Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 11

saMSaaoQana saaQana

saaQana 1 :-
saaMkoxitakx k`xmaaMkx :
idnaaMkx :
ivaBaaga A- laaokxsaMKyaaSaas~aIya maaihtaI
1) gaBa_QaarNaocao AazvaDo
1.1) 37-38 AazvaDo
1.2) 38-39 AazvaDo
1.3) 39-40 AazvaDo
1.4) 40 AazvaDo AaiNa tyaapaoXaa jaasta
2) vajana
2.1) 2-2.5 ikx.ga`V.
2.2) 2.5 - 3 ikx.ga`V.
2.3) 3 - 3.5 ikx.ga`V.
2.4) 3.5 ikx.ga`V. AaiNa tyaapaoXaa jaasta
3) Apagaar skxaor (1 imainaT AaiNa 5 imainaTo)
3.1) 7-8
3.2) 8-9
3.3) 9-10
saaQana 2-A
laVca skxaor
0 1 2 ekU
xNa
ela KaUpa sasTona stana
laVca JaaopaaLU laVcacaI SaaoQataao,
ikMxvaa paunaravaRttaI jaIBa KaalaI
naaKaUYa ikMxvaa Gaotaao,
SaaSvata stanaaga` Aaozacyaa
laVca naahI taaoMData ikxnaa
ikMxvaa Qar]na zovataa, %yaanao
SaaoYaUna AaoZNyaasaazI layabaQdtaona
Gaotaao {ttaoijata o SaaoYaUna
kxravao Gaotaao.
laagatao
e kxahIhI kxahI {tsfUxta_
AaVDIeb naahI pa`maaNaata AaiNa
ala {ttaojanaosah AQaUnamaQa
svaalaaoi Una (< taasa
vaMga jaunaa)
{tsfUxta_
AaiNa
vaarMvaar (>
taasa jaunaa)
TI AQaaomauK sapaaT bahIna_ta
stanaaga` a
acao
pa`kxar
saI rWtaanao laalasarpaNaana ma{]
Aarama Barlaolaa, o Bar]na kxaomala
(stana/sta icara jaaNao/lahana nasaNaaro
naaga`o) paDlaolao, fxaoD/jaKamaa
rWtas~aava, Mcao va`Na
maaozo
fxaoD
ikMxvaa
jaKamaocao
va`Na
eca saMpauNa_ maQyama kxma_caa
taabaa sahayyataa sahayyataa ({da. %yaaMcao
(isqataI) (kxma_carI Daokox {Mca sahayyataa na
baaLalaa kxrNao, Gaotaa Aa[_
stanaajavaL AaQaarasaazI yaaogya
pakxDtaata) {SaI zovaNao) isqataIta
ekxa baajaUlaa Gaotao AaiNa
iSakxvaa, Aa[_ baaLalaa
[tar kxrtao, pakxDtao.
kxma_caarI
pakxDtaata
AaiNa naMtar
Aa[_ Gaotao

AiQakxtama gauNasaMKyaa :- 10
gauNaaMcao spaYTIkxrNa :-
10-8 : caaMgalao laVicaMga
5-7 : Karaba laVicaMga
<4: KaUpa Karaba laVicaMga
saaQana 2-ba
baalakxaMcyaa stanapaanaasaMbaMQaIta
maulyaaMkxnaacao sauQaairta saaQana
gauNasaM 3 2 1 0
Kyaa
stanapaana kxaoNatya stanapaana stanapaana pa`vaRtta
acaI ahI saur] asa koxlao
tayaarI pa`yaasaai kxrNyaasa pa`vaRtta jaa{]
Savaaya azI kxrNyaasa Sakxta
sahjagatya qaaoDËaS AaiNa naahI.
a aa stanapaana
stanapaana {ttaojanaac saur]
alaa aI garja kxrNyaasa
saur]vaata AiQakx
{ttaojanaac
aI garja
SaaoYaUn ekxda kxahI laaDIgaao SaaoYaUn
a GaoNao saur] pa`maaNa DI a
koxlyaavar ata kxr]nahI GaoNyaac
pa`BaavaI laaDIgaao Karaba aa
paNao DI, SaaoYaNa pa`yatna
SaaoYaUn saUcanaa, kxrIta
a Gaotaao ikMxvaa
{ttaojanao naahI.
caI garja
zrivaNao taabaDtaao saur] saur] Kaa{]
(laVca ba kxrNyaasa kxrNyaasa Gaatalao
AaVna) stanapaana 3-10 10 naahI
imainaTo imainaTa
MpaoXaa
jaasta
vaoL
SaaoYaNa daonhI SaaoYaUn kxmakuxv SaaoYana
acaa stanaaMna a GaoNao ata Gaota
AakRxtaIb a saur] SaaoYaNa, naahI.
aMQa caaMgalya AaiNa qaaoDËa
a irtaInao baMd kxalaavaQ
SaaoYaUn kxrtaao aIkxrItaa
a Gaotaao parMtau SaaoYaNa
pa`aotsaah saur]
naacaI AaiNa
garja baMd
Baasatao kxrtaao
stanapaana 10-12 8-10 6-8 <6
acaI
vaarMvaar
taa (24
taasaamaQ
yao)
stanapaana SaaMta Daokxo Daokox rDNao
anaMtar AaiNa hlavaNao AaiNa
vata_na Aaramada Avayava
yakx hlavaNao
pa`tyaokx > 30 20-30 10-20 < 10
stanapaana imainaTo imainaTo imainaTo imainaTo
acaa
kxalaavaQ
aI
tvacaocaa gaulaabaI ifxkxT inastaoja ipavaLT
rMga gaulaabaI
vajana 2-5õ 5-8õ 8-10õ > 10õ
GaTNao
Aaolao 3 ikMxvaa 2 ikMxvaa 2 ikMxvaa < 2 hlakox
laMgaaoT AiQakx AiQakx AiQakx
jaD jaD hlakox

AiQakxtama gauNasaMKyaa : 30
gauNaaMcao spaYTIkxrNa :
25-30 : stanapaanaacaI caaMgalaI saur]vaata
15-20 : stanapaanaacaI Karaba saur]vaata
< 10 : stanapaanaacaI KaUpa Karaba saur]vaata
maaihtaIyauWta saMmataIpa~a
saMSaaoQanaacao iSaYa_kx :
pauNao SahrataIla inavaDkx r]gNaalayaatamaQyao ba`osT
k`xa{]la caa stanapaanaavar haoNaara pairNaama inaQaa_rIta
kxrNaara ekx AByaasa.
saMSaaoQakxacao naava :
ku.x ko.x ilaMqaao[_,
pa`sautaItaM~a AaiNa s~aIraoga parIcayaa_ ivaBaaga
saMSaaoQana maaga_dSa_kxacao AaiNa saMsqaocao
naava :
saaO. ilaila paaoD\Dr, sahyaaogaI pa`aQyaaipakxa
BaartaI ivaÒapaIz parIcarIkxa mahaivaÒalaya, pauNao
saMSaaoQanaacaa {ÕoSa :
stanapaanaavar ba`osT k`xa{]lacyaa haoNaa%yaa
pairNaamaaMcao maulyaaMkxna kxrNao ha yaa
AByaasaacaa hotaU Aaho.
maaihtaI jamaa kxrNyaacaI pa`ik`xyaa :-
 pa`Saasaikxya saMmataI
 inataISaas~a saimataIkxDUna maMjaUrI
 r]gNaalayaacyaa AiQakxa%yaaMkxDUna saMmataI.
 maaihtaI saMkxlana yaaojanaa
 saMSaaoQana sahBaaigataaMkxDUna maaihtaIyauWta
saMmataI
 pa`tyaXa maaihtaI saMkxlana
 AaMtarinarsana
 paScaata pairXaa pa`tyaokx idvaSaI daonada Asao 3
idvasaaMsaazI

Asvasqataa/Qaaokox :
kxaoNataohI saMBaavya Qaaokox naahIta.
sahBaaigataaMnaa pa`aotsaahna /fxayado:
SaWya taovaZËa lavakxr baalakx stanapaana kxrNyaasa
saXama banaola.
sahBaagaacaa kxalaavaQaI : kxmaIta kxmaI 20 imainaTo
AaiNa jaastaIta jaasta 1 taasa AavaSyakx.
gauptataa : AByaasaadrmyaana AaiNa AByaasaanaMtar
sahBaaigataaMcaI sava_ maaihtaI gaupta zovaona.
eoicCkx sahBaaga : maaJaI yaa AByaasaamaQyao
sahBaagaI haoNyaacaI [cCa Aaho. maI jaaNatao kxI maaJaI
sava_ maaihtaI va naaoMdI gaupta zovalyaa jaataIla.
AByaasaataIla sahBaaga baMd kxrNao :
maI jaaNatao kxI maI yaa AByaasamaQaUna kxaoNatyaahI
XaNaI maaJaa sahBaaga baMd kxrNyaasa mauWta Aaho.
yaa pa~akxamaQyao idlaolaI sava_ maaihtaI maI vaacalaI
Aaho AaiNa AByaasaamaQyao sahBaagaI haoNyaasa
saMmataI dota Aaho.

idnaaMkx :
sahBaaigataacaI svaaXarI

You might also like