta vishvabharta ch naaraayan naro balee॥
gano ganapatishchaiv saashtaatreyo mahaamunih ॥ 69 ॥

vyaasaso naaraayano divyo bhavyo mandhaarakah॥


shvashresan shivan bhadran manidan bhuvukan shubham ॥ 70 ॥

shubhaatmakah shubhah shaasta poorno meghanaadaha॥


brahmanyadevo deenaanaamuddhaarakaranakshamah ॥ 71 ॥

krshnah kamalapatraakshah krshnah kamalalochanah॥


krshnah kaamee sada krshnah sarvapriyakaarakah ॥ 72 ॥

nando nandi mahaanandi maadi madanakah kilee॥


mailee hilee gilee golo golo golyao galee ॥ 73 ॥

guggulee maarkee shaakhee vatah pippalakah krti॥


mlechchh kaalaharta ch yashoda yash ev ch ॥ 74 ॥

achyutah keshavo vishnuh harih satyo janaardanah॥


hanso naaraayano neelo leeno bhaktiparaayanah ॥ 75 ॥

jaanakeevallabho raamo raajo vinaashanah॥


sinhabhaanurmahaabhaanu-raveerabhaanurmahodhih ॥ 76 ॥

samudrobdhirakupaaraah paravaarah saritpatih॥


gokulaanandakaaree ch pratigyaaparipaalakah ॥ 77 ॥

sadaaraamah krpaaraamo mahaaraamo dhanurdharah॥


parvatah parvataakaaro gayo gayo dvijapriyah ॥ 78 ॥

kamalaashvatro raamo raamaayanapravartakah॥

chalisapdf.net Page 34
dyaurdivo dayo divyo bhavyo bhagee bhayaapah ॥ 79 ॥

paarvateebhaagyasahito bharta lakshmeesahaayavaan॥


vilaasee devils sarvi gauravee gauravalochanah ॥ 80 ॥

surairalokadharmagyo jeevano jeevanaantakah॥


yamo yamaariyamano yami yamavighaatakah ॥ 81 ॥

vanshulee paanshuli paansuh paandurarjunavallabhah॥


lalita chandrikaamaala maalee maalaambujaashrayah ॥ 82 ॥

ambujaaksho mahaayaksho dakshinachintaamaniprabhuh॥


manirdinamanishchaiv kedaaro badreeshrayah ॥ 83 ॥

badreevanasampreeto vyaasah satyavateesutah॥


amaraarinihanta ch sudhaasindhuvidhudayah ॥ 84 ॥

chandro ravih shivah shoolee chakree chaiv gadaadharah॥


shreekarta shreepatih shreedah shreedevo devakeesutah ॥ 85 ॥

shreepatih pundareekaakshah padmanaabho jagatpatih॥


vaasudevoprameyaatma keshavo garudadhvajah ॥ 86 ॥

naaraayanah paran dhaam devadevo maheshvarah॥


chakrapaanih kalaapoorno vedavedyo dayaanodih ॥ 87 ॥

bhagavaan sarvabhootesho gopaalah sarvapaalakah॥


ananto nirguno nityo nirvikalpo niranjanah ॥ 88 ॥

niraadhaaro niraakaaro niraabhaaso niraashrayah॥


purushah pranavateeto mukundah bhagavaanah ॥ 89 ॥

chalisapdf.net Page 35
kshanaavanih sarvabhaumo vaikuntho bhaktavatsalah॥
vishnuradaamodarah krshno maadhavo mathuraapatih ॥ 90 ॥

devakeegarbhasambhooto yashodaavatsalo harih॥


shivah sankarshanah shambhurbhootanaatho dippatih ॥ 91 ॥

avyayah sarvadharmagyo nirmalo nirupadravah॥


nirvaananaayako nityo neelajeemutsannibah ॥ 92 ॥

kalaakshayashch sarvagyah kamalaaroopatatparah॥


hrsheekeshah peetavaasa vaasudevapriyaatmajah ॥ 93 ॥

nandagopakumaarayor navaneetaashano vibhuh॥


puraanah purushashreshthah shankhapaanih suvikramah ॥ 94 ॥

aniruddhashchakradharah shaarangapaanishchaturbhujah॥
gadaadharah suratighno govindo nandakaayudhah ॥ 95 ॥

brndaavanacharah shaurirvenuvaadyavishaaradah॥
trnaavartantako bheemasaahaso bahuvikramah ॥ 96 ॥

shaktaasur sanhaare bakaasuravinaashanah॥


dhenukaasurasanhaaree pootanaarirnakesaree ॥ 97 ॥

pitaamaho gurussasaakshee pratyagaatma sadaashivah॥


aprameyah prabhuh praagyopratarkyah svapnavardhanah ॥ 98 ॥

dhanyo manayo bhaavo bhaavo dheerah shaanto jagguruh॥


antaryaameeshvaro divyo daivagyo devasanstutah ॥ 99 ॥

ksheerabdhishayano dhaata lakshmeevaan lakshmaagraj:॥

chalisapdf.net Page 36
dhaatreepatiraameyaatma chandrashekharapoojitah ॥ 100 ॥

lokasaakshee jagachchakshuh punyacharitrakeertanah॥


kotimanmathasaundaryo jaganmohanavigrahah ॥ 101 ॥

mandasmitaanurgopagopikaapariveshatah॥
phullaravindanayanashchaanuraandhranishudanah ॥ 102 ॥

indeevaradalashyaamo barhibarhaavatansakah॥
muraleeninadaahlaado divyamaalaambaraavrtah ॥ 103 ॥

sukapolayugah subhrooyugalah sullaatakam॥


kambugreevo vishaalaaksho lakshmeevanchubhalakshanah ॥ 104 ॥

peenavakshaashchaturbaahushchaturmoortistrivikramah॥
kaalankaaritah shuddho dushtashatrunibarhanah ॥ 105 ॥

kireetakundaladharah katakaanagadamanditah॥
mudrikaabharanopetah katisootraviraajitah ॥ 106 ॥

manjeeranjitapadah sarvaabharanabhooshitah॥
vinyastapaad yugalo divyamangalavigrahah ॥ 107 ॥

gopikaayanaanandah poornachandranibhaanah॥
sarvajagadaanandah sundaro lokanandanah ॥ 108 ॥

yamunaateerasanchaaree raadhaamanmathaibhavah॥
gopanaaripriyo danto gopeevastropahaarakah ॥ 109 ॥

shreegaarmoortih shreedhaama taarako moolakaranam॥


srshtisanrakshanopaayah kroraasuravibhanjanah ॥ 110॥

chalisapdf.net Page 37
helaasurasanhaare muraarivairimardanah॥
aditipriyo daityabhikaaro yadushekharah ॥ 111॥

jaraasandhakuladhvansi kansaratih suvikramah॥


punyashlokah keertaniyo yaadavendro jagannutah ॥ 112 ॥

rukmeenirmanah satyabhaamaajaambavateepriyah॥
mitravindaanaagnilakshmanaasamupaasitah ॥ 130 ॥

sudhaakarakule jaatonantah prabalavikramah॥


sarvasaubhaagyasampanno dvaarakaapat phlaitanasthitah ॥ 114 ॥

bhadrasooryasutaanaatho leelaamaanushavigrahah॥
sahasrashodhashaastreesho bhogamokshaayakah ॥ 115 ॥

vedaantavedyah sanvedyo vaidyo brahmaandanaayakah॥


govardhanadharo naathah sarvajeevadayaaparah ॥ 116 ॥

moortimaan sarvabhootaatma aartatraanaparaayanah॥


sarvagyah sarvasulabhah sarvashaastravishaaradah ॥ 117॥

shadgunaishvaryasampannah poornakaamo dhurandharah॥


mahaanubhaavah kaivalyadaayako lokanaayakah ॥ 118॥

aadimadhyaantaritah shuddhasaattvikavigrahah॥
samagrah sarvaatma sharanagatavatsalah ॥ 119 ॥

utpattisthitisanhaarakaaranan sarvakaaranam॥
mahatvah sarvabhaavagyah sachchidaanandavigrahah ॥ 120 ॥

vishvaksenah satyasandhah satyavaak satyavikramah॥

chalisapdf.net Page 38
satyavratah satyatah satyadharmaparaayanah ॥ 121 ॥

apannaartiprashamanah dropadeemaanarakshakah॥
kandarpajanakah praagyo jagannaatakavaibhavah ॥ 122 ॥

bhaktivashayo gunaateetah sarvaishvaryapradaayakah॥


damaghoshasutadveshee baanabaahuvikhandanah ॥ 123 ॥

bheeshmabhaktiprado divyah kauravanaashanah॥


kaunteyapriyabandhushch paarthasyandanasaarathih ॥ 124 ॥

naarasinho mahaaveerah stambhajaato mahaabalah॥


prahlaadavaradah satyo devapoojyobhayankarah ॥ 125 ॥

upendr indrabandhavarajo vaamano balinaah॥


gajendravaradah svaamee sarvadevanamaskrtah ॥ 126 ॥

sheshaparyankshayano vanteyeratho jayi॥


avyaahatabalaishvaryasampannah poornamaanasah ॥ 127 ॥

yogeeshvareshvarah saakshaat kshetragyo gyaanadaayakah॥


yogihrtapankajaavaaso yogamaayasamanvitah ॥ 128 ॥

naadabindukalaateetashchaturvargaphalapradah॥
sushumnaamaargasanchaaree dehasyaantarasansthitah ॥ 129 ॥

dehendroniyamahpraanasaakshee chetahprasaadakah॥
sookshmah sarvagato dehi gyaanadarpanagocharah ॥ 130 ॥

tattvatrayaatmakovyaktah kundalee samaapaashritah॥


brahmanyah sarvadharmagyah shaanto danto gatiklamah ॥ 131 ॥

chalisapdf.net Page 39
shreenivaasah sadaanando vishvamoortirmahaaprabhuh॥
sahasrasheersha purushah sahasraakshah sahasarpat ॥ 132 ॥

samagrabhuvanaadhaarah samagrapraanarakshakah॥
sarvasvabhaavagyo gopikaapraanavallabhah ॥ 133 ॥

nityotsavo nityasaukhyo nityashreenityamangalam॥


vyoohaarchito jagannaathah shreevaikunthapuraadhipah ॥ 134 ॥

poornaanandaghaneebhooto gopaveshadharo harih॥


kalaapakusumashyaamah komalah shaantavigrahah ॥ 135 ॥

gopaangaanaavrtonaananto brndaavanasamaashrayah॥
venunaadaaratah shreshtho devaanaan hitakaarakah ॥ 136 ॥

jalakreedaasamaasakto navaneetasy taaraah॥


gopaalakaamineejaarashorjaashikhaamanih ॥ 137 ॥

pranjyotih prakaashah paraavaasah parishphutah॥


ashtaadashaaksharo mantro vyaapako lokapaavanah ॥ 138 ॥

saptakotimamahaamantrashekharo devashekharah॥
vigyaanagyaanasandhaanastejoraashirjagatpatih ॥ 139 ॥

bhaktalokaprasannaatma bhaktamandaravigrahah॥
bhaktadaaridryashamano bhaktaanaan priyataapakah ॥ 140 ॥

bhakt adheenamanaah poojyo bhaktalokashivankarah॥


bhaktaabheeshtapradah sarvabhaktaghaughnikraantakah ॥ 141 ॥

apaarakarunaasindhurbhagavaan bhaktatatparah ॥ 142 ॥

chalisapdf.net Page 40
iti shreeraadhikaanaath naamnaan saahasamiritam॥
smaranaatpaaparaasheenaan khandanan mrtyunaashanam ॥ 143 ॥

vaishnavaanaan priyakaran mahaadaaridryanaashanam॥


brahmahatyaasuraapannan parastreegamanan tatha ॥ 144 ॥

paradravyaapaharanan paradveshasamanvitam॥
manasan vaachikan kaayan yatpaapan paapasambhavam ॥ 145॥

sahasranaamapathanaatsarve nashyanti tatkshanaat॥


mahaadaaridryayukto vai vaishnavo vishnubhaktimaan॥ 146॥

kaartikyaan yah pathedratrau shatamashtotan kramaat॥


peetaambaradharo dheemann sugandhi pushpachandanaih ॥ 147॥

bukan poojyitva ch naivedyaadibhirev ch॥


raadhaadhyaanaankito dheero vanamaalaavibhooshitah ॥ 148॥

shatamashtottan devee patthainamasahasrakam॥


chaitre krshne ch shukle ch kuhusukraantivaasare ॥ 149॥

patitavyan prayatnen trailokyan mohayet kshanaat॥


tulaseemaalaya yukto vaishnavo bhaktitatparah ॥ 150॥

ravivaare ch shukre ch dvaadashyaan shraaddhaashre॥


braahmanan poojayitva ch bhojayitva vihitatah ॥ 151॥

pathenanaamasahasran ch tatah siddhih prajaayate॥


mahaanishaayaan satatan vaishnavo yah pathetsada ॥ 152॥

deshaantaragata lakshmeeh samayati na sanshayah॥


trailokye tu mahaadevee sundaryah kaamamohitaah ॥ 153॥

mugdhaah svayan samayanti vaishnavan ch bhajanti taah॥


chalisapdf.net Page 41
rogee rogaatpramuchyet baddho muchyet bandhanaat ॥ 154॥

garbhinee janayetputran kanya vindati shatapatim॥


raajaano vashtaan yaanti kin punah aarambh kshudramanushaah ॥ 155॥

sahasranaamashravanaat pathaat poojanaat priye॥


dhaaranaat sarvamaapnoti vaishnavo naatr sanshayah ॥ 156॥

vanshaivate chaanyavate tatha pippalaketh va॥


charanapaadapaatale shreegopaalasy sannidhau ॥ 157॥

yah pathedvaishnvo nityan sa yaati harimandiram॥


krshnenoktan raadhaayai taiy proktan pura shive ॥ 158॥

naaradaay maaya proktan naaraden prakaashitam॥


maaya tav vararohe proktametatsudurlabham ॥ 159॥

vishvaasan prayaasen na prakaashyan kadaachan॥


shathaay paapine chaiv lampatay visheshatah ॥ 160॥

na daatavyan na daatavyan na daatavyan kadaachan॥


deyan shaantaay shishyaay vishnubhaktirataay ch ॥ 161॥

godaanabrahmayagyaderavaajapeyashatasy ch॥
ashvamedhasahasrasy phalan paathe bhaveddhruvam ॥ 162॥

mohanan stambhanan chaiv maaranochchaatanaadikam॥


yadyadvanchati chitten tattatpraapnoti vaishnavah ॥ 163॥

ekaadashyaan narah snaatva sugandhadravyatalaikaih॥


aahaaran braahmane dattva dakshinaan svarnabhooshanam ॥ 164॥

chalisapdf.net Page 42
tatah nishchayakartaasau sarvan praapnoti maanavah॥
shataavrttan sahasran ch yah pathedvaishnvo janah ॥ 165॥

shreebrndaavanachandrasy prasaadaatsarvamaapnuyaat॥
yadgrhe pustakan devee poojitan chaiv tishthati ॥ 166॥

na maaree na ch durbhikshan nopasargabhyan kvachit॥


saaraadibhootayakshaady nashyante naatr sanshayah ॥ 167॥

shreegopaalo mahaadevee vasettasy grhe sada॥


yadgrhe ch sahasran ch naamnaan tishthati poojitam ॥ 168॥

iti shreesammohanatrte haragaureesanvaade


shreegopaalasahasranaamastotram॥

✺✳ ┅ ⑅ ┅ ✳✺

chalisapdf.net Page 43

You might also like