1) Declension of Pāḷi Nouns_krn

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 3

MASCULINE

Stem Buddha Muni Senānī Garu Vidū


(Buddha) (sage) (general) (preceptor) (wise man)
Declension
buddho muni senānī garu vidū
Nom. buddhā munī, senānī, garū, vidū, viduno
munayo senānino garavo

buddha muni senāni garu vidu


Voc. buddhā munī, senānī, garū, vidū, viduno
munayo senānino garavo

buddhaṃ muniṃ senāniṃ garuṃ viduṃ


Acc. buddhe munī, senānī, garū, vidū, viduno
munayo senānino garavo

buddhena muninā senāninā garunā vidunā


Ins. buddhehi, munīhi, senānīhi, garūhi, vidūhi,
buddhebhi munībhi senānībhi garūbhi vidūbhi

buddhassa, munino, senānino, garuno, viduno,


Dat. buddhāya munissa senānissa garussa vidussa
buddhānaṃ munīnaṃ senānīnaṃ garūnaṃ vidūnaṃ

buddhā, muninā, senāninā, garunā, vidunā,


buddhamhā, munimhā, senānimhā, garumhā, vidumhā,
buddhasmā, munismā, senānismā, garusmā, vidusmā,
Abl.
buddhato munito senānito garuto viduto
buddhehi, munīhi, senānīhi, garūhi, vidūhi,
buddhebhi munībhi senānībhi garūbhi vidūbhi

buddhassa munino, senānino, garuno, viduno,


Gen. munissa senānissa garussa vidussa
buddhānaṃ munīnaṃ senānīnaṃ garūnaṃ vidūnaṃ

buddhe, munimhi, senānimhi, garumhi, vidumhi,


buddhamhi, munismiṃ senānismiṃ garusmiṃ vidusmiṃ
buddhasmiṃ
Loc.
buddhesu munisu, senānīsu garūsu, vidūsu
munīsu garusu

Karuṇādhārī
NEUTER
Phala Aṭṭhi Sudhī Cakkhu Gotrabhū
Stem (Fruit) (Bone) (Wise) (Eye)

Declension
phalaṃ aṭṭhi sudhī cakkhu gotrabhū
Nom. phalā, aṭṭhī, aṭṭhīni sudhī, cakkhū, gotrabhū,
phalāni sudhīni cakkhūni gotrabhūni

phala aṭṭhi sudhi cakkhu gotrabhu


Voc. phalā, aṭṭhī, aṭṭhīni sudhī, cakkhū, gotrabhū,
phalāni sudhīni cakkhūni gotrabhūni

phalaṃ aṭṭhiṃ sudhiṃ cakkhuṃ gotrabhuṃ


Acc. phale, aṭṭhī, aṭṭhīni sudhī, cakkhū, gotrabhū,
phalāni sudhīni cakkhūni gotrabhūni

phalena aṭṭhinā sudhinā cakkhunā gotrabhunā


Ins. phalehi, aṭṭhīhi, sudhīhi, cakkhūhi gotrabhūhi
phalebhi aṭṭhībhi sudhībhi cakkhūbhi gotrabhūbhi

phalāya aṭṭhino sudhino cakkhuno gotrabhuno


Dat. phalassa aṭṭhissa sudhissa cakkhussa gotrabhussa
phalānaṃ aṭṭhīnaṃ sudhīnaṃ cakkhūnaṃ gotrabhūnaṃ

phalā aṭṭhinā sudhinā cakkhunā gotrabhunā


phalamhā aṭṭhimhā sudhimhā cakkhumhā gotrabhumhā
phalasmā aṭṭhismā sudhismā cakkhusmā gotrabhusmā
Abl.
phalato
phalehi, aṭṭhīhi, sudhīhi, cakkhūhi gotrabhūhi
phalebhi aṭṭhībhi sudhībhi cakkhūbhi gotrabhūbhi

phalassa aṭṭhino sudhino cakkhuno gotrabhuno


Gen. aṭṭhissa sudhissa cakkhussa gotrabussa
phalānaṃ aṭṭhīnaṃ sudhīnaṃ cakkhūnaṃ gotrabhūnaṃ

phalasmiṃ aṭṭhimhi sudhismiṃ cakkhumhi gotrabhumhi


Loc. phalamhi aṭṭhismiṃ sudhimhi cakkhusmiṃ gotrabhusmiṃ
phale
phalesu aṭṭhīsu sudhīsu cakkhūsu gotrabhūsu

Karuṇādhārī
FEMININE

Kaññā Ratti Nadī Yāgu Vadhū


Stem (girl) (night) (river) (gruel) (woman)

Declension
kaññā ratti nadī yāyu vadhū
Nom. kaññā, rattī, rattiyo nadī, nadiyo yāgū, vadhū,
kaññāyo yāguyo vadhuyo

kaññe ratti nadi yāgu vadhu


Voc. kaññā, rattī, rattiyo nadī, nadiyo yāgū, vadhū,
kaññāyo yāguyo vadhuyo

kaññaṃ rattiṃ nadiṃ yāguṃ vadhuṃ


Acc. kaññā, rattī, rattiyo nadī, nadiyo yāgū, vadhū,
kaññāyo yāguyo vadhuyo

kaññāya rattiyā,ratyā nadiyā, najjā yāguyā vadhuyā


Ins. kaññāhi, rattīhi, nadīhi, yāgūhi, vadhūhi,
kaññābhi rattībhi nadībhi yāgūbhi vadhūbhi

kaññāya rattiyā, ratyā nadiyā, najjā yāguyā vadhuyā


Dat. kaññānaṃ rattīnaṃ nadīnaṃ yāgūnaṃ vadhūnaṃ

kaññāya rattiyā, ratyā nadiyā, najjā yāguyā vadhuyā


kaññāhi, rattīhi, nadīhi, yāgūhi, vadhūhi,
Abl. kaññābhi rattībhi nadībhi yāgūbhi vadhūbhi

kaññāya rattiyā, ratyā nadiyā, najjā yāguyā vadhuyā


Gen. kaññānaṃ rattīnaṃ nadīnaṃ yāgūnaṃ vadhūnaṃ

kaññāya, rattiyā, nadiyā, yāguyā vadhuyā


Loc. kaññāyaṃ rattiyaṃ, nadiyaṃ yāguyaṃ vadhuyaṃ
ratyā, ratyaṃ najjā, najjaṃ
kaññāsu rattisu, nadīsu yāgusu, vadhusu,
rattīsu yāgūsu vadhūsu

Karuṇādhārī

You might also like