Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

सागर पब्लिक स्कूल, भोपाल

इकाई-I परीक्षा, 2023-24


कक्षा – अष्टमी
सेट- अ
समय: संस्कृतम् पूर्ाांक:-40
सामान्य ननदे श: कुल पृष्ठ संख्या:4
● सर्वे प्रश्नाः अननर्वनयनय ाः सन्ति।
● लेखनं स्वच्छं स्पष्टं च भर्वे त्।
● प्रश्पत्रे चत्वनराः खण्नाः सन्ति ―(खण्ाः ‘क’ –र्वस्तुननष्ठ – 10)
(खण्ाः ‘ख’-नलखत प्रश्-30)

खण्डः ‘क’ –वस्तुननष्ठ


प्रश्-1 ‚सुस्वनदु तोयनाः ” इनत शब्दस्य शुद्धं अर्थं नचत्वन नलखत- 1
(क) आर्वनज (ख) भोजन (ग) रस्तन (घ) तकनीक
प्रश्-2 ‘कब्लिनित्’ इनत शब्दस्य शुद्धं अर्थं नचत्वन नलखत- 1
(क) बीच र्वन में (ख)अस्पतन,रोनगयों में (ग) नकसी र्वनमें (घ)अनननत घर में
प्रश्-3 ‚सप्तदश‛ इनत पदस्य सं ख्यनपदं नलखत – 1
(क) 23 ख 12 ग 16 घ 17
प्रश्-4 ‚त्रयोदश‛ इनत पदस्य संख्यनपदं नलखत- 1
(क) 13 (ख) 91 (ग) 19 (घ)9
प्रश्-5 समुद्रमासाद्य रे खननतपदस्य सन्तिच्छे दं नकं भर्वनत? 1
(क)मुद्रम् + आसनद्य (ख )समुद्रम्म् +ससद्यं (ग )समुर+ सदयम् (घ)समुद्रम् +आसनद्य
प्रश्-6 क्षुधाततः इनत शब्दस्य सन्तिच्छे दं नकं भर्वनत? 1
(क) क्षुधनम्म् +आतयाः (ख ) क्षुधन +आतयाः (ग )क्षुधन +आतयाः म् (घ)क्षुधन+ आतयाः द्य
प्रश्-7 मधुरसूक्तरसं के सृजन्ति ? 1
(क) सिाः (ख) असिाः (ग) कुसिाः (घ) तकनीक
प्रश्-8 दनधपुच्छ: ननम रृगनलाः गुहनयनाः स्वनमी आसीत् ? 1
(क) नकम् (ख) कुत्र (ग) कदन (घ) कन्तिनचत
प्रश्-9 ‚गम् ‛ धनतोाः लृट् लकनरस्य मध्यमपुरुष एकर्वचनं नकं भर्वनत? 1
(क) (ख) गनमष्यनत (ग) गच्छतु (घ) गनमष्यनमाः
प्रश्-10 युष्मभ्यम् इनत शब्दे कन नर्वभन्तक्तर्वचनम् अन्तस्त ? 1
(क)प्रर्थमन,एकर्वचन(ख ) तृतीयन,निर्वचन ( ग) चतुर्थी,बहुर्वचन( घ) सप्तमी, निर्वचन
खण्ड-ब , (अ) अपनितअवबोधनम् (नलब्लखतप्रश्ना:)
प्रश्-11 अधोनलन्तखत अपनित-गद्यनं शं पनित्वन प्रश्नननम् उत्तरननि नलन्तखत –
सरदनर भगतनसंहाः क्रनन्तिकनररिनं यूननं नेतृत्वं स्वनतन्त्र्य सङ्गरे कृतर्वनन्। सोऽभूत् च आदशयभूतो
भनरतीयाः युर्वन-र्वगयस्य। न केर्वलं भगतनसंहाः स्वतन्त्रतनसं ग्रनमे सं लग्नाः आसीत् , तस्य समग्र
पररर्वनराः स्वतन्त्रतनयुद्धे प्रर्वृ त्ताः आसीत्। सरदनर भगतनसंहस्य जन्म-समये तस्य जनकाः सरदनर
नकशननसंहो योऽभूत् स्वतन्त्रतन सैननकाः साः कनरनगनरे गौरनङ्गैाः ननपननतताः । स्वतन्त्रतन
सैननकोऽस्य नपतृव्याः सरदनर अजीत नसंहाः ननर्वनय नसतश्चनसीत्। 1907 ई० र्वषे नसतम्बरमनसे ,
लॉयलपुर मण्ले बङ्गनख्ये ग्रनमे सरदनर भगतनसंहस्य जन्म बभूर्व। प्रनर्थनमकी नशक्षन चनस्य ग्रनमे
एर्व अभूत्। उच्चनध्ययननयनयं लनहौर नगरं गतर्वनन्। अध्ययन समकनलमेर्व भगतनसंहोऽनप
क्रनन्तिकनररिनं संसगे समनगताः दे शभन्तक्त-भनर्वनयन सोऽध्ययनं मध्ये नर्वहनय नदल्ली-नगरं
प्रत्यनगच्छत्। तत्रनय ‘दै ननक अजुयन’ इत्यनख्ये समनचनर पत्रे संर्वनददनतृ रूपेि कनययमकरोत।
प्रश् 1.एकपदे न उत्तरत –
1. सरदनर भगतनसंहाः स्वनतन्त्र्यसङ्गरे केषनं नेतृत्वं कृतर्वनन् ?
2. भगतनसंहस्य जनकस्य नकं ननम आसीत् ? 2
3. भगतनसंहेन कन्तिन् समनचनरपत्रे संर्वनददनतरूपेि कनयय मकरोत् ?
4. भगतनसंहस्य प्रनर्थनमकी नशक्षन कुत्र अभूत ?
प्रश् 2.पूियर्वनक्येन उत्तरत –
1. सरदनर भगतनसंहस्य नपतृव्यस्य नकं ननम आसीत् ?
2. भगतनसंहाः उच्चनध्ययननय कुत्र गतर्वनन् ? 2
(ब) रचनात्मककायतम्
प्रश्ाः मञ्जूषनयनाः सहनयतनयनाः पत्रं पूरयत् -
12. 1……….
नतनर्थ: 15-7-22 2.5
नप्रय नमत्र रमेश !
नमोनमाः ।
अत्र कुशलं 2…….. । नचरकनलनत् 3……. `कुशलपत्रं न प्रनप्तम् । अधुनन नर्वीनाः
समनचनरोऽयम् यत् अहं 4……..भर्वतनं समीपे श्रीनगरं आगिुम् इच्छननम। मयन नचन्तितं यद्
अन्तिन्न र्वषे ग्रीष्मऋतौ श्रीमतनं सकनशं गत्वन श्रीनगरस्य प्रनकृनतकदृश्यस्य 5……..कररष्यननम।
गृहे मनतन-नपत्रोाः चरियोाः मम प्रिनमनाः ।
{मञ्जूषन- अर्वलोकनम् , ग्रीष्मनर्वकनशेषु, भर्वताः , फरीदनबनदताः , तत्रनस्तु }

प्रश्ाः 13 5
मञ्जूषनसहनयतयन पञ्चर्वनक्यननन रचयत -
मज्जूषा-राष्टरपनतः , ध्वजारोहर्ं , राजपथं, उभयतः जनाः , शस्त्रास्त्रार्ां, राष्टरपनत भवनम्
,वायुयानानन,आकाशे, प्रसन्ाः , राष्टरीय गौरवस्य, उत्सवः

प्रश्ाः मञ्जूषनपदै ाः संर्वनदं पूरयत- 2.5


14. सीतन - त्वम् 1………….गच्छनस ?
गीतन - अहम् 2……....गच्छननम।
सीतन - त्वम् कुत्र भ्रनमतुम् 3………..
गीतन - अहम् 4………भ्रमननम ।
सीतन-नकं उद्यनने अन्ये अनप जननाः आगच्छन्ति ।
गीतन - आम्, तत्र अनेके जननाः 5 ………..
{मञ्जूषन - गच्छनस, उद्यनने , कुत्र, भ्रनमतुम्, भ्रमन्ति}
प्रश्ाः .15 परोपकार नवषय पञ्चवाक्यानन नलखत - 5
(स) अनुप्रयुक्तव्याकरर्म्
प्रश्ाः .16 ननदे शननुसनरं शब्द रूपं नलखत -
(क)अित् शब्दस्य तृतीयन नर्वभक्ते: एकर्वचनं निर्वचनं च नलखत- 1
(ख)नकम्‛ शब्दस्य नितीयन नर्वभक्ते: एकर्वचनं बहुर्वचनं च नलखत- 1
प्रश्ाः .17 ननदे शननुसनरं धनतुरुपं नलखत - 1
(क) ‚खनद् ‛ धनतो: लट् लकनरस्य उत्तम पुरुष(एकर्वचनं बहुर्वचनं च) नलखत- 1
(ख) ‚धनर्व् धनतोाः लृट् लकनरस्य प्रर्थम पुरुष (निर्वचनं बहुर्वचनं च) नलखत-
(द) पनितावबोधनम्
प्रश्ाः .18 श्लोकस्य अनुर्वनदं नलखत- 2
नवहाय पौरुषं यो नह दै वमेवावलम्बते |
प्रासादनसंहवत् तस्य मूननत नतष्ठनत वायसाः ||

प्रश्ाः .19 अधोनलन्तखतगद्यनशं पनित्वन प्रश्नननम् उत्तरननि नलखत।


‚कनलपररर्वतयनेन सह मननर्वस्य आर्वश्यकतनऽनप पररर्वतय ते। प्रनचीनकनले ज्ञननस्य आदनन-प्रदननं
मौन्तखकम् आसीत् , नर्वद्यन च श्रुनतपरम्परयन गृह्यते ि । अनिरं तनलपत्रोपरर भोजपत्रोपरर च
लेखनकनययम् आरब्धम्। परर्वनतयनन कनले कगयदस्य लेखन्यनाः च आनर्वष्कनरे ि सर्वेषनमेर्व
मनोगतनननं भनर्वनननं कगयदोपरर लेखनं प्रनरब्धम्। टङ्कियन्त्रस्य आनर्वष्कनरे ि तु नलन्तखतन सनमग्री
टनङ्कतन सती बहुकनलनय सुरनक्षतन अनतष्ठत्। र्वैज्ञनननकप्रनर्वधेाः प्रगनतयनत्रन पुनरनप अग्रे गतन ।
अद्य सर्वनय नि कनयनय नि सङ्गिकननमकेन यन्त्रेि सननधतननन भर्वन्ति । समनचनर - पत्रननि,
पुस्तकननन च कम्प्यूटरमनध्यमेन

पठ्यिे नलख्यिे च कमयदोद्योगे र्वृक्षनिनम् उपयोगेन र्वृ क्षनाः कत्ययिे ि, परम् सङ्गिकस्य
अनधकननधक प्रयोगेि र्वृक्षनिनं कतयने न्यूनतन भनर्वष्यनत इनत‛ नर्वश्वनसाः ।
●एकपदे न उत्तरत। 2
(क) कनलपररर्वतयनेन सह कस्य आर्वश्यकतनऽनप पररर्वतय त?
(ख) प्रनचीनकनले ज्ञननस्य आदनन-प्रदनन कर्थं आसीत् ?
● पूियर्वनक्येन उत्तरत। 2
कस्य अनधकननधक प्रयोगेि र्वृक्षनिन कतयने न्यूनतन भनर्वष्यनत इनत नर्वश्वनसाः ।
ननदे शननुसनरं उत्तरं नलखत- 1
अनुच्छेदे ‘कनलपररर्वतयनेन’ इनत पदस्य नर्वभन्तक्तर्वचनं नलखत-

प्रश्न पत्र समाप्त

You might also like