Download as pdf or txt
Download as pdf or txt
You are on page 1of 6

प त म्

कथा - १

पणककथा/ना पतकथा

पाटलीपु नगर म णभ नामकः यापारी आसीत् । सः महान् दानी आसीत् । दानं द वा द वा म णभ ः

नधनः अभवत् । च तया रा ौ न ां कृतवान् । व ने एकः पणकः आगतवान् । व ने पणकः

उ वान् – “अहं ातः आग छा म। मम शर स द डेन ताडयतु ” इ त । ातः म णभ य गृहं

म णभ य ौरं कतुम् एकः ना पतः आगतवान् । ना पतः म णभ य ौरकाय कृतवान्। त मन् एव

समये पणकः अ प आगतवान् ।म णभ ः त य वागतम् कृतवान्। व ने उ री या म णभ ः

पणक य शर स द डेन ता डतवान्। तदा सः पणकः सुवणरा शः अभवत् । क या प कृते वषयं न

वदतु इ त उ वा म णभ ः ना पत य कृते अ प सुवण द वान्। ना पतः सव दृ ा अहम् अ प सुवण

स पादया म इ त च ततवान्। ब पणकानां आ ानं कृतवान्। ना पत य ब राशा आसीत् । सः

सव यः वागतं कृतवान्। म णभ ः यथा द डेन ता डतवान्। तथा ना पतः अ प ताड यतुं आर धवान्।

पणकाः भीताः । पणकाः ततः पलायनम् कृतव तः । सव वृ ा तं राजसेवकानां कृते नवे दतव तः।

राजसेवकाः ना पतं ब ध य वा यायाधीश य समीपं नीतव तः । ना पतः म णभ य गृह य वृ ा तं

क थतवान्। यायाधीशः म णभ म् आ य पृ वान्। म णभ ः सवम् उ वान् । यायाधीशः ना पताय

द डम् द वान् ।

कुदृ ं कुप र ातं कु ुतं कुपरी तम्।

त रण न कत यं ना पतेना य कृतम्॥

One should not do anything like this barber now, without properly seeing,

properly knowing, hearing and examining the pros and cons of his act. One
should not do any act/operations that is ill-conceived, not seen properly,

unheard properly, and ill-considered.

कथा - २

लोभा व च धरकथा

एक मन् ामे च वारः म ा ण आसन् । ते धनाजनाय अ य ग तुं नणयं कृतव तः। ते च वारः श ानदी

तीणव तः। श ानदीम् अवतीय उ जै यां महाकाल य दशनं कृतव तः। उ जै याम् एकम् ऋ ष

म लतव तः । सः ऋ षः सव यः एकैकं शु कं लघुका ं द वान्। ऋ षः अवदत् – “य भवतः ह तात्

एतत् का ं पत त त खननं कृ वा त यत् ा यते तत् वीकृ य ामं ग छ तु । शुभं भव त ।” इ त ।

सव ततः गतव तः । गमनसमये एक य ह तात् का म् प ततम् । ते त खननं आर धव तः। त त य

कृते ता ख डाः ा ताः । थमः ता ख डान् वीकृ य ततः त नगतवान् । अ ये यः व य व य

भा यं मर तः अ े गतव तः। याणां गमने क त् समयान तरं ि तीय य ह तात् का ं प ततम्। त अ प

यः म ल वा खननं कृतव तः । त ि तीयः रजतं ा तवान् । सः तत् वीकृ य स तु ः । सोऽ प ततः

ामं त नगतवान् ।अ यौ ौ अ े गतव तौ ।एक तृतीय य ह तात् अ प का म् प ततम्। त ा प ौ

खननं कृतव तौ। त सुवण ा तव तौ । तृतीयः चतुथ य कृते उ वान् – “अहं क त् सुवण ददा म ।

ामं ग छामः । इतः अ े एकाक मा ग छतु।” इ त । तदा चतुथः – “अहं अ े ग वा व ं ा नुयाम् ।

मम भा यं मृ वा असूयया भवान् तथा वद त ” इ त राशया उ वान् । तृतीयेन असकृत् उ े ऽ प चतुथः

त य वचः अ ु वा अ े गतवान्। तृतीयः “अहं ती ां करो म” इ यु वान्।ब रगमनान तरं सः एकं

पु षम् दृ वान् । त य शर स एकं च ं मत म। च मणकारणात् शरीरं र मयम् आसीत्।

चतुथः च मणकारणम् अपृ छत् । करणसमन तरम् एव च ं तं पु षं य वा एत य पु ष य

शरसः उप र मणम् आरभत । अहम प लोभवशः बहोः कालात् पूवमेव अ आग य अमुं त

ा तवान् । भवान् अ प अ येन केन चत् पृ े स त च े ण मु ा नो त इ त उ वा ततः नगतवान् ।

तृतीयः ब कालं ती ां कृ वा चतुथम् अ वषन् गतवान् । च मणं दृ ा तृतीयः आ यम् अनुभत


ू वान् ।
तृतीय य करणात् पूवमेव चतुथः सव वृ ा तम् उ वान् । तृतीयः चतुथ य दशां दृ ा ःखेन ततः

नगतवान् ।

अ तलोभो न कत यः लोभं नैव प र यजेत् ।

अ तलोभा भभूत य च ं म त म तके ॥

Never be too much miser and at the same time don’t forgive the possessiveness

also carelessly. last you will face the fate of ‘running wheel on the head ,because

of overmiserliness

कथा - ३

सहकारकमूख ा णकथा

एक मन् ामे च वारः ा ण म ा ण आसन् । ते सव व ाजनाथ गुरोः समीपम् गतव तः।तेषु यः ब शी ं

शा म् अधीतव तः । क तु तेषु सामा य ानं नासीत्। एकः णे एव णं नवारय त म ।अ यः छ ं घटं

समीकरो त म ।अपरः प ततं प ं पुनः स ये योज य वा जीवं ददा त म।पर तु एकः श ा ययने ब

म दबु ः आसीत् । यः एतं दृ ा हस त म ।सः खेदेन गुरोः समीपं गतवान् ।गु ः उ वान् – “ च तां न

करोतु । भवतः सामा य ानं ब वतते । सवदा कायात् पूव एकवारं व च य करोतु । शुभं भव त ।” इ त ।

सव अ य ग वा धनम् अज यतुं च ततव तः ।गुरोः अनुम त वीकृ य च वारः अ प ततः गतव तः ।

गमनसमये माग एकाम् अ रा शम् दृ व तः।एकः उ वान् – “अहम् अ नां योजनं करो म” इ त । म ं

व ु म् आर धवान् । सः व तभया अ ी न यो जतवान्। अ यः उ वान् – “अहं मां सम जानां योजनं

साधया म” इ त । तथैव त य मां सम जा दकं पू रतवान् । सः सहः आसीत् ।अ यः उ वान् – “अहम् अ य

जीवदानं करो म” इ त ।तदा शा ष


े ु यः म दः आसीत् सः उ वान्- “मा तु मा तु ! सहः अ मान्

खा द य त, सः ू र ाणी अ त” इ त । क तु ते अ य वचनं न ुतव तः ।तदा म दबु ः एकं वृ म् आ

उप व वान् । तभया सः सह य जीवदानं कृतवान्।बुभु तः सहः ीन् अ प बा णान् खा दतवान् । सह य


गमनान तरं म दबु ः वृ ात् अवतरणं कृतवान्। यः अ प समा य ा वनहीनाः म ा ण मृताः आसन् । तेषाम्

अ ी न दृ ा ःखम् अनुभूतवान् ।

वरं बु न सा व ा व ाया बु मा ।

बु हीना वन य त यथा ते सहकारकाः ॥

Intelligence and common sense are better than scholarliness. People without

common sense will be perished just like these we see in the story of सहकारकs.

कथा -४

मूखप डतकथा

च वारः म ा ण व ाजनाथ क याकु जं गतव तः । ादश वषा ण पिठ वा व ां ा तव तः । अ यापक य

अनु ां ा य सव व ामं ग तुं न यं कृतव तः।गमनसमये ौ माग समायातौ । एक मन् माग शवया ा

ग यमाना आसीत् । तदा एकः अवदत् – “महाजनो येन गतः सः प थाः” इ त । अतः शवया ाम्

अनुसत
ृ व तः । मशान- ा यन तरं त एकं गदभं दृ व तः । तदा ि तीयः उ वान्।

“उ सवे यसने ा ते भ ेश स
ु टे ।

राज ार मशाने च य त त स बा धवः” ॥इ त।

“एषः गदभः अ माकं बा धवः अ त ” इ त च । बा धव य उपचारं कृतव तः । तदा एकः उ ः धावन् गतः ।

एकः “एतत् कम्?” इ त पृ वान् । तदा तृतीयः उ वान् “धम य व रता ग तः । अतः अयं धमः” इ त । तदा

झ ट त चतुथः उ वान् “इ ं धमण योजयेत”् इ त । च वारः म ल वा गदभं उ य क ठे अब नन् । त समये

त रजकः आगतः । एतान् हतुम् उ तः । सव ततः पलायनमकुवन् । गमनसमये एका नदी समुपागता। तदा

एकः न ामेकं पलाशप म ा ीत् । अवदत् “आग म य त य प ं तद मां तार य य त ” इ त । सः त मन् प े

पाद ेपमकरोत् । न ाम् अपतत् । त य र णाथम् अ यः तय केशम् अगृ ात् । त क म् अनुभय



“सवनाशे समु प े अध यज त प डतः

अधन कु ते काय सवनाशो िह सःहः।”

इ त उ वा त य शरः अकतयत् । एवम् एतेषां मूखताकारणेन एकः वन ः ।

अ ये यः एकं ामं ग वा एकैकः एकैकं गृहमगमन् । एक य कृते सू का पायसं ा तम् । सः “दीघसू ी

वन य त” इ त उ वा त यकरोत् ।अ य य कृते म डका द ा । सः “अ त व तार व तीण तद् भवे

चरायुषम्” इ यु वा तद य यजत् । तृतीय य कृते व टका द ा । सः “ छ े वनथा ब लीभव त” इ त

उ वा तत् अ यजत् । एवं योऽ प मूखततया बुभु ता एव वदे शं गतव तः ।

अ प शा ेषु कुशलाः लोकाचार वव जताः ।

सव ते हा यतां या त यथा ते मूखप डताः ॥

People though mastered the Shastras, but are poor in commensence and way of life,

the all will be ridiculed and insulted by others. as we seen in the story of ‘Moorkha

panditas’

कथा -५

नकुल ा णीकथा

क म त् नगर देवशमा नाम ा णः तवस त म। | कदा चत् त य प नी पु म् सूतवती । त म ेव दने

काचन नकुली अ प पु ं सूय मृतवती । सा ा णी अ य त दया दया सती तत् नकुल शशुम् पु वत् पालय ती

आसीत् । क तु ज तु वभावात् वपु ाय काम प हा न क र य त वा क वा इ त नकुलं न व स त म ।

एकदा सा ा णी पु ं गृहे शाय य वा भतारं पु ं सावधानेन प यतु इ यु वा जलानयनाथ तटाकं गतवती

। त याः पृ तः एव ा णोऽ प भ ाथ कु चत् गतः । एतद तर क न कृ णसपः शशोः समीपं आगतः ।

नकुलः सप दृ ा तं ख डशः कृ वा, धर-आ ला वतमुखः व साहसं दश यतुं ा णी त तः । नकुलं


दृ ा अनेनैव मम पु ः घा ततः या द त अनुमीय, त याः शरः जलभा डं नकुलोप र नपा य तं यापादयत्

(हतवती) ।

परंतु सा यदा गृहमाग य प य त, तदा वपु ं ः श यायां ड तं , त य पा तान् सपख डां दृ ा,

प ा त दया सती उर ताडय ती वल पतुं आर धा । एतद तर ा णः यागतवान् । ा णः उ वान्

य पेण दृ ः अ प वषयः पुनः परी णीयः इ त

अपरी न कत यं कत यं सुपरी तम् ।

प ाद् भव त स तापो ा या नकुले यथा ॥

Never do anything without due considerationand analysis. Always do work after

examining well. Otherwise one has to feel sorry as we hear about a Brahmin lady that

killed a Mongoose inadvertantly.

You might also like