4

You might also like

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 12

saMSaaoQana saaQana

saaMkoxitakx k`xmaaMkx :
AQa_ saMricata pa`SnaavalaI
saUcanaa :- sahBaaigataaMnaI pa`Sna kxaLjaIpaUva_kx
vaacaUna savaa_ta jaasta samapa_kx {ttarasamaaor KaUNa
kxravaI.
ivaBaaga 1 : laaokxsaMKyaaSaas~aIya maaihtaI
1) vaya vaYaa_MmaQyao
A) 18-24
ba) 25-32
kx) 33-40
2) Qama_
A) ihMdU
ba) mauslaIma
kx) iKa`Scana
D) [tar - namaUd kxra
3) SaOXaiNakx paataLI
A) kxaoNataohI AaOpacaarIkx iSaXaNa naahI
ba) pa`aqaimakx paataLI
kx) {cca maaQyaimakx
D) padvaIQar
[) padvyauttar
4) paoSaa/vyavasaaya
A) gaRihNaI
ba) svayaM raojagaar
kx) KaajagaI kxma_caarI
D) sarkxarI kxma_caarI
5) maaisakx {tpanna
A) 5000 paoXaa kxmaI
ba) 5000 tao 10000
kx) 10000 AaiNa tyaapauZo
6) kuxTuMbaakxDo daird`roYaoKaalaIla kxaD_ Aaho
kxa?
A) haoya
ba) naahI
7) kxaoNatyaa pa`kxarcaI Aaraogya sauivaQaa taumhI
AaiNa taumacao kuxTuMibaya vaapartaa-
A) sarkxarI r]gNaalaya
ba) KaajagaI r]gNaalaya
kx) dvaaKaanao

ivaBaaga 2 : vaOvaaihkx ikMxvaa pa`jananasaMbaMQaI


r]paroKaa
8) taumhalaa ikxtaI maulao Aahota?
9) maulaacao/maulaaMcao ilaMga kxaya Aaho?
10) maulaaMnaa kxahI dIGa_kxalaIna Aaraogya samasyaa
Aaho kxa?
A) haoya
ba) naahI
11) 2 maulaaMmaQaIla AadSa_ AMtar kxaya Aaho?
A) 0 tao 1 vaYa_
ba) 1 tao 2 vaYao_
kx) 2 tao 3 vaYao_
D) 3 tao 4 vaYao_
[) 5 vaYao_ AaiNa tyaapaoXaa jaasta
12) taumhI saQyaa kxaoNataI paQdtaI vaaparta Aahata?
A) taaoMDavaaTo Gyaavayaacyaa gaaoLËa
A1) maalaa-ena
A2) maalaa-DI
ba) inaraoQa
kx) Aaya.yau.saI.DI.ja\
kx1) saMpa`orkx Aa.yau.saI.DI.
kx2) taaMbyaacaI Aaya.yau.saI.DI.
D) AMta:Xaopya
[) pa`tyaaraopaNa
fx) iCd`paTla
ga) spaMja
h) ga`Ivha AacCad
13) gaBa_inaraoQanaacaI paQdtaI AvalaMba
koxlyaanaMtar taumhalaa kxahI Aaraogya samasyaa
AalaI kxa?
A) haoya
ba) naahI
jar haoya, tar
………………………………………………….
ivaBaaga 3 : samasyaa saMbaMiQata
pa`kxar samasyaa haoya naahI
taaoMDavaaTo caWkxr
Gyaavayaacyaa
gaaoLËa
DaokoxduKaI
paaoTacaI
Asvasqataa
maLmaL
stanaaMmaQyao
gaazI
jaaMGaota/paaoTrIta
vaodnaa
hata/paayaalaa
mauMgyaa
maaisakx
Ptaus~aavaaMcao
Daga
vajana vaaZ
kxamavaasanaa
kxmaI haoNao
dRSyamaanataota
badla
Svaotapa`dr
inaraoQa fxaTNao
saTkUxna jaaNao
laOMgaIkx sauKa
kxmaI
Kaaja
tvacaovar paurL
{tqaapana samasyaa
Aaya.saI.yau.DI. kxTIpa`doSaamaQya
o vaodnaa
stanaaMcaa
ma{]paNaa
snaayaUmaQyao
paoTkox yaoNao
DaokoxduKaI
maur]mao
inaYkxasana
kxamaocCo maQyao
kxmaI
qakxvaa/
snaayaUMmaQyao
ASaWtapaNaa
iCd`Na
lahrI svaBaava
paaoTamaQyao
vaodnaa
paazduKaI
AMta:Xaopya maur]mao
rjaaoraoQa
stanaaMcaa
ma{]paNaa
caoh%yaavar
tapaikxrI ca×o
{dasaInataa
caWkxr
kxamaocComaQyao
kxmaI
paaoTduKaI
vajana vaaZNao
vajana kxmaI haoNao
pa`tyaaraopaNa samaavaoSanaacyaa
jaagaovar vaodnaa
Kaaja
saMsaga_
maur]mao
stanaaMcaa
ma{]paNaa
caoh%yaavar
tapaikxrI ca×o
samaavaoSanaacyaa
jaagaovarIla tvacaa
kxaLI paDNao
maLmaL
koxsaaMcaI vaaZ
vajana vaaZ
vajana kxmaI haoNao
paaoTduKaI
Kaaja
tvacaovar paurL
iCd`paTla vaodnaa
XaaoBa
GaaNa vaasa
saMsaga_
maU~aivasaja_naava
oLI jaLjaL
maU~a
taatkxailakxtaa
spaMja samaavaoSanaasaazI
kxzINa
yaaoina XaaoBa
yaaoina caa
kxaorDopaNaa
GaaNaorDa
saMBaaoga
saMsaga_
ga`Ivha AacCad saMsaga_
vaodnaa
XaaoBa
taapa
maur]mao
GaaNa vaasa
laGavaItaUna rWta
jaaNao
ASaWtapaNaa
paurL
maaihtaIyauWta saMmataIpa~a
saMSaaoQanaacao iSaYa_kx :
pauNao SahrataIla inavaDkx ivaBaagaataIla ivavaahIta
maihlaaMmaQyao taatpaurtyaa gaBa_inaraoQakx
paQdtaIMcaa vaapar AaiNa tyaacyaaSaI saMbaMQaIta
samasyaaMcao maulyaaMkxna kxrNaara AByaasa.
saMSaaoQakxacao naava :
ku.x laa[_f`xakxpama ibaÒapataI dovaI
pa`sautaItaM~a AaiNa s~aIraoga parIcayaa_ ivaBaaga
saMSaaoQana maaga_dSa_kxacao AaiNa saMsqaocao
naava :
saaO. jyaaotsaa doSapaaMDo
sahayyakx pa`aQyaaipakxa
BaartaI ivaÒapaIz parIcarIkxa mahaivaÒalaya, pauNao
saMSaaoQanaacaa {ÕoSa :
taatpaurtyaa gaBa_inaraoQakx paQdtaIMcaa vaapar AaiNa
tyaacyaaSaI saMbaMQaIta vaaparaMcyaa samasyaaMcao
maulyaaMkxna kxrNao ha yaa AByaasaacaa {ÕoSa Aaho.
maaihtaI jamaa kxrNyaacaI pa`ik`xyaa :-
saMbaMiQata AiQakxa%yaaMkxDUna pa`aqaimakx
parvaanagaI GaoNyaata yao[_la.
maaihtaIyauWta saMmataIpa~a GaoNyaata yao[_la.
pa`SnaavalaI Bar]na GaotalaI jaa[_la AaiNa pa`tyaXa
maaihtaI jamaa koxlaI jaa[_la.
Asvasqataa/Qaaokox :
kxaoNataohI saMBaavya Qaaokox naahIta.
sahBaaigataaMnaa pa`aotsaahna /fxayado:
taatpaurtyaa gaBa_inaraoQakx paQdtaIMcaa vaaparacao
AaiNa tyaacyaaSaI saMbaMQaIta samasyaaMcao
maulyaaMkxna koxlao jaa[_la.
sahBaagaacaa kxalaavaQaI : kxmaIta kxmaI 15 tao 20
imainaTo AavaSyakx Aahota.
gauptataa : AByaasaadrmyaana AaiNa AByaasaanaMtar
sahBaaigataaMcaI sava_ maaihtaI gaupta zovaona.
eoicCkx sahBaaga : maaJaI yaa AByaasaamaQyao
sahBaagaI haoNyaacaI [cCa Aaho. maI jaaNatao kxI maaJaI
sava_ maaihtaI va naaoMdI gaupta zovalyaa jaataIla.
AByaasaataIla sahBaaga baMd kxrNao :
maI jaaNatao kxI maI yaa AByaasamaQaUna kxaoNatyaahI
XaNaI maaJaa sahBaaga baMd kxrNyaasa mauWta Aaho.

yaa pa~akxamaQyao idlaolaI sava_ maaihtaI maI vaacalaI


Aaho AaiNa AByaasaamaQyao sahBaagaI haoNyaasa
saMmataI dota Aaho.
idnaaMkx :
sahBaaigataacaI svaaXarI

You might also like