TERM 1 संस्कृतम् आदर्श प्रश्न पत्र सप्तमी संकुल 4. 2023-24

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 8

डी. ए.

वी पब्लिक स्कूि
संकुल IV
आदर्शप्रश्नपत्रम ्- (2023 – 2024)
मध्यावधिक-मल्
ू याङ्कनम ्
ववषय: – संस्कृतम ्
कक्षा-सप्तमी
अवधि: - होरात्रयम ् पूर्ाशङ्का: - 80
ननदे र्ा: -
➢ अस्स्मन ् प्रश्नपत्रे चत्वार: खण्डा: सस्तत |
➢ प्रत्येकं खण्डम ् अधिकृत्य उत्तराणर् क्रमेर् लेखनीयानन|
➢ प्रश्नसंख्या प्रश्नपत्रानुसारं लेखनीया |
➢ प्रश्नपत्रे उत्तराणर् न लेखनीयानन |
➢ खण्डसंख्या अवप लेखनीया |
खण्ड: - ‘क’
(अपठित अवबोधनम ्) 10 अङ्का:
प्रश्न-1अधोलिखखतम ् अनच्
ु छे दं पठित्वा प्रश्नानाम ् उत्तराखि लिखत –
अस्माकं दे र्स्य राजिानी ददल्लीनगरम ् अस्स्त | ददल्लीनगरस्य प्राचीनं नाम इतरप्रस्थम ् अस्स्त | एतत ् नगरं
यमुनायााः तटे अस्स्त | अस्स्मन ् नगरे अनेकानन दर्शनीयानन स्थालानन सस्तत यथा- रक्तदग
ु म
श ्, भारतद्वारम ्,
कमलमस्तदरम ्, कुतब
ु मीनारं च | अत्र न केवलं दे र्ेभ्याः अवपतु ववदे र्ेभ्याः अवप बहवाः जनााः भ्रमर्ाय आगच्छस्तत
| ददल्लीनगरस्य जवाहरलाल नेहराः ववश्वववद्यालयाः ववदे र्ेषु ववख्याताः अस्स्त | ददल्लीनगरस्य सौतदयशम ्
अदद्वतीयम ् अस्स्त |
अ. एकपदे न उत्तरत- 1x2 =2
i. कस्य सौतदयशम ् अदद्वतीयम ् अस्स्त ?
ii. ददल्लीनगरस्य प्राचीनं नाम ककम ् अस्स्त ?
आ. पूिव
ण ाक्येन उत्तरत- 2x2=4
i. ददल्लीनगरस्य दर्शनीयस्थालानन कानन सस्तत ?
ii. ववदे र्ेषु काः ववख्याताः ?
इ. ननदे शानुसारम ् उत्तरत- 1x4=4
i. 'जनााः भ्रमर्ाय आगच्छस्तत'| अत्र कक्रया पदम ् ककम ् ?
(क) स्थलानन (ख) यात्री (ग) आगच्छस्तत
ii. 'नवीनम ्' इनत पदस्य ककं ववलोमपदं अनुच्छे दे प्रयुक्तम ् ?
(क) यानम ् (ख) समथाश: (ग) प्राचीनम ्
iii. ‘एतत ् नगरं यमुनायााः तटे अस्स्त’ | अत्र कतप
शृ दं ककम ् ?
(क) यमन
ु ाया: (ख) नगरम ् (ग) अस्स्त
iv. 'बहवाः जनााः भ्रमर्ाय आगच्छस्तत' | अत्र ववर्ेष्यपदं ककम ् ?
(क) जना: (ख) भ्रमर्ाय (ग) बहव:
खण्ड: - ‘ख’
(रचनात्मक – कायणम ्) 15 अङ्का:
2. अधोलिखखतं पत्रं मञ्जूषायां प्रदत्तपदानां सहायतया पूरनयत्वा पूिं पत्रं लिखत - 1x5 =5
सेवायाम ्,
मातयााः (I) . . . . . . . . . . . .
डी.ए.वी. ववद्यालयाः
गुरग्रामनगरम ् |
महोदयााः ,
(ii) . . . . . . . . . . .ननवेदयामम यत ् गत ् रात्रेाः (iii) . . . . . .. ज्वरे र् ग्रस्ताः अस्स्म | अस्मात ्
कारर्ात ् अहं ववद्यालयम ् आगततुम ् (iv). . . . . . . . . अस्स्म | अताः ददनद्वयस्य अवकार्ं (v) . . . . . . . . . .
माम ् अनुगह्ण
ृ ततु |
ितयवादााः
भवताम ् मर्ष्याः
यजसकुमाराः
कक्षा-सप्तमी
मञ्जूषा- दत्वा, अहं , असमर्णः, प्रधानाचायाणः, सववनयं

3. अध: प्रदतं चचत्रं दृष्ट्वा मञ्जूषाया: सहायतया वाक्यानन पूरयत -


1X5=5
i. एतत ् ................... धचत्रम ् अस्स्त ।
ii. ................ मर्ष्येभ्य: पाठयनत ।
iii. धचत्रे एक: ................... अस्स्त ।
iv. धचत्रे ................. िावनत ।
v. अस्स्मन ् धचत्रे ................... जना: सस्तत।

मञ्जष
ू ा
आचायण: , गुरुकुिस्य , चत्वार:, हररि: ,वक्ष
ृ :

4. मञ्जूषायां प्रदत्तपदे भ्य: समुचचतपदं चचत्वा अधोलिखखतां कर्ां पूरनयत्वा पूिण वाक्येन लिखत -
1x5=5
....................भारतीय-संस्कृते: अमूल्यं ग्रतथरत्नम ् अस्स्त | तत्र कर्शस्य ववषये एका कथा प्रमसद्िा अस्स्त | एकदा
भगवान ् ............. पाण्डवान ् प्रनत- आगच्छत ् | कथनोपकथने श्रीकृष्र्: कर्शस्य उदारताया: प्रर्ंसा करोनत |
............. प्रर्ंसा अजन
ुश ाय न अरोचत | अत: अजन
ुश : कृष्र्ं कथयनत ‘हे सखे ! अस्स्मन ् भम
ू ौ मम भ्रात:ु
.................सम: क: अवप उदार: नास्स्त | श्री कृष्र्: कथयनत अद्य ........... नास्स्त | कदाधचत ् अतयस्स्मन ् ददने
त्वाम ् एतत ् प्रनतबोिनयष्यामम |

मञ्जष
ू ा
धमणराज-युचधनष्टिरस्य, श्रीकृष्टि:, अवसर:, किणस्य, महाभारतम ्

खण्ड: - ‘ग’
(अनुप्रयुक्त व्याकरिम ्) 25 अङ्का:
5. अधोलिखखत-वाक्येषु रे खाङ्ककतपदे षु सन्धं सन्धववच्छे दं वा कृत्वा पूिव
ण ाक्यं लिखत –
1x3=3
i. अस्य बालकस्य नाम रमेश: अस्स्त |
ii. एष: मम ववद्या + आिय: अस्स्त |
iii. अद्य पाठर्ालायां गुरूपदे श: भववष्यनत |
6. अधोलिखखतवाक्येषु समुचचतं शब्दरूपं चचत्वा ररक्तस्र्ानानन पूरयत- 1x4=4
i. .................. नाम रामाः अस्स्त |
(क) बालक: (ख) बालकस्य (ग) बालकान ्
ii. नराः ................ सह गच्छनत |
(क) बामलकया (ख) बामलके (ग) बामलका:
iii. अहं ...............ववद्यालये पठामम |
(क) तस्य (ख) तानन (ग) तस्स्मन ्
iv. ................. गह
ृ म ् अत्र अस्स्त |
(क) अवाम ् (ख) मम (ग) आवाभ्याम ्
7. अधोलिखखतवाक्येषु प्रदत्तववकल्पेभ्य: उचचतधातरू
ु पं चचत्वा वाक्यानन पूरयत -
1x4=4
i. ते क्रीडनाय क्रीडाक्षेत्रं प्रनत ................... |
(क) िाववष्यस्तत (ख) िावथ: (ग) अिावत ्
ii. वयं ववद्यालये ................... |
(क) पठे म (ख) अपठन ् (ग) पठथ
iii. त्वं ववद्यालयं कदा ........................ ?
(क) गच्छनत (ख) अगच्छ: (ग) गच्छततु
iv. अिन
ु ा छात्रा: पत्रं .............. |
(क) अमलखत ् (ख) लेणखष्यस्तत (ग) मलखतु

8. अधोलिखखतवाक्येषु संख्यानां स्र्ाने उचचतं संख्यावाचकं संस्कृतपदं ववकल्पेभ्य: चचत्वा लिखत –


1x3=3
i. कक्षायां................... बालकााः सस्तत | (25)
(क) त्त्रंर्त ् (ख) पञ्चत्त्रंर्त ् (ग) पञ्चववंर्नत:
ii. तत्र ................... बामलका क्रीडनत | (1)
(क) एकम ् (ख) एक: (ग) एका
iii. उद्याने ................... मदहला: भ्रमस्तत | (38)
(क) षोडर्: (ख) द्वाववंर्नत: (ग) अष्टात्त्रंर्त ्
9. मञ्जूषात: उचचतम ् अव्ययपदं चचत्वा वाक्येषु ररक्तस्र्ानानन पूरयत पूिव
ण ाक् येन लिखत -
1/2x4=2
i. वाय:ु ............... अस्स्त |
ii. स: ..................ववद्यालयं गममष्यनत ?
iii. सीता रामेर् .............. वसनत |
iv. यदा मेघाः गजशनत ................वषाश भवनत |

मञ्जूषा
सह, सवणत्र , तदा , कदा
10.अधोलिखखतवाक्येषु रे खांककतपदे षु उपसगं पर्
ृ क् कृत्वा संयोज्य वा लिखत – 1x2= 2
i. रमेर्ाः गह
ृ ात ् आगच्छनत |
ii. आचायशाः मर्ष्यान ् उप+ददर्नत |
11. अधोलिखखतवाक्येषु रे खांककतपदे षु प्रकृनत-प्रत्ययौ संयोज्य ववभज्य वा पूिं वाक्यं लिखत –
1x3=3
i. साः पठ्+क्त्वा आगच्छनत |
ii. पुत्राः वपतरं प्र+नम ्+ल्यप ् गह
ृ ात ् गच्छनत |
iii. जनााः भ्रममत्वा आगच्छन ्नत |
12. रे खांककतपदे षु प्रयुक्तां ववभक्क्तं तत ् कारिं च लिखत –
1x4=4
i. ग्रामम ् पररताः वक्ष
ृ ााः सस्तत |
ii. पुत्राः जनकेन सह भ्रमनत |
iii. छात्राः ववद्यालयं प्रनत गच्छनत |
iv. श्री गर्ेर्ाय नमाः |
खण्ड: - ‘घ’
(पठित – अवबोधनम ्) 30 अङ्का:
13. अधोलिखखतं गद्ांशं पठित्वा प्रश्नानाम ् उत्तराखि लिखत – 5
कस्श्चत ् बाल: आसीत ् | स: बङ्गप्रदे र्े एकस्स्मन ् ववद्यालये पठनत स्म | स: अतीव स्जज्ञासु: आसीत ् |
परततु स: पठने कुर्ल: न आसीत ् | स: यत ् पठनत तत ् ववस्मरनत स्म | सहपादठन: तस्य उपहासं कुवशस्तत
स्म | स: धचततयस्तत – ककं अहं मूख:श अस्स्म ? ककं मम भाग्ये ववद्या न अस्स्त ? परततु अहं तु पदठतुं
इच्छामम तदा ककं कतशव्यं ? एकदा स: मागे एकं कूपम ् अपश्यत ् | कूपस्य उपरर एक: घट: आसीत ् | स:
घटस्य अि: एकं गतशम ् अपश्यत ् | स: अधचततयत ् – इमं सत
ु दरं गतं क: ननममशतवान ् ? स: मातरम ् अपच्
ृ छत ्
– मात: ! अहं घटस्य अि: एकं गतशम ् अपश्यत ् | तं गतं क: ननममशतवान ् ? माता अवदत ् – पुत्र ! प्रनतददनं
भूयो भूय: घट: स्थापनेन स: गतश: ननममशत: |
अ. एकपदे न उत्तरत – 1/2x2=1
i. बाल: कुत्र पठनत स्म ?
ii. के तस्य उपहासं कुवशस्तत स्म ?
आ. पि
ू व
ण ाक्येन उत्तरत - 1x2=2
i. बाल: ककं धचततयस्तत ?
ii. माता ककम ् अवदत ् ?
इ. ननदे शानुसारम ् उत्तरत -
1x2=2
i. 'सहपादठन: तस्य उपहासं कुवशस्तत स्म |’ अस्स्मन ् वाक्ये कक्रयापदं ककम ् ?
(क) सहपादठन: (ख) उपहासम ् (ग) कुवशस्तत
ii. 'ववस्मरनत' इनत पदस्य पयाशयपदं ककम ् अस्स्त ?
(क) स्जज्ञासु: (ख) स्मरनत (ग) इच्छामम
14. अधोलिखखतं श्लोकं पठित्वा प्रश्नानाम ् उत्तराखि लिखत - 5
ववद्ा वववादाय धनं मदाय शक्क्तः परे षां पररपीडनाय |
खिस्य साधोववणपरीतमेतत ् ज्ञानाय दानाय च रक्षिाय ||
अ. एकपदे न उत्तरत - 1/2x2=1
i. कस्य िनं मदाय भवनत ?
ii. कस्य ववद्या ज्ञानाय भवनत ?
आ. पूिव
ण ाक्येन उत्तरत - 1x2 = 2
(i) सािोाः र्क्क्ताः ककमथं भवनत ?
(ii) खलस्य र्स्क्त: ककमथं भवनत ?
इ. ननदे शानुसारम ् उत्तरत - 1x2= 2
(I) 'सािोाः' इनत पदस्य ववलोमपदं श्लोकात ् धचत्वा मलखत |
(क) सािो: (ख) खलस्य (ग) र्स्क्त:
(ii) 'बलम ्' इनत पदस्य पयाशयपदं श्लोकात ् धचत्वा मलखत |
(क) दानाय (ख) र्स्क्त: (ग) ज्ञानाय
15. अधोलिखखत संवादं पठित्वा प्रश्नानाम ् उत्तराखि लिखत - 5
सुजाता - भोजनेन र्क्क्ताः प्राप्यते| भोजनेन एव र्रीरं सम्यक् कायं करोनत |
अध्यावपका - र्ोभनम ् ,मानव त्वं वद -भोजनेन र्क्क्ताः कथं प्राप्यते ?
मानवः - र्रीरस्य कोवषकासु या काधचत ् दब
ु ल
श ता भवनत,भोजनेन एव पररपूयत
श े|
अध्यावपका - र्ोभनम ् उक्तम ्|ककं येन-केन अवप भोजनेन र्रीरं र्क्क्तपूर्ं भवनत?
अनुजः - नदह आचाये ! पौविक – भोजनेन |
अध्यावपका - र्ोभनम ् | कथयततु पौविकं भोजनं ककं भवनत ?
मननस्वनी - अहं कथयामम | पौविकम ् अथाशत ् संतुमलतं भोजनम ् |
सध
ु ीरः - यस्स्मन ् भोजने सवाशणर् तत्त्वानन स्याःु | यथा 'प्रोटीन, वसा, खननजपदाथाशाः, जलम ् , रूक्षांर्ााः ,
ववटाममन' च इनत |
अ. एकपदे न उत्तरत -
1/2x2=1
i. केन र्रीरं सम्यक् कायं करोनत ?
ii. भोजनेन कस्य कोवषकासु दब
ु ल
श ता भवनत ?
आ. पूिव
ण ाक्येन उत्तरत - 1x2 = 2
i. पौविकभोजने कानन तत्वानन भवस्तत ?
ii. केन र्क्क्त: प्राप्यते ?
इ. ननदे शानुसारम ् उत्तरत - 1x2=2
i. 'संतमु लतं भोजनम ् ' अनयोाः पदयो: ववर्ेष्यपदं ककम ् ?
(क) संतुमलतम ् (ख) भोजनम ् (ग) अनयो:
ii. 'आम ्' इनत पदस्य ववलोमपदं ककम ् अस्स्त ?
(क) नदह (ख) सम्यक् (ग) र्ोभनम ्
16. मञ्जूषात: समुचचतपदानन चचत्वा ररक्तस्र्ानानन पूरनयत्वा च पूिणम ् अ्वयं पुन: लिखत -
1/2x4=2
को भारः समर्ाणनां ,ककं दरू ं व्यवसानयनाम ् |
को ववदे शः सववद्ानां, कः परः वप्रयवाठदनाम ् ||
अतवयाः – समथाशनां (i) ,. . . . . . . . . . . क: व्यवसानयनाम ् (ii) . . . . . . . . ककं, सववद्यानां ................ काः ,
(iii) . . . . . . . . . पराः काः ?

मञ्जूषा
ववदे श: वप्रयवाठदनाम ् , भारः , दरू ं

17.अधोलिखखत-वाक्येषु रे खाङ्ककतपदानन आधत्ृ य प्रश्नननमाणिं कृत्वा पूिणवाक्यं लिखत, केविं प्रश्नवाचकं पदं न
िेखनीयम ् | 1x4 = 4
(1) छात्रः मूखाःश न आसीत ् |
(2) पर्वाः लसंहात ् भीतााः आसन ् |
(3) खननजपदार्थः अस्माकं र्रीरं पोषर्ं लभते |
(4) वक्ष
ृ ािां बहवाः भेदााः सस्तत |

18. . अधोलिखखतां कर्ां मञ्जष


ू ाया: सहायतया पूरनयत्वा पन
ु : लिखत –
1x5=5
एक: बलवान ् मसंह: आसीत ् | स: ................ राजा आसीत ् | सवे पर्व: मसंहात ् भीता: आसन ् | मसंह: प्रनतददनं
................ मारयनत स्म | ........... संख्या तयूनतरा अभवत ् | मसंहात ् भीता: पर्व: गुहासु वसस्तत स्म | एकदा.........
बुभुक्षक्षत: आसीत ् | इतस्तत: भ्रमन ् स: एकाम ्........... अपश्यत ् | स: अधचततयत ् – अत्र अवश्यमेव पर्ु: भववष्यनत
| अहं तं खाददत्वा तप्ृ त: भववष्यामम | एवम ्एषा गुहा अवप मम भववष्यनत |

मञ्जूषा
गुहाम ् , पशून ्, लसंह:, वनस्य, पशूनाम ्

19. अधोलिखखतपदानाम ् उचचत - अर्थः सह मेिनं कृत्वा लिखत -


1x4=4

(i) वसुिा (क) जलम ्

(ii) वक्ष
ृ ााः (ख) पथ्
ृ वी

(iii) वारर (ग) अनेके

(iv) बहवाः (घ) तरवाः

You might also like