Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

Dwadasa Jyotirlinga Stotram in Sanskrit

Dwadasa Jyotirlinga Stotram – Sanskrit Lyrics (Text)

Dwadasa Jyotirlinga Stotram – Sanskrit Script

रचन: आ द श कराचाय

लघु तो म ्
सौरा े सोमनाध च ीशैले म!"लकाजुनम ्।
उ&जिय(यां महाकालम ्ॐकारे ,वमामले.रम ्॥
प"या1 वै2नाध च ढा क(यां भीम श करम ्।
सेतुब(धेतु रामेशं नागेशं दा7कावने ॥
वारणा9या(तु :व.ेशं य;बकं गौतमीतटे ।
हमालयेतु केदारं घृ>णेश(तु :वशालके ॥

एतािन &योितिल गािन सायं @ातः पठे (नरः ।


सC ज(म कृ तं पापं मरणेन :वन9यित ॥

स;पूण तो म ्
सौरा दे शे :वशदे ितर;ये &योितमयं च(Eकलावतंसम ्।
भF@दानाय कृ पावतीण1 तं सोमनाथं शरणं @प2े ॥ 1 ॥

ीशैलशृ गे :व:वध@स गे शेषा Eशृ गे :प सदा वस(तम ्।


तमजुनं म!"लकपूवमेनं नमािम संसारसमुEसेतुम ्॥ 2 ॥

अव!(तकायां :व हतावतारं मु:F@दानाय च स&जनानाम ्।


अकालमृ,योः पJररKणाथ1 व(दे महाकालमहासुरेशम ्॥ 3 ॥

कावेJरकानमदयोः प:व े समागमे स&जनतारणाय ।


सदै व मा(धातृपुरे वस(तम ्ॐकारमीशं िशवमेकमीडे ॥ 4 ॥

http://thegodshiva.blogspot.com/
पूवMNरे @&विलकािनधाने सदा वसं तं िगJरजासमेतम ् ।
सुरासुरारािधतपादपOं ीवै2नाथं तमहं नमािम ॥ 5 ॥

यं डा किनशा किनकासमाजे िनषेPयमाणं :पिशताशनैQ ।


सदै व भीमा दपद@िसRं तं श करं भF हतं नमािम ॥ 6 ॥

ीताSपणTजलरािशयोगे िनबUय सेतुं :विशखैरस Wयैः ।


ीरामच(Eे ण सम:पतं तं रामे.राWयं िनयतं नमािम ॥ 7 ॥

या;ये सद गे नगरे ितर;ये :वभू:षता गं :व:वधैQ भोगैः ।


सX:Fमु:F@दमीशमेकं ीनागनाथं शरणं @प2े ॥ 8 ॥

सान(दमान(दवने वस(तम ् आन(दक(दं हतपापबृ(दम ् ।


वाराणसीनाथमनाथनाथं ी:व.नाथं शरणं @प2े ॥ 9 ॥

सYा EशीषZ :वमले वस(तं गोदावJरतीरप:व दे शे ।


य[शनात ् पातकं पाशु नाशं @याित तं \य;बकमीशमीडे ॥ 10 ॥

महा Eपा.Z च तटे रम(तं स;पू&यमानं सततं मुनी(Eै ः ।


सुरासुरैयK महोरगा]यैः केदारमीशं िशवमेकमीडे ॥ 11 ॥

इलापुरे र;य:वशालके ! मन ् समु"लस(तं च जग_रे `यम ् ।


व(दे महोदारतर वभावं घृ>णे.राWयं शरणं @प2े ॥ 12 ॥

&योितमय_ादशिल गकानां िशवा,मनां @ोFिमदं aमेण ।


तो ं प ठ,वा मनुजो ितभb,या फलं तदालोbय िनजं भजेdच ॥

http://thegodshiva.blogspot.com/

You might also like