Graha Puja

You might also like

Download as pdf or txt
Download as pdf or txt
You are on page 1of 20

नव हपूजा – हाणां मुखाः- शु ाक ा मुखौ य

े ौ
गु सौ यावुद मुखौ । य मुखौ शिनसोमौ शेषा दि णतो मुखाः
॥ अिधदेवताः- ई रं भा करे िव ादुमां िव ाि शाकरे ।
क दमंगारके िव ा वुधे नारायणं िवदुः ॥ गुरौ वेदिन ध िव ात्
शु े श ो िवधीयते । शनै रे यमं िव ा ाहौ काल तथैव च ।
िच गु ोिधपः के तो र येता हदेवताः ॥ यिधदेवताः- अि रापो
धरा िव णु र े ाणी जापितः । सप ा च िन द ा अिधदेवा
यथा मम् ॥ अिध यिधदेवानां थानािन- अिधदेवा दि णतो
वामे यिधदेवताः । थापनीयाः य न
े ा ितिभः पृथक् पृथक्
॥ हाि ः- आ द यः किपलो नाम पगलः सोम उ यते ।
धूमके तु तथा भौमो जाठराि बुधः मृतः ॥ गुरो व
ै िशखानाम
शु ो भवित हाटकः । शनै रो महातेजा रा के वो ताशनः ॥
हसिमधः- अकः पलासः ख दर अपामाग ऽथ िप पलः । उदु बरः
शमी दूवा कु शा सिमधः मात् ॥ हप लोकपालाः –िवनायकं
तथा दुगा वायुराकाशमेव च । आवाहयेद ्
ा ितिभ तथैवाि कु मारकौ ॥ सूयः- ह ते र पु पं गृही वा
ीसूय मरे त् – य देवं िवशदं सह मरीिचिभः
शोिभतभूिमदेशम् । स ा गं सद् वजह तमा ं देवं भजेऽहं िमिहरं
द जे । ॐ करी टनं प ासनं प करं प गभसम ु त स ा ं
स ख गं क लगदेशजं का यपगो ं िव ािम ाष ि ु प् छ दसं
र ा बरधरं र ाभरणभूिषतं र ग धानुलप
े नं
र छ वजपता कनं मुकुटके यूरमिणशोिभतमा रथं द ं मे ं
दि णीकु वाणं हम डले िव मिधदेवताि सिहतं
यिधदेवते रसिहतं र वृ म डले पूवमुखमा द यमावाहयािम ।
आवाहना दकं िवधाय ाणान् ित ा य ॐ दवाकराय िव हे
भाकराय धीमिह त ो सूयः चोदयात् । ॐ आकृ णेने य य
म य िहर य तुप् ऋिषः ि ु प् छ दः ीसूय देवता सूय ी यथ
पूजने िविनयोगः । ॐ आकृ णेन इ य य म य िव ािम छिषः
ि ु प् छ दः सिवता देवता सूयमहा हपूजने िविनयोगः । ॐ
आकृ णेन रजसा वतमानः अंगु ा यां नमः / दयाय नमः । ॐ
िनवेशयन् तजनी यां वाहा / िशरसे वाहा । ॐ अमृतं म य च
म यमा यां वषट् / िशखायै वषट् । ॐ िहर ययेन अनािमका यां
म् / कवचाय म् । ॐ सिवता रथेना किन ा यां वौषट् / ने ा यां
वौषट् । ॐ देवोयाित भुवनािन प यन् करतलकरपृ ा यां फट् /
अ ाय फट् । यानम् - स या िवदृमप रागिवलसत्
ब धुकपु पा णं व ं का यपगो म बरलसत् प भं िनमलम् । तं
देवासुरमौिलघृ चरणं संसारब धि छदं भ या नाथिमवा वयािम
सकलं ैलो यनाथं रिवम् ॥ ॐ आकृ णेन रजसा वतमानो
िनवेशय मृतं म य च िहर ययेन सिवता रथेना देवो याित
भुवनािन प यन् । आसना द नैवे ा तं पूजयेत् । पु पा िलः –
योतीश देव भुवन य मूलश े गोनाथ भासुर सुरा दिभरी मान ।
नृणां वीय वरदायक आ ददेव आ द यवे मम देिह करावल बम्
॥ हाणामा दरा द यो लोकर णकारक । िवषम थानसं भूतां
पीडां हरतु मे रिवः ॥ जपाकु सुमसंकाशं का यपेयं महा िु तम् ।
तमोऽ र सवपाप ं णतोऽि म दवाकरम् ॥ च ः - ह ते त
े पु पं
गृही वा ीच ं मरे त् –शंख भमेणि यं
शशांकमीशानमौिलि थतमी वृ म् । तमीप त नीरजयु मह तं
याये द जे शिशनं हेशम् ॥ करी टनं त
े ा बरधरं दशा ं
शेताभूषणं पाशपा ण ि वा ं
वनायुदश
े जमि गो मा य
े ाषमनु ु छ दसं त
े ा बरधरं

े ग धानुलप
े नं त
े छ वजपता कनं
मुकुटके यूरमिणशोिभतमा रथं द ं मे ं दि णीकु वाणं
हम डले िव मिधदेवताऽपसिहतं यिधदेवता उमासिहतं
च ाधम डले य मुखं सोममावाहयािम । आवाहना दकं िवधाय
ॐ िनशाकराय िव हे पाकराय धीमिह त ः चोदयात् ।
ॐ इमं देवे य य म य आ य
े ऋिषः अनु ु छ दः च ो देवता
च महा ह ी यथ पूजने िविनयोगः । ॐ इमं देवा अंगु ा यां नमः
/ दयाय नमः । ॐ असप ं सुव वं तजनी यां वाहा / िशरसे
वाहा । ॐ महते ाय महते ये ाय म यमा यां वषट् / िशखायै
वषट् । ॐ महते जानरा याय अनािमका यां म् / कवचाय म् ।
ॐ इमममु य किन ा यां वौषट् / ने ा यां वौषट् । ॐ पु ममु यै
पु म यै िवश करतलकरपृ ा यां फट् / अ ाय फट् । यानम् -
मु ाहारमृणालच दनशरत् च भं िनमलं कािलि दसिललो वं
सुरगणैर य यमानं सदा । सोमं सौ यमुपािसतं
मुिनगणैरा य
े गो ो वं वां पूजाथिमवा वयािम परम यानैकिन ं
िवभुम् ॥ ॐ इमं देवा असप ं सुव वं महते ाय महते ये ाय
महते जानरा याय इ य इि याय इमममु य पु ममु यै पु म यै
िवश एषवोऽमी राजा सोमोऽ माकं ा णानांगु राजा वाहा ।
आसना द नैवे ा तं पूजयेत् । पु पा िलः – न नाथ सुमनोहर
शीतलांशो ी भागवीि यसहोदर त
े मूत । ीराि धजात
रजनीकर चा शील ीमत् शशांक मम देिह करावल बम् ॥
रोिहणीशः सुधामू तः सुधागा ः सुधासनः । िवषम थानसं भूतां
पीडां हरतु मे िवधुः॥ द शंखतुषाराभं ीरोदाणवस भवम् ।
नमािम शिशनं देवं श भोमुकु टभूषणम् ॥ मंगलः - ह ते र पु पं
गृही वा ीभौमं मरे त् – त गांगय
े िनभं हेशं सहासन थं
कमलािसह तम् । सुरासुरैः पूिजतपादप ं भौमं दयालुं दये
मरािम ॥ करी टनं र मा यं र शूलगदाधरं चतुभजं

मेषगमनमवि तदेशजं वािश गो जं जमद याष जगतीछ दसं
र ा बरधरं र ाभरणभूिषतं र ग धानुलप
े नं
र छ वजपता कनं मुकुटके यूरमिणशोिभतमा रथं द ं मे ं
दि णीकु वाणं हम डले िव मिधदेवताभूिमसिहतं
यिधदेवता क दसिहतं ि कोणर म डले
दि णमुखमंगारकमावाहयािम । आवाहना दकं िवधाय ॐ
अंगारकाय िव हे भूिमपु ाय धीमिह त ो भौमः चोदयात् । ॐ
अि मूध य य म य जमदि ऋिषः जगतीछ दः भौमो देवता
मंगलमहा ह य पूजने िविनयोगः । ॐ अि मू ा दवः अंगु ा यां
नमः / दयाय नमः । ॐ ककु पित तजनी यां वाहा / िशरसे
वाहा । ॐ पृिथ ा अयं म यमा यां वषट् / िशखायै वषट् । ॐ
अपां अनािमका यां म् / कवचाय म् । ॐ रे तांगिु स किन ा यां
वौषट् / ने ा यां वौषट् । ॐ िज वित करतलकरपृ ा यां फट् /
अ ाय फट् । यानम् - िस दूर िु तगै रका दमिणभं
ाभाितकाक पमं भार ाजसगो मा तहरणं देवासुरैः पूिजतम् ।
ले छे जातमनतभूतममलं ान फु र लोचनं भ या
मंगलमा वयािम िवलसत् थूला मालाधरम् ॥ ॐ अि मू ा दवः
ककु पित पृिथ ा अयं अपांगु रे तांगिु स िज वित । आसना द
नैवे ा तं पूजयेत् । पु पा िलः – ा मजात बुधपूिजत रौ मूत
यमंगल धरात्मज बुि शािलन् । रोगा तहार ऋणमोचक
बुि दाियन् ीभूिमजात मम देिह करावल बम् ॥ भूिमपु ो
महातेजा जगतां भयकृ त् सदा । वृि कृ त् वृि हता च पीडां हरतु मे
कु जः ॥ धरणीगभस भूतं िव ु काि तसम भम् । कु मारं शि ह तं
च मंगलं णमा यहम् ॥ वुधः - ह ते पीतपु पा तं गृही वा ीबुधं
मरे त् – सोमा मजं हंसगतं ि बा ं शंखे दु पं िसपाशह तम् ।
दयािन ध भूषणभूिषतांगं बुधं मरे मानसपंकजेऽहम् ॥ ॐ
करी टनं पीतमा यं पीतवण क णकारसम ु त ख गचमगदापा ण
सह थं वरदं मगधदेशजमि गो जं भार ाजाष बृहतीछ दसं
पीता बरधरं पीताभरणभूिषतं पीतग धानुलप
े नं
पीतछ वजपता कनं मुकुटके यूरमिणभूिषतमा रथं द ं मे ं
दि णीकु वाणं हम डले िव मिधदेवतािव णुसिहतं
यिधदेवतानारायणसिहतं पीतवणधनु शराराकृ ितम डले
उद मुखं वुधमावाहयािम । आवाहना दकं िवधाय ॐ रोिहणेयाय
िव हे िवधुसत
ु ाय धीमिह त ो बुधः चोदयात् । ॐ
उ वु य वे य य म य भर ाजऋिषः बृहतीछ दः वुधो देवता
वुधमहा ह य पूजने िविनयोगः । ॐ उ वु य वा े अंगु ा यां नमः
/ दयाय नमः । ॐ ितजागृिह तजनी यां वाहा / िशरसे वाहा ।
ॐ विम ापूत म यमा यां वषट् / िशखायै वषट् । ॐ सं सृजथ
े ामयं
च अनािमका यां म् / कवचाय म् । ॐ अि म सध ते
अ यु रि मन् किन ा यां वौषट् / ने ा यां वौषट् । ॐ िव े देवा
यजमान सीदत करतलकरपृ ा यां फट् / अ ाय फट् । यानम् -
य ाम मरणेन िस यित नृणां शी ं मनोवाि छतं संयातो
मगधेऽ चतः सुरगणैरा य
े गो ो वुधः । हा र वसा च
कु भिवलसत् राजीवदेह िु तः सौ यो यानिनिमिलताकनयनः
पूजाथमाग छतु ॥ ॐ उ वु य वा े ित जागृिह विम ापूत सं
सृजथ
े ामयं च अि म सध ते अ यु रि मन् िव े देवा यजमान
सीदत । आसना द नैवे ा तं पूजयेत् । पु पा िलः – सोमा मजात
सुरसेिवत सौ यमूत नारायणि य मनोहर द क त । धीपाटव द
सुपि डत चा भािषन् ीसौ यदेव मम देिह करावल बम् ॥
उ पात पो जगतां च पु ो महा िु तः । सूयि यकरो िव ान् पीडां
हरतु मे बुधः ॥ ि यंगुकिलका यामं पेणा ितमं बुधम् । सौ यं
सौ यगुणोपेतं तं बुधं णमा यहम् ॥ बृह पितः - ह ते पीतपु पं
गृही वा ीसुरगु ं मरे त् – तेजोमयं शि ि शूलह तं सुरे ये ःै
तुतपादप म् । मेधािन ध हि तगतं ि बा ं गु ं मरे
मानसपंकजेऽहम् ॥ ॐ करी टनं पीतवण चतुभुजं दि डवरदं
सा सू कम डलुं िस धुदश
े जमांिगरसगो ं वािस ाषमनु ु छ दसं
पीता बरधरं पीताभरणभूिषतं पीतग धानुलप
े नं
पीतछ वजपता कनं मुकुटके यूरमिणभूिषतमा रथं द ं मे ं
दि णीकु वाणं हम डले िव मिधदेवते सिहतं
यिधदेवता सिहतं पीतप म डले उद मुखं गु मावाहयािम ।
आवाहना दकं िवधाय ॐ आंिगरसाय िव हे सुराचायाय धीमिह
त ो जीबः चोदयात् । ॐ बृह पते अती य य म य
विश ऋिषः अनु ु छ दः बृह पितदवता बृह पितमहा ह य पूजने
िविनयोगः । ॐ बृह पते अित यदय अंगु ा यां नमः / दयाय
नमः । ॐ अहात् म
ु ि भाित तजनी यां वाहा / िशरसे वाहा ।
ॐ तुम नेषु म यमा यां वषट् / िशखायै वषट् । ॐ
य ीदय छवस अनािमका यां म् / कवचाय म् । ॐ ऋत जात
किन ा यां वौषट् / ने ा यां वौषट् । ॐ तद मासु िवणं धेिह
िच म् करतलकरपृ ा यां फट् / अ ाय फट् । यानम् - य म ण

ि िप पे भुरसौ देव ह
ु ं स ततं िनःशेषं िनजघान य य वचसा
धातािप मूकायते । िस धौ ज म च वाहनं च िवहगो गो ं च
य यांिगरा त ा ापदकाि तमु वलतनुं तं चा वये वा पितम् ॥ ॐ
बृह पते अित यदय अहात् म
ु ि भाित तुम नेषु
य ीदय छवस ऋत जात तद मासु िवणं धेिह िच म् । आसना द
नैवे ा तं पूजयेत् । पु पा िलः – वेदा त ान
िु तवा यिवभािसता मन् ा दवि दतगुरो सुरसेिवतां े ।
योगीश गुणभूिषतिव योने वागीश देव मम देिह करावल बम्
॥ देवम ी िवशाला ः सदा लोकिहते रतः । अनेकिश यसंपण
ू ः
पीडां हरतु मे गु ः ॥ देवानां च ऋषीणां च गु ं का नसि भम् ।
व भूतं ि लोके शं तं गु ं णमा यहम् ॥ शु ः -ह ते शु लपु पं
गृही वा ीशु ं मरे त् – स त कांचनिनभं ि भुजं दयालुं पीता बरं
धृतसरो ह शूलम् । ौ ासनं सुरसेिवतपादप ं शु ं मरे
ि नयनं द पंकजेऽहम् ॥ ॥ ॐ करी टनं त
े वण चतुभजं
ु दि डनं
वरदं का ं सा सू कम डलुं क कटदेशजं भागवगो जं शौनकाष
पंि छ दसं त
े ा बरधरं त
े ाभरणभूिषतं त
े ग धानुलेपनं

े छ वजपता कनं मुकुटके यूरमिणशोिभतमा रथं द ं मे ं
दि णीकु वाणं हम डले िव मिधदेवे सिहतं
यिधदेवे ाणीसिहतं शु लचतु कोणम डले ा मुखं भगव तं
शु मावाहयािम । आवाहना दकं िवधाय ॐ उशन यै िव हे
भृगप
ु ु ाय धीमिह त ः शु ः चोदयात् । ॐ अ ा प र त
ु ोरस
इय य म य शौनकऋिषः पंि छ दः ीशु ो देवता
शु महा ह य ी यथ पूजने िविनयोगः । ॐ अ ा प र त
ु ो रसं
णा अंगु ा यां नमः / दयाय नमः । ॐ िपवत् ं
तजनी यां वाहा / िशरसे वाहा । ॐ पयः सोम जापितः
म यमा यां वषट् / िशखायै वषट् । ॐ ऋतेन स यिमि यं
अनािमका यां म् / कवचाय म् । ॐ िवपानं शु म धस
किन ा यां वौषट् / ने ा यां वौषट् । ॐ इ येि यिमदं पयोऽमृतं
मधु करतलकरपृ ा यां फट् / अ ाय फट् । यानम् - सव य य
सुरा रनाथिनवहाः पादारिव दानता गो ं य य च भागवः
सुरगणैर ािप यः श यते । जातो भोजकटे च य य िवकसत्
कु दावदात िु तः शु ः श परािजतः भुरसौ पूजाथमाग छतु ॥
ॐ अ ापर त
ु ो रसं णा िपवत् ं पयः सोम जापितः
ऋतेन स यिमि यं िवपानं शु म धस इ येि यिमदं पयोऽमृतं
मधु । आसना द नैवे ा तं पूजयेत् । पु पा िलः –उ लासदायक
कवे भृगुवश
ं जात ल मीसहोदर कला मक भा यदाियन् ।
कामा ररागकर दै यगुरो सुशील ीशु देव मम देिह करावल बम्
॥ दै यम ी गु तेषां ाणद महामितः । भु तारा हाणां च
पीडां हरतु मे भृगुः ॥ िहमकु दमृणालाभं दै यानां परमं गु म् ।
सवशा व ारं भागवं णमा यहम् ॥ शिनः -ह ते कृ णपु पं
गृही वा ीश न मरे त् –नीला नाभं िमिहरे पु ं हे रं
पाशभुजग
ं पािणम् । सुरासुराणां भयदं ि बा ं शन मरे
मानसपंकजेऽहम् ॥ ॐ करी टनिम नीलसम ु त शूलधरं वरदं
गृ वाहनं सवाणशरधरं सौरा देशजं का यपगो जं भृ वाष
गाय ीछ दसं कृ णा बरधरं कृ णाभरणभूिषतं कृ णग धानुलप
े नं
कृ णछ वजपता कनं मुकुटके यूरमिणशोिभतमा रथं द ं मे ं
दि णीकु वाणं हम डले िव मिधदेवतायमसिहतं
यिधदेवता जापितसिहतं कृ णख गाकृ ितम डले य मुखं
शनै रमावाहयािम । आवाहना दकं िवधाय ॐ शनै राय िव हे
सूयपु ाय धीमिह त ः सौ रः चोदयात् । ॐ श ोदेवी र य य
म य भृगऋ
ु िषः गाय ी छ दः ीशनै रो देवता
शिनमहा ह ी यथ पूजने िविनयोगः । ॐ श ोदेवी अंगु ा यां
नमः / दयाय नमः । ॐ रिभ य तजनी यां वाहा / िशरसे वाहा
। ॐ आपो भव तु म यमा यां वषट् / िशखायै वषट् । ॐ पीतये
अनािमका यां म् / कवचाय म् । ॐ शं यो किन ा यां वौषट् /
ने ा यां वौषट् । ॐ अिभ व तु नः करतलकरपृ ा यां फट् /
अ ाय फट् । यानम् - यः सौरा समु वः
कृ शतनु भ ांजनािल भः ख ः पाशधरो लस किपलदृक्
कृ णा बरो दुमितः । छायागभसमु वो रिवसुतः ू रो िव यो
गो ं य य च का यपः स भगवान् पूजाथमाग छतु ॥ ॐ
श ोदेवीरिभ य आपो भव तु पीतये शं योरिभ व तु नः ।
आसना द नैवे ा तं पूजयेत् । पु पा िलः –
शु ा म ानप रशोिभतकाल प छायासुन दन यमा ज ू रचे ।
क ा िन कर धीवर म दगािमन् मात डजात मम देिह
करावल बम् ॥ सूयपु ो दीघदेहो िवशाला ः िशवि यः । म दचारः
स ा मा पीडां हरतु मे शिनः ॥ नीलांजनसमाभासं रिवपु ं
यमा जम् । छायामात डस भूतं तं नमािम शनै रम् ॥ रा ः -
ह ते नीलपु पं गृही वा ीरा ं मरे त् – शीतांशिु म ा तकमी पं
घोरं च वैडुयिनभं ि बा म् । ैलो यर ा दिम दं तं रा ं हे ं
दये मरािम ॥ ॐ करी टनं करालवदनं ख गचमशूलधरं
सहासन थं कौश ीपजं पाटिलगो मांिगरसाषमनु ु छ दसं
कृ णा बरधरं कृ णाभरणभूिषतं कृ णग धानुलप
े नं
कृ णछ वजपता कनं मुकुटके यूरमिणशोिभतमा रथं द ं मे ं
दि णीकु वाणं हम डले िव मिधदेवताकालसिहतं
यिधदेवतासपसिहतं कृ णमकराकृ ितम डले दि णामुखं
रा मावाहयािम । आवाहना दकं िवधाय ॐ िवधु तुदाय िव हे
सिहके याय धीमिह त ो रा ः चोदयात् । का डात् का डा द य य
म य अंिगराऋिषः अनु ु प् छ दः रा दवता रा महा ह ी यथ
पूजने िविनयोगः । ॐ का डा का डात् अंगु ा यां नमः / दयाय
नमः । ॐ रोहि त तजनी यां वाहा / िशरसे वाहा । ॐ प षः
म यमा यां वषट् / िशखायै वषट् । ॐ प ष प र अनािमका यां
म् / कवचाय म् । ॐ एवानो दूव तनु किन ा यां वौषट् /
ने ा यां वौषट् । ॐ सह ण
े शतेन च करतलकरपृ ा यां फट् /
अ ाय फट् । यानम् - स बता बुदनीलिन जततनुः
ि धा नािल भः च ाक धृतपािणरानतमुखो दं ा करालो वलः
। शाक ीपसमु वोऽमृतरसा वादीिशरो मा कः सहीसूनरु यं च
योऽिप भगवान् पैठीनसीयः ि यः ॥ ॐ का डा का डा रोहि त
प ष प ष प र एवानो दूव तनु सह ण
े शतेन च । आसना द
नैवे ा तं पूजयेत् । पु पा िलः –मात डपूणशिशमदकरौ वेश
सपािधनाथ सुरिभकर दै यज म । गोमेिधकाभरणभािसत
भि दाियन् ीरा देव मम देिह करावल बम् ॥ महािशरा
महाव ो दीघदं ो महाबलः । अतनु ो वके श पीडां हरतु मे
िशखी ॥ मलयाचलसंजातमधकायं महासुरम् । सिहकागभस भूतं
तं रा ं णमा यहम् ॥ के तुः - ह ते धू पु पं गृही वा ीके तून्
मरे त् – लांगुलयु ं भयदं जनानां कृ णा बुभृ सि भमेकवीरम् ।
कृ णा बरं शि ि शूलह तं के तुं भजे मानसपंकजेऽहम् ॥ ॐ धू ान्
ि बा न् पाशधरान् िवकृ ताननान् गृ वाहनान् करी टनो
कौश ीपजान् जैिमिनगो जान् गौतमाषान्
नानाछ दि ा बरधरान् िच ाभरणभूिषतान् िच ग धानुलप
े नान्
कृ ण पगल वजपता कनो मुकुटके यूरमिणशोिभताना रथं द ं
मे ं दि णीकु वाणान् हम डले
िव ानिधदेवतािच गु सिहतान् यिधदेवता सिहतान्
कृ णसपाकृ ितम डले दि णामुखान् के तूनावाहयािम ।
आवाहना दकं िवधाय ॐ धू ासनाय िव हे धू वणाय धीमिह
त ः के तुः चोदयात् । ॐ के तुं कृ वि य यम य गौतम ऋिषः
नानाछ दांिस के तवो देवताः के तुमहा हाणां ी यथ पूजने
िविनयोगः । ॐ के तुं कृ वन् अंगु ा यां नमः / दयाय नमः । ॐ
अके तवे तजनी यां वाहा / िशरसे वाहा । ॐ पेशो मया
म यमा यां वषट् / िशखायै वषट् । ॐ अपेशसे अनािमका यां म् /
कवचाय म् । ॐ समुषि ः किन ा यां वौषट् / ने ा यां वौषट् ।
ॐ अजायथाः करतलकरपृ ा यां फट् / अ ाय फट् । यानम् -
क पा तो दतभा कर िु तिनभः अ भोजधू िु तः कौश ीपभवोऽिप
तनयः सूय भाम डलः । के तुजिमनीगो ज भुरसौ
ख ग भाभासुरः ताराखेचरमदनः स भगवान् पूजाथमाग छतु ॥
ॐ के तुं कृ व के तवे पेशो मया अपेशसे समुषि रजायथाः ।
आसना द नैवे ा तं पूजयेत् पु पा िलः –आ द यसोमप रपीडक
िच वण हे सिहकातनय वीर भुजंगनाथ । म द य मु यसखधीवर
मुि दाियन् ीके तुदव
े मम देिह करावल बम् ॥ अनेक पवण
शतशोऽथ सह शः । उ पात पो जगतां पीडां हरतु मे तमः ॥
पलाशपु पसंकाशं तारका हम तकम् । रौ ं रौ ा मकं घोरं तं के तुं
णमा यहम् ॥ एकत ण
े षोडशोपचारपूजा- आवाहनम्-
आग छ तु महाभागाः खेचराः हदेवताः । गृ ा वं वा य पूजां
कु वं मम मंगलम् ॥ आसनम्- व लं
ु चाधच ं च ि कोणं
धनुरां कतम् । प ं चातुर ं ख गं मकरं सपिचि नतम् । आसनािन
वीकु थ नव हाः नमोऽ तुते ॥ वागतम्- वागतं भो देवदेवाः
गृ तु मम पूजनम् । वा यं पूजनं कू व प य तु दाससेवनम् ॥
पा म्- तीथतोयं समानीतं पाद ालनहेतवे । ालय तु भो देवाः
यु म यं वै नमोनमः ॥ अ यम्- ग धपु पा तैयु म य संपा दतं
मया । ह त ालनाथाय गृ तु खेचराऽमराः ॥ आचमनम्-
म दा कनीतोयं द ं सुिम ं पाप ालनम् । मुख ालनाथाय
गृ तु रसमौषधम् ॥ मधुपकः- दिधमधुघत
ृ य
ै ु ं कां ये कां येन
िपिहतम् । गृ तु खेचराः सव मधुपक सुिम कम् ॥ ानीयम् –
गंगा दसिललैः शु ःै शीतलैः सुमनोहरै ः । ापयािम हान् सवान्
कु व तु कु शलं मम ॥ ीर ानम्- गो ीरै धवलैः शु ःै शीतलैः
सुमनोहरै ः । ापयािम यु मान् देवाः सीद तु परमे राः ॥
दिध ानम्- द या लेन सुवासेन सुिम न
े च राजसा । पनं करोिम
देवाः गृ ीत परमे राः ॥ घृत ानम्- नवनीतसमु प ं ग ं यत्
घृतमौषधम् । तेन शु न
े द न
े ापयािम सुरे राः ॥ मधु ानम्-
मधुरेण सुवासेन नानापु परसेन च । मधुना ापिय यािम गृ तु
खेचराः हाः ॥ शकरा ानम्- इ रु सेन शु न
े िम न
े शीतलेन च ।
ख डेन ापिय यािम सीद तु हनायकाः ॥ प ामृत ानम्-
पयोदिधघृतं चैव मधु च शकरायुतम् । प ामृतं मयानीतं गृ ा वं
ानमु मम् ॥ शु ानम्- नानातीथ वं वा र शीतलं
सुमनोहरम् । त ददं कि पतं ानं गृ तु िववुधाऽमराः ॥ व म्-
अ णं च िसतं र ं पीतं कृ णं नीलं तथा । धू ं कौषेयव ािण
गृ ा वं खेचरे राः ॥ य सू म्- नवत तुसमायु ं ैगु यं
देवतामयम् । उपवीतं य छािम गृ ा वं खेटपुग
ं वाः ॥ ग धम्-
ग धा कं च द ं च य कदमिमि तम् । िवलेपनाथ दा यािम
गृ तु हगोचराः ॥ िस दूरम्- िस दूरं च मया द ं जवावण
मनोहरम् । गृ तु देवताः सव कु व तु मम मंगलम् ॥ अ ताः –
कुं कु मलेिपतान् यवान् अग जलिसि तान् । अ तान् त डु लय
ै ु ान्
गृ ा वं खचराऽमराः ॥ आभूषणम्- करीटं कु डलं द ं भूषणं
हैमराजतम् । नवर समायु ं गृ ा वं खचराऽमराः ॥ पु पम्- प ं
करवीरं कु दं कु मुदं जाितमि लका । जवाच पकपु पािण गृ तु भो
सुरे राः ॥ मा यपु पम्- नानावणमयै द ैः सुग यैः
कु सुमाि व यैः । सू ण
े िथतं मा यं गृ ा वं नवदेवताः ॥
तुलसीप म्- द ं य ुलसीप ं िव णुि यतमं शुभम् । यु म यं
सं य छािम गृ ा वं हनायकाः ॥ अ ण
ु मालुरप ं
धूज टि यकारकम् । यु म यं वै य छािम सीद तु हगोचराः ॥
आवरणपूजा- ॐ ाय नमः पूजयािम तपयािम । एवं उमायै ,
क दाय , िव णवे , णे , इ ाय , यमाय , कालाय , िच गु ाय
नमः । ॐ अभी िस मे द शरणागतपालकाः । भ या समपये
स यक् थमामावरणाचनम् ॥ ि तीयावरणम्- ॐ अ ये नमः ,
अ ो , पृथी ै , नारायणाय , इ ाय , इ ा यै , जापतये ,
सपाय , णे नमः । ॐ अभी िस ----ि तीयावरणाचनम् ॥
तृतीयावरणम्- ॐ छायायै नमः , रोिह यै , उव यै , सोमा यै ,
इलायै , मेनकायै , िच ाव यै , रा यै , का यै नमः । ॐ
अभी िस ----तृतीयावरणाचनम् ॥ चतुथावरणम्- ॐ क यपाय
नमः , अ ये , भर ाजाय , च ाय , णे , भृगवे , सूयाय नमः
। ॐ अभी िस ----चतुथावरणाचनम् ॥ प मावरणम्- ॐ
अ द यै नमः , अनसूयायै , धरायै , तारायै , गाय यै , छायायै ,
सिहकायै नमः । ॐ अभी िस ----पंचमावरणाचनम् ॥
ष ावरणम्- ॐ नृ सहाय नमः , रामाय , पशुरामाय , कू माय ,
वराहाय , कि कने , म याय , वामनाय , कृ णाय , बु ाय नमः ।
ॐ अभी िस ----ष आवरणाचनम् ॥ स मावरणम्- ॐ
मातंिग यै नमः , भुवने य , वगलायै , ि पुरसु दय , तारायै ,
कमलाि मकायै , दि णकािलकायै , िछ म तायै , धूमाव यै ,
भैर ै । ॐ अभी िस ----स मावरणाचनम् ॥ अ मावरणम्- ॐ
स ा रथाय नमः , दशा रथाय , पा डु रमेषाय , सहाय ,
र पाद त
े हंसाय , म डु काय , गृ ाय , कपोताय नमः । ॐ
अभी िस ----अ मावरणाचनम् ॥ नवमावरणम्- ॐ क लगाय
नमः , यामुनाय , आव तये , मागधाय , िस धुदश
े ाय , भोजकटाय ,
सौरा ाय , पा ठनाय , कौश ीपाय नमः । ॐ अभी िस ----
नवमावरणाचनम् ॥ धूपः- गुड वक् गु गुलं य ं सहलं प मागुरम्
। दशांगािन देयािन धूपािन ीितहेतवे ॥ दीपः – सुवणदीपं तु
शु ं ग मा येन पू रतम् । व तवि नसमायु ं गृ ा वं
भा यनायकाः ॥ नैवे म्- ा ानारं गज बीरपुिगजाितफलािन च
दािडमं ना रके ले ुं गृ ा वं खचराऽमराः ॥ बिलः –
गुडदिधघृतय
ै ु मोदनं घृतपायसम् । िच ा मजमांसं च ब ल
गृ तु सादरम् ॥ पानीयम्- अिततृि करं पेयं शकराप रपू रतम् ।
पानाथ भो दा यािम गृ ा वं खचराऽमराः ॥ ता बुलम्-
एलालवंगकपूरं पानप ण
े योिजतम् । पुिगफलसमायु ं ता बुलं
चा तु शोभनम् ॥ ऋतुफलम्- नाना वादुसमेतािन ऋतुकालािन
यािन च । तािन फलािन प ािन गृ तु हपुग
ं वाः ॥ दि णा-
कृ णा च किपलां धेनुं त
े ा ं पीतवाससम् । वृषं शंखं हेमं ख गं
छागं दा येहं दि णाम् ॥ आराि कम् - च ा द यौ च धरणी
िव द
ु ि तथैव च । वमेव सव यो तिष आ तकं ितगृ ताम् ।
कदलीगभस भूतं कपूर तु दीिपतम् । आरा कमहं कु व प य मे
वरदो भव ॥ ॐ इदं हिवः जननं मे अ तु दशवीरँ व तये ।
आ मसिन जासिन पशुसिन लोकस यभयसिन । अि ः जां ब लां
मे करो व ं पयो रे तोऽअ मासु ध ॥ ॐ आ राि पा थवगुं रजः
िपतुर ािय धामिभः । दवः सदागुिं स बृहती िवितष्ठस आ वेषं
वतते तमः ॥ कपूरगौरं क णावतारं संसारसारं भुजगे हारम् ।
सदावस तं दयारिव दे भवं भवािन सिहतं नमािम ॥ पु पा िलः-
सूरः सुरपदं च िहम िचः स मंगलं मंगलो वोधं बोधनमातनोतु
लिलतावाच वाच पितः । का ं का कलां कलापितर त म दो
ि ष म दतां दुवृ ेषु तम तमो जयकरी के तु के तुि यम् ॥ ा
मुरा रि पुरा तकारी भानुशिशभूिमसुतो बुध । गु शु ः
शिनरा के तवः सव हाः शाि तकराः भव तु ॥ सूय पी नृ सह
रामच तु च मा । पशुराम तथा भौमो वामन बुध तथा ॥
जीव बलभ ो वै शु ः शूकर पधृक् । कि क पी च सौ र तु
रा बु एव च ॥ के तु तु कू म पी च ल ं वै िव णु पकः । य
एतान् िच तये य ह पी जनादनः । सवा र िवनाशं च
यथो फलदो भवेत् ॥ अनया पूजया नव हाः ीय ताम् ।

You might also like