4) Present-participle-declension

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 2

Present Participle

gacchant (going), “-nt”

Nom. gacchaṃ, gacchanto gacchanto, gacchantā


Voc. gacchaṃ, gaccha, gacchā gacchanto, gacchantā
Acc. gacchantaṃ gacchante
Ins. gacchatā , gacchantena gacchantehi, gacchantebhi
Dat. gacchato, gacchantassa gacchataṃ, gacchantānaṃ
Abl. gacchatā, gacchantamhā, gacchantasmā gacchantehi, gacchantebhi
Gen. gacchato, gacchantassa gacchataṃ, gacchantānaṃ
Loc. gacchati, gacchante, gacchantamhi, gacchantasmiṃ gacchantesu

gacchant (going) “-nt”

Nom. gacchaṃ gacchantā - gacchantāni


Voc. gacchaṃ gacchantā - gacchantāni
Acc. gacchantaṃ gacchante - gacchantāni
Ins. gacchatā , gacchantena gacchantehi, gacchantebhi
Dat. gacchato, gacchantassa gacchataṃ, gacchantānaṃ
Abl. gacchatā, gacchantamhā, gacchantasmā gacchantehi, gacchantebhi
Gen. gacchato, gacchantassa gacchataṃ, gacchantānaṃ
Loc. gacchati, gacchante, gacchantamhi, gacchantasmiṃ gacchantesu

gacchant (going) “-nt”

Nom. gacchatī, gacchantī gacchatī, gacchatiyo, gacchantī, gacchantiyo


Voc. gacchati, gacchanti gacchatī, gacchatiyo, gacchantī, gacchantiyo
Acc. gacchatiṃ, gacchantiṃ gacchatī, gacchatiyo, gacchantī, gacchantiyo
Ins. gacchatiyā, gacchantiyā gacchatīhi, gacchatībhi, gacchantīhi, gacchantībhi
Dat. gacchatiyā, gacchantiyā gacchatīnaṃ, gacchantīnaṃ
Abl. gacchatiyā, gacchantiyā gacchatīhi, gacchatībhi, gacchantīhi, gacchantībhi
Gen. gacchatiyā, gacchantiyā gacchatīnaṃ, gacchantīnaṃ
Loc. gacchatiyā, gacchatiyaṃ, gacchantiyā, gacchantiyaṃ gacchatīsu, gacchantīsu

Karuṇādhārī

You might also like