Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

CONSONANTALS – NOUNS ENDING IN “TAR”

NATTAR (GRANDSON)
Nom. nattā nattāro
Voc. natta, nattā nattāro
Acc. nattāraṃ nattāro, nattāre
Ins. nattārā nattārehi, nattārebhi, nattūhi, nattūbhi
Dat. nattu, nattuno, nattussa nattārānaṃ, nattānaṃ, nattūnaṃ
Abl. nattārā nattārehi, nattārebhi nattūhi, nattūbhi
Gen. nattu, nattuno, nattussa nattārānaṃ, nattānaṃ, nattūnaṃ
Loc. nattari nattāresu, nattūsu, nattusu

PITAR (FATHER) BHĀTAR (BROTHER)


Nom. pitā pitaro bhātā bhātaro
Voc. pita, pitā pitaro bhāta, bhātā bhātaro
Acc. pitaraṃ pitaro, pitare bhātaraṃ bhātaro, bhātare
Ins. pitarā pitarehi, pitarebhi, pitūhi, pitūbhi bhātarā bhātarehi, bhātarebhi, bhātūhi, bhātūbhi
Dat. pitu, pituno, pitussa pitarānaṃ, pitūnaṃ, pitunnaṃ bhātu, bhātuno, bhātussa bhātarānaṃ, bhātunnaṃ, bhātūnaṃ
Abl. pitarā pitarehi, pitarebhi, pitūhi, pitūbhi bhātarā bhātarehi, bhātarebhi, bhātūhi, bhātūbhi
Gen. pitu, pituno, pitussa pitarānaṃ, pitūnaṃ, pitunnaṃ bhātu, bhātuno, bhātussa bhātarānaṃ, bhātunnaṃ, bhātūnaṃ
Loc. pitari pitaresu, pitūsu, pitusu bhātari bhātaresu, bhātūsu, bhātusu

MĀTAR (MOTHER) DUHITAR/DHĪTAR (DAUGHTER)


Nom. mātā mātaro duhitā duhitaro
Voc. māta, mātā mātaro duhita, duhitā duhitaro
Acc. mātaraṃ mātaro duhitaraṃ duhitaro
Ins. mātarā, mātuyā mātārehi, mātārebhi, mātūhi, mātūbhi duhitarā, duhituyā duhitarehi, duhitarebhi, duhitūhi, duhitūbhi
Dat. mātu, mātuyā mātarānaṃ, mātūnaṃ duhitu, duhituyā duhitarānaṃ, duhitūnaṃ
Abl. mātarā, mātuyā mātārehi, mātārebhi, mātūhi, mātūbhi duhitarā, duhituyā duhitarehi, duhitarebhi, duhitūhi, duhitūbhi
Gen. mātu, mātuyā mātarānaṃ, mātūnaṃ duhitu, duhituyā duhitarānaṃ, duhitūnaṃ
Loc. mātari mātaresu, mātūsu, mātusu duhitari duhitaresu, duhitūsu, duhitusu
Karuṇādhārī
Karuṇādhārī

You might also like