Download as pdf or txt
Download as pdf or txt
You are on page 1of 912

ॐ ०७

श्री परमात्मने नमः


।। श्रीगणेशाय नमः ।।
श्रीमदाद्यगु�शङ्कराचायर्िवरिचतम्
ब्र�सत्र
ू शाङ्करभाष्यम्
(दूरजङ्गमयन्त्रसम्पादनम)्
(मूलमात्रम)्

BS 2073-10-11
सम्पादकः
िचरञ्जीवी खितवडा
Email:- ckachal@gmail.com
देवघाट-२, तनह�ँ
2 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ

श्री परमात्मने नमः
।। श्रीगणेशाय नमः ।।
श्रीमदाद्यगु�शङ्कराचायर्िवरिचतम्
ब्र�सत्र
ू शाङ्करभाष्यम्
प्रथमोऽध्यायः
॥ प्रथमः पादः ॥
युदययगाेचरयाेवषयवषयणाेतमःकाशवव
भावयाेरतरे तरभावानुपपाै सायाम्, तमाणामप
सतरामतरे तरभावानुपपः — इयतः अययगाेचरे
वषयण चदाके युययगाेचरय वषयय तमाणां
चायासः तपययेण वषयणतमाणां च वषयेऽयासाे
मयेित भवतं युम् ।
तथाययाेययाेयाकतामयाेयधमााययेतरे तराववेके
न अयतववयाेधमधमणाेः मयाानिनमः सयानृते

©CHIRANJIBI KHATIWADA िवषयसूची


3 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मथुनीकृय ‘अहमदम्’ ‘ममेदम्’ इित नैसगकाेऽयं
लाेकयवहारः ॥
अाह — काेऽयमयासाे नामेित । उयते — ृितपः
पर पूवावभासः । तं केचत् अयायधमायास इित
वदत । केचु य यदयासः तवेकाहिनबधनाे म इित
। अये त य यदयासः तयैव वपरतधमवकपनामाचते
। सवथाप त अययायधमावभासतां न यभचरित । तथा च
लाेकेऽनुभवः — शका ह रजतवदवभासते, एकः
सतीयवदित ॥
कथं पुनः यगायवषये अयासाे वषयतमाणाम् ?
सवाे ह पुराेऽवथत एव वषये वषयातरमययित ;
युययापेतय च यगानः अवषयवं वीष । उयते
— न तावदयमेकातेनावषयः, अययवषयवात्
अपराेवा यगासेः ; न चायमत िनयमः —
पुराेऽवथत एव वषये वषयातरमयसतयमित ;
अयेऽप ाकाशे बालाः तलमलनताद अययत ;
एवमवः यगायप अनाायासः ॥

©CHIRANJIBI KHATIWADA िवषयसूची


4 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तमेतमेवंलणमयासं पडता अवेित मयते ।
तवेकेन च वतवपावधारणं वामाः । तैवं सित, य
यदयासः, तकृतेन दाेषेण गुणेन वा अणुमाेणाप स न
सबयते । तमेतमवायमाानानाेरतरे तरायासं पुरकृय
सवे माणमेययवहारा लाैकका वैदका वृाः, सवाण च
शााण वधितषेधमाेपराण । कथं पुनरवावषयाण
यादिन माणािन शााण चेित, उयते — देहेयादषु
अहंममाभमानरहतय मातृवानुपपाै माणवृयनुपपेः ।
न हीयायनुपादाय यादयवहारः सवित । न
चाधानमतरे ण इयाणां यापारः सवित । न
चानयताभावेन देहेन कायते । न चैतन्
सवसित असयानः मातृवमुपपते । न च
मातृवमतरे ण माणवृरत । तादवावषयायेव
यादिन माणािन शााण चेित । पादभावशेषात् ।
यथा ह पादयः शदादभः ाेादनां सबधे सित
शदादवाने ितकूले जाते तताे िनवतते, अनुकूले च
वतते ; यथा दडाेतकरं पुषमभमुखमुपलय ‘मां

©CHIRANJIBI KHATIWADA िवषयसूची


5 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
हतमयमछित’ इित पलायतमारभते,
हरततृणपूणपाणमुपलय तं ित अभमुखीभवत ; एवं पुषा
अप युपचाः ूरीनााेशतः खाेतकराबलवत
उपलय तताे िनवतते, तपरताित वतते । अतः समानः
पादभः पुषाणां माणमेययवहारः । पादनां च सः
अववेकपूवकः यादयवहारः ।
तसामायदशनाुपमतामप पुषाणां
यादयवहारतकालः समान इित िनीयते । शाीये त
यवहारे यप बुपूवकार नावदवा अानः
परलाेकसबधमधयते, तथाप न
वेदातवेमशनायातीतमपेतादभेदमसंसायातवमध
कारे ऽपेयते, अनुपयाेगात् अधकारवराेधा । ाक् च
तथाभूतावानात् वतमानं शामवावषयवं नाितवतते
। तथा ह — ‘ाणाे यजेत’ इयादिन शाायािन
वणामवयाेऽवथादवशेषायासमाय वतते । अयासाे
नाम अतंतु रयवाेचाम । तथा — पुभायादषु
वकले षु सकले षु वा अहमेव वकलः सकलाे वेित

©CHIRANJIBI KHATIWADA िवषयसूची


6 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
बाधमानायययित ; तथा देहधमान् ‘थूलाेऽहं कृशाेऽहं
गाैराेऽहं िताम गछाम लयाम च’ इित ; तथेयधमान्
— ‘मूकः काणः बाे बधराेऽधाेऽहम्’ इित ;
तथातःकरणधमान् कामसपवचकसायवसायादन् ।
एवमहंययनमशेषवचारसाण यगाययय तं च
यगाानं सवसाणं तपययेणातःकरणादवययित ।
एवमयमनादरनताे नैसगकाेऽयासाे मयाययपः
कतृवभाेृववतकः सवलाेकयः । अयानथहेताेः हाणाय
अाैकववाितपये सवे वेदाता अारयते । यथा
चायमथः सवेषां वेदातानाम्, तथा वयमयां शाररकमीमांसायां
दशययामः । वेदातमीमांसाशाय
याचयासतयेदमादमं सूम् —
१. िज�ासािधकरणम्
1. अथातो ब्र�िज�ासा ॥१।१।१॥
त अथशदः अानतयाथः परगृते ; नाधकाराथः,
जासाया अनधकायवात् ; मलय च वााथे
समवयाभावात् ; अथातरयु एव थशदः ुया

©CHIRANJIBI KHATIWADA िवषयसूची


7 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मलयाेजनाे भवित ; पूवकृतापेाया फलत
अानतयायितरे कात् । सित च अानतयाथवे, यथा
धमजासा पूववृं वेदाययनं िनयमेनापेते, एवं
जासाप यपूववृं िनयमेनापेते तयम् ।
वायायानतय त समानम् । नवह कमावबाेधानतय वशेषः
; न ; धमजासायाः ागप अधीतवेदातय
जासाेपपेः । यथा च दयावदानानामानतयिनयमः,
मय ववतवात्, न तथेह माे ववतः ; शेषशेषवे
अधकृताधकारे वा माणाभावात् । धमजासयाेः
फलजायभेदा । अयुदयफलं धमानम्, तानुानापेम्
; िनःेयसफलं त ानम्, न चानुानातरापेम् ; भय
धमाे जायाे न ानकाले ऽत, पुषयापारतवात् ; इह त
भूतं  जायं िनयवा पुषयापारतम् ।
चाेदनावृभेदा । या ह चाेदना धमय लणम्, सा
ववषये िनयुानैव पुषमवबाेधयित । चाेदना त
पुषमवबाेधययेव केवलम्, अवबाेधय चाेदनाजयवात्, न
पुषाेऽवबाेधे िनयुयते — यथा अाथसकषेणाथावबाेधे,

©CHIRANJIBI KHATIWADA िवषयसूची


8 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तत् । ताकमप वयम्, यदनतरं जासाेपदयत
इित । उयते — िनयािनयवतववेकः, इहामुाथभाेगवरागः,
शमदमादसाधनसपत्, मुमुवं च । तेषु ह सस, ागप
धमजासाया ऊव च, शते  जासतं ातं च ; न
वपयये । तात् अथशदेन
यथाेसाधनसपयानतयमुपदयते ॥
अतःशदः हेवथः । याेद एव अहाेादनां
ेयःसाधनानामिनयफलतां दशयित — ‘तथेह कमचताे
लाेकः ीयत एवमेवामु पुयचताे लाेकः ीयते’ (छा. उ. ८-
१-६) इयादः ; तथा ानादप परं पुषाथ दशयित —
‘वदााेित परम्’ (तै. उ. २-१-१) इयादः ; तात्
यथाेसाधनसपयनतरं जासा कतया ॥
णाे जासा जासा ।  च वयमाणलणम्
‘जाय यतः’ इित । अत एव न शदय
जायाथातरमाशतयम् । ण इित कमण षी, न शेषे
; जायापेवाासायाः, जायातरािनदेशा । ननु
शेषषीपरहेऽप णाे जासाकमवं न वयते,

©CHIRANJIBI KHATIWADA िवषयसूची


9 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सबधसामायय वशेषिनवात् ; एवमप यं णः
कमवमुसृय सामायारे ण पराें कमवं कपयताे यथः
यासः यात् । न यथः, ाताशेषवचारितानाथवादित
चेत्, न ; धानपरहे तदपेतानामथावात् ।  ह
ानेनाुमतमवाधानम् । तधाने जासाकमण
परगृहीते, यैजासतैवना  जासतं न भवित,
तायथाायेवेित न पृथसूयतयािन । यथा ‘राजासाै
गछित’ इयुे सपरवारय रााे गमनमुं भवित, तत् ।
ुयनुगमा । ‘यताे वा इमािन भूतािन जायते’ (तै. उ. ३-१-
१) इयााः ुतयः ‘तजासव त’ (तै. उ. ३-१-१)
इित यमेव णाे जासाकमवं दशयत । त
कमणषीपरहे सूेणानुगतं भवित । ताण इित कमण
षी ॥
ातमछा जासा । अवगितपयतं ानं सवायाया
इछायाः कम, फलवषयवादछायाः । ानेन ह
माणेनावगतमं  । ावगितह पुषाथः,

©CHIRANJIBI KHATIWADA िवषयसूची


10 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
िनःशेषसंसारबीजावानथिनबहणात् । ता
जासतयम् ॥
तपुन समसं वा यात् ; यद सं न
जासतयम् । अथासं नैव शं जासतमित ।
उयते — अत ताव िनयशबुमुवभावं सवं
सवशसमवतम् । शदय ह युपामानय
िनयशवादयाेऽथाः तीयते, बृंहतेधाताेरथानुगमात् ।
सवयावा ातवसः । सवाे ाातवं येित,
न ‘नाहम’ इित । यद ह नाातवसः यात्, सवाे
लाेकः ‘नाहम’ इित तीयात् । अाा च  । यद तह
लाेके  अावेन समत, तताे ातमेवेयजायवं
पुनरापम् ; न ; तशेषं ित वितपेः । देहमां
चैतयवशमाेित ाकृता जना लाेकायितका ितपाः ।
इयायेव चेतनायाेयपरे । मन इयये । वानमां
णकमयेके । शूयमयपरे । अत देहादयितरः संसार
कता भाेेयपरे । भाेैव केवलं न कतेयेके । अत
तितर ईरः सवः सवशरित केचत् । अाा स

©CHIRANJIBI KHATIWADA िवषयसूची


11 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भाेुरयपरे । एवं बहवाे वितपा
युवातदाभाससमायाः सतः । तावचाय
यकितपमानाे िनःेयसाितहयेत, अनथ चेयात् ।
ताजासाेपयासमुखेन वेदातवामीमांसा
तदवराेधतकाेपकरणा िनःेयसयाेजना तूयते ॥१ ॥
 जासतयमयुम् । कंलणं पुनतेयत अाह
भगवासूकारः —
२. जन्माद्यिधकरणम्
2. जन्माद्यस्य यतः ॥१।१।२॥
ज उपः अादः अय — इित तुणसंवानाे
बीहः । जथितभं समासाथः । जनादवं
ुितिनदेशापें वतवृापें च । ुितिनदेशतावत् — ‘यताे
वा इमािन भूतािन जायते’ (तै. उ. ३-१-१) इित, अवाे
जथितलयानां मदशनात् । वतवृमप — जना
लधसाकय धमणः थितलयसवात् । अयेित
यादसधापतय धमण इदमा िनदेशः । षी
जादधमसबधाथा । यत इित कारणिनदेशः । अय जगताे

©CHIRANJIBI KHATIWADA िवषयसूची


12 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नामपायां याकृतय अनेककतृभाेृसंयुय
ितिनयतदेशकालिनमयाफलायय
मनसायचयरचनापय जथितभं यतः सवासवशेः
कारणावित, तेित वाशेषः । अयेषामप भाववकाराणां
िवेवातभाव इित जथितनाशानामह हणम् ।
याकपरपठतानां त ‘जायतेऽत’ इयादनां हणे तेषां
जगतः थितकाले सायमानवाूलकारणादुपथितनाशा
जगताे न गृहीताः युरयाशेत ; ता श ; इित या
उपणः, तैव थितः लय, त एव गृते । न च
यथाेवशेषणय जगताे यथाेवशेषणमीरं मुा, अयतः
धानादचेतनात् अणुयः अभावात् संसारणाे वा उपयाद
सावयतं शम् । न च वभावतः,
वशदेशकालिनमानामहाेपादानात् । एतदेवानुमानं
संसारयितरेरातवादसाधनं मयते ईरकारणवादनः

नवहाप तदेवाेपयतं जादसूे ; न ;
वेदातवाकुसमथनाथवासूाणाम् । वेदातवाािन ह

©CHIRANJIBI KHATIWADA िवषयसूची


13 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सूैदाय वचायते । वााथवचारणायवसानिनवृा ह
ावगितः, नानुमानादमाणातरिनवृा । सस त
वेदातवाेषु जगताे जादकारणवादषु, तदथहणदाढ ाय
अनुमानमप वेदातवाावराेध माणं भवत्, न िनवायते,
ुयैव च सहायवेन तकयायुपेतवात् । तथा ह — ‘ाेतयाे
मतयः’ (बृ. उ. २-४-५) इित ुितः ‘पडताे मेधावी
गधारानेवाेपसपेतैवमेवह
े ाचायवापुषाे वेद’ (छा. उ. ६-१४-
२) इित च पुषबुसाहायमानाे दशयित । न
धमजासायामव ुयादय एव माणं जासायाम् ।
कत ुयादयाेऽनुभवादय यथासवमह माणम्,
अनुभवावसानवात
ू वतवषयवा ानय । कतये ह
वषये नानुभवापेातीित ुयादनामेव ामायं यात्,
पुषाधीनालाभवा कतयय । कतमकतमयथा वा कत
शं लाैककं वैदकं च कम ; यथा अेन गछित, पाम्,
अयथा वा, न वा गछतीित । तथा ‘अितराे षाेडशनं
गृाित, नाितराे षाेडशनं गृाित’ ‘उदते जुहाेित, अनुदते
जुहाेित’ इित । वधितषेधा अ अथवतः युः,

©CHIRANJIBI KHATIWADA िवषयसूची


14 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वकपाेसगापवादा । न त वत ‘एवम्, नैवम्’ ‘अत,
नात’ इित वा वकयते । वकपनात पुषबुपेाः । न
वतयाथायानं पुषबुपेम् । कं तह ? वततमेव तत्
। न ह थाणावेकन् ‘थाणुवा, पुषाेऽयाे वा’ इित
तवानं भवित । त ‘पुषाेऽयाे वा’ इित मयाानम् ।
‘थाणुरेव’ इित तवानम्, वततवात् । एवं
भूतवतवषयाणां ामायं वततम् । तैवं सित ानमप
वततमेव, भूतवतवषयवात् । ननु भूतवतवषयवे णः
माणातरवषयवमेवेित वेदातवावचारणा अनथकैव ाा
; न ; इयावषयवेन सबधाहणात् । वभावताे
वषयवषयाणीयाण, न वषयाण । सित हीयवषयवे
णः, इदं णा सबं कायमित गृेत । कायमामेव त
गृमाणम् — कं णा सबम् ? कमयेन केनचा
सबम् ? — इित न शं िनेतम् । ताादसूं
नानुमानाेपयासाथम् । कं तह ? वेदातवादशनाथम् । कं
पुनतेदातवां यत् सूेणेह ललयषतम् ? ‘भृगुवै
वाणः । वणं पतरमुपससार । अधीह भगवाे ेित’ (तै.

©CHIRANJIBI KHATIWADA िवषयसूची


15 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उ. ३-१-१) इयुपयाह — ‘यताे वा इमािन भूतािन जायते
। येन जातािन जीवत । यययभसंवशत ।
तजासव । तेित । ’ (तै. उ. ३-१-१) तय च
िनणयवाम् — ‘अानदाेव खवमािन भूतािन जायते ।
अानदेन जातािन जीवत । अानदं ययभसंवशत’ (तै.
उ. ३-६-१) इित । अयाययेवंजातीयकािन वाािन
िनयशबुमुवभावसववपकारणवषयाण उदाहतयािन
॥२ ॥
जगकारणवदशनेन सवं ेयुपम्, तदेव
ढयाह —
३. शा�योिनत्वािधकरणम्
3. शा�योिनत्वात् ॥१।१।३॥
महत ऋवेदादेः शाय अनेकवाथानाेपबृंहतय
दपवसवाथावाेितनः सवकपय याेिनः कारणं  । न
हीशय शाय ऋवेदादलणय सवगुणावतय
सवादयतः सवाेऽत । यतराथ शां
यापुषवशेषासवित, यथा याकरणाद पाणयादेः

©CHIRANJIBI KHATIWADA िवषयसूची


16 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ेयैकदेशाथमप, स तताेऽयधकतरवान इित सं लाेके ।
कमु वयम् — अनेकशाखाभेदभय
देवितयनुयवणामादवभागहेताेः ऋवेदाायय
सवानाकरय अयेनैव ललायायेन पुषिनःासवत्
याहताे भूतात् याेनेः सवः — ‘अय महताे भूतय
िनःसतमेतत् यवेदः’ (बृ. उ. २-४-१०) इयादुतेः —
तय महताे भूतय िनरितशयं सववं सवशमवं चेित ॥
अथवा यथाेमृवेदादशां याेिनः कारणं माणमय
णाे यथाववपाधगमे । शाादेव माणात् जगताे
जादकारणं ाधगयत इयभायः । शामुदातं पूवसूे
— ‘यताे वा इमािन भूतािन जायते’ (तै. उ. ३-१-१) इयाद
। कमथ तहीदं सूम्, यावता पूवसूेणैव एवंजातीयकं
शामुदाहरता शायाेिनवं णाे दशतम् । उयते — त
सूारे ण पं शायानुपादानाादसूेण
केवलमनुमानमुपयतमयाशेत ; तामाशां िनवतयतमदं
सूं ववृते — ‘शायाेिनवात्’ इित ॥३ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


17 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कथं पुनणः शामाणकवमुयते, यावता ‘अाायय
याथवादानथमतदथानाम्’ (जै. सू. १-२-१) इित
यापरवं शाय दशतम् । अताे वेदातानामानथम्,
अयाथवात् ; कतृदेवतादकाशनाथवेन वा
यावधशेषवम्, उपासनादयातरवधानाथवं वा । न ह
परिनतवतितपादनं सवित ;
यादवषयवापरिनतवतनः, तितपादने च
हेयाेपादेयरहते पुषाथाभावात् । अत एव ‘साेऽराेदत्’
इयेवमादनामानथं मा भूदित ‘वधना
वेकवावातयथेन वधीनां युः’ (जै. सू. १-२-७) इित
तावकवेनाथववमुम् । माणां च ‘इषे वा’ इयादनां
यातसाधनाभधायवेन कमसमवायवमुम् । अताे न
चदप वेदवाानां वधसंपशमतरे णाथवा ा उपपा
वा । न च परिनते वतवपे वधः सवित,
यावषयवाधेः ।
ताकमापेतकतृदेवतादवपकाशनेन यावधशेषवं
वेदातानाम् । अथ करणातरभयाैतदयुपगयते, तथाप

©CHIRANJIBI KHATIWADA िवषयसूची


18 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ववागताेपासनादकमपरवम् । ता णः
शायाेिनवमित ाे, उयते —
४. समन्वयािधकरणम्
4. त�ु समन्वयात् ॥१।१।४॥
तशदः पूवपयावृयथः । त सवं सवश
जगदुपथितलयकारणं वेदातशाादेवावगयते । कथम् ?
समवयात् । सवेषु ह वेदातेषु वाािन तापयेणैतयाथय
ितपादकवेन समनुगतािन । ‘सदेव साेयेदम अासीत्
एकमेवातीयम्’ (छा. उ. ६-२-१) ‘अाा वा इदमेक एवा
अासीत्’ (एे. उ. १-१-१) ‘तदेतापूवमनपरमनतरमबाम्’
(बृ. उ. २-५-१९) ‘अयमाा  सवानभ
ु ूः’ (बृ. उ. २-५-१९)
‘ैवेदममृतं पुरतात्’ (मु. उ. २-२-१२) इयादिन । न च
ततानां पदानां वपवषये िनते समवयेऽवगयमाने
अथातरकपना युा, ुतहायुतकपनासात् । न च तेषां
कतृदेवतादवपितपादनपरता अवसीयते, ‘तकेन कं पयेत’्
(बृ. उ. २-४-१३) इयादयाकारकफलिनराकरणुतेः । न च
परिनतवतवपवेऽप यादवषयवं णः,

©CHIRANJIBI KHATIWADA िवषयसूची


19 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘तवमस’ (छा. उ. ६-८-७) इित ाभावय
शामतरे णानवगयमानवात् । यु
हेयाेपादेयरहतवादुपदेशानथमित, नैष दाेषः ;
हेयाेपादेयशूयातावगमादेव सवेशहाणापुषाथसेः ।
देवतादितपादनय त ववागताेपासनाथवेऽप न
कराेधः । न त तथा ण उपासनावधशेषवं सवित,
एकवे हेयाेपादेयशूयतया याकारकादैतवानाेपमदाेपपेः
। न ह एकववानेनाेथतय ैतवानय पुनः
सवाेऽत येनाेपासनावधशेषवं णः ितपाेत ।
ययय वेदवाानां वधसंपशमतरे ण माणवं न म्,
तथायावानय फलपयतवा तषयय शाय
ामायं शं यायातम् । न चानुमानगयं शाामायम्,
येनाय ं िनदशनमपेयेत । तासं णः
शामाणकवम् ॥
अापरे यवितते — यप शामाणकं , तथाप
ितपवधवषयतयैव शाेण  समयते ; यथा
यूपाहवनीयादयलाैककायप वधशेषतया शाेण समयते,

©CHIRANJIBI KHATIWADA िवषयसूची


20 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तत् । कुत एतत् ? वृिनवृयाेजनपरवाछाय । तथा
ह शातापयवदामनुमणम् — ‘ाे ह तयाथः
कमावबाेधनं नाम’ इित ; ‘चाेदनेित यायाः वतकं वचनम्’
‘तय ानमुपदेशः’ (जै. सू. १-१-५) ‘तत
ू ानां याथेन
समाायः’ (जै. सू. १-१-२५) ‘अाायय
याथवादानथमतदथानाम्’ (जै. सू. १-२-१) इित च ।
अतः पुषं चषयवशेषे
वतयकुतषयवशेषावतयाथवछाम् । तछे षतया
चायदुपयुम् । तसामायाेदातानामप तथैवाथववं यात् ।
सित च वधपरवे, यथा वगादकामयाहाेादसाधनं
वधीयते, एवममृतवकामय ानं वधीयत इित युम् ।
नवह जायवैलयमुम् — कमकाडे भयाे धमाे
जायः, इह त भूतं िनयिनवृं  जायमित ; त
धमानफलादनुानापेालणं ानफलं भवतमहित ।
नाहयेवं भवतम्, कायवधयुयैव णः ितपामानवात्
। ‘अाा वा अरे यः’ (बृ. उ. २-४-५) ‘य
अाापहतपाा ... साेऽवेयः स वजासतयः’ (छा. उ.

©CHIRANJIBI KHATIWADA िवषयसूची


21 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
८-७-१) ‘अाेयेवाेपासीत’ (बृ. उ. १-४-७) ‘अाानमेव
लाेकमुपासीत’ (बृ. उ. १-४-१५) ‘ वेद ैव भवित’ (मु.
उ. ३-२-९) इयादषु वधानेषु सस, ‘काेऽसावाा ?’ ‘कं
त ?’ इयाकाायां तवपसमपणेन सवे वेदाता
उपयुाः — िनयः सवः सवगताे िनयतृाे
िनयशबुमुवभावाे वानमानदं  इयेवमादयः ।
तदुपासना शााेऽाे माेः फलं भवयित ।
कतयवयननुवेशे त वतमाकथने हानाेपादानासवात्
‘सपा वसमती’ ‘राजासाै गछित’
इयादवावेदातवाानामानथमेव यात् । ननु
वतमाकथनेऽप ‘रुरयम्, नायं सपः’ इयादाै
ातजिनतभीितिनवतनेनाथववं म् ;
तथेहायसंसायावतकथनेन संसारवातिनवतनेनाथववं
यात् । यादेतदेवम्, यद रुवपवणमाेणेव सपातः,
संसारवातवपवणमाेण िनवतेत ; न त िनवतते ;
ुतणाेऽप यथापूव सखदुःखादसंसारधमदशनात्, ‘ाेतयाे
मतयाे िनदयासतयः’ (बृ. उ. २-४-५) इित च

©CHIRANJIBI KHATIWADA िवषयसूची


22 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वणाेरकालयाेमननिनदयासनयाेवधदशनात् ।
ताितपवधवषयतयैव शामाणकं
ायुपगतयमित ॥
अाभधीयते — न ; कमवाफलयाेवैलयात् ।
शाररं वाचकं मानसं च कम ुितृितसं धमायम्,
यषया जासा ‘अथाताे धमजासा’ (जै. सू. १-१-१) इित
सूिता । अधमाेऽप हंसादः ितषेधचाेदनालणवाायः
परहाराय । तयाेाेदनालणयाेरथानथयाेधमाधमयाेः फले
ये सखदुःखे शररवानाेभरे वाेपभुयमाने
वषयेयसंयाेगजये ादषु थावरातेषु से ।
मनुयवादारय ातेषु देहवस सखतारतयमनुूयते । तत
तेताेधमयाप तारतयं गयते ।
धमतारतयादधकारतारतयम् । सं
चाथवसामयादकृतमधकारतारतयम् । तथा च
यागानुायनामेव वासमाधवशेषादुरे ण पथा गमनम्,
केवलै रापूतदसाधनैधूमादमेण दणेन पथा गमनम्,
ताप सखतारतयम्, तसाधनतारतयं च शाात्

©CHIRANJIBI KHATIWADA िवषयसूची


23 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘यावसपातमुषवा’ (छा. उ. ५-१०-५) इयायते । तथा
मनुयादषु थावरातेषु सखलवाेदनालणधमसाय एवेित
गयते तारतयेन वतमानः । तथाेवगतेवधाेगतेषु च देहवस
दुःखतारतयदशनाेताेरधमय ितषेधचाेदनालणय
तदनुायनां च तारतयं गयते । एवमवाददाेषवतां
धमाधमतारतयिनमं शरराेपादानपूवकं
सखदुःखतारतयमिनयं संसारपं ुितृितयायसम् ।
तथा च ुितः ‘न ह वै सशररय सतः याययाेरपहितरत’
इित यथावणतं संसारपमनुवदित । ‘अशररं वाव सतं न
याये पृशतः’ (छा. उ. ८-१२-१) इित
यायपशनितषेधााेदनालणधमकायवं
माेाययाशररवय ितषयत इित गयते । धमकायवे
ह यायपशनितषेधाे नाेपपेत । अशररवमेव
धमकायमित चेत्, न ; तय वाभावकवात् — ‘अशररꣳ
शररे वनवथेववथतम् । महातं वभुमाानं मवा धीराे न
शाेचित’ (क. उ. १-२-२१) ‘अाणाे मनाः शः’ (मु. उ. २-
१-२) ‘असाे यं पुषः’ (बृ. उ. ४-३-१५) इयादुितयः ।

©CHIRANJIBI KHATIWADA िवषयसूची


24 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अत एवानुेयकमफलवलणं माेायमशररवं िनयमित
सम् । त कपरणामिनयं यवयमाणेऽप
तदेवेदमित बुन वहयते ; यथा पृथयाद
जगयववादनाम्, यथा वा सांयानां गुणाः । इदं त
पारमाथकं कूटथिनयं याेमवसवयाप सववयारहतं
िनयतृं िनरवयवं वयंयाेितःवभावम्, य धमाधमाै सह
कायेण कालयं च नाेपावतेते ; तदेतदशररवं माेायम् —
‘अय धमादयाधमादयााकृताकृतात् । अय भूता
भया’ (क. उ. १-२-१४) इयादुितयः । अतत,
ययेयं जासा तता । तद कतयशेषवेनाेपदयेत, तेन
च कतयेन सायेाेाेऽयुपगयेत, अिनय एव यात् ।
तैवं सित यथाेकमफले वेव तारतयावथतेविनयेषु
कदितशयाे माे इित सयेत । िनय माेः
सवैमाेवादभरयुपगयते । अताे न कतयशेषवेन ाेपदेशाे
युः । अप च ‘ वेद ैव भवित’ (मु. उ. ३-२-९)
‘ीयते चाय कमाण ते परावरे’ (मु. उ. २-२-८)
‘अानदं णाे वा बभेित कुतन’ (तै. उ. २-९-१)

©CHIRANJIBI KHATIWADA िवषयसूची


25 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘अभयं वै जनक ााेऽस’ (बृ. उ. ४-२-४) ‘तदाानमेवावेदहं
ाीित, तासवमभवत्’ (वाजसनेय ण. उ. १-४-
१०) ‘त काे माेहः कः शाेक एकवमनुपयतः’ (ई. उ. ७)
इयेवमााः ुतयाे वानतरमेव माें दशययाे मये
कायातरं वारयत । तथा ‘तैतपयृषवामदेवः ितपेदेऽहं
मनुरभवं सूय
 ’ (बृ. उ. १-४-१०) इित
दशनसवाभावयाेमये कतयातरवारणायाेदाहायम् — यथा
‘ितगायित’ इित ितितगाययाेमये तकतृकं कायातरं
नातीित गयते । ‘वं ह नः पता याेऽाकमवायाः परं
पारं तारयस’ (. उ. ६-८) ‘ुतं ेव मे भगवश
ृ े यतरित
शाेकमावदित ; साेऽहं भगवः शाेचाम, तं मा
भगवाछाेकय पारं तारयत’ (छा. उ. ७-१-३) ‘तै
मृदतकषायाय तमसः पारं दशयित भगवासनकुमारः’ (छा. उ.
७-२-२) इित चैवमााः ुतयाे
माेितबधिनवृमामेवाानय फलं दशयत । तथा च
अाचायणीतं यायाेपबृंहतं सूम् —
‘दुःखजवृदाेषमयाानानामुराेरापाये

©CHIRANJIBI KHATIWADA िवषयसूची


26 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तदनतरापायादपवगः’ (या. सू. १-१-२) इित ।
मयाानापाय ाैकववानावित । न चेदं
ाैकववानं सपूपम् — यथा ‘अनतं वै मनाेऽनता
वेदेवा अनतमेव स तेन लाेकं जयित’ (बृ. उ. ३-१-९) इित
। न चायासपम् — यथा ‘मनाे ेयुपासीत’ (छा. उ. ३-
१८-१) ‘अादयाे ेयादेशः’ (छा. उ. ३-१९-१) इित च
मनअादयादषु यासः । नाप
वशयायाेगिनमम् ‘वायुवाव संवगः’ (छा. उ. ४-३-१)
‘ाणाे वाव संवगः’ (छा. उ. ४-३-३) इितवत् ।
नायायावेणादकमवकमासंकारपम् । सपदादपे ह
ाैकववानेऽयुपगयमाने, ‘तवमस’ (छा. उ. ६-८-७)
‘अहं ा’ (बृ. उ. १-४-१०) ‘अयमाा ’ (बृ. उ. २-
५-१९) इयेवमादनां वाानां ाैकववतितपादनपरः
पदसमवयः पीड ेत । ‘भते दयथछते सवसश
ं याः’
(मु. उ. २-२-८) इित
चैवमादयवािनवृफलवणायुपयेरन् । ‘ वेद ैव
भवित’ (मु. उ. ३-२-९) इित चैवमादिन तावापवचनािन

©CHIRANJIBI KHATIWADA िवषयसूची


27 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सपदादपवे न सामयेनाेपपेरन् । ता सपदादपं
ाैकववानम् । अताे न पुषयापारता वा । कं
तह ? यादमाणवषयवतानवततैव । एवंभूतय
णतानय च न कयाचुा शः कायानुवेशः
कपयतम् । न च वदयाकमवेन कायानुवेशाे णः —
‘अयदेव तदतादथाे अवदतादध’ (के. उ. १-३) इित
वदयाकमवितषेधात्, ‘येनद
े ं सव वजानाित तं केन
वजानीयात्’ (बृ. उ. २-४-१३) इित च ।
तथाेपातयाकमवितषेधाेऽप भवित — ‘याचानयुदतं
येन वागयुते’ इयवषयवं ण उपयय, ‘तदेव  वं
व, नेदं यददमुपासते’ (के. उ. १-४) इित । अवषयवे
णः शायाेिनवानुपपरित चेत्, न ;
अवाकपतभेदिनवृपरवाछाय । न ह शामदंतया
वषयभूतं  ितपपादयषित । कं तह ?
यगावेनावषयतया ितपादयत् अवाकपतं
वेवेदतृवेदनादभेदमपनयित । तथा च शाम् — ‘ययामतं
तय मतं मतं यय न वेद सः । अवातं वजानतां

©CHIRANJIBI KHATIWADA िवषयसूची


28 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वातमवजानताम्’ (के. उ. २-३) ‘न ेारं पयेः’ (बृ. उ.
३-४-२) ‘न वातेवातारं वजानीयाः’ (बृ. उ. ३-४-२) इित
चैवमाद । अताेऽवाकपतसंसारविनवतनेन
िनयमुावपसमपणा माेयािनयवदाेषः । यय
तूपााे माेः, तय मानसं वाचकं कायकं वा कायमपेत
इित युम् । तथा वकायवे च । तयाेः पयाेमाेय
वमिनयवम् । न ह दयाद वकायम् उपां वा घटाद
िनयं ं लाेके । न च अायवेनाप कायापेा,
वावपवे सयनायवात् ; वपयितरवेऽप णाे
नायवम्, सवगतवेन िनयावपवासवेण ण
अाकाशयेव । नाप संकायाे माेः, येन यापारमपेेत ।
संकाराे ह नाम संकायय गुणाधानेन वा यात्,
दाेषापनयनेन वा । न तावुणाधानेन सवित,
अनाधेयाितशयवपवााेय । नाप दाेषापनयनेन,
िनयशवपवााेय । वाधम एव सन् ितराेभूताे
माेः ययािन संयमाणेऽभययते — यथा अादशे
िनघषणयया संयमाणे भावरवं धम इित चेत्, न ;

©CHIRANJIBI KHATIWADA िवषयसूची


29 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यायवानुपपेरानः । यदाया ह या, तमवकुवती
नैवाानं लभते । याा यया वयेत, अिनयवमानः
सयेत । ‘अवकायाेऽयमुयते’ इित चैवमादिन वाािन
बायेरन् । तािनम् । ता वाया या अानः
सवित । अयायायात याया अवषयवा तयाा
संयते । ननु देहायया ानाचमनयाेपवीतधारणादकया
यया देही संयमाणाे ः, न ;
देहादसंहतयैवावागृहीतयानः संयमाणवात् । यं
ह ानाचमनादेदेहसमवायवम् । तया देहायया तसंहत एव
कदवयावेन परगृहीतः संयत इित युम् । यथा
देहायचकसािनमेन धातसायेन तसंहतय तदभमािनन
अाराेयफलम्, ‘अहमराेगः’ इित य बुपते — एवं
ानाचमनयाेपवीतधारणादकया ‘अहं शः संकृतः’ इित य
बुपते, स संयते । स च देहेन संहत एव । तेनैव
हंका अहंययवषयेण ययना सवाः या िनवयते ।
तफलं च स एवााित, ‘तयाेरयः पपलं
वायनयाेऽभचाकशीित’ (मु. उ. ३-१-१) इित मवणात्

©CHIRANJIBI KHATIWADA िवषयसूची


30 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
— ‘अाेयमनाेय
ु ं भाेेयामनीषणः’ (क. उ. १-३-४)
इित च । तथा ‘एकाे देवः सवभत
ू ेषु गूढः सवयापी
सवभत
ू ातराा । कमायः सवभत
ू ाधवासः साी चेता
केवलाे िनगुण
 ’ (े. उ. ६-११) इित, ‘स
पयगामकायमणमावरं शमपापवम्’ (ई. उ. ८)
इित, च — एताै मावनाधेयाितशयतां िनयशतां च णाे
दशयतः । भाव माेः । ता संकायाेऽप माेः ।
अताेऽयाें ित यानुवेशारं न शं केनचशयतम् ।
ताानमेकं मुा याया गधमायायनुवेश इह
नाेपपते । ननु ानं नाम मानसी या, न ; वैलयात् ।
या ह नाम सा, य वतवपिनरपेैव चाेते,
पुषचयापाराधीना च, यथा — ‘ययै देवतायै हवगृहीतं
याां मनसा यायेषरयन्’ इित, ‘संयां मनसा यायेत’्
(एे. ा. ३-८-१) इित चैवमादषु । यानं चतनं यप
मानसम्, तथाप पुषेण कतमकतमयथा वा कत शम्,
पुषतवात् । ानं त माणजयम् । माणं च
यथाभूतवतवषयम् । अताे ानं कतमकतमयथा वा

©CHIRANJIBI KHATIWADA िवषयसूची


31 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कतमशम् । केवलं वततमेव तत् ; न चाेदनातम्, नाप
पुषतम् ; ताानसवेऽप ानय महैलयम् । यथा
च ‘पुषाे वाव गाैतमाः’ (छा. उ. ५-७-१) ‘याेषा वाव
गाैतमाः’ (छा. उ. ५-७-१) इय
याेषपुषयाेरबुमानसी भवित ; केवलचाेदनाजयवात्
यैव सा पुषता च । या त सेऽावबुः, न सा
चाेदनाता ; नाप पुषता । कं तह ?
यवषयवततैवेित ानमेवैतत् ; न या — एवं
सवमाणवषयवतषु वेदतयम् । तैवं सित
यथाभूतावषयमप ानं न चाेदनातम् । तषये
लङादयः ूयमाणा अप अिनयाेयवषयवाकुठभवत
उपलादषु युरतैयादवत्, अहेयानुपादेयवतवषयवात् ।
कमथािन तह ‘अाा वा अरे यः ाेतयः’ (बृ. उ. २-४-
५) इयादिन वधछायािन वचनािन ?
वाभावकवृवषयवमुखीकरणाथानीित ूमः । याे ह
बहमुखः वतते पुषः ‘इं मे भूयादिनं मा भूत्’ इित, न च
तायतकं पुषाथ लभते, तमायतकपुषाथवाछनं

©CHIRANJIBI KHATIWADA िवषयसूची


32 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वाभावकाकायकरणसातवृगाेचरामुखीकृय
यगााेततया वतयत ‘अाा वा अरे यः’
इयादिन ; तयाावेषणाय वृयाहेयमनुपादेयं
चातवमुपदयते — ‘इदं सव यदयमाा’ (बृ. उ. २-४-६)
‘य वय सवमाैवाभूकेन कं पयेत् ... केन कं
वजानीयात्’ (बृ. उ. ४-५-१५) ‘वातारमरे केन वजानीयात्’
(बृ. उ. २-५-१९) ‘अयमाा ’ (बृ. उ. २-५-१९)
इयादभः । यदयकतयधानमाानं हानायाेपादानाय वा न
भवतीित, तथैवेययुपगयते । अलाराे यमाकम् —
याावगताै सयां सवकतयताहािनः कृतकृयता चेित ।
तथा च ुितः — ‘अाानं चेजानीयादयमीित पूषः ।
कमछकय कामाय शररमनुसंवरेत’् (बृ. उ. ४-४-१२)
इित, ‘एत
ु ा बुमायाकृतकृय भारत’ (भ. गी. १५-
२०) इित च ृितः । ता ितपवधवषयतया णः
समपणम् ॥
यदप केचदाः — वृिनवृवधतछे षयितरे केण
केवलवतवाद वेदभागाे नातीित, त ; अाैपिनषदय

©CHIRANJIBI KHATIWADA िवषयसूची


33 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पुषयानयशेषवात् । याेऽसावुपिनषवेवाधगतः
पुषाेऽसंसार वपः उपाादचतवधयवलणः
वकरणथाेऽनयशेषः, नासाै नात नाधगयत इित वा शं
वदतम् ; ‘स एष नेित नेयाा’ (बृ. उ. ३-९-२६)
इयाशदात् अान यायातमशवात्, य एव
िनराकता तयैवावात् । नवाा
अहंययवषयवादुपिनषवेव वायत इयनुपपम् ; न,
तसावेन युवात् । न हंययवषयकतृयितरे केण
तसाी सवभूतथः सम एकः कूटथिनयः पुषाे वधकाडे
तकसमये वा केनचदधगतः सवयाा । अतः स न
केनचयायातं शः, वधशेषवं वा नेतम् — अावादेव
च सवेषाम् — न हेयाे नायुपादेयः । सव ह
वनयकारजातं पुषातं वनयित ; पुषाे ह
वनाशहेवभावादवनाशी ; वयाहेवभावा कूटथिनयः ;
अत एव िनयशबुमुवभावः ; तात् ‘पुषा परं
कसा काा सा परा गितः’ (क. उ. १-३-११) ‘तं
वाैपिनषदं पुषं पृछाम’ (बृ. उ. ३-९-२६) इित

©CHIRANJIBI KHATIWADA िवषयसूची


34 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चाैपिनषदववशेषणं पुषयाेपिनषस ाधायेन कायमानवे
उपपते । अताे भूतवतपराे वेदभागाे नातीित वचनं
साहसमाम् ॥
यदप शातापयवदामनुमणम् — ‘ाे ह तयाथः
कमावबाेधनम्’ इयेवमाद, तत्
धमजासावषयवाधितषेधशााभायं यम् । अप च
‘अाायय याथवादानथमतदथानाम्’
इयेतदेकातेनायुपगछतां भूताेपदेशानथसः ।
वृिनवृवधतछे षयितरे केण भूतं चेतूपदशित
भयाथवेन, कूटथिनयं भूतं नाेपदशतीित काे हेतः । न ह
भूतमुपदयमानं या भवित । अयावेऽप भूतय
यासाधनवायाथ एव भूताेपदेश इित चेत्, नैष दाेषः ;
याथवेऽप यािनवतनशमतूपदमेव ; याथवं त
याेजनं तय ; न चैतावता ववनुपदं भवित । यद
नामाेपदं कं तव तेन यादित, उयते —
अनवगतावतूपदेश तथैव भवतमहित ; तदवगया
मयाानय संसारहेताेिनवृः याेजनं यत

©CHIRANJIBI KHATIWADA िवषयसूची


35 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इयवशमथववं यासाधनवतूपदेशेन । अप च ‘ाणाे
न हतयः’ इित चैवमाा िनवृपदयते । न च सा या
। नाप यासाधनम् । अयाथानामुपदेशाेऽनथकेत्,
‘ाणाे न हतयः’ इयादिनवृयुपदेशानामानथं ाम् ।
तािनम् । न च वभावाहयथानुरागेण नञः
शमायाथवं कपयतं
हननयािनवृयाैदासीययितरे केण । नञैष वभावः,
यवसबधनाेऽभावं बाेधयतीित । अभावबुाैदासीयकारणम्
। सा च दधेधनाववयमेवाेपशायित ।
तासयािनवृयाैदासीयमेव ‘ाणाे न हतयः’
इयादषु ितषेधाथ मयामहे, अय जापिततादयः ।
तापुषाथानुपयाेयुपायानादभूताथवादवषयमानथाभधा
नं यम् ॥
यदयुम् — कतयवयनुवेशमतरे ण
वतमामुयमानमनथकं यात् ‘सपा वसमती’
इयादवदित, तपरतम् ; ‘रुरयम्, नायं सपः’ इित
वतमाकथनेऽप याेजनय वात् । ननु ुतणाेऽप

©CHIRANJIBI KHATIWADA िवषयसूची


36 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यथापूव संसारवदशना रुवपकथनवदथववमयुम् ।
अाेयते — नावगताभावय यथापूव संसारवं शं
दशयतम्, वेदमाणजिनताभाववराेधात् । न ह
शरराााभमािननाे दुःखभयादमवं मित, तयैव
वेदमाणजिनताावगमे तदभमानिनवृाै तदेव
मयाानिनमं दुःखभयादमवं भवतीित शं कपयतम् ।
न ह धिननाे गृहथय धनाभमािननाे धनापहारिनमं दुःखं
मित, तयैव जतय धनाभमानरहतय तदेव
धनापहारिनमं दुःखं भवित । न च कुडलनः
कुडलवाभमानिनमं सखं मित तयैव कुडलवयुय
कुडलवाभमानरहतय तदेव कुडलवाभमानिनमं सखं
भवित । तदुं ुया — ‘अशररं वाव सतं न याये
पृशतः’ (छा. उ. ४-१२-१) इित । शररे पिततेऽशररवं
यात्, न जीवत इित चेत,् न ; सशररवय
मयाानिनमवात् । न ानः शररााभमानलणं
मयाानं मुा अयतः सशररवं शं कपयतम् ।
िनयमशररवमकमिनमवादयवाेचाम ।

©CHIRANJIBI KHATIWADA िवषयसूची


37 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तकृतधमाधमिनमं सशररवमित चेत्, न ;
शररसबधयासवात् धमाधमयाेराकृतवासेः,
शररसबधय धमाधमयाेतकृतवय चेतरेतरायवसात्
; अधपरपरै षा अनादवकपना । यासमवायाभावाानः
कतृवानुपपेः । सधानमाेण राजभृतीनां ं कतृवमित
चेत्, न ; धनदानाुपाजतभृयसबधवाेषां कतृवाेपपेः ;
न वानाे धनदानादवछररादभः ववामभावसबधिनमं
कछं कपयतम् । मयाभमानत यः सबधहेतः
। एतेन यजमानवमानाे यायातम् । अाः —
देहादयितरयानः अाीये देहादावहमभमानाे गाैणः, न
मयेित चेत्, न ; सवतभेदय गाैणवमुयवसेः ।
यय ह साे वतभेदः — यथा
केसरादमानाकृितवशेषाेऽवययितरे कायां
संहशदययभाुयाेऽयः सः, ततायः पुषः ायकैः
ाैयशाैयादभः संहगुणैः सपः सः, तय तपुषे
संहशदययाै गाैणाै भवतः ; नासवतभेदय । तय
वयायशदययाै ातिनमावेव भवतः, न गाैणाै ; यथा

©CHIRANJIBI KHATIWADA िवषयसूची


38 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मदाधकारे थाणुरयमयगृमाणवशेषे पुषशदययाै
थाणुवषयाै, यथा वा शकायामकाजतमदमित िनताै
शदययाै तेहादसाते अहम् इित िनपचारे ण
शदययावाानााववेकेनाेपमानाै कथं गाैणाै शाै
वदतम् । अाानाववेकनामप
पडतानामजावपालानामवाववाै शदययाै भवतः ।
ताेहादयितराातववादनां देहादावहंययाे मयैव,
न गाैणः । तायाययिनमवासशररवय, सं
जीवताेऽप वदुषाेऽशररवम् । तथा च वषया ुितः —
‘तथाहिनवयनी वीके मृता यता शयीतैवमेवद
े ं शररं
शेते अथायमशरराेऽमृतः ाणाे ैव तेज एव’ (बृ. उ. ४-४-
७) इित ; ‘सचरचरव सकणाेऽकण इव सवागवागव
समना अमना इव साणाेऽाण इव’ इित च । ृितरप —
‘थतय का भाषा’ (भ. गी. २-५४) इयाा थतय
लणायाचाणा वदुषः सववृयसबधं दशयित ।
ताावगताभावय यथापूव संसारवम् । यय त
यथापूव संसारवं नासाववगताभाव इयनवम् ॥

©CHIRANJIBI KHATIWADA िवषयसूची


39 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यपुनं
वणापराचीनयाेमननिनदयासनयाेदशनाधशेषवं णः, न
वपपयवसायवमित, त ;
वणवदवगयथवाननिनदयासनयाेः । यद वगतं
ाय विनयुयेत, भवेदा वधशेषवम् ; न त तदत,
मननिनदयासनयाेरप वणवदवगयथवात् । ता
ितपवधवषयतया शामाणकवं णः सवतीयतः
वतमेव  शामाणकं वेदातवासमवयादित सम्
। एवं च सित ‘अथाताे जासा’ इित तषयः
पृथशाार उपपते । ितपवधपरवे ह ‘अथाताे
धमजासा’ इयेवारधवा पृथशामारयेत ; अारयमाणं
चैवमारयेत — अथातः परशधमजासेित, ‘अथातः
वथपुषाथयाेजासा’ (जै. सू. ४-११) इितवत् ।
ाैावगितवितातेित तदथाे युः शाारः —
‘अथाताे जासा’ इित । तात् अहं ाीयेतदवसाना
एव सवे वधयः सवाण चेतराण माणािन । न
हेयानुपादेयाैताावगताै सयाम्, िनवषयायमातृकाण च

©CHIRANJIBI KHATIWADA िवषयसूची


40 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
माणािन भवतमहतीित । अप चाः —
‘गाैणमयानाेऽसवे पुदेहादबाधनात् । सााहमयेवं
बाेधे काय कथं भवेत् ॥अवेयावानाामातृवमानः
। अवः यामातैव पादाेषादवजतः ॥देहाययाे
यमाणवेन कपतः । लाैककं तदेवेदं माणं
वाऽऽिनयात्’ इित ॥४ ॥
एवं तावेदातवाानां ाावगितयाेजनानां ािन
तापयेण समवतानामतरे णाप कायानुवेशं ण
पयवसानमुम् ।  च सवं सवश
जगदुपथितलयकारणमयुम् । सांयादयत परिनतं
वत माणातरगयमेवेित मयमानाः धानादिन
कारणातरायनुममानातपरतयैव वेदातवाािन याेजयत ।
सवेवेव वेदातवाेषु सृवषयेवनुमानेनैव कायेण कारणं
ललयषतम् । धानपुषसंयाेगा िनयानुमेया इित सांया
मयते । काणादावेतेय एव वाेय ईरं
िनमकारणमनुममते, अणूं समवायकारणम् । एवमयेऽप
ताकका वााभासयुाभासावाः पूवपवादन इहाेते

©CHIRANJIBI KHATIWADA िवषयसूची


41 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। त पदवामाणेनाचायेण वेदातवाानां
ाावगितपरवदशनाय वााभासयुाभासितपयः
पूवपीकृय िनरायते ॥
त सांयाः धानं िगुणमचेतनं वतं जगतः कारणमित
मयमाना अाः — यािन वेदातवाािन सवय
सवशेणाे जगकारणवं दशयतीयवाेचः, तािन
धानकारणपेऽप याेजयतं शते । सवशवं
तावधानयाप ववकारवषयमुपपते । एवं
सववमयुपपते ; कथम् ? यवं ानं मयसे, स सवधमः,
‘सवासंजायते ानम्’ (भ. गी. १४-१७) इित ृतेः । तेन च
सवधमेण ानेन कायकरणवतः पुषाः सवा याेगनः
साः । सवय ह िनरितशयाेकषे सववं सम् । न
केवलय अकायकरणय पुषयाेपलधमाय सववं
कवं वा कपयतं शम् । िगुणवाु धानय
सवानकारणभूतं सवं धानावथायामप वत इित
धानयाचेतनयैव सतः सववमुपचयते वेदातवाेषु ।
अवयं च वयाप सवं ेययुपगछता

©CHIRANJIBI KHATIWADA िवषयसूची


42 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवानशमवेनैव सववमयुपगतयम् । न ह सवदा
सववषयं ानं कुवदेव  वतते । तथाह — ानय िनयवे
ानयां ित वातयं णाे हीयेत ; अथािनयं तदित
ानयाया उपरमे उपरमेताप , तदा सवानशमवेनैव
सववमापतित । अप च ागुपेः सवकारकशूयं ेयते
वया । न च ानसाधनानां शररे यादनामभावे ानाेपः
कयचदुपपा । अप च धानयानेकाकय
परणामसवाकारणवाेपपमृदादवत्, नासंहतयैकाकय
णः ; — इयेवं ाे, इदं सूमारयते —
५. ई�त्यिधकरणम्
5. ई�तेनार्शब्दम् ॥१।१।५॥
‘सदेव साेयेदम अासीदेकमेवातीयम्’ (छा. उ. ६-२-
१)‘तदैत ब यां ाजायेयेित तेजाेऽसृजत’ (छा. उ. ६-२-
३)‘अाा वा इदमेक एवा अासीत् । नायकन मषत् ।
स ईत लाेका सृजा इित । स इमाँाेकानसृजत’ (एे. उ.
१-१-१)(एे. उ. १-१-२)‘स ईाे, स ाणमसृजत’ (. उ.
६-३)(. उ. ६-४)‘यः सवः सववय ानमयं तपः ।

©CHIRANJIBI KHATIWADA िवषयसूची


43 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तादेत नाम पमं च जायते’ (मु. उ. १-१-९)‘न तय
काय करणं च वते न तसमायधक यते । पराय
शववधैव ूयते वाभावक ानबलया च’ (े. उ. ६-
८)‘अपाणपादाे जवनाे हीता पययचः स णाेयकणः । स
वे वें न च तयात वेा तमारयं पुषं महातम्’ (े.
उ. ३-९)‘नायाेऽताेऽत ा ... नायाेऽताेऽत वाता’ (बृ.
उ. ३-७-२३)‘न वलणवादय ...’ (. सू. २-१-४)‘तेज
एेत’ (छा. उ. ६-२-३)‘ता अाप एेत’ (छा. उ. ६-२-
४)गौण�ेन्नात्मशब्दात् ॥१।१।६॥
यदुं धानमचेतनं सछदवायं
ताैपचारकमीतृवम् अेजसाेरवेित, तदसत् । कात्
? अाशदात् ; ‘सदेव साेयेदम अासीत्’ इयुपय,
‘तदैत’ (छा. उ. ६-२-१) ‘तेजाेऽसृजत’ (छा. उ. ६-२-३)
इित च तेजाेबानां सृमुा, तदेव कृतं सदतृ तािन च
तेजाेबािन देवताशदेन परामृयाह — ‘सेयं देवतैत’
‘हताहममाताे देवता अनेन जीवेनानानुवय नामपे
याकरवाण’ (छा. उ. ६-३-२) इित । त यद धानमचेतनं

©CHIRANJIBI KHATIWADA िवषयसूची


44 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गुणवृयेतृ कयेत, तदेव कृतवात् ‘सेयं देवता’ इित
परामृयेत ; न तदा देवता जीवमाशदेनाभदयात् । जीवाे
ह नाम चेतनः शररायः ाणानां धारयता,
तसेिनवचना । स कथमचेतनय धानयाा भवेत् ।
अाा ह नाम वपम् । नाचेतनय धानय चेतनाे जीवः
वपं भवतमहित । अथ त चेतनं  मुयमीतृ
परगृेत, तय जीववषय अाशदयाेग उपपते । तथा
‘स य एषाेऽणमैतदायमदं सव तसयं स अाा तवमस
ेतकेताे’ (छा. उ. ६-१४-३) इय ‘स अाा’ इित कृतं
सदणमानमाानमाशदेनाेपदय, ‘तवमस ेतकेताे’ इित
चेतनय ेतकेताेरावेनाेपदशित । अेजसाेऽत
वषयवादचेतनवम्, नामपयाकरणादाै च याेयवेनैव
िनदेशात्, न चाशदवकुयवे कारणमतीित युं
कूलवाैणवमीतृवय । तयाेरप
सदधतवापेमेवेतृवम् । सतवाशदा
गाैणमीतृवमयुम् ॥६ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


45 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथाेयेत — अचेतनेऽप धाने भवयाशदः, अानः
सवाथकारवात् ; यथा राः सवाथकारण भृये
भवयाशदः ‘ममाा भसेनः’ इित । धानं ह
पुषयानाे भाेगापवगाै कुवदप
ु कराेित, रा इव भृयः
सधवहादषु वतमानः । अथवैक
एवाशदेतनाचेतनवषयाे भवयित, ‘भूताा’ ‘इयाा’
इित च याेगदशनात् ; यथैक एव याेितःशदः
तवलनवषयः । त कुत एतदाशदादतेरगाैणवमयत
उरं पठित —
7. तिन्न�स्य मो�ोपदेशात् ॥१।१।७॥
न धानमचेतनमाशदालबनं भवतमहित ; ‘स अाा’
इित कृतं सदणमानमादाय, ‘तवमस ेतकेताे’ इित
चेतनय ेतकेताेमाेयतयय तामुपदय,
‘अाचायवापुषाे वेद तय तावदेव चरं याव वमाेयेऽथ
सपये’ (छा. उ. ६-१४-२) इित माेाेपदेशात् । यद चेतनं
धानं सछदवायम् ‘तत् अस’ इित ाहयेत,् मुमुं चेतनं
सतमचेतनाेऽसीित, तदा वपरतवाद शां

©CHIRANJIBI KHATIWADA िवषयसूची


46 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पुषयानथायेयमाणं यात् । न त िनदाेषं शाममाणं
कपयतं युम् । यद चाय सताे
मुमुाेरचेतनमनाानमाेयुपदशेमाणभूतं शाम्, स
धानतया अधगाेलाूलयायेन तदां न परयजेत,्
तितरं चाानं न ितपेत ; तथा सित पुषाथाहयेत,
अनथ च ऋछे त् । ताथा वगाथनाेऽहाेादसाधनं
यथाभूतमुपदशित, तथा मुमुाेरप ‘स अाा तवमस
ेतकेताे’ इित यथाभूतमेवाानमुपदशतीित युम् । एवं च
सित तपरशहणमाेातेन सयाभसधय माेाेपदेश
उपपते । अयथा मुये सदातवाेपदेशे,
‘अहमुथमीित वात्’ (एे. अा. २-१-२-६)
इितवसपामदमिनयफलं यात् ; त माेाेपदेशाे
नाेपपेत । ता सदणमयाशदय गाैणवम् । भृये त
वामभृयभेदय यवादुपपाे गाैण अाशदः ‘ममाा
भसेनः’ इित । अप च चाैणः शदाे  इित नैतावता
शदमाणकेऽथे गाैणीकपना याया, सवानााससात् ।
यूं चेतनाचेतनयाेः साधारण अाशदः, तवलनयाेरव

©CHIRANJIBI KHATIWADA िवषयसूची


47 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
याेितःशद इित, त ; अनेकाथवयायायवात् ।
ताेतनवषय एव मुय अाशदेतनवाेपचारात
ू ादषु
युयते — ‘भूताा’ ‘इयाा’ इित च ।
साधारणवेऽयाशदय न करणमुपपदं वा
कायकमतरे णायतरवृता िनधारयतं शते । न
चााचेतनय िनायकं ककारणमत । कृतं त सदतृ
सहत चेतनः ेतकेतः । न ह चेतनय ेतकेताेरचेतन
अाा सवतीयवाेचाम । ताेतनवषय इहाशद इित
िनीयते । याेितःशदाेऽप लाैककेन याेगेण वलन एव
ढः, अथवादकपतेन त वलनसायेन ताै वृ
इयातः । अथवा पूवसू एवाशदं
िनरतसमतगाैणवसाधारणवाशतया यायाय, ततः वत
एव धानकारणिनराकरणहेतयायेयः — ‘तय
माेाेपदेशात्’ इित । तााचेतनं धानं सछदवायम् ॥७

कुत न धानं सछदवायम् ? —
8. हेयत्वावचनाच्च ॥१।१।८॥
©CHIRANJIBI KHATIWADA िवषयसूची
48 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यनाैव धानं सछदवायम्, ‘स अाा तवमस’
इतीहाेपदं यात् ; स तदुपदेशवणादनातया ताे मा
भूदित, मुयमाानमुपदद शां तय हेयवं ूयात् ।
यथाधतीं ददशयषुतसमीपथां थूलां ताराममुयां
थममधतीित ाहयवा, तां यायाय, पादधतीमेव
ाहयित ; तायमाेित ूयात् । न चैवमवाेचत् ।
सााावगितिनैव ह षपाठकपरसमाि यते ।
चशदः ितावराेधायुयदशनाथः । सयप हेयववचने
ितावराेधः सयेत । कारणवाना सव वातमित
ितातम् — ‘उत तमादेशमायः येनाुतꣳ ुतं भवयमतं
मतमवातं वातमित ; कथं नु भगवः स अादेशाे भवतीित’
(छा. उ. ६-१-३) ; ‘यथा साेयैकेन मृपडे न सव मृयं
वातं यााचारणं वकाराे नामधेयं मृकेयेव सयम्’
(छा. उ. ६-१-४) ‘एवं साेय स अादेशाे भवित’ (छा. उ. ६-१-
६) इित वााेपमे वणात् । न च सछदवाये धाने
भाेयवगकारणे हेयवेनाहेयवेन वा वाते भाेृवगाे वाताे

©CHIRANJIBI KHATIWADA िवषयसूची


49 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भवित, अधानवकारवााेृवगय । ता धानं
सछदवायम् ॥८ ॥
कुत न धानं सछदवायम् ? —
9. स्वाप्ययात् ॥१।१।९॥
तदेव सछदवायं कारणं कृय ूयते — ‘यैतपुषः
वपित नाम, सता साेय तदा सपाे भवित ; वमपीताे
भवित ; तादेनं वपतीयाचते ; वं पीताे भवित’ (छा.
उ. ६-८-१) इित । एषा ुितः वपतीयेतपुषय लाेकसं
नाम िनव । वशदेनेहााेयते । यः कृतः
सछदवायतमपीताे भवयपगताे भवतीयथः ।
अपपूवयैतेलयाथवं सम्, भवाययावयुपलययाेः
याेगदशनात् ।
मनःचाराेपाधवशेषसबधादयाथागृंतशेषापाे जीवाे
जागित ; तासनावशः वापयनःशदवायाे भवित ;
स उपाधयाेपरमे सषुावथायामुपाधकृतवशेषाभावावािन
लन इवेित ‘वं पीताे भवित’ (छा. उ. ६-८-१) इयुयते ।
यथा दयशदिनवचनं ुया दशतम् — ‘स वा एष अाा

©CHIRANJIBI KHATIWADA िवषयसूची


50 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
द, तयैतदेव िनम् — यमित ; तादृ यमित’
(छा. उ. ८-३-३) ; यथा वाशनायाेदयाशदवृमूलं दशयित
ुितः — ‘अाप एव तदशतं नयते’ (छा. उ. ६-८-३) ‘तेज
एव तपीतं नयते’ (छा. उ. ६-८-५) इित च ; एवं वमाानं
सछदवायमपीताे भवित इतीममथ वपितनामिनवचनेन
दशयित । न च चेतन अाा अचेतनं धानं वपवेन
ितपेत । यद पुनः धानमेवाीयवावशदेनैवाेयेत,
एवमप चेतनाेऽचेतनमयेतीित वमापेत । ुयतरं च —
‘ाेनाना सपरवाे न बां कन वेद नातरम्’ (बृ. उ.
४-३-२१) इित सषुावथायां चेतने अययं दशयित । अताे
यययः सवेषां चेतनानां तेतनं सछदवायं जगतः
कारणं, न धानम् ॥९ ॥
कुत न धानं जगतः कारणम् ? —
10. गितसामान्यात् ॥१।१।१०॥
यद ताककसमय इव वेदातेवप भा
कारणावगितरभवयत्, चेतनं  जगतः कारणम्,
चदचेतनं धानम्, चदयदेवेित ; ततः

©CHIRANJIBI KHATIWADA िवषयसूची


51 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कदाचधानकारणवादानुराेधेनापीयादवणमकपययत् ।
न वेतदत । समानैव ह सवेषु वेदातेषु चेतनकारणावगितः ।
‘यथाेवलतः सवा दशाे वफुला
वितेरेवमेवैतादानः सवे ाणा यथायतनं वितते
ाणेयाे देवा देवे याे लाेकाः’ (काै. उ. ३-३) इित, ‘ताा
एतादान अाकाशः सूतः’ (तै. उ. २-१-१) इित, ‘अात
एवेदं सवम’् (छा. उ. ७-२६-१) इित, ‘अान एष ाणाे
जायते’ (. उ. ३-३) इित च अानः कारणवं दशयत सवे
वेदाताः । अाशद चेतनवचन इयवाेचाम । मह
ामायकारणमेतत्, येदातवाानां चेतनकारणवे
समानगितवम्, चरादनामव पादषु । अताे
गितसामायासवं  जगतः कारणम् ॥१० ॥
कुत सवं  जगतः कारणम् ? —
11. श्रुतत्वाच्च ॥१।१।११॥
वशदेनैव च सव ईराे जगतः कारणमित ूयते,
ेतातराणां माेपिनषद सवमीरं कृय — ‘स कारणं
करणाधपाधपाे न चाय किनता न चाधपः’ (े. उ. ६-

©CHIRANJIBI KHATIWADA िवषयसूची


52 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
९) इित । तासवं  जगतः कारणम्, नाचेतनं
धानमयेित सम् ॥११ ॥
‘जाय यतः’ इयारय ‘ुतवा’ इयेतदतैः
सूैयायुदातािन वेदातवाािन, तेषां सवः सवशरराे
जगताे जथितलयकारणमयेतयाथय ितपादकवं
यायपूवकं ितपादतम् । गितसामायाेपयासेन च सवे
वेदाताेतनकारणवादन इित यायातम् । अतः परय
थय कमुथानमित, उयते — पं ह ावगयते —
नामपवकारभेदाेपाधवशम्, तपरतं च
सवाेपाधववजतम् । ‘य ह ैतमव भवित तदतर इतरं
पयित’ (बृ. उ. २-४-१४) ‘य वय सवमाैवाभूकेन कं
पयेत’् (बृ. उ. ४-५-१५) ‘य नायपयित नायणाेित
नायजानाित स भूमाथ यायपयययणाेययजानाित
तदपम् ; याे वै भूमा तदमृतमथ यदपं तयम’् (छा. उ.
७-२४-१) ‘सवाण पाण वचय धीराे नामािन
कृवाभवदयदाते’ (तै. अा. ३-१२-७) ‘िनकलं िनयं
शातं िनरवं िनरनम् । अमृतय परं सेतं

©CHIRANJIBI KHATIWADA िवषयसूची


53 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
दधेधनमवानलम्’ (े. उ. ६-९) ‘नेित नेित’ (बृ. उ. २-३-६)
‘अथूलमनववमदघम’् (बृ. उ. ३-८-८) ‘यूनमयथानं
सपूणमयत्’ इित चैवं सहशाे वावावषयभेदेन णाे
पतां दशयत वेदातवाािन । तावावथायां ण
उपायाेपासकादलणः सवाे यवहारः । त कािनचण
उपासनाययुदयाथािन, कािनचममुथािन,
कािनचकमसमृथािन । तेषां गुणवशेषाेपाधभेदेन भेदः । एक
एव त परमाेरतैतैगुणवशेषैवश उपायाे यप भवित,
तथाप यथागुणाेपासनमेव फलािन भते ; ‘तं यथा
यथाेपासते तदेव भवित’ इित ुतेः, ‘यथातराेके पुषाे
भवित, तथेतः ेय भवित’ (छा. उ. ३-१४-१) इित च ।
ृते — ‘यं यं वाप रावं यजयते कले बरम् । तं
तमेवैित काैतेय सदा तावभावतः’ (भ. गी. ८-६) इित ।
ययेक अाा सवभूतेषु थावरजमेषु गूढः, तथाप
चाेपाधवशेषतारतयादानः
कूटथिनययैकपयायुराेरमावकृतय
तारतयमैयशवशेषैः ूयते — ‘तय य अाानमावतरां

©CHIRANJIBI KHATIWADA िवषयसूची


54 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेद’ (एे. अा. २-३-२-१) इय । ृतावप —
‘यभूितमसवं ीमदूजतमेव वा । तदेवावगछ वं मम
ं शसवम्’
तेजाेऽ (भ. गी. १०-४) इित य य
वभूयाितशयः, स स ईर इयुपायतया चाेते ।
एवमहायादयमडले हरमयः पुषः सवपााेदयलापर
एवेित वयित । एवम् ‘अाकाशतात्’ (. सू. १-१-२२)
इयादषु यम् । एवं
साेमुकारणमयाानमुपाधवशेषारे णाेपदयमानमयव
वताेपाधसबधवशेषं परापरवषयवेन सदमानं
वागितपयालाेचनया िनणेतयं भवित — यथेहैव तावत्
‘अानदमयाेऽयासात्’ इित । एवमेकमप
ापेताेपाधसबधं िनरताेपाधसबधं चाेपायवेन
ेयवेन च वेदातेषूपदयत इित दशयतं पराे थ अारयते
। य ‘गितसामायात्’ इयचेतनकारणिनराकरणमुम्, तदप
वाातराण वषयाण याचाणेन
वपरतकारणिनषेधेन पते —
६. आनन्दमयािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
55 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
12. आनन्दमयोऽभ्यासात् ॥१।१।१२॥
तैरयके अमयं ाणमयं मनाेमयं वानमयं
चानुयाायते — ‘ताा एताानमयादयाेऽतर
अाानदमयः’ (तै. उ. २-५-१) इित । त संशयः —
कमहानदमयशदेन परमेव ाेयते, यकृतम् ‘सयं
ानमनतं ’ (तै. उ. २-१-१) इित, कं
वामयादवणाेऽथातरमित । कं तावाम् ?
णाेऽथातरममुय अाानदमयः यात् । कात् ?
अमयामुयावाहपिततवात् । अथाप
यासवातरवादानदमयाे मुय एवाेित ; न
यायावयवयाेगाछाररववणा । मुयेदाा या
यादसंपशः यात् । इह त ‘तय यमेव शरः’ (तै. उ.
२-५-१) इयाद ूयते । शाररवं च ूयते — ‘तयैष एव
शारर अाा यः पूवय’ इित । तय पूवय वानमययैष
एव शारर अाा य एष अानदमय इयथः । न च सशररय
सतः यायसंपशाे वारयतं शः । तासंसायेवानदमय
अाेयेवं ाे, इदमुयते —

©CHIRANJIBI KHATIWADA िवषयसूची


56 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘अानदमयाेऽयासात्’ । पर एवाानदमयाे भवतमहित ।
कुतः ? अयासात् । परेव ायानदशदाे
बकृवाेऽययते । अानदमयं तय ‘रसाे वै सः’ (तै. उ.
२-७-१) इित तयैव रसवमुा, उयते — ‘रसꣳ ेवायं
लवानदभवित । काे ेवायाकः ायात् । यदेष अाकाश
अानदाे न यात् । एष ेवानदयाित’ (तै. उ. २-७-१) (तै.
उ. २-७-१) ‘सैषानदय मीमाꣳसा भवित’ (तै. उ. २-८-२)
‘एतमानदमयमाानमुपसामित’ (तै. उ. २-८-५) ‘अानदं
णाे वा बभेित कुतन’ (तै. उ. २-९-१) इित ;
‘अानदाे ेित यजानात्’ (तै. उ. ३-६-१) इित च । ुयतरे
च ‘वानमानदं ’ (बृ. उ. ३-९-२८) इित
येवानदशदाे ः । एवमानदशदय बकृवाे
ययासादानदमय अाा ेित गयते ।
यूममयामुयावाहपिततवादानदमययायमुयवम
ित, नासाै दाेषः, अानदमयय सवातरवात् । मुयमेव
ाानमुपदद शां लाेकबुमनुसरत्, अमयं
शररमनाानमयतमूढानामावेन समनू

©CHIRANJIBI KHATIWADA िवषयसूची


57 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मूषािनषतताादितमावताेऽतरं तताेऽतरमयेवं पूवेण
पूवेण समानमुरमुरमनाानमाेित ाहयत्,
ितपसाैकयापेया सवातरं
मुयमानदमयमाानमुपददेशेित तरम् । यथाधतीदशने
बवप तारावमुयावधतीषु दशतास, या अया दयते
सा मुयैवाधती भवित ; एवमहायानदमयय
सवातरवाुयमावम् । यु ूषे, यादनां
शरवादकपनानुपपा मुययान इित —
अतीतानतराेपाधजिनता सा ; न वाभावकयदाेषः ।
शाररवमयानदमययामयादशररपरपरया दयमानवात्
; न पुनः साादेव शाररवं संसारवत् । तादानदमयः पर
एवाा ॥१२ ॥
13. िवकारशब्दान्नेित चेन्न प्राचुयार्त् ॥१।१।१३॥
अाह — नानदमयः पर अाा भवतमहित ; कात् ?
वकारशदात् ; कृितवचनादयमयः शदाे वकारवचनः
समधगतः ‘अानदमयः’ इित, मयटाे वकाराथवात् ;
तादमयादशदवकारवषय एवायमानदमयशद इित चेत्,

©CHIRANJIBI KHATIWADA िवषयसूची


58 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
न ; ाचुयाथेऽप मयटः रणात् । ‘तकृतवचने मयट् ’ (पा.
सू. ५-४-२) इित ह चुरतायामप मयट् यते ; यथा
‘अमयाे यः’ इयचुर उयते, एवमानदचुरं
ानदमयमुयते । अानदचुरवं च णाे
मनुयवादारयाेररथाने शतगुण अानद इयुा
ानदय िनरितशयवावधारणात् । तााचुयाथे मयट्
॥१३ ॥
14. तद्धेतुव्यपदेशाच्च ॥१।१।१४॥
इत ाचुयाथे मयट् ; यादानदहेतवं णाे
यपदशित ुितः — ‘एष ेवानदयाित’ इित —
अानदयतीयथः । याे यानानदयित स चुरानद इित
सं भवित ; यथा लाेके याेऽयेषां धिनकवमापादयित स
चुरधन इित गयते, तत् । तााचुयाथेऽप मयटः
सवादानदमयः पर एवाा ॥१४ ॥
15. मान्त्रविणर्कमेव च गीयते ॥१।१।१५॥
इतानदमयः पर एवाा ; यात् ‘वदााेित परम्’
(तै. उ. २-१-१) इयुपय, ‘सयं ानमनतं ’ (तै. उ. २-

©CHIRANJIBI KHATIWADA िवषयसूची


59 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१-१) इये यत्  कृतं
सयानानतवशेषणैिनधारतम्, यादाकाशादमेण
थावरजमािन भूतायजायत, य भूतािन सृा तायनुवय
गुहायामवथतं सवातरम्, यय वानाय ‘अयाेऽतर अाा’
‘अयाेऽतर अाा’ इित ातम्, तावणकमेव ेह
गीयते — ‘अयाेऽतर अाानदमयः’ (तै. उ. २-५-१) इित ।
माणयाेैकाथवं युम्, अवराेधात् । अयथा ह
कृतहानाकृतये याताम् । न चामयादय
इवानदमयादयाेऽतर अााभधीयते । एतैव च ‘सैषा
भागवी वाणी वा’ (तै. उ. ३-६-१) — ‘अानदाे ेित
यजानात्’ (तै. उ. ३-६-१) इित । तादानदमयः पर एवाा
॥१५ ॥
16. नेतरोऽनुपप�ेः ॥१।१।१६॥
इतानदमयः पर एवाा, नेतरः ; इतर ईरादयः
संसार जीव इयथः । न जीव अानदमयशदेनाभधीयते ।
कात् ? अनुपपेः । अानदमयं ह कृय ूयते —
‘साेऽकामयत । ब यां जायेयेित । स तपाेऽतयत । स

©CHIRANJIBI KHATIWADA िवषयसूची


60 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तपतवा । इदꣳ सवमसृजत । यददं क’ (तै. उ. २-६-१)
इित । त ाशरराुपेरभयानम्, सृयमानानां च
वकाराणां ु रयितरे कः, सववकारसृ न
परादानाेऽयाेपपते ॥१६ ॥
17. भेदव्यपदेशाच्च ॥१।१।१७॥
इत नानदमयः संसार ; यादानदमयाधकारे ‘रसाे वै
सः । रसꣳ ेवायं लवानद भवित’ (तै. उ. २-७-१) इित
जीवानदमयाै भेदेन यपदशित । न ह लधैव लधयाे भवित
। कथं तह ‘अाावेयः’ ‘अालाभा परं वते’ इित
ुितृती, यावता न लधैव लधयाे भवतीयुम् ? बाढम् —
तथायानाेऽयुताभावयैव सततवानवबाेधिनमाे
मयैव देहादवनास अाविनयाे लाैककाे ः । तेन
देहादभूतयानाेऽप अाा — अनवः ‘अवेयः’,
अलधः ‘लधयः’, अुतः ‘ाेतयः’, अमतः ‘मतयः’,
अवातः ‘वातयः’ — इयादभेदयपदेश उपपते ।
ितषयत एव त परमाथतः सवापरमेरादयाे ा ाेता
वा ‘नायाेऽताेऽत ा’ (बृ. उ. ३-७-२३) इयादना ।

©CHIRANJIBI KHATIWADA िवषयसूची


61 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
परमेरत अवाकपताछारराकतभाेुः वानाायात्
अयः ; यथा मायावनमखधरासूेणाकाशमधराेहतः स एव
मायावी परमाथपाे भूमाेऽयः ; यथा वा
घटाकाशादुपाधपरछादनुपाधपरछ अाकाशाेऽयः ।
ईशं च वानापरमाभेदमाय ‘नेतराेऽनुपपेः’
‘भेदयपदेशा’ इयुम् ॥
१७ ॥
18. कामाच्च नानुमानापे�ा ॥१।१।१८॥
अानदमयाधकारे च ‘साेऽकामयत ब यां जायेयेित’
(तै. उ. २-६-१) इित कामयतृविनदेशात् नानुमािनकमप
सांयपरकपतमचेतनं धानमानदमयवेन कारणवेन वा
अपेतयम् । ‘ईतेनाशदम्’ (. सू. १-१-५) इित
िनराकृतमप धानं पूवसूाेदातां कामयतृवुितमाय
सापुनिनरायते गितसामायपनाय ॥१८ ॥
19. अिस्मन्नस्य च तद्योगं शािस्त ॥१।१।१९॥
इत न धाने जीवे वानदमयशदः ;
यादानदमये कृत अािन, ितबुयाय जीवय,

©CHIRANJIBI KHATIWADA िवषयसूची


62 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ताेगं शात — तदाना याेगताेगः, तावापः,
मुरयथः — ताेगं शात शाम् — ‘यदा ेवैष
एतयेऽनायेऽिनेऽिनलयनेऽभयं ितां वदते ।
अथ साेऽभयं गताे भवित । यदा ेवैष एतदरमतरं कुते
। अथ तय भयं भवित’ (तै. उ. २-७-१) (तै. उ. २-७-१)
इित । एतदुं भवित —
यदैतानदमयेऽपमयतरमतादायपं पयित, तदा
संसारभया िनवतते ; यदा वेतानदमये िनरतरं
तादायेन ितितित, तदा संसारभयावतत इित । त
परमापरहे घटते, न धानपरहे जीवपरहे वा ।
तादानदमयः परमाेित थतम् ॥१९ ॥
इदं वह वयम् — ‘स वा एष पुषाेऽरसमयः’ (तै.
उ. २-१-१) ‘ताा एतादरसमयादयाेऽतर अाा
ाणमयः’ (तै. उ. २-२-१) तात् ‘अयाेऽतर अाा
मनाेमयः’ (तै. उ. २-३-१) तात् ‘अयाेऽतर अाा
वानमयः’ (तै. उ. २-४-१) इित च वकाराथे मयट् वाहे
सित, अानदमय एवाकादधजरतीययायेन कथमव मयटः

©CHIRANJIBI KHATIWADA िवषयसूची


63 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाचुयाथवं वषयवं चाीयत इित ।
मावणकाधकारादित चेत्, न ; अमयादनामप तह
वसः । अाह — युममयादनामवम्,
ताादातरयातरयाययाययान उयमानवात् ;
अानदमयाु न कदय अातर अााेयते ; तेनानदमयय
वम्, अयथा कृतहानाकृतयासादित । अाेयते
— ययमयादय इवानदमयात् ‘अयाेऽतर अाा’ इित
न ूयते, तथाप नानदमयय वम् ; यत अानदमयं
कृय ूयते — ‘तय यमेव शरः, माेदाे दणः पः,
माेद उरः पः, अानद अाा,  पुछं िता’ (तै. उ.
२-५-१) इित । त येह मवणे कृतम् ‘सयं ानमनतं
’ (तै. उ. २-१-१) इित, तदह ‘ पुछं िता’ इयुयते
। तजापयषयैवामयादय अानदमयपयताः प काेशाः
कयते । त कुतः कृतहानाकृतयासः ।
नवानदमययावयववेन ‘ पुछं िता’ इयुयते,
अमयादनामव ‘इदं पुछं िता’ इयाद ; त कथं णः
वधानवं शं वातम् ? कृतवादित ूमः ।

©CHIRANJIBI KHATIWADA िवषयसूची


64 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नवानदमयावयववेनाप ण वायमाने न कृतवं हीयते,
अानदमयय वादित ; अाेयते — तथा सित तदेव 
अानदमय अाा अवयवी, तदेव च  पुछं िता अवयव
इयसामयं यात् । अयतरपरहे त युम् ‘ पुछं
िता’ इयैव िनदेश अायतम्, शदसंयाेगात् ;
नानदमयवाे, शदसंयाेगाभावादित । अप च  पुछं
ितेयुेदमुयते — ‘तदयेष ाेकाे भवित । असेव स
भवित । असेित वेद चेत् । अत ेित चेेद । सतमेनं
तताे वदुः’ (तै. उ. २-६-१) इित । अं
ाेकेऽननुकृयानदमयं ण एव
भावाभाववेदनयाेगुणदाेषाभधानायते — ‘ पुछं िता’
इय ण एव वधानवमित । न चानदमययानाे
भावाभावाशा युा, यमाेदादवशयानदमयय
सवलाेकसवात् । कथं पुनः वधानं स अानदमयय
पुछवेन िनदयते — ‘ पुछं िता’ इित ? नैष दाेषः ।
पुछवपुछम्, िता परायणमेकनीडं लाैककयानदजातय
ानदः इयेतदनेन ववयते, नावयववम् ;

©CHIRANJIBI KHATIWADA िवषयसूची


65 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘एतयैवानदयायािन भूतािन माामुपजीवत’ (बृ. उ. ४-३-
३२) इित ुयतरात् । अप चानदमयय वे
यावयववेन सवशेषं ायुपगतयम् ; िनवशेषं त 
वाशेषे ूयते, वानसयाेरगाेचरवाभधानात् — ‘यताे वाचाे
िनवतते । अाय मनसा सह । अानदं णाे वान् । न
बभेित कुतन’ (तै. उ. २-९-१) इित । अप चानदचुर
इयुे दुःखातवमप गयते ; ाचुयय लाेके
ितयाेयपवापेवात् । तथा च सित ‘य नायपयित,
नायणाेित, नायजानाित, स भूमा’ (छा. उ. ७-२४-१)
इित भू ण तितराभावुितपयेत । ितशररं च
यादभेदादानदमयय भवम् ;  त न ितशररं
भते, ‘सयं ानमनतं ’ (तै. उ. २-१-१) इयानयुतेः
‘एकाे देवः सवभत
ू ष
े ु गूढः सवयापी सवभत
ू ातराा’ (े. उ.
६-११) इित च ुयतरात् । न चानदमययायासः ूयते ।
ाितपदकाथमामेव ह सवाययते — ‘रसाे वै सः । रसꣳ
ेवायं लवानद भवित । काे ेवायाकः ायात् । यदेष
अाकाश अानदाे न यात्’ (तै. उ. २-७-१) (तै. उ. २-७-१)

©CHIRANJIBI KHATIWADA िवषयसूची


66 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘सैषानदय मीमाꣳसा भवित’ (तै. उ. २-८-२) ‘अानदं
णाे वा बभेित कुतनेित’ (तै. उ. २-९-१) ‘अानदाे
ेित यजानात्’ (तै. उ. ३-६-१) इित च । यद
चानदमयशदय वषयवं िनतं भवेत्, तत
उरे वानदमायाेगेवयानदमयायासः कयेत ; न
वानदमयय वमत, यशरवादभहेतभरयवाेचाम ;
तायतरे ‘वानमानदं ’ (बृ. उ. ३-९-२८)
इयानदाितपदकय ण याेगदशनात्, ‘यदेष अाकाश
अानदाे न यात्’ (तै. उ. २-७-१) इित वषयः याेगाे न
वानदमयायास इयवगतयम् । यवयं
मयडतयैवानदमयशदयायासः
‘एतमानदमयमाानमुपसामित’ (तै. उ. २-८-५) इित, न
तय वषयवमत ;
वकारानामेवामयादनामनानामुपसमतयानां वाहे
पठतवात् । नवानदमययाेपसमतययामयादवदवे
सित नैव वदुषाे ािः फलं िनदं भवेत् । नैष दाेषः,
अानदमयाेपसमणिनदेशेनैव वदुषः पुछिताभूताेः

©CHIRANJIBI KHATIWADA िवषयसूची


67 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
फलय िनदवात्, ‘तदयेष ाेकाे भवित’ ‘यताे वाचाे
िनवतते’ इयादना च पमानवात् । या
वानदमयसधाने ‘साेऽकामयत ब यां जायेयेित’ (तै. उ.
२-६-१) इतीयं ुितदाता, सा ‘ पुछं िता’ इयनेन
सहततरे ण णा सबयमाना नानदमयय तां
ितबाेधयित । तदपेवााेरय थय ‘रसाे वै सः’ (तै. उ.
२-७-१) इयादेनानदमयवषयता । ननु ‘साेऽकामयत’ इित
ण पुंलिनदेशाे नाेपपते । नायं दाेषः, ‘ताा
एतादान अाकाशः सूतः’ इय पुंलेनायाशदेन
णः कृतवात् । यु भागवी वाणी वा — ‘अानदाे
ेित यजानात्’ (तै. उ. ३-६-१) इित, तयां
मयडवणायशरवावणा युमानदय वम् ।
तादणुमामप वशेषमनाय न वत एव यशरवाद
ण उपपते । न चेह सवशेषं  ितपपादयषतम्,
वानसगाेचराितमुतेः । तादमयादववानदमयेऽप
वकाराथ एव मयट् वेयः, न ाचुयाथः ॥

©CHIRANJIBI KHATIWADA िवषयसूची


68 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सूाण वेवं यायेयािन — ‘ पुछं िता’ इय
कमानदमयावयववेन  ववयते, उत वधानवेनेित ।
पुछशदादवयववेनेित ाे, उयते — अानदमयाेऽयासात्
— अानदमय अाा इय ‘ पुछं िता’ इित
वधानमेव ाेपदयते ; अयासात् ‘असेव स भवित’
इयगमनाेके ण एव केवलयाययमानवात् ।
वकारशदाेित चे ाचुयात् —
वकारशदेनावयवशदाेऽभेतः ; पुछमयवयवशदा
वधानवं ण इित यदुम्, तय परहाराे वयः ;
अाेयते — नायं दाेषः, ाचुयादयवयवशदाेपपेः ; ाचुय
ायापः, अवयवाये वचनमयथः ; अमयादनां ह
शरअादषु पुछातेववयवेषूेवानदमययाप
शरअादयवयवातरायुा अवयवायापया ‘ पुछं
िता’ इयाह, नावयवववया ; यकारणम् ‘अयासात्’ इित
वधानवं णः समथतम् । तेतयपदेशा — सवय ह
वकारजातय सानदमयय कारणवेन  यपदयते —
‘इदꣳ सवमसृजत, यददं क’ (तै. उ. २-६-१) इित । न च

©CHIRANJIBI KHATIWADA िवषयसूची


69 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कारणं स ववकारयानदमयय मुयया वृयावयव
उपपते । अपरायप सूाण यथासवं
पुछवािनदयैव ण उपपादकािन यािन ॥१२ – १९

७. अन्तरिधकरणम्
20. अन्तस्तद्धम�पदेशात् ॥१।१।२०॥
इदमाायते — ‘अथ य एषाेऽतरादये हरमयः पुषाे
यते हरयमुहरयकेश अा णखासव एव सवणः’ (छा.
उ. १-६-६) ‘तय यथा कयासं पुडरकमेवमणी तयाेदित
नाम स एष सवे यः पाय उदत उदेित ह वै सवेयः
पायाे य एवं वेद ... इयधदैवतम्’ (छा. उ. १-६-७) (छा.
उ. १-६-८) ‘अथायाम् ... अथ य एषाेऽतरण पुषाे
यते’ (छा. उ. १-७-१) (छा. उ. १-७-५) इयाद । त
संशयः — कं वाकमाितशयवशाााेकषः कसंसार
सूयमडले चष चाेपायवेन ूयते, कं वा िनयसः
परमेर इित । कं तावाम् ? संसारित । कुतः ?
पवववणात् । अादयपुषे तावत् ‘हरयमुः’ इयाद

©CHIRANJIBI KHATIWADA िवषयसूची


70 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पमुदातम् ; अपुषेऽप तदेवाितदेशेन ायते ‘तयैतय
तदेव पं यदमुय पम्’ इित । न च परमेरय पववं
युम्, ‘अशदमपशमपमययम्’ (क. उ. १-३-१५) इित
ुतेः ; अाधारवणा — ‘य एषाेऽतरादये य
एषाेऽतरण’ इित । न नाधारय वमहमितय
सवयापनः परमेरयाधार उपदयेत । ‘स भगवः
कितत इित वे मह’ (छा. उ. ७-२४-१) इित
‘अाकाशवसवगत िनयः’ (शत. ा. १०-६-३-२) इित च
ुती भवतः । एेयमयादाुते — ‘स एष ये चामुापरााे
लाेकातेषां चेे देवकामानां च’ (छा. उ. १-६-८)
इयादयपुषय एेयमयादा ; ‘स एष ये चैतादवााे
लाेकातेषां चेे मनुयकामानां च’ (छा. उ. १-७-६)
इयपुषय । न च परमेरय मयादावदैय युम् ; ‘एष
सवेर एष भूताधपितरे ष भूतपाल एष सेतवधरण एषां
लाेकानामसंभद
े ाय’ (बृ. उ. ४-४-२२) इयवशेषुतेः ।
ताायादययाेरतः परमेर इयेवं ाे ूमः —

©CHIRANJIBI KHATIWADA िवषयसूची


71 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अततमाेपदेशात् इित । ‘य एषाेऽतरादये’ ‘य
एषाेऽतरण’ इित च ूयमाणः पुषः परमेर एव, न
संसार । कुतः ? तमाेपदेशात् । तय ह परमेरय धमा
इहाेपदाः । तथा — ‘तयाेदित नाम’ इित ावयवा
तयादयपुषय नाम ‘स एष सवेयः पाय उदतः’ इित
सवपाापगमेन िनव । तदेव च कृतिनवचनं
नामापुषयायितदशित — ‘याम ताम’ इित ।
सवपाापगम परमान एव ूयते — ‘य अाापहतपाा’
(छा. उ. ८-७-१) इयादाै । तथा चाषे पुषे ‘सैव ऋक्
तसाम तदुथं तजुत’ इित ऋसामााकतां
िनधारयित । सा च परमेरयाेपपते,
सवकारणवासवाकवाेपपेः । पृथययााके
चाधदैवतमृसामे, वााणााके चायामनुयाह —
‘तय साम च गेणाै’ इयधदैवतम् । तथायामप —
‘यावमुय गेणाै ताै गेणाै’ इित । त सवाकवे
सयेवाेपपते । ‘त इमे वीणायां गाययेतं ते गायत
ताे धनसनयः’ (छा. उ. १-७-६) इित च लाैककेवप

©CHIRANJIBI KHATIWADA िवषयसूची


72 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गानेवयैव गीयमानवं दशयित । त परमेरपरह एव
घटते — ‘यभूितमसवं ीमदूजतमेव वा । तदेवावगछ
वं मम ं सवम्’
तेजाेश (भ. गी. १०-४१) इित
भगवतादशनात् । लाेककामेशतृवमप िनरुशं ूयमाणं
परमेरं गमयित । यूं हरयमुवादपवववणं
परमेरे नाेपपत इित, अ ूमः —
यापरमेरयापीछावशाायामयं पं साधकानुहाथम्,
‘माया ेषा मया सृा यां पयस नारद । सवभूतगुणैयुं
मैवं मां ातमहस’ इित रणात् । अप च, य त
िनरतसववशेषं पारमेरं पमुपदयते, भवित त शाम्
‘अशदमपशमपमययम्’ (क. उ. १-३-१५) इयाद ।
सवकारणवाु वकारधमैरप कैशः परमेर उपायवेन
िनदयते — ‘सवकमा सवकामः सवगधः सवरसः’ (छा. उ.
३-१४-२) इयादना । तथा हरयमुवादिनदेशाेऽप
भवयित । यदयाधारवणा परमेर इित, अाेयते —
वमहमितयायाधारवशेषाेपदेश उपासनाथाे भवयित ;
सवगतवाणाे याेमवसवातरवाेपपेः ।

©CHIRANJIBI KHATIWADA िवषयसूची


73 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एेयमयादावणमययााधदैवतवभागापेमुपासनाथमेव ।
तापरमेर एवायादययाेरतपदयते ॥२० ॥
21. भेदव्यपदेशाच्चान्यः ॥१।१।२१॥
अत चादयादशरराभमािनयाे जीवेयाेऽय
ईराेऽतयामी — ‘य अादये ितादयादतराे यमादयाे न
वेद ययादयः शररं य अादयमतराे यमययेष त
अाातयायमृतः’ (बृ. उ. ३-७-९) इित ुयतरे
भेदयपदेशात् । त ह ‘अादयादतराे यमादयाे न वेद’ इित
वेदतरादयाानानाेऽयाेऽतयामी पं िनदयते । स
एवेहायतरादये पुषाे भवतमहित, ुितसामायात् ।
तापरमेर एवेहाेपदयत इित सम् ॥२१ ॥
८. आकाशािधकरणम्
22. आकाशस्तिल्लङ्गात् ॥१।१।२२॥
इदमामनत ‘अय लाेकय का गितरयाकाश इित
हाेवाच सवाण ह वा इमािन भूतायाकाशादेव समुपत
अाकाशं यतं ययाकाशाे ेवै याे यायानाकाशः परायणम्’
(छा. उ. १-९-१) इित । त संशयः — कमाकाशशदेन परं

©CHIRANJIBI KHATIWADA िवषयसूची


74 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाभधीयते, उत भूताकाशमित । कुतः संशयः ? उभय
याेगदशनात् । भूतवशेषे तावससाे लाेकवेदयाेराकाशशदः
। यप चयुयमानाे यते, य
वाशेषवशादसाधारणगुणवणाा िनधारतं  भवित —
यथा ‘यदेष अाकाश अानदाे न यात्’ (तै. उ. २-७-१) इित
‘अाकाशाे वै नाम नामपयाेिनवहता ते यदतरा त’ (छा.
उ. ८-१४-१) इित चैवमादाै । अतः संशयः । कं पुनर युम्
? भूताकाशमित । कुतः ? त सतरेण याेगेण शीं
बुमाराेहित । न चायमाकाशशद उभयाेः साधारणः शाे
वातम्, अनेकाथवसात् । ताण गाैण एव
अाकाशशदाे भवतमहित । वभुवादभह बभधमैः
सशमाकाशेन  भवित । न च मुयसवे गाैणाेऽथाे
हणमहित । सवित चेह मुययैवाकाशय हणम् । ननु
भूताकाशपरहे वाशेषाे नाेपपते — ‘सवाण ह वा इमािन
भूतायाकाशादेव समुपते’ इयादः ; नैष दाेषः,
भूताकाशयाप वावादमेण कारणवाेपपेः । वायते ह
— ‘ताा एतादान अाकाशः सूत

©CHIRANJIBI KHATIWADA िवषयसूची


75 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अाकाशाायुवायाेरः’ (तै. उ. २-१-१) इयाद ।
यायवपरायणवे अप भूतातरापेयाेपपेते भूताकाशयाप
। तादाकाशशदेन भूताकाशय हणमयेवं ाे ूमः —
अाकाशतात् । अाकाशशदेनेह णाे हणं युम् ।
कुतः ? तात् । परय ह ण इदं लम् — ‘सवाण ह
वा इमािन भूतायाकाशादेव समुपते’ इित । परा
णाे भूतानामुपरित वेदातेषु मयादा । ननु
भूताकाशयाप वावादमेण कारणवं दशतम् । सयं
दशतम् । तथाप मूलकारणय णाेऽपरहात्,
अाकाशादेवेयवधारणं सवाणीित च भूतवशेषणं नानुकूलं यात्
। तथा ‘अाकाशं यतं यत’ इित लम्, ‘अाकाशाे
ेवैयाे यायानाकाशः परायणम्’ इित च यायवपरायणवे ।
यायवं नापेकं परमायेवैकाातम् —
‘यायापृथया यायानतराायादवाे यायानेयाे
लाेकेयः’ (छा. उ. ३-१४-३) इित । तथा परायणवमप
परमकारणवापरमायेव उपपतरं भवित । ुित —
‘वानमानदं  राितदातः परायणम्’ (बृ. उ. ३-९-२८) इित

©CHIRANJIBI KHATIWADA िवषयसूची


76 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। अप चातववदाेषेण शालावयय पं िनदवा, अनतं
कुकामेन जैवलनाकाशः परगृहीतः ; तं चाकाशमुथे
सपााेपसंहरित — ‘स एष पराेवरयानुथः स एषाेऽनतः’
(छा. उ. १-९-२) इित । तानयं लम् । यपुनं
भूताकाशं सबले न थमतरं तीयत इित, अ ूमः —
थमतरं तीतमप साशेषगतागुणाा न परगृते ।
दशत ययाकाशशदः ‘अाकाशाे वै नाम
नामपयाेिनवहता’ (छा. उ. ८-१४-१) इयादाै ।
तथाकाशपयायवाचनामप ण याेगाे यते — ‘ऋचाे
अरे परमे याेमन् यदेवा अध वे िनषेदःु ’ (ऋ. सं. १-
१६४-३९) ‘सैषा भागवी वाणी वा परमे याेमितता’
(तै. उ. ३-६-१) ‘ॐ कं  खं ’ (छा. उ. ४-१०-५) ‘खं
पुराणम्’ (बृ. उ. ५-१-१) इित चैवमादाै । वााेपमेऽप
वतमानयाकाशशदय वाशेषवशाुा वषयवावधारणा
। ‘अरधीतेऽनुवाकम्’ इित ह वााेपमगताेऽयशदाे
माणवकवषयाे यते । तादाकाशशदं ेित सम् ॥२२

©CHIRANJIBI KHATIWADA िवषयसूची


77 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
९. प्राणािधकरणम्
23. अत एव प्राणः ॥१।१।२३॥
उथे — ‘ताेतया देवता तावमवाया’ इयुपय
ूयते — ‘कतमा सा देवतेित, ाण इित हाेवाच, सवाण ह वा
इमािन भूतािन ाणमेवाभसंवशत, ाणमयुहते, सैषा
देवता तावमवाया’ (छा. उ. १-११-४) (छा. उ. १-११-५)
इित । त संशयिनणयाै पूववदेव याै । ‘ाणबधनं ह
साेय मनः’ (छा. उ. ६-८-२) ‘ाणय ाणम्’ (बृ. उ. ४-४-
१८) इित चैवमादाै वषयः ाणशदाे यते ; वायुवकारे त
सतराे लाेकवेदयाेः ; अत इह ाणशदेन कतरयाेपादानं
युमित भवित संशयः । कं पुनर युम् ? वायुवकारय
पवृेः ाणयाेपादानं युम् । त ह सतरः ाणशद
इयवाेचाम । ननु पूववदहाप ताण एव हणं युम् ।
इहाप ह वाशेषे भूतानां संवेशनाेमनं पारमेरं कम
तीयते । न, मुयेऽप ाणे भूतसंवेशनाेमनय दशनात् । एवं
ाायते — ‘यदा वै पुषः वपित ाणं तह वागयेित ाणं
चः ाणं ाें ाणं मनः, स यदा बुयते ाणादेवाध

©CHIRANJIBI KHATIWADA िवषयसूची


78 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पुनजायते’ (श. ा. १०-३-३-६) इित । यं चैतत् —
वापकाले ाणवृावपरल यमानायामयवृयः परल यते,
बाेधकाले च पुनः ादुभवतीित । इयसारवा
भूतानामवाे मुये ाणेऽप भूतसंवेशनाेमनवाद वाशेषः
। अप चादयाेऽं चाेथितहारयाेदेवते तावदेवतायाः
ाणयानतरं िनदयेते ; न च तयाेवमत ; तसामाया
ाणयाप न वमयेवं ाे सूकार अाह —
अत एव ाणः इित । तादित पूवसूे िनदम् । अत
एव तााणशदमप परं  भवतमहित । ाणयाप ह
लसबधः ूयते — ‘सवाण ह वा इमािन भूतािन
ाणमेवाभसंवशत ाणमयुहते’ (छा. उ. १-११-५) इित ।
ाणिनमाै सवेषां भूतानामुपलयावुयमानाै ाणय तां
गमयतः । ननूं मुयाणपरहेऽप
संवेशनाेमनदशनमवम्, वापबाेधयाेदशनादित ।
अाेयते — वापबाेधयाेरयाणामेव केवलानां ाणायं
संवेशनाेमनं यते, न सवेषां भूतानाम् ; इह त सेयाणां
सशरराणां च जीवावानां भूतानाम्, ‘सवाण ह वा इमािन

©CHIRANJIBI KHATIWADA िवषयसूची


79 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भूतािन’ इित ुतेः । यदाप भूतुितमहाभूतवषया परगृते,
तदाप लवमवम् । ननु सहाप वषयैरयाणां
वापबाेधयाेः ाणेऽययं ाणा भवं णुमः — ‘यदा सः
वं न कन पययथााण एवैकधा भवित तदैनं
वासवैन
 ामभः सहायेित’ (काै. उ. ३-३) इित । ताप
तााणशदं ैव ।
यपुनमादयसधानााणयावमित, तदयुम् ;
वाशेषबले न ाणशदय वषयतायां तीयमानायां
सधानयाककरवात् । यपुनः ाणशदय पवृाै
सतरवम्, तदाकाशशदयेव ितवधेयम् । तासं
तावदेवतायाः ाणय वम् ॥
अ केचदुदाहरत — ‘ाणय ाणम्’ ‘ाणबधनं ह
साेय मनः’ इित च । तदयुम् ; शदभेदाकरणा
संशयानुपपेः । यथा पतः पतेित याेगे, अयः पता
षीिनदात् थमािनदः, पतः पता इित गयते ; तत्
‘ाणय ाणम्’ इित शदभेदासााणात् अयः ाणय
ाण इित िनीयते । न ह स एव तयेित भेदिनदेशाहाे भवित

©CHIRANJIBI KHATIWADA िवषयसूची


80 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। यय च करणे याे िनदयते नामातरे णाप स एव त
करणी िनद इित गयते ; यथा याेिताेमाधकारे ‘वसते
वसते याेितषा यजेत’ इय याेितःशदाे याेिताेमवषयाे
भवित, तथा परय णः करणे ‘ाणबधनं ह साेय मनः’
इित ुतः ाणशदाे वायुवकारमां कथमवगमयेत् । अतः
संशयावषयवाैतदुदाहरणं युम् । तावदेवतायां त ाणे
संशयपूवपिनणया उपपादताः ॥२३ ॥
१०. ज्योित�रणािधकरणम्
24. ज्योित�रणािभधानात् ॥१।१।२४॥
इदमामनत — ‘अथ यदतः पराे दवाे याेितदयते
वतः पृेषु सवतः पृे वनुमेष
ू मेषु लाेकेवदं वाव
तददमतः पुषे याेितः’ (छा. उ. ३-१३-७) इित ।
त संशयः — कमह याेितःशदेनादयादकं
याेितरभधीयते, कं वा पर अाा इित ।
अथातरवषययाप ाणशदय तावषयवमुम् ।
इह त तमेवात नातीित वचायते । कं तावाम् ?
अादयादकमेव याेितःशदेन परगृत इित । कुतः ?

©CHIRANJIBI KHATIWADA िवषयसूची


81 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सेः । तमाे याेितरित हीमाै शदाै परपरितवषयाै
साै । चवृेिनराेधकं शावरादकं तम उयते । तया
एवानुाहकमादयादकं याेितः । तथा ‘दयते’ इतीयमप
ुितरादयादवषया सा । न ह पादहीनं  दयत
इित मुयां ुितमहित । ुमयादवुते । न ह
चराचरबीजय णः सवाकय ाैमयादा युा ; कायय
त याेितषः परछय ाैमयादा यात् । ‘पराे दवाे
याेितः’ इित च ाणम् । ननु काययाप याेितषः सव
गयमानवाम
ु यादाववमसमसम् । अत तिवृकृतं तेजः
थमजम् । न, अिवृकृतय तेजसः याेजनाभावादित ।
इदमेव याेजनं यदुपायवमित चेत्, न ;
याेजनातरयुयैवादयादेपायवदशनात्, ‘तासां िवृतं
िवृतमेकैकां करवाण’ (छा. उ. ६-३-३) इित चावशेषुतेः ।
न चािवृकृतयाप तेजसाे ुमयादवं सम् । अत तह
िवृकृतमेव तेजाे याेितःशदम् । ननूमवागप
दवाेऽवगयतेऽयादकं याेितरित ; नैष दाेषः ; सवाप
गयमानय याेितषः ‘पराे दवः’ इयुपासनाथः

©CHIRANJIBI KHATIWADA िवषयसूची


82 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
देशवशेषपरहाे न वयते । न त िनदेशयाप णः
देशवशेषकपना भागनी । ‘सवतः पृेवनुमेषूमेषु लाेकेषु’
इित चाधारबवुितः काये याेितयुपपतेतराम् । ‘इदं वाव
तददमतः पुषे याेितः’ (छा. उ. ३-१३-७) इित च
काैेये याेितष परं याेितरययमानं यते ।
सायिनमाायासा भवत — यथा ‘तय भूरित शर
एकं ह शर एकमेतदरम्’ (बृ. उ. ५-५-३) इित । काैेयय
त याेितषः समवम् । ‘तयैषा ः’ (छा. उ. ३-१३-
७) ‘तयैषा ुितः’ इित चाैयघाेषवशवय वणात् ।
ृ ं च ुतं चेयुपासीत’ इित च ुतेः । ‘चयः ुताे
‘तदेत
भवित य एवं वेद’ (छा. उ. ३-१३-८) इित
चापफलवणादवम् । महते ह फलाय ाेपासनमयते
। न चायदप कववाे ाणाकाशवाेितषाेऽत
लम् । न च पूवप वाे  िनदमत, ‘गायी
वा इदꣳ सव भूतम्’ इित छदाेिनदेशात् । अथाप
कथपूववाे  िनदं यात्, एवमप न तयेह
यभानमत । त ह ‘िपादयामृतं दव’ (छा. उ. ३-

©CHIRANJIBI KHATIWADA िवषयसूची


83 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१२-१) (छा. उ. ३-१२-६) इित ाैरधकरणवेन ूयते ; अ
पुनः ‘पराे दवाे याेितः’ इित ाैमयादावेन । तााकृतं
याेितरह ामयेवं ाे ूमः —
याेितरह  ाम् । कुतः ? चरणाभधानात्,
पादाभधानादयथः । पूवह वाे चतपा िनदम् —
‘तावानय महमा तताे यायाꣳ पूषः । पादाेऽय सवा
भूतािन िपादयामृतं दव’ (छा. उ. ३-१२-६) इयनेन मेण
। त यतपदाे णपादमृतं ुसबधपं िनदम्,
तदेवेह ुसबधादमित यभायते । तपरयय
ाकृतं याेितः कपयतः कृतहानाकृतये सयेयाताम् ।
न केवलं याेितवा एव ानुवृः ; परयामप
शाडयवायामनुवितयते  । तादह येितरित 
ितपयम् । यूम् — ‘याेितदयते’ इित चैताै शदाै
काये याेितष सावित, नायं दाेषः ; करणाावगमे
सयनयाेः शदयाेरवशेषकवात्, दयमानकाययाेितपलते
यप याेगसवात् ; ‘येन सूयतपित तेजसेः’ (तै. ा.
३-१२-९-७) इित च मवणात् । या, नायं

©CHIRANJIBI KHATIWADA िवषयसूची


84 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
याेितःशदवृेरेवानुाहके तेजस वतते, अयाप
याेगदशनात् — ‘वाचैवायं याेितषाते’ (बृ. उ. ४-३-५) ‘मनाे
याेितजुषताम्’ (तै. ा. १-६-३-३) इित च ।
ताकयचदवभासकं ताेितःशदेनाभधीयते । तथा
सित णाेऽप चैतयपय समतजगदवभासहेतवादुपपाे
याेितःशदः । ‘तमेव भातमनुभाित सव तय भासा सवमदं
वभाित’ (क. उ. २-२-१५) (मु. उ. २-२-११) ‘तेवा याेितषां
याेितरायुहाेपासतेऽमृतम्’ (बृ. उ. ४-४-१६) इयादुितय ।
यदयुं ुमयादवं सवगतय णाे नाेपपत इित, अाेयते
— सवगतयाप ण उपासनाथः देशवशेषपरहाे न
वयते । ननूं िनदेशय णः देशवशेषकपना
नाेपपत इित ; नायं दाेषः, िनदेशयाप ण
उपाधवशेषसबधादेशवशेषकपनाेपपेः । तथा ह —
अादये, चष, दये इित देशवशेषसबधीिन णः
उपासनािन ूयते । एतेन ‘वतः पृेषु’
इयाधारबवमुपपादतम् । यदयेतदुम् अाैयघाेषानुमते
काैेये काये याेितयययमानवापरमप दवः

©CHIRANJIBI KHATIWADA िवषयसूची


85 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
काययाेितरे वेित, तदययुम् ; परयाप णाे
नामादतीकववकाैेययाेिततीकवाेपपेः । ‘ं च ुतं
चेयुपासीत’ इित त तीकारकं वं ुतवं च भवयित ।
यदयुमपफलवणात् न ेित, तदयनुपपम् ; न ह
इयते फलाय ायणीयम्, इयते न इित िनयमे हेतरत ।
य ह िनरतसववशेषसबधं परं ावेनाेपदयते,
तैकपमेव फलं माे इयवगयते । य त गुणवशेषसबधं
तीकवशेषसबधं वा ाेपदयते, त
संसारगाेचरायेवाेावचािन फलािन यते — ‘अादाे
वसदानाे वदते वस य एवं वेद’ (बृ. उ. ४-४-२४) इयाास
ुितषु । यप न ववाे काेितषाे लमत,
तथाप पूववाे यमानं हीतयं भवित । तदुं
सूकारे ण — याेितरणाभधानादित । कथं
पुनवाातरगतेन सधानेन याेितःुितः ववषयात्
शा यावयतम् ? नैष दाेषः, ‘अथ यदतः पराे दवाे
याेितः’ इित थमतरपठतेन यछदेन सवनाा
ुसबधायभायमाने पूववािनदे ण वसामयेन

©CHIRANJIBI KHATIWADA िवषयसूची


86 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
परामृे सयथााेितःशदयाप वषयवाेपपेः । तादह
याेितरित  ितपयम् ॥२४ ॥
25. छन्दोिभधानान्नेित चेन्न तथा चेतोपर्णिनगदा�थािह
दशर्नम् ॥१।१।२५॥
अथ यदुं पूवप वाे न ाभहतमत, ‘गायी
वा इदꣳ सव भूतं यददं क’ (छा. उ. ३-१२-१) इित
गाययायय छदसाेऽभहतवादित ; तपरहतयम् । कथं
पुनछदाेभधाना ाभहतमित शते वुम् ? यावता
‘तावानय महमा’ इयेतयामृच चतपा दशतम् ।
नैतदत । ‘गायी वा इदꣳ सवम्’ इित गायीमुपय,
तामेव भूतपृथवीशररदयवााणभेदैयायाय, ‘सैषा
चतपदा षधा गायी तदेतचायनूं तावानय महमा’
(छा. उ. ३-१२-५) (छा. उ. ३-१२-६) इित तयामेव
यायातपायां गाययामुदाताे मः कथमका
चतपादभदयात् । याेऽप त ‘यै त’ (छा. उ. ३-१२-
७) इित शदः, साेऽप छदसः कृतवाछदाेवषय एव ।
‘य एतामेवं ाेपिनषदं वेद’ (छा. उ. ३-११-३) इय ह

©CHIRANJIBI KHATIWADA िवषयसूची


87 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेदाेपिनषदमित याचते । ताछदाेभधाना णः
कृतवमित चेत्, नैष दाेषः । तथा चेताेपणिनगदात् — तथा
गाययायछदाेारे ण, तदनुगते ण चेतसाेऽपणं
चसमाधानम् अनेन ाणवाेन िनगते — ‘गायी वा
इदꣳ सवम्’ इित । न रसवेशमााया गाययाः
सवाकवं सवित । तााययायवकारे ऽनुगतं
जगकारणं  िनदम्, तदह सवमयुयते, यथा ‘सव
खवदं ’ (छा. उ. ३-१४-१) इित । काय च
कारणादयितरमित वयामः —
‘तदनयवमारणशदादयः’ (. सू. २-१-१४) इय ।
तथायाप वकारारे ण ण उपासनं यते — ‘एतं ेव
बचा महयुथे मीमांसत एतमाववयव एवं महाते
छदाेगाः’ (एे. अा. ३-२-३-१२) इित । तादत
छदाेभधानेऽप पूववाे चतपा िनदम् । तदेव
याेितवाेऽप परामृयत उपासनातरवधानाय । अपर अाह
— साादेव गायीशदेन  ितपाते, संयासामायात् ।
यथा गायी चतपदा षडरै ः पादैः, तथा  चतपात् ।

©CHIRANJIBI KHATIWADA िवषयसूची


88 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तथायाप छदाेभधायी शदाेऽथातरे
संयासामायायुयमानाे यते । तथा — ‘ते वा एते
पाये पाये दश सततकृतम्’ इयुपयाह ‘सैषा
वराडाद’ इित । अपे ैवाभहतमित न
छदाेभधानम् । सवथायत पूववाे कृतं  इित
॥२५ ॥
26. भूतािदपादव्यपदेशोपप�े�ैवम् ॥१।१।२६॥
इतैवमयुपगतयमत पूववाे कृतं ेित ;
यताे भूतादपादायपदशित ुितः । भूतपृथवीशररदयािन ह
िनदयाह — ‘सैषा चतपदा षधा गायी’ (छा. उ. ४-३-८)
इित । न ह ानायणे केवलय छदसाे भूतादयः पादा
उपपते । अप च ानायणे नेयमृक् सबयेत —
‘तावानय महमा’ इित । अनया ह ऋचा वरसेन
ैवाभधीयते, ‘पादाेऽय सवा भूतािन िपादयामृतं दव’
(छा. उ. ३-१२-५) इित सवावाेपपेः । पुषसूेऽपीयमृक्
परतयैव समाायते । ृित ण एवंपतां दशयित —
‘वयाहमदं कृमेकांशन
े थताे जगत्’ (भ. गी. १०-४२)

©CHIRANJIBI KHATIWADA िवषयसूची


89 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित । ‘यै त’ (छा. उ. ३-१२-७) इित च िनदेश एवं
सित मुयाथ उपपते । ‘ते वा एते प पुषाः’ (छा. उ.
३-१३-६) इित च दयसषषु पुषुितसबधतायां
ववतायां सवित । तादत पूववाे  कृतम्
। तदेव  याेितवाे ुसबधायभायमानं परामृयत
इित थतम् ॥२६ ॥
27. उपदेशभेदान्नेित चेन्नोभयिस्मन्नप्यिवरोधात्
॥१।१।२७॥
यदयेतदुम् — पूव ‘िपादयामृतं दव’ इित सया
ाैः अाधारवेनाेपदा ; इह पुनः ‘अथ यदतः पराे दवः’ इित
पया मयादावेन ; तादुपदेशभेदा तयेह
यभानमतीित — तपरहतयम् । अाेयते — नायं
दाेषः, उभययवराेधात् । उभयप सयते पयते
चाेपदेशे न यभानं वयते । यथा लाेके वृाेण
सबाेऽप येन उभयथाेपदयमानाे यते — वृाे येनाे
वृाापरतः येन इित च, एवं दयेव स दवः
परमयुपदयते । अपर अाह — यथा लाेके

©CHIRANJIBI KHATIWADA िवषयसूची


90 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वृाेणासबाेऽप येन उभयथाेपदयमानाे यते — वृाे
येनाे वृाापरतः येन इित च, एवं दवः परमप स
दवीयुपदयते । तादत पूविनदय ण इह
यभानम् । अतः परमेव  याेितःशदमित सम्
॥२७ ॥
११. प्रतदर्नािधकरणम्
28. प्राणस्तथानुगमात् ॥१।१।२८॥
अत काैषीतकाणाेपिनषदतदनायायका —
‘तदनाे ह वै दैवाेदासरय यं धामाेपजगाम युेन च
पाैषेण च’ (काै. उ. ३-१) इयारयााता । तयां ूयते —
‘स हाेवाच ाणाेऽ ाा तं मामायुरमृतमयुपाव’ (काै.
उ. ३-२) इित । तथाेराप — ‘अथ खल ाण एव ाेदं
शररं परगृाेथापयित’ (काै. उ. ३-३) इित । तथा ‘न वाचं
वजासीत वारं वात्’ इित । अते च ‘स एष ाण एव
ाानदाेऽजराेऽमृतः’ (काै. उ. ३-९) इयाद । त संशयः
— कमह ाणशदेन वायुमामभधीयते, उत देवताा, उत
जीवः, अथवा परं ेित । ननु ‘अत एव ाणः’ इय वणतं

©CHIRANJIBI KHATIWADA िवषयसूची


91 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणशदय परवम् ; इहाप च लमत —
‘अानदाेऽजराेऽमृतः’ इयाद ; कथमह पुनः संशयः सवित
? — अनेकलदशनादित ूमः । न केवलमह
लमेवाेपलयते । सत हीतरलायप — ‘मामेव
वजानीह’ (काै. उ. ३-१) इतीय वचनं देवतालम् ।
‘इदं शररं परगृाेथापयित’ इित ाणलम् । ‘न वाचं
वजासीत वारं वात्’ इयाद जीवलम् । अत उपपः
संशयः । त सेवायुः ाण इित ाे इदमुयते —
ाणशदं  वेयम् । कुतः ? तथानुगमात् । तथाह
पाैवापयेण पयालाेयमाने वाे पदानां समवयाे
ितपादनपर उपलयते । उपमे तावत् ‘वरं वृणीव’
इतीेणाेः तदनः परमं पुषाथ वरमुपचेप — ‘वमेव मे
वृणीव यं वं मनुयाय हततमं मयसे’ इित । तै
हततमवेनाेपदयमानः ाणः कथं परमाा न यात् । न
य परमावानाततमािरत, ‘तमेव वदवाित
मृयुमेित नायः पथा वतेऽयनाय’ (े. उ. ३-८)
इयादुितयः । तथा ‘स याे मां वेद न ह वै तय केनचन

©CHIRANJIBI KHATIWADA िवषयसूची


92 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कमणा लाेकाे मीयते न तेयन
े न ूणहयया’ (काै. उ. ३-१)
इयाद च परहे घटते । वानेन ह सवकमयः
सः — ‘ीयते चाय कमाण ते परावरे’
इयाास ुितषु । ावं च प एवाेपपते । न
चेतनय वायाेः ावं सवित । तथाेपसंहारे ऽप
‘अानदाेऽजराेऽमृतः’ इयानदवादिन न णाेऽय सयक्
सवत । ‘स न साधुना कमणा भूयावित नाे एवासाधुना
कमणा कनीयानेष ेव साधु कम कारयित तं यमेयाे लाेकेय
उनीषते । एष उ एवासाधु कम कारयित तं यमेयाे
लाेकेयाेऽधाे िननीषते’ इित, ‘एष लाेकाधपितरे ष लाेकपाल एष
लाेकेशः’ (काै. उ. ३-९) इित च ।
सवमेतपरयाीयमाणेऽनुगतं शते, न मुये ाणे ।
तााणाे  ॥२८ ॥
29. न व�ुरात्मोपदेशािदित चेदध्यात्मसम्बन्धभूमा
�िस्मन् ॥१।१।२९॥
यदुं ाणाे ेित, तदायते — न परं  ाणशदम्
; कात् ? वुरााेपदेशात् । वा हीाे नाम

©CHIRANJIBI KHATIWADA िवषयसूची


93 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कहवादेवतावशेषः वमाानं तदनायाचचे —
‘मामेव वजानीह’ इयुपय ‘ाणाेऽ ाा’
इयहंकारवादेन । स एष वुरावेनाेपदयमानः ाणः कथं
 यात् ? न ह णाे वृवं सवित, ‘अवागमनाः’ (बृ.
उ. ३-८-८) इयादुितयः । तथा वहसबधभरे व
यसवधमैर अाानं ताव — ‘िशीषाणं
वा महनमुखायतीशालावृकेयः ायछम्’ इयेवमादभः
। ाणवं चेय बलववादुपपते ; ‘ाणाे वै बलम्’ इित ह
वायते । बलय चेाे देवता सा । ‘या च
काचलकृितः, इकमैव तत्’ इित ह वदत ।
ावमयितहतानवाेवतानः सवित ।
अितहताना देवता इित ह वदत । िनते चैवं
देवतााेपदेशे हततमवादवचनािन यथासवं तषयायेव
याेजयतयािन । ताुरयााेपदेशात् न ाणाे
ेयाय ितसमाधीयते — ‘अयासबधभूमा न्’
इित । अयासबधः यगासबधः, तय भूमा
बायम्, अयाये उपलयते । ‘यावशररे ाणाे

©CHIRANJIBI KHATIWADA िवषयसूची


94 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वसित तावदायुः’ इित ाणयैव ानः
यभूतयायुदानाेपसंहारयाेः वातयं दशयित, न
देवतावशेषय पराचीनय । तथातवे च ाणानां
िनःेयसमययामेवेयायं ाणं दशयित । तथा ‘ाण एव
ाेदं शररं परगृाेथापयित’ (काै. उ. ३-३) इित । ‘न
वाचं वजासीत वारं वात्’ इित चाेपय ‘तथा
रथयारे षु नेमरपता नाभावरा अपता एवमेवैता भूतमााः
ामाावपताः ामााः ाणेऽपताः स एष ाण एव
ाानदाेऽजराेऽमृतः’ इित वषयेययवहारारनाभभूतं
यगाानमेवाेपसंहरित । ‘स म अाेित वात्’ इित
चाेपसंहारः यगापरहे साधुः, न पराचीनपरहे ।
‘अयमाा  सवानुभूः’ (बृ. उ. २-५-१९) इित च ुयतरम्
। तादयासबधबायााेपदेश एवायम्, न
देवतााेपदेशः ॥२९ ॥
कथं तह वुरााेपदेशः ? —
30. शा���्या तूपदेशो वामदेववत् ॥१।१।३०॥

©CHIRANJIBI KHATIWADA िवषयसूची


95 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इाे नाम देवताा वमाानं परमावेन ‘अहमेव परं
’ इयाषेण दशनेन यथाशां पयन् उपदशित  —
‘मामेव वजानीह’ इित ; यथा ‘तैतपयृषवामदेवः
ितपेदेऽहं मनुरभवꣳ सूय’ इित, तत् ; ‘ताे याे देवानां
यबुयत स एव तदभवत्’ (बृ. उ. १-४-१०) इित ुतेः ।
यपुनम् — ‘मामेव वजानीह’ इयुा, वहधमैरः
अाानं ताव वा वधादभरित, तपरहतयम् ; अाेयते
— न तावत् वा वधादनां वेयेतयथवेनाेपयासः —
‘यादेवंकमाहम्, ताां वजानीह’ इित ; कथं तह ?
वानतयथवेन ; यकारणं वा वधादिन साहसायुपयय
परेण वानतितमनुसदधाित — ‘तय मे त लाेम च न
मीयते स याे मां वेद न ह वै तय केन च कमणा लाेकाे
मीयते’ इयादना । एतदुं भवित — यादशायप
ूराण कमाण कृतवताे मम भूतय लाेमाप न हंयते, स
याेऽयाेऽप मां वेद, न तय केनचदप कमणा लाेकाे हंयत
इित । वेयं त ैव ‘ाणाेऽ ाा’ इित वयमाणम् ।
तावामेतत् ॥३० ॥

©CHIRANJIBI KHATIWADA िवषयसूची


96 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
31. जीवमुख्यप्राणिलङ्गान्नेित
चेन्नोपासात्रैिवध्यादािश्रतत्वािदह तद्योगात्
॥१।१।३१॥
यययासबधभूमदशना पराचीनय देवतान
उपदेशः, तथाप न वां भवतमहित । कुतः ?
जीवलात् मुयाणला । जीवय तावदवाे
वपं लमुपलयते — ‘न वाचं वजासीत वारं
वात्’ इयाद । अ ह वागादभः करणैयापृतय
कायकरणायय जीवय वेयवमभधीयते । तथा
मुयाणलमप — ‘अथ खल ाण एव ाेदं शररं
परगृाेथापयित’ इित । शररधारणं च मुयाणय धमः ;
ाणसंवादे वागादाणाकृय — ‘तावरः ाण उवाच मा
माेहमापथाहमेवत
ै पधाानं वभयैताणमवय
वधारयाम’ (. उ. २-३) इित वणात् । ये त ‘इमं शररं
परगृ’ इित पठत, तेषाम् इमं जीवमयामं वा परगृ
शररमुथापयतीित यायेयम् । ावमप जीवे
तावेतनवादुपपम् । मुयेऽप ाणे

©CHIRANJIBI KHATIWADA िवषयसूची


97 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ासाधनाणातरायवादुपपमेव । एवं जीवमुयाणपरहे
च, ाणानाेः सहवृवेनाभेदिनदेशः, वपेण च
भेदिनदेशः, इयुभयथाप िनदेश उपपते — ‘याे वै ाणः स
ा या वै ा स ाणः’ ‘सह ेतावशररे वसतः
सहाेामतः’ इित । परहे त कं काेत ?
तादह जीवमुयाणयाेरयतर उभाै वा तीयेयातां न ेित
चेत्, नैतदेवम् ; उपासाैवयात् । एवं सित िवधमुपासनं
सयेत — जीवाेपासनं मुयाणाेपासनं ाेपासनं चेित । न
चैतदेकवाेऽयुपगतं युम् । उपमाेपसंहारायां ह
वाैकवावमवगयते । ‘मामेव वजानीह’ इयुपय,
‘ाणाेऽ ाा तं मामायुरमृतमयुपाव’ इयुा, अते
‘स एष ाण एव ाानदाेऽजराेऽमृतः’
इयेकपावुपमाेपसंहाराै येते । ताथैकवं युमायतम्
। न च लमयपरवेन परणेतं शम् ; दशानां
भूतमााणां ामााणां च णाेऽय अपणानुपपेः ।
अातवा अयाप लवशााणशदय ण वृेः,
इहाप च हततमाेपयासादलयाेगात्, ाेपदेश

©CHIRANJIBI KHATIWADA िवषयसूची


98 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवायमित गयते । यु मुयाणलं दशतम् — ‘इदं शररं
परगृाेथापयित’ इित, तदसत् ; ाणयापारयाप
परमाायवापरमायुपचरतं शवात् — ‘न ाणेन
नापानेन मयाे जीवित कन । इतरेण त जीवत
येतावुपाताै’ (क. उ. २-२-५) इित ुतेः । यदप ‘न
वाचं वजासीत वारं वात्’ इयाद जीवलं दशतम्,
तदप न पं िनवारयित । न ह जीवाे नामायतभाे
णः, ‘तवमस’ ‘अहं ा’ इयादुितयः ।
बुाुपाधकृतं त वशेषमाय ैव सन् जीवः कता भाेा
चेयुयते । तयाेपाधकृतवशेषपरयागेन वपं 
दशयतम् ‘न वाचं वजासीत वारं वात्’ इयादना
यगााभमुखीकरणाथ उपदेशाे न वयते ।
‘याचानयुदतं येन वागयुते । तदेव  वं व नेदं
यददमुपासते’ (के. उ. १-४) इयाद च ुयतरं
वचनादयायापृतयैवानाे वं दशयित । यपुनरे तदुम्
— ‘सह ेतावशररे वसतः सहाेामतः’ इित
ाणानाेभेददशनं वादे नाेपपत इित, नैष दाेषः ;

©CHIRANJIBI KHATIWADA िवषयसूची


99 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ानयाशयाययाेबुाणयाेः
यगााेपाधभूतयाेभेदिनदेशाेपपेः । उपाधयाेपहतय त
यगानः वपेणाभेद इयतः ‘ाण एव ाा’
इयेककरणमवम् ॥
अथवा ‘नाेपासाैवयादातवादह ताेगात्’
इययायमयाेऽथः — न वाेऽप जीवमुयाणलं
वयते । कथम् ? उपासाैवयात् । िवधमह ण
उपासनं ववतम् — ाणधमेण, ाधमेण, वधमेण च ।
त ‘अायुरमृतमयुपावायुः ाणः’ इित ‘इदं शररं
परगृाेथापयित’ इित ‘तादेतदेवाेथमुपासीत’ इित च
ाणधमः । ‘अथ यथायै ायै सवाण भूतायेकभवत
तायायामः’ इयुपय ‘वागेवाया एकममदूदह
ु यै नाम
परताितवहता भूतमाा या वाचं समा वाचा सवाण
नामायााेित’ इयादः ाधमः । ‘ता वा एता दशैव भूतमाा
अधं दश ामाा अधभूतम् । यद भूतमाा न युन
ामााः युः । यद ामाा न युन भूतमााः युः । न
यतरताे पं कन सयेत् । नाे एताना । तथा

©CHIRANJIBI KHATIWADA िवषयसूची


100 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
रथयारे षु नेमरपता नाभावरा अपता एवमेवैता भूतमााः
ामाावपताः ामााः ाणेऽपताः स एष ाण एव
ाा’ इयादधमः । ताण एवैतदुपाधयधमेण
वधमेण चैकमुपासनं िवधं ववतम् । अयाप ‘मनाेमयः
ाणशररः’ (छा. उ. ३-१४-२) इयादावुपाधधमेण ण
उपासनमातम् ; इहाप तुयते
वायाेपमाेपसंहारायामेकाथवावगमात्
ाणालावगमा । तावामेवैतदित सम्
॥३१ ॥
*****

॥ िद्वतीयः पादः ॥
थमे पादे ‘जाय यतः’ इयाकाशादेः समतय
जगताे जादकारणं ेयुम् । तय समतजगकारणय
णाे यापवं िनयवं सववं सवशवं
सवावमयेवंजातीयका धमा उा एव भवत ।
अथातरसानां च केषाछदानां

©CHIRANJIBI KHATIWADA िवषयसूची


101 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वषयवहेतितपादनेन कािनचाािन पलािन
सदमानािन परतया िनणीतािन । पुनरययािन
वाायपलािन सदते — कं परं 
ितपादयत, अाहाेवदथातरं कदित । तणयाय
तीयतृतीयाै पादावारयेते —
१२. सवर्त्रप्रिसद्ध्यिधकरणम्
32. सवर्त्र प्रिसद्धोपदेशात् ॥१।२।१॥
इदमाायते — ‘सव खवदं  तलािनित शात
उपासीत । अथ खल तमयः पुषाे यथातराेके पुषाे
भवित तथेतः ेय भवित स तं कुवीत’ (छा. उ. ३-१४-१)
‘मनाेमयः ाणशररः’ (छा. उ. ३-१४-२) इयाद । त संशयः
— कमह मनाेमयवादभधमैः शारर
अााेपायवेनाेपदयते, अाहाेवपरं ेित । कं तावाम्
? शारर इित । कुतः ? तय ह कायकरणाधपतेः साे
मनअादभः सबधः, न परय णः ; ‘अाणाे मनाः
शः’ (मु. उ. २-१-२) इयादुितयः । ननु ‘सव खवदं
’ इित वशदेनैव ाेपाम् ; कथमह शारर

©CHIRANJIBI KHATIWADA िवषयसूची


102 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अााेपायवेनाशते ? नैष दाेषः ; नेदं वां
ाेपासनावधपरम् । कं तह ? शमवधपरम् ; यकारणम्
‘सव खवदं  तलािनित शात उपासीत’ इयाह ।
एतदुं भवित — यासवमदं वकारजातं ैव, तवात्
तवात् तदनवा — न च सवयैकावे रागादयः
सवत — तात् शात उपासीतेित । न च शमवधपरवे
सयनेन वाेन ाेपासनं िनयतं शते । उपासनं त ‘स
तं कुवीत’ इयनेन वधीयते । तः सपाे यानमयथः ।
तय च वषयवेन ूयते — ‘मनाेमयः ाणशररः’ इित
जीवलम् । अताे ूमः — जीववषयमेतदुपासनमित ।
‘सवकमा सवकामः’ इयाप ूयमाणं पयायेण
जीववषयमुपपते । ‘एष म अाातदयेऽणीयाीहेवा
यवाा’ इित च दयायतनवमणीयवं चारामाय
जीवयावकपते, नापरछय णः । ननु
‘यायापृथयाः’ इयाप न परछेऽवकपत इित । अ
ूमः — न तावदणीयवं यायवं चाेभयमेकसमायतं
शम्, वराेधात् ; अयतरायणे च, थमुतवादणीयवं

©CHIRANJIBI KHATIWADA िवषयसूची


103 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
युमायतम् ; यायवं त भावापेया भवयतीित ।
िनते च जीववषयवे यदते सतनम् — ‘एत’ (छा.
उ. ३-१४-४) इित, तदप कृतपरामशाथवाीववषयमेव ।
तानाेमयवादभधमैजीव उपाय इयेवं ाे ूमः —
परमेव ेह मनाेमयवादभधमैपायम् । कुतः ? सव
साेपदेशात् । यसवेषु वेदातेषु सं शदयालबनं
जगकारणम्, इह च ‘सव खवदं ’ इित वााेपमे
ुतम्, तदेव मनाेमयवादधमैवशमुपदयत इित युम् ।
एवं च सित कृतहानाकृतये न भवयतः । ननु
वााेपमे शमवधववया  िनदं न वववयेयुम्
। अाेयते — यप शमवधववया  िनदम्, तथाप
मनाेमयवादषूपदयमानेषु तदेव  सहतं भवित, जीवत
न सहतः, न च वशदेनाेपा इित वैषयम् ॥१ ॥
33. िववि�तगुणोपप�े� ॥१।२।२॥
वुमा ववताः । ययपाैषेये वेदे वुरभावात्
नेछाथः सवित, तथायुपादानेन फले नाेपचयते । लाेकेऽप
यछदाभहतमुपादेयं भवित तवतमयुयते, यदनुपादेयं

©CHIRANJIBI KHATIWADA िवषयसूची


104 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तदववतमित । तेदेऽयुपादेयवेनाभहतं ववतं भवित,
इतरदववतम् । उपादानानुपादाने त
वेदवातापयातापयायामवगयेते । तदह ये ववता गुणा
उपासनायामुपादेयवेनाेपदाः सयसपभृतयः, ते
परयुपपते । सयसपवं ह
सृथितसंहारे वितबशवापरमान एवावकपते ।
परमागुणवेन च ‘य अाापहतपाा’ (छा. उ. ८-७-१)
इय ‘सयकामः सयसपः’ इित ुतम्, ‘अाकाशाा’ इित
च । अाकाशवदाा अयेयथः । सवगतवादभधमैः
सवयाकाशेन सायं णः । ‘यायापृथयाः’ इयादना
चैतदेव दशयित । यदाप अाकाश अाा अयेित यायायते,
तदाप सवित सवजगकारणय सवानाे ण
अाकाशावम् । अत एव ‘सवकमा’ इयाद ।
एवमहाेपायतया ववता गुणा युपपते । यूम् —
‘मनाेमयः ाणशररः’ इित जीवलम्, न तयुपपत इित
; तदप युपपत इित ूमः । सवावा णाे
जीवसबधीिन मनाेमयवादिन सबधीिन भवत । तथा

©CHIRANJIBI KHATIWADA िवषयसूची


105 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
च वषये ुितृती भवतः — ‘वं ी वं पुमानस वं
कुमार उत वा कुमार । वं जीणाे दडे न वस वं जाताे
भवस वताेमख
ु ः’ (े. उ. ४-३) इित ; ‘सवतःपाणपादं
तसवताेऽशराेमख
ु म् । सवतःुितमाेके सवमावृय ितित’
(भ. गी. ३-१३) इित च । ‘अाणाे मनाः शः’ इित ुितः
शवषया, इयं त ुितः ‘मनाेमयः ाणशररः’ इित
सगुणवषयेित वशेषः । अताे ववतगुणाेपपेः परमेव
 इहाेपायवेनाेपदमित गयते ॥२ ॥
34. अनुपप�ेस्तु न शारीरः ॥१।२।३॥
पूवेण सूेण ण ववतानां गुणानामुपपा ।
अनेन शररे तेषामनुपपयते । तशदाेऽवधारणाथः ।
ैवाेेन यायेन मनाेमयवादगुणम् ; न त शारराे जीवाे
मनाेमयवादगुणः ; यकारणम् — ‘सयसपः’
‘अाकाशाा’ ‘अवाक’ ‘अनादरः’ ‘यायापृथयाः’ इित
चैवंजातीयका गुणा न शाररे अायेनाेपपते । शारर इित
शररे भव इयथः । नवीराेऽप शररे भवित । सयम्, शररे
भवित ; न त शरर एव भवित ; ‘यायापृथया

©CHIRANJIBI KHATIWADA िवषयसूची


106 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यायानतरात्’ ‘अाकाशवसवगत िनयः’ (शत. ा. १०-
६-३-२) इित च यापववणात् । जीवत शरर एव भवित,
तय भाेगाधानाछररादय वृयभावात् ॥३ ॥
35. कमर्कतर्ृव्यपदेशाच्च ॥१।२।४॥
इत न शारराे मनाेमयवादगुणः ;
याकमकतृयपदेशाे भवित — ‘एतमतः
ेयाभसवता’ (छा. उ. ३-१४-४) इित । एतमित
कृतं मनाेमयवादगुणमुपायमाानं कमवेन ायवेन
यपदशित ; अभसवताीित शाररमुपासकं कतृवेन
ापकवेन । अभसवताीित ााीयथः । न च सयां
गतावेकय कमकतृयपदेशाे युः । तथाेपायाेपासकभावाेऽप
भेदाधान एव । तादप न शारराे मनाेमयवादवशः ॥४

36. शब्दिवशेषात् ॥१।२।५॥
इत शाररादयाे मनाेमयवादगुणः ; याछदवशेषाे
भवित समानकरणे ुयतरे — ‘यथा ीहवा यवाे वा
यामाकाे वा यामाकतड लाे वैवमयमतरापुषाे हरमयः’

©CHIRANJIBI KHATIWADA िवषयसूची


107 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
(श. ा. १०-६-३-२) इित । शाररयानाे यः
शदाेऽभधायकः सयतः — अतराित ;
ताशाेऽयः थमातः पुषशदाे
मनाेमयवादवशयानाेऽभधायकः ।
तायाेभेदाेऽधगयते ॥५ ॥
37. स्मृते� ॥१।२।६॥
ृित शाररपरमानाेभेदं दशयित — ‘ईरः सवभत
ू ानां
ेशऽ
े जुन
 ितित । ामयसवभत
ू ािन याढािन मायया’ (भ.
गी. १८-६१) इयाा ।
अाह — कः पुनरयं शारराे नाम परमानाेऽयः, यः
ितषयते — ‘अनुपपेत न शाररः’ इयादना ? ुितत
‘नायाेऽताेऽत ा नायाेऽताेऽत ाेता’ (बृ. उ. ३-७-२३)
इयेवंजातीयका परमानाेऽयमाानं वारयित । तथा
ृितरप ‘ें चाप मां व सव
े ेषु भारत’ (भ. गी.
१३-२) इयेवंजातीयकेित । अाेयते — सयमेवैतत् — पर
एवाा देहेयमनाेबुुपाधभः परछमानाे बालै ः शारर
इयुपचयते ; यथा घटकरकाुपाधवशादपरछमप नभः

©CHIRANJIBI KHATIWADA िवषयसूची


108 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
परछवदवभासते, तत् । तदपेया च
कमकतृवादभेदयवहाराे न वयते ाक् ‘तवमस’
इयाैकवाेपदेशहणात् । गृहीते वाैकवे
बधमाेादसवयवहारपरसमािरे व यात् ॥६ ॥
38. अभर्कौकस्त्वा�द्व्यपदेशाच्च नेित चेन्न
िनचाय्यत्वादेवं व्योमवच्च ॥१।२।७॥
अभकमपम् अाेकाे नीडम्, ‘एष म अाातदये’ इित
परछायतनवात्, वशदेन च ‘अणीयाीहेवा यवाा’
इयणीयवयपदेशात्, शारर एवारामााे जीव इहाेपदयते,
न सवगतः परमाा — इित यदुं तपरहतयम् । अाेयते
— नायं दाेषः । न तावपरछदेशय सवगतवयपदेशः
कथमयुपपते । सवगतय त सवदेशेषु
वमानवापरछदेशयपदेशाेऽप कयाचदपेया सवित
। यथा समतवसधाधपितरप ह सन् अयाेयाधपितरित
यपदयते । कया पुनरपेया सवगतः सीराेऽभकाैका
अणीयां यपदयत इित । िनचायवादेवमित ूमः । एवम्
अणीयवादगुणगणाेपेत ईरः, त दयपुडरके िनचायाे

©CHIRANJIBI KHATIWADA िवषयसूची


109 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
य उपदयते ; यथा सालामे हरः । ताय बुवानं
ाहकम् ; सवगताेऽपीरताेपायमानः सीदित ।
याेमवैतयम् । यथा सवगतमप साेम
सूचीपाशापेयाभकाैकाेऽणीयेित यपदयते, एवं ाप ।
तदेवं िनचायवापें णाेऽभकाैकवमणीयवं च, न
पारमाथकम् । त यदाशते — दयायतनवाणाे दयानां
च ितशररं भवाायतनानां च
शकादनामनेकवसावयववािनयवाददाेषदशनाणाेऽप
तस इित, तदप परतं भवित ॥७ ॥
39. सम्भोगप्राि��रित चेन्न वैशेष्यात् ॥१।२।८॥
याेमवसवगतय णः सवाणदयसबधात्,
चूपतया च शाररादवशवात्,
सखदुःखादसाेगाेऽयवशः सयेत ; एकवा — न ह
परादानाेऽयः कदाा संसार वते, ‘नायाेऽताेऽत
वाता’ (बृ. उ. ३-७-२३) इयादुितयः । तापरयैव
णः साेगािरित चेत्, न ; वैशेयात् । न
तावसवाणदयसबधात् चूपतया च शाररवणः

©CHIRANJIBI KHATIWADA िवषयसूची


110 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
साेगसः, वैशेयात् । वशेषाे ह भवित शाररपरमेरयाेः
। एकः कता भाेा धमाधमादसाधनः सखदुःखादमां ।
एकतपरताेऽपहतपावादगुणः । एतादनयाेवशेषादेकय
भाेगः, नेतरय । यद च सधानमाेण वतशमनाय
कायसबधाेऽयुपगयेत, अाकाशादनामप दाहादसः ।
सवगतानेकावादनामप समावेताै चाेपरहाराै ।
यदयेकवाण अाातराभावाछाररय भाेगेन णाे
भाेगस इित, अ वदामः — इदं तावेवानांयः यः —
कथमयं वयाातराभावाेऽयवसत इित । ‘तवमस’ ‘अहं
ा’ ‘नायाेऽताेऽत वाता’ इयादशाेय इित चेत्,
यथाशां तह शाीयाेऽथः ितपयः, न ताधजरतीयं
लयम् । शां च ‘तवमस’ इयपहतपावादवशेषणं 
शाररयावेनाेपदशछाररयैव तावदुपभाेृवं वारयित ।
कुततदुपभाेगेन ण उपभाेगसः । अथागृहीतं शाररय
णैकवम्, तदा मयाानिनमः शाररयाेपभाेगः ; न तेन
परमाथपय णः संपशः । न ह
बालै तलमलनतादभयाे वकयमाने

©CHIRANJIBI KHATIWADA िवषयसूची


111 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तलमलनतादवशमेव परमाथताे याेम भवित । तदाह —
न, वैशेयादित नैकवेऽप शाररयाेपभाेगेन ण
उपभाेगसः, वैशेयात् । वशेषाे ह भवित
मयाानसयानयाेः । मयाानकपत उपभाेगः,
सयानमेकवम् । न च मयाानकपतेनाेपभाेगेन
सयानं वत संपृयते । तााेपभाेगगधाेऽप श
ईरय कपयतम् ॥८ ॥
१३. अत्त्रिधकरणम्
40. अ�ा चराचरग्रहणात् ॥१।२।९॥
कठवषु पठ ते ‘यय  च ं चाेभे भवत अाेदनः ।
मृयुय याेपसेचनं क इथा वेद य सः’ (क. उ. १-२-२४)
इित । अ कदाेदनाेपसेचनसूचताेऽा तीयते । त
कमरा यात्, उत जीवः, अथवा परमाा, इित संशयः ;
वशेषानवधारणात्, याणां चाजीवपरमानामथे
ाेपयासाेपलधेः । कं तावाम् ? अरेित । कुतः ?
‘अरादः’ (बृ. उ. १-४-६) इित ुितसयाम् । जीवाे
वा अा यात् ‘तयाेरयः पपलं वा’ (मु. उ. ३-१-१)

©CHIRANJIBI KHATIWADA िवषयसूची


112 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित दशनात् ; न परमाा, ‘अनयाेऽभचाकशीित’ इित
दशनादयेवं ाे ूमः —
अा परमाा भवतमहित । कुतः ? चराचरहणात् ।
चराचरं ह थावरजमं मृयूपसेचनमहावेन तीयते ;
ताशय चाय न परमानाेऽयः कायेनाा सवित ।
परमाा त वकारजातमुपसंहरसवमीयुपपते । नवह
चराचरहणं नाेपलयते, कथं सवराचरहणं
हेतवेनाेपादयते ? नैष दाेषः, मृयूपसेचनवेनेहावेन सवय
ाणिनकायय तीयमानवात्, याे
ाधायादशनाथवाेपपेः । यु परमानाेऽप नाृवं
सवित ‘अनयाेऽभचाकशीित’ इित दशनादित, अाेयते
— कमफलभाेगय ितषेधकमेतशनम्, तय सहतवात् ।
न वकारसंहारय ितषेधकम्, सववेदातेषु
सृथितसंहारकारणवेन णः सवात् ।
तापरमाैवेहाा भवतमहित ॥९ ॥
41. प्रकरणाच्च ॥१।२।१०॥

©CHIRANJIBI KHATIWADA िवषयसूची


113 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इत परमाैवेहाा भवतमहित ; यकारणं करणमदं
परमानः — ‘न जायते यते वा वपत्’ (क. उ. १-२-
१८) इयाद । कृतहणं च यायम् । ‘क इथा वेद य
सः’ इित च दुवानवं परमालम् ॥१० ॥
१४. गहु ाप्रिव�ािधकरणम्
42. गुहां प्रिव�ावात्मानौ िह तद्दशर्नात् ॥१।२।११॥
कठववेव पठ ते — ‘ऋतं पबताै सकृतय लाेके गुहां
वाै परमे पराधे । छायातपाै वदाे वदत पायाे ये च
िणाचकेताः’ (क. उ. १-३-१) इित । त संशयः — कमह
बुजीवाै िनदाै, उत जीवपरमाानावित । यद बुजीवाै,
तताे बुधानाकायकरणसातालणाे जीवः ितपादताे
भवित । तदपीह ितपादयतयम्, ‘येयं ेते वचकसा
मनुयेऽतीयेके नायमतीित चैके । एतामनुशवयाहं
वराणामेष वरतृतीयः’ (क. उ. १-१-२) इित पृवात् । अथ
जीवपरमाानाै, तताे जीवालणः परमाा ितपादताे
भवित । तदपीह ितपादयतयम् — ‘अय
धमादयाधमादयााकृताकृतात् । अय भूता भया

©CHIRANJIBI KHATIWADA िवषयसूची


114 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यपयस तद’ (क. उ. १-२-१४) इित पृवात् ।
अाहाेा — उभावयेताै पाै न सवतः । कात् ?
ऋतपानं ह कमफलाेपभाेगः, ‘सकृतय लाेके’ इित लात् ।
त चेतनय ेय सवित, नाचेतनाया बुेः । ‘पबताै’
इित वचनेन याेः पानं दशयित ुितः । अताे
बुेपताव सवित । अत एव ेपरमापाेऽप
न सवित ; चेतनेऽप परमािन ऋतपानासवात्,
‘अनयाेऽभचाकशीित’ इित मवणादित । अाेयते —
नैष दाेषः ; छिणाे गछतीयेकेनाप छिणा बनामछिणां
छिवाेपचारदशनात् । एवमेकेनाप पबता ाै
पबतावुयेयाताम् । या जीवतावपबित ; ईरत पाययित
; पाययप पबतीयुयते, पाचयतयप पृवसदशनात्
। बुेपरहाेऽप सवित ; करणे कतृवाेपचारात्,
‘एधांस पचत’ इित याेगदशनात् । न चायााधकारे ऽयाै
काैचावृतं पबताै सवतः । ताु जीवाै यातां
जीवपरमाानाै वेित संशयः ॥

©CHIRANJIBI KHATIWADA िवषयसूची


115 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कं तावाम् ? बुेावित । कुतः ? ‘गुहां वाै’
इित वशेषणात् । यद शररं गुहा, यद वा दयम्, उभयथाप
बुेाै गुहां वावुपपेते । न च सित सवे सवगतय
णाे वशदेशवं युं कपयतम् । ‘सकृतय लाेके’ इित
च कमगाेचरानितमं दशयित । परमाा त न सकृतय वा
दुकृतय वा गाेचरे वतते, ‘न कमणा वधते नाे कनीयान्’ इित
ुतेः । ‘छायातपाै’ इित च चेतनाचेतनयाेिनदेश उपपते,
छायातपवपरपरवलणवात् ।
ताु ेावहाेयेयातामयेवं ाे ूमः —
वानापरमाानावहाेयेयाताम् । कात् ? अाानाै
ह तावुभावप चेतनाै समानवभावाै । संयावणे च
समानवभावेवेव लाेके तीित यते । ‘अय
गाेतीयाेऽवेयः’ इयुे, गाैरेव तीयाेऽवयते, नाः
पुषाे वा । तदह ऋतपानेन लेन िनते वानािन
तीयावेषणायां समानवभावेतनः परमाैव तीयते । ननूं
गुहाहतवदशना परमाा येतय इित ;
गुहाहतवदशनादेव परमाा येतय इित वदामः ।

©CHIRANJIBI KHATIWADA िवषयसूची


116 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गुहाहतवं त ुितृितवसकृपरमान एव यते —
‘गुहाहतं गरें पुराणम्’ (क. उ. १-२-१२) ‘याे वेद िनहतं
गुहायां परमे याेमन्’ (तै. उ. २-१-१) ‘अाानमवछ गुहां
वम्’ इयाास । सवगतयाप ण उपलयथाे
देशवशेषाेपदेशाे न वयत इयेतदयुमेव ।
सकृतलाेकवितवं त छिववदेकप
वतमानमुभयाेरवम् । ‘छायातपाै’ इययवम् ;
छायातपवपरपरवलणवासंसारवासंसारवयाेः,
अवाकृतवासंसारवय पारमाथकवाासंसारवय ।
ताानापरमाानाै गुहां वाै गृेते ॥११ ॥
कुत वानापरमाानाै गृेते ? —
43. िवशेषणाच्च ॥१।२।१२॥
वशेषणं च वानापरमानाेरेव भवित । ‘अाानं
रथनं व शररं रथमेव त’ (क. उ. १-३-३) इयादना परेण
थेन रथरथादपककपनया वानाानं रथनं
संसारमाेयाेगतारं कपयित । ‘साेऽवनः पारमााेित तणाेः
परमं पदम्’ (क. उ. १-३-९) इित परमाानं गतयं कपयित

©CHIRANJIBI KHATIWADA िवषयसूची


117 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। तथा ‘तं दुदश गूढमनुवं गुहाहतं गरे ं पुराणम् ।
अयायाेगाधगमेन देवं मवा धीराे हषशाेकाै जहाित’ (क. उ.
१-२-१२) इित पूवप थे मतृमतयवेनैतावेव वशेषताै
। करणं चेदं परमानः । ‘वदाे वदत’ इित च
वृवशेषाेपादानं परमापरहे घटते । तादह
जीवपरमाानावुयेयाताम् । एष एव यायः ‘ा सपणा सयुजा
सखाया’ (मु. उ. ३-१-१) इयेवमादवप । ताप
ायााधकारा ाकृताै सपणावुयेते । ‘तयाेरयः पपलं
वा’ इयदनलाानाा भवित ।
‘अनयाेऽभचाकशीित’ इयनशनचेतनवायां परमाा ।
अनतरे च मे तावेव ृ यभावेन वशन — ‘समाने
वृे पुषाे िनमाेऽनीशया शाेचित मुमानः । जुं यदा
पयययमीशमय महमानमित वीतशाेकः’ (मु. उ. ३-१-२)
इित ॥
अपर अाह — ‘ा सपणा’ इित नेयमृगयाधकरणय
सातं भजते, पैरहयाणेनायथा यायातवात् —
‘तयाेरयः पपलं वाीित

©CHIRANJIBI KHATIWADA िवषयसूची


118 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवमनयाेऽभचाकशीतीयनयाेऽभपयित तावेताै
सवेाै’ इित । सवशदाे जीवः ेशदः परमाेित
यदुयते, त ; सवेशदयाेरतःकरणशाररपरतया
सवात् । तैव च यायातवात् — ‘तदेतसवं येन वं
पयित, अथ याेऽयं शारर उपा स ेतावेताै
सवेाै’ इित । नाययाधकरणय पूवपं भजते । न
 शाररः ेः कतृवभाेृवादना संसारधमेणाेपेताे
ववयते । कथं तह ? सवसंसारधमातीताे
वभावैतयमावपः ;
‘अनयाेऽभचाकशीतीयनयाेऽभपयित ः’ इित
वचनात्, ‘तवमस’ ‘ें चाप मां व’ (भ. गी. १३-२)
इयादुितृितय । तावता च
वाेपसंहारदशनमेवमेवावकपते, ‘तावेताै सवेाै न ह वा
एवंवद कन रज अावंसते’ इयाद । कथं पुनरपे
‘तयाेरयः पपलं वाीित सवम्’ इयचेतने सवे
भाेृववचनमित, उयते — नेयं ुितरचेतनय सवय
भाेृवं वयामीित वृा — कं तह ? — चेतनय

©CHIRANJIBI KHATIWADA िवषयसूची


119 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ेयाभाेृवं वभावतां च वयामीित । तदथ
सखदुःखादवयावित सवे भाेृवमयाराेपयित । इदं ह
कतृवं भाेृवं च सवेयाेरतरे तरवभावाववेककृतं
कयते । परमाथतत नायतरयाप सवित,
अचेतनवासवय, अवयवा ेय ।
अवायुपथापतवभाववा सवय सतरां न सवित ।
तथा च ुितः — ‘य वा अयदव याायाेऽयपयेत्’
इयादना वहयादयवहारवदवावषय एव
कतृवादयवहारं दशयित । ‘य वय सवमाैवाभूकेन कं
पयेत’् (बृ. उ. ४-५-१५) इयादना च ववेकनः
कतृवादयवहारं िनवारयित ॥१२ ॥
१५. अन्तरािधकरणम्
44. अन्तर उपप�ेः ॥१।२।१३॥
‘य एषाेऽण पुषाे यत एष अाेित
हाेवाचैतदमृतमभयमेतेित । तयसपवाेद
 कं वा
सित वनी एव गछित’ (छा. उ. ४-१५-१) इयाद ूयते
। त संशयः — कमयं ितबबाायधकरणाे िनदयते,

©CHIRANJIBI KHATIWADA िवषयसूची


120 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथ वानाा, उत देवताेययाधाता, अथवेर इित ।
कं तावाम् ? छायाा पुषितप इित । कुतः ? तय
यमानवसेः, ‘य एषाेऽण पुषाे यते’ इित च
सवदुपदेशात् । वानानाे वायं िनदेश इित युम् । स
ह चषा पं पयंष सहताे भवित ।
अाशदापेऽनुकूलाे भवित । अादयपुषाे वा
चषाेऽनुाहकः तीयते — ‘रमभरे षाेऽिततः’ (बृ.
उ. ५-५-२) इित ुतेः, अमृतवादनां च देवतायप
कथसवात् । नेरः, थानवशेषिनदेशात् — इयेवं ाे
ूमः —
परमेर एवाययतरः पुष इहाेपद इित । कात्
? उपपेः । उपपते ह परमेरे गुणजातमहाेपदयमानम् ।
अावं तावुयया वृया परमेरे उपपते, ‘स अाा
तवमस’ इित ुतेः । अमृतवाभयवे च तसकृयेते ।
तथा परमेरानुपमेतदथानम् । यथा ह परमेरः
सवदाेषैरलः, अपहतपावादवणात् ; तथाथानं
सवलेपरहतमुपदम् ‘तयसपवाेदकं वा सित,

©CHIRANJIBI KHATIWADA िवषयसूची


121 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वनी एव गछित’ इित ुतेः । संयामवादगुणाेपदेश
तवकपते । ‘एतं संयाम इयाचते । एतं ह सवाण
वामायभसंयत’, (छा. उ. ४-१५-२) ‘एष उ एव वामनीरेष
ह सवाण वामािन नयित । एष उ एव भामनीरेष ह सवेषु
लाेकेषु भाित’ (छा. उ. ४-१५-३) (छा. उ. ४-१५-४) इित च ।
अत उपपेरतरः परमेरः ॥१३ ॥
45. स्थानािदव्यपदेशाच्च ॥१।२।१४॥
कथं पुनराकाशवसवगतय णाेऽयपं थानमुपपत
इित, अाेयते — भवेदेषानविः, येतदेवैकं थानमय
िनदं भवेत् । सत यायप पृथयादिन थानायय
िनदािन — ‘यः पृथयां ितन्’ (बृ. उ. ३-७-३) इयादना
। तेषु ह चरप िनदम् ‘यष ितन्’ इित ।
थानादयपदेशादयादहणेनैतशयित — न केवलं
थानमेवैकमनुचतं णाे िनदयते । कं तह ? नाम
पमयेवंजातीयकमयनामपय णाेऽनुचतं िनदयमानं
यते — ‘तयाेदित नाम’ (छा. उ. १-६-७) ‘हरयमुः’
इयाद । िनगुणमप स नामपगतैगुणैः सगुणमुपासनाथ

©CHIRANJIBI KHATIWADA िवषयसूची


122 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
त ताेपदयत इयेतदयुमेव । सवगतयाप ण
उपलयथ थानवशेषाे न वयते, सालाम इव
वणाेरयेतदयुमेव ॥१४ ॥
46. सुखिविश�ािभधानादेव च ॥१।२।१५॥
अप च नैवा ववदतयम् — कं
ावाेऽभधीयते, न वेित । सखवशाभधानादेव
वं सम् । सखवशं ह  यााेपमे ातम्
‘ाणाे  कं  खं ’ (छा. उ. ४-१४-१) इित,
तदेवेहाभहतम् ; कृतपरहय यायवात्, ‘अाचायत ते
गितं वा’ (छा. उ. ४-१४-१) इित च
गितमााभधानितानात् । कथं पुनवााेपमे सखवशं
 वायत इित, उयते — ‘ाणाे  कं  खं ’
(छा. उ. ४-१०-५) इयेतदीनां वचनं ुवाेपकाेसल उवाच —
‘वजानायहं याणाे , कं च त खं च न वजानाम’ इित
। तेदं ितवचनम् — ‘याव कं तदेव खं यदेव खं तदेव
कम्’ इित । त खंशदाे भूताकाशे िनढाे लाेके । यद तय
वशेषणवेन कंशदः सखवाची नाेपादयेत, तथा सित केवले

©CHIRANJIBI KHATIWADA िवषयसूची


123 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भूताकाशे शदाे नामादवव तीकाभायेण यु इित
तीितः यात् । तथा कंशदय वषयेयसपकजिनते सामये
सखे सवात्, यद तय खंशदाे वशेषणवेन नाेपादयेत ;
लाैककं सखं ेित तीितः यात् । इतरे तरवशेषताै त
कंखंशदाै सखाकं  गमयतः । त तीये
शदेऽनुपादयमाने ‘कं खं ’ इयेवाेयमाने कंशदय
वशेषणवेनैवाेपयुवासखय गुणयायेयवं यात् ; ता
भूत् — इयुभयाेः कंखंशदयाेशदशरवम् — ‘कं  खं
’ इित । इं ह सखयाप गुणय गुणवेयवम् । तदेवं
वााेपमे सखवशं ाेपदम् । येकं च
गाहपयादयाेऽयः वं वं महमानमुपदय ‘एषा साेय
तेऽावा च’ इयुपसंहरतः पूव  िनदमित
ापयत । ‘अाचायत ते गितं वा’ इित च
गितमााभधानितानमथातरववां वारयित । ‘यथा
पुकरपलाश अापाे न यत एवमेवंवद पापं कम न
यते’ (छा. उ. ४-१४-३) इित चाथानं पुषं वजानतः
पानानुपघातं वथानय पुषय वं दशयित ।

©CHIRANJIBI KHATIWADA िवषयसूची


124 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ताकृतयैव णाेऽथानतां संयामवादगुणतां चाेा
अचरादकां तदाे गितं वयामीयुपमते — ‘य एषाेऽण
पुषाे यत एष अाेित हाेवाच’ (छा. उ. ४-१५-१) इित
॥१५ ॥
47. श्रुतोपिनषत्कगत्यिभधानाच्च ॥१।२।१६॥
इताथानः पुषः परमेरः, याताेपिनषकय
ुतरहयवानय वदाे या गितदेवयानाया सा ुताै
— ‘अथाेरेण तपसा चयेण
 या
वयाानमवयादयमभजयते । एतै
ाणानामायतनमेतदमृतमभयमेतपरायणमेता पुनरावतते’
(. उ. १-१०) इित, ृतावप — ‘अयाेितरहः शः
षमासा उरायणम् । त याता गछत  वदाे
जनाः’ (भ. गी. ८-२४) इित, सैवेहापुषवदाेऽभधीयमाना
यते । ‘अथ यदु चैवाछयं कुवत यद च
नाचषमेवाभसवत’ इयुपय ‘अादयामसं चमसाे
वुतं तपुषाेऽमानवः स एना गमययेष देवपथाे पथ
एतेन ितपमाना इमं मानवमावत नावतते’ (छा. उ. ४-१५-

©CHIRANJIBI KHATIWADA िवषयसूची


125 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
५) इित । तदह वषयया सया गया अथानय
वं िनीयते ॥१६ ॥
48. अनविस्थतेरसम्भवाच्च नेतरः ॥१।२।१७॥
यपुनं छायाा, वानाा, देवताा वा
यादथान इित, अाेयते — न छायाादरतर इह
हणमहित । कात् ? अनवथतेः । न तावछायानष
िनयमवथानं सवित । यदैव ह कपुषरासीदित,
तदा चष पुषछाया यते ; अपगते त यते । ‘य
एषाेऽण पुषः’ इित च ुितः सधानावचष यमानं
पुषमुपायवेनाेपदशित । न चाेपासनाकाले छायाकरं
कपुषं चःसमीपे सधायाेपात इित युं कपयतम् ।
‘अयैव शररय नाशमवेष नयित’ (छा. उ. ८-९-१) इित
ुितछायानाेऽयनवथतवं दशयित । असवा
तमृतवादनां गुणानां न छायािन तीितः । तथा
वानानाेऽप साधारणे कृशररे यसबधे सित न
चयेवावथतवं शं वुम् । णत सवयापनाेऽप 
उपलयथाे दयाददेशवशेषसबधः । समान

©CHIRANJIBI KHATIWADA िवषयसूची


126 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वानाययमृतवादनां गुणानामसवः । यप वानाा
परमानाेऽनय एव, तथायवाकामकमकृतं
तयवमयाराेपतं भयं चेयमृतवाभयवे नाेपपेते ।
संयामवादयैतनैयादनुपपा एव । देवतानत
‘रमभरे षाेऽिततः’ इित ुतेः यप चयवथानं
यात्, तथायावं ताव सवित, पराूपवात् ।
अमृतवादयाेऽप न सवत, उपलयवणात् ।
अमरवमप देवानां चरकालावथानापेम् । एेयमप
परमेरायम्, न वाभावकम् ; ‘भीषााातः पवते ।
भीषाेदेित सूयः । भीषाादे । मृयुधावित पमः’ (तै.
उ. २-८-१) इित मवणात् । तापरमेर एवायमथानः
येतयः । अं पे ‘यते’ इित सवदुपादानं
शाापें वषयं राेचनाथमित यायेयम् ॥१७ ॥
१६. अन्तयार्म्यिधकरणम्
49. अन्तयार्म्यिधदैवािदषु तद्धमर्व्यपदेशात् ॥१।२।१८॥
‘य इमं च लाेकं परं च लाेकं सवाण च भूतािन याेऽतराे
यमयित’ (बृ. उ. ३-७-१) इयुपय ूयते — ‘यः पृथयां

©CHIRANJIBI KHATIWADA िवषयसूची


127 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ितपृथया अतराे यं पृथवी न वेद यय पृथवी शररं यः
पृथवीमतराे यमययेष त अाातयायमृतः’ (बृ. उ. ३-७-३)
इयाद । अाधदैवतमधलाेकमधवेदमधयमधभूतमयां
च कदतरवथताे यमयता अतयामीित ूयते । स
कमधदैवाभमानी देवताा कत्, कं वा ााणमाैयः
काेगी, कं वा परमाा, कं वाथातरं कत्,
इयपूवसंादशनासंशयः । कं तावः ितभाित ? संाया
असवासंनायसेनाथातरे ण केनचवतयमित ।
अथवा नािनपतपमथातरं शमययुपगतम् ।
अतयामशदातयमनयाेगेन वृाे नायतमसः ।
तापृथयाभमानी केवाेऽतयामी यात् । तथा च
ूयते — ‘पृथयेव ययायतनमलाेक
 ाे मनाे याेितः’ (बृ. उ.
३-९-१०) इयाद । स च
कायकरणववापृथयादनततयमयतीित युं देवतानाे
यमयतृवम् । याेगनाे वा कयचसय सवानुवेशेन
यमयतृवं यात् । न त परमाा तीयेत, अकायकरणवात् ;
इयेवं ाे इदमुयते —

©CHIRANJIBI KHATIWADA िवषयसूची


128 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
याेऽतयायधदैवादषु ूयते, स परमाैव यात्, नाय
इित । कुतः ? तमयपदेशात् । तय ह परमानाे धमा इह
िनदयमाना यते । पृथयाद तावदधदैवादभेदभं समतं
वकारजातमततयमयतीित परमानाे यमयतृवं धम
उपपते ; सववकारकारणवे सित सवशुपपेः । ‘एष त
अाातयायमृतः’ इित चावामृतवे मुये परमान
उपपेते । ‘यं पृथवी न वेद’ इित च पृथवीदेवताया
अवेयमतयामणं वदेवतानाेऽयमतयामणं दशयित ।
पृथवी देवता हम पृथवीयाानं वजानीयात् । तथा
‘अाेऽुतः’ इयादयपदेशाे पादवहीनवापरमान
उपपत इित । यवकायकरणय परमानाे यमयतृवं
नाेपपत इित, नैष दाेषः ; यायछित तकायकरणैरेव तय
कायकरणववाेपपेः । तयाययाे िनयतेयनवथादाेष न
सवित, भेदाभावात् । भेदे ह सयनवथादाेषाेपपः ।
तापरमाैवातयामी ॥१८ ॥
50. न च स्मातर्मतद्धमार्िभलापात् ॥१।२।१९॥

©CHIRANJIBI KHATIWADA िवषयसूची


129 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यादेतत् — अवादयाे धमाः सांयृितकपतय
धानयायुपपते, पादहीनतया तय तैरयुपगमात् ।
‘अतमवेयं समव सवतः’ (मनु. १-५) इित ह
रत । तयाप िनयतृवं सववकारकारणवादुपपते ।
ताधानमतयामशदं यात् । ‘ईतेनाशदम्’ (. सू. १-
१-५) इय िनराकृतमप सत्
धानमहावादयपदेशसवेन पुनराशते । अत
उरमुयते — न च ात धानमतयामशदं भवतमहित ।
कात् ? अतमाभलापात् । ययवादयपदेशः
धानय सवित, तथाप न ृ वादयपदेशः सवित,
धानयाचेतनवेन तैरयुपगमात् । ‘अाे ाुतः ाेतामताे
मतावाताे वाता’ (बृ. उ. ३-७-२३) इित ह वाशेष इह
भवित । अावमप न धानयाेपपते ॥१९ ॥
यद धानमावृ वासवाातयाययुपगयते,
शाररततयामी भवत । शारराे ह चेतनवाा ाेता मता
वाता च भवित, अाा च यात् । अमृत,
धमाधमफलाेपभाेगाेपपेः । अवादय धमाः शाररे

©CHIRANJIBI KHATIWADA िवषयसूची


130 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ससाः ; दशनादयायाः कतर वृवराेधात्, ‘न
ेारं पयेः’ (बृ. उ. ३-४-२) इयादुितय । तय च
कायकरणसातमतयमयतं शीलम्, भाेृवात् ।
ताछारराेऽतयामीयत उरं पठित —
51. शारीर�ोभयेऽिप िह भेदेनैनमधीयते ॥१।२।२०॥
नेित पूवसूादनुवतते । शारर नातयामी यात् ।
कात् ? यप ृ वादयाे धमातय सवत, तथाप
घटाकाशवदुपाधपरछवा कायेन पृथयादवतरवथातं
िनयतं च शाेित । अप चाेभयेऽप ह शाखनः कावा
मायदनाातयामणाे भेदेनैनं शाररं पृथयादवदधानवेन
िनययवेन चाधीयते — ‘याे वाने ितन्’ (बृ. उ. ३-७-२२)
इित कावाः । ‘य अािन ितन्’ इित मायदनाः । ‘य
अािन ितन्’ इयंतावत् पाठे भवयाशदः शाररय
वाचकः । ‘याे वाने ितन्’ इयप पाठे वानशदेन
शारर उयते, वानमयाे ह शारर इित । ताछाररादय
ईराेऽतयामीित सम् । कथं पुनरे कदेहे ाै
ारावुपपेते — यायमीराेऽतयामी, यायमतरः शाररः

©CHIRANJIBI KHATIWADA िवषयसूची


131 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
? का पुनरहानुपपः ? ‘नायाेऽताेऽत ा’
इयादुितवचनं वयेत । अ ह कृतादतयामणाेऽयं
ारं ाेतारं मतारं वातारं चाानं ितषेधित ।
िनयतरितषेधाथमेतचनमित चेत्, न ;
िनयतरासादवशेषवणा । अाेयते —
अवायुपथापतकायकरणाेपाधिनमाेऽयं
शाररातयामणाेभेदयपदेशः, न पारमाथकः । एकाे ह
यगाा भवित, न ाै यगाानाै सवतः । एकयैव त
भेदयवहार उपाधकृतः, यथा घटाकाशाे महाकाश इित । तत
ातृेयादभेदुतयः यादिन च माणािन संसारानुभवाे
वधितषेधशां चेित सवमेतदुपपते । तथा च ुितः —
‘य ह ैतमव भवित तदतर इतरं पयित’ इयवावषये
सव यवहारं दशयित । ‘य वय सवमाैवाभूकेन कं
पयेत्’ इित वावषये सव यवहारं वारयित ॥२० ॥
१७. अ�श्यत्वािधकरणम्
52. अ�श्यत्वािदगुणको धम��े ः ॥१।२।२१॥

©CHIRANJIBI KHATIWADA िवषयसूची


132 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘अथ परा यया तदरमधगयते’ (मु. उ. १-१-५)
‘यदेयमामगाेमवणमचःाें तदपाणपादम्, िनयं
वभुं सवगतं ससू ं तदययं यतू याेिनं परपयत धीराः’
(मु. उ. १-१-६) इित ूयते । त संशयः —
कमयमयवादगुणकाे भूतयाेिनः धानं यात्, उत शाररः,
अाहाेवपरमेर इित । त धानमचेतनं भूतयाेिनरित
युम्, अचेतनानामेव त ातवेनाेपादानात् । ‘यथाेणन
 ाभः
सृजते गृते च यथा पृथयामाेषधयः सवत । यथा सतः
पुषाकेशलाेमािन तथारासवतीह वम्’ (मु. उ. १-१-७)
इित । ननूणनाभः पुष चेतनावह ातवेनाेपााै ; नेित
ूमः । न ह केवलय चेतनय त सूयाेिनवं
केशलाेमयाेिनवं वात । चेतनाधतं चेतनमूणनाभशररं
सूय याेिनः, पुषशररं च केशलाेामित सम् । अप च
पूवावाभलापसवेऽप ृ वाभलापासवा
धानमयुपगतम् । इह वयवादयाे धमाः धाने सवत ।
न चा वयमानाे धमः कदभलयते । ननु ‘यः सवः
सववत्’ (मु. उ. १-१-९) इययं वाशेषाेऽचेतने धाने न

©CHIRANJIBI KHATIWADA िवषयसूची


133 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवित, कथं धानं भूतयाेिनः ितायत इित ; अाेयते —
‘यया तदरमधगयते’ ‘यदेयम्’
इयरशदेनायवादगुणकं भूतयाेिनं ावयवा, पुनरते
ावययित — ‘अरापरतः परः’ (मु. उ. २-१-२) इित ।
त यः पराेऽरातः, स सवः सववसवयित ।
धानमेव वरशदिनदं भूतयाेिनः । यदा त याेिनशदाे
िनमवाची, तदा शारराेऽप भूतयाेिनः यात्, धमाधमायां
भूतजातयाेपाजनादित । एवं ाे अभधीयते —
याेऽयमयवादगुणकाे भूतयाेिनः, स परमेर एव यात्,
नाय इित । कथमेतदवगयते ? धमाेेः । परमेरय ह धम
इहाेयमानाे यते — ‘यः सवः सववत्’ इित । न ह
धानयाचेतनय शाररय वाेपाधपरछेः सववं
सवववं वा सवित । नवरशदिनदात
ू याेनेः परयैव
एतसववं सवववं च, न भूतयाेिनवषयमयुम् ;
अाेयते — नैवं सवित ; यकारणम् ‘अरासवतीह
वम्’ इित कृतं भूतयाेिनमह जायमानकृितवेन िनदय,
अनतरमप जायमानकृितवेनैव सवं िनदशित — ‘यः

©CHIRANJIBI KHATIWADA िवषयसूची


134 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवः सववय ानमयं तपः । तादेत नाम पमं
च जायते’ इित । तादेशसायेन
यभायमानवाकृतयैवारय भूतयाेनेः सववं सवववं
च धम उयत इित गयते । ‘अरापरतः परः’ इयाप न
कृतात
ू याेनेररापरः कदभधीयते । कथमेतदवगयते ?
‘येनारं पुषं वेद सयं ाेवाच तां तवताे वाम्’ (मु. उ.
१-२-१३) इित कृतयैवारय भूतयाेनेरयवादगुणकय
वयवेन ितातवात् । कथं तह ‘अरापरतः परः’ इित
यपदयत इित, उरसूे तयामः । अप चा े वे
वेदतये उे — ‘परा चैवापरा च’ इित ।
तापरामृवेदादलणां वामुा वीित ‘अथ परा यया
तदरमधगयते’ इयाद । त परया वाया वषयवेनारं
ुतम् । यद पुनः परमेरादयदयवादगुणकमरं
परकयेत, नेयं परा वा यात् । परापरवभागाे यं
वयाेः अयुदयिनःेयसफलतया परकयते । न च
धानवा िनःेयसफला केनचदयुपगयते । ित वाः
ितायेरन्, वपेऽरात
ू याेनेः परय परमानः

©CHIRANJIBI KHATIWADA िवषयसूची


135 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ितपामानवात् । े एव त वे वेदतये इह िनदे ।
‘क भगवाे वाते सवमदं वातं भवित’ (मु. उ. १-१-
३) इित चैकवानेन सववानापेणं सवाके ण
ववयमाणेऽवकपते, नाचेतनमाैकायतने धाने,
भाेययितरे वा भाेर । अप च ‘स वां
सववाितामथवाय येपुाय ाह’ (मु. उ. १-१-१) इित
वां ाधायेनाेपय परापरवभागेन परां
वामराधगमनीं दशयन् तया वावं दशयित । सा च
वासमाया तदधगयय अरयावे बाधता यात्
। अपरा ऋवेदादलणा कमवा वाेपमे उपययते
वाशंसायै — ‘वा ेते अढा यपा
अादशाेमवरं येषु कम । एतेयाे येऽभनदत मूढा
जरामृयुं ते पुनरे वाप यत’ (मु. उ. १-२-७)
इयेवमादिनदावचनात् । िनदवा चापरां वां तताे वरय
परवाधकारं दशयित — ‘परय लाेकाकमचतााणाे
िनवेद
 मायाायकृतः कृतेन । तानाथ स
गुमेवाभगछे समपाणः ाेियं िनम्’ (मु. उ. १-२-

©CHIRANJIBI KHATIWADA िवषयसूची


136 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१२) इित । यूम् — अचेतनानां पृथयादनां
ातवेनाेपादानााातकेनायचेतनेनैव भूतयाेिनना
भवतयमित, तदयुम् ; न ह
ातदाातकयाेरयतसायेन भवतयमित िनयमाेऽत ;
अप च थूलाः पृथयादयाे ातवेनाेपाा इित न थूल एव
दाातकाे भूतयाेिनरयुपगयते । तादयवादगुणकाे
भूतयाेिनः परमेर एव ॥२१ ॥
53. िवशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥१।२।२२॥
इत परमेर एव भूतयाेिनः, नेतराै — शाररः धानं वा
। कात् ? वशेषणभेदयपदेशायाम् । वशन ह कृतं
भूतयाेिनं शाररालणवेन — ‘दयाे मूतः पुषः
सबाायतराे जः । अाणाे मनाः शः’ (मु. उ. २-१-२)
इित । न ेतयवादवशेषणम्
अवायुपथापतनामपपरछे दाभमािननः तमावािन
कपयतः शाररयाेपपते । तासाादाैपिनषदः पुष
इहाेयते । तथा धानादप कृतं भूतयाेिनं भेदेन यपदशित
— ‘अरापरतः परः’ इित । अरमयाकृतं

©CHIRANJIBI KHATIWADA िवषयसूची


137 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नामपबीजशपं भूतसूमीरायं तयैवाेपाधभूतम्,
सवाकारापराे याेऽवकारः, तापरतः परः इित भेदेन
यपदशन् परमाानमह ववतं दशयित । ना धानं नाम
कवतं तवमयुपगय, ताेदयपदेश उयते । कं
तह ? यद धानमप कयमानं
ुयवराेधेनायाकृतादशदवायं भूतसूं परकयेत,
परकयताम् । ताेदयपदेशात् परमेराे
भूतयाेिनरयेतदह ितपाते ॥२२ ॥
कुत परमेराे भूतयाेिनः ? —
54. �पोपन्यासाच्च ॥१।२।२३॥
अप च ‘अरापरतः परः’ इययानतरम् ‘एताायते
ाणः’ इित ाणभृतीनां पृथवीपयतानां तवानां सगमुा,
तयैव भूतयाेनेः सववकाराकं पमुपययमानं पयामः —
‘अमूध
 ा चषी चसूयाै दशः ाेे वाववृता वेदाः ।
वायुः ाणाे दयं वमय पां पृथवी ेष सवभूतातराा’
(मु. उ. २-१-४) इित । त परमेरयैवाेचतम्,
सववकारकारणवात् ; न शाररय तनुमहः ; नाप

©CHIRANJIBI KHATIWADA िवषयसूची


138 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
धानय अयं पाेपयासः सवित,
सवभूतातरावासवात् । तापरमेर एव भूतयाेिनः,
नेतरावित गयते । कथं पुनभूतयाेनेरयं पाेपयास इित गयते
? करणात्, ‘एषः’ इित च कृतानुकषणात् । भूतयाेिनं ह
कृय ‘एताायते ाणः’ ‘एष सवभूतातराा’ इित वचनं
भूतयाेिनवषयमेव भवित ; यथा उपायायं कृय
‘एतादधीव, एष वेदवेदापारगः’ इित वचनमुपायायवषयं
भवित, तत् । कथं पुनरयवादगुणकय भूतयाेनेवहवूपं
सवित ? सवावववयेदमुयते, न त वहववववया
इयदाेषः, ‘अहमम्’ ‘अहमादः’ (तै. उ. ३-१०-६)
इयादवत् ॥
अये पुनमयते — नायं भूतयाेनेः पाेपयासः,
जायमानवेनाेपयासात् । ‘एताायते ाणाे मनः सवेयाण
च । खं वायुयाेितरापः पृथवी वय धारणी’ इित ह पूव
ाणाद पृथयतं तवजातं जायमानवेन िनरदत् ।
उराप च ‘तादः समधाे यय सूयः’ इयेवमाद
‘अत सवा अाेषधयाे रस’ इयेवमतं जायमानवेनैव

©CHIRANJIBI KHATIWADA िवषयसूची


139 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
िनदेयित । इहैव कथमकादतराले भूतयाेनेः पमुपयसेत्
? सवावमप सृं परसमायाेपदेयित — ‘पुष एवेदं
वं कम’ (मु. उ. २-१-१०) इयादना । ुितृयाे
ैलाेशररय जापतेजाद िनदयमानमुपलभामहे —
‘हरयगभः समवतताे भूतय जातः पितरेक अासीत् । स
दाधार पृथवीं ामुतेमां कै देवाय हवषा वधेम’ (ऋ. सं.
१०-१२१-१) इित — समवततेित अजायतेयथः — तथा, ‘स वै
शरर थमः स वै पुष उयते । अादकता स भूतानां ाे
समवतत’ इित च । वकारपुषयाप सवभूतातरावं
सवित, ाणाना सवभूतानामयामवथानात् । अपे
‘पुष एवेदं वं कम’ इयादसवपाेपयासः
परमेरितपहेतरित यायेयम् ॥२३ ॥
१८. वै�ानरािधकरणम्
55. वै�ानरः साधारणशब्दिवशेषात् ॥१।२।२४॥
‘काे न अाा कं ’ (छा. उ. ५-११-१) इित
‘अाानमेवेमं वैानरं सययेष तमेव नाे ूह’ (छा. उ.
५-११-६) इित चाेपय ुसूयवावाकाशवारपृथवीनां

©CHIRANJIBI KHATIWADA िवषयसूची


140 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सतेजवादगुणयाेगमेकैकाेपासनिनदया च वैानरं येषां
मूधादभावमुपदयाायते — ‘यवेतमेवं
ादेशमामभवमानमाानं वैानरमुपाते, स सवेषु लाेकेषु
सवेषु भूतेषु सवेवावम ; तय ह वा एतयानाे
वैानरय मूधव
ै सतज
े ावपः ाणः पृथवाा
सदेहाे बलाे वतरे व रयः पृथयेव पादावुर एव वेदलाेमािन
बहद
 यं गाहपयाे मनाेऽवाहायपचन अायमाहवनीयः’ (छा.
उ. ५-१८-२) इयाद । त संशयः — कं वैानरशदेन
जाठराेऽपदयते, उत भूताः, अथ तदभमािननी देवता,
अथवा शाररः, अाहाेवपरमेरः इित । कं पुनर
संशयकारणम् ? वैानर इित जाठरभूतादेवतानां
साधारणशदयाेगात्, अाेित च शाररपरमेरयाेः । त
कयाेपादानं यायं कय वा हानमित भवित संशयः । कं
तावाम् ? जाठराेऽरित ; कुतः ? त ह वशेषेण
चयाेगाे यते — ‘अयमवै
 ानराे याेऽयमतः पुषे
येनद
े मं पयते यददमते’ (बृ. उ. ५-९-१) इयादाै ।
अमां वा यात्, सामायेनाप याेगदशनात् — ‘वा

©CHIRANJIBI KHATIWADA िवषयसूची


141 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अं भुवनाय देवा वैानरं केतमामकृवन्’ (ऋ. सं. १०-८८-
१२) इयादाै । अशररा वा देवता यात्, तयामप
याेगदशनात् — ‘वैानरय समताै याम राजा ह कं
भुवनानामभीः’ (ऋ. सं. १-९८-१) इयेवमाायाः
ुतेदेवतायामैयाुपेतायां सवात् ।
अथाशदसामानाधकरयादुपमे च ‘काे न अाा कं ’
इित केवलाशदयाेगादाशदवशेन वैानरशदः परणेय
इयुयते, तथाप शारर अाा यात् ; तय भाेृवेन
वैानरसकषात्, ादेशमामित च वशेषणय
तपाधपरछे सवात् । ताेराे वैानर इयेवं
ाम् ॥
तेदमुयते — वैानरः परमाा भवतमहित । कुतः ?
साधारणशदवशेषात् ; साधारणशदयाेवशेषः
साधारणशदवशेषः ; ययेतावुभावयावैानरशदाै
साधारणशदाै — वैानरशदत याणां साधारणः,
अाशद याेः — तथाप वशेषाे यते, — येन
परमेरपरवं तयाेरयुपगयते — ‘तय ह वा एतयानाे

©CHIRANJIBI KHATIWADA िवषयसूची


142 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वैानरय मूधैव सतेजाः’ इयादः । अ ह परमेर एव
ुमूधवादवशाेऽवथातरगतः यगावेनाेपयत
अायानायेित गयते, कारणवात् । कारणय ह सवाभः
कायगताभरवथाभरवथाववात् ुलाेकावयववमुपपते ।
‘स सवेषु लाेकेषु सवेषु भूतेषु सवेवावम’ इित च
सवलाेकाायं फलं ूयमाणं परमकारणपरहे सवित, ‘एवं
हाय सवे पाानः दूयते’ (छा. उ. ५-२४-३) इित च तदः
सवपादाहवणम्, ‘काे न अाा कं ’ इित
चाशदायामुपमः ; — इयेवमेतािन लािन
परमेरमेव गमयत । तापरमेर एव वैानरः ॥२४ ॥
56. स्मयर्माणमनुमानं स्यािदित ॥१।२।२५॥
इत परमेर एव वैानरः ; यापरमेरयैव
‘अरायं ाैमूधा’ इतीशं ैलाेाकं पं यते —
‘ययारायं ाैमध
ू ा खं नाभरणाै ितः । सूयदशः
ाें तै लाेकाने नमः’ इित । तयमाणं पं मूलभूतां
ुितमनुमापयदय वैानरशदय परमेरपरवे अनुमानं लं
गमकं यादयथः । इितशदाे हेवथे — याददं गमकम्,

©CHIRANJIBI KHATIWADA िवषयसूची


143 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तादप वैानरः परमाैवेयथः । यप तितरयम् —
‘तै लाेकाने नमः’ इित, तथाप तितवमप नासित
मूलभूते वेदवाे सयक् ईशेन पेण सवित । ‘ां मूधानं
यय वा वदत खं वै नाभं चसूयाै च नेे । दशः ाेे
व पादाै ितं च साेऽचयाा सवभूतणेता’
इयेवंजातीयका च ृितरहाेदाहतया ॥२५ ॥
57. शब्दािदभ्योऽन्तःप्रित�ानाच्च नेित चेन्न
तथा��्युपदेशादसम्भवात्पु�षमिप चैनमधीयते
॥१।२।२६॥
अाह — न परमेराे वैानराे भवतमहित । कुतः ?
शदादयाेऽतःिताना । शदतावत् — वैानरशदाे न
परमेरे सवित, अथातरे ढवात् ; तथाशदः ‘स
एषाेऽवैानरः’ इित । अादशदात् ‘दयं गाहपयः’ (छा. उ.
५-१८-२) इयाेताकपनम् ; ‘तं
थममागछे ाेमीयम्’ (छा. उ. ५-१०-१) इयादना च
ाणायधकरणतासतनम् । एतेयाे हेतयाे जाठराे वैानरः
येतयः । तथातःितानमप ूयते — ‘पुषेऽतः िततं

©CHIRANJIBI KHATIWADA िवषयसूची


144 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेद’ इित । त जाठरे सवित । यदयुम् ‘मूधैव सतेजाः’
इयादेवशेषाकारणापरमाा वैानर इित, अ ूमः —
कुताे ेष िनणयः, यदुभयथाप वशेषितभाने सित
परमेरवषय एव वशेष अायणीयाे न जाठरवषय इित ।
अथवा भूताेरतबहावितमानयैष िनदेशाे भवयित ।
तयाप ह ुलाेकादसबधाे मवणे अवगयते — ‘याे
भानुना पृथवीं ामुतेमामाततान राेदसी अतरम्’ (ऋ. सं.
१०-८८-३) इयादाै । अथवा तछरराया देवताया एेययाेगात्
ुलाेकावयववं भवयित । ता परमेराे वैानर इित ॥
अाेयते — न तथाुपदेशादित । न शदादयः
कारणेयः परमेरय यायानं युम् । कुतः ? तथा
जाठरापरयागेन, ुपदेशात् । परमेरह जाठरे वैानरे
इहाेपदयते — ‘मनाे ेयुपासीत’ (छा. उ. ३-१८-१)
इयादवत् । अथवा जाठरवैानराेपाधः परमेर इह
यवेनाेपदयते — ‘मनाेमयः ाणशरराे भापः’ (छा. उ.
३-१४-२) इयादवत् । यद चेह परमेराे न ववयेत, केवल
एव जाठराेऽववयेत, ततः ‘मूधैव सतेजाः’

©CHIRANJIBI KHATIWADA िवषयसूची


145 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इयादेवशेषयासव एव यात् । यथा त
देवताभूतायपायेणाययं वशेष उपपादयतं न शते,
तथाेरसूे वयामः । यद च केवल एव जाठराे ववयेत,
पुषेऽतःिततवं केवलं तय यात् ; न त पुषवम् ;
पुषमप चैनमधीयते वाजसनेयनः — ‘स एषाेऽवैानराे
यपुषः स याे हैतमेवमं वैानरं पुषवधं पुषेऽतः
िततं वेद’ (श. ा. १०-६-१-११) इित । परमेरय त
सवावापुषवं पुषेऽतःिततवं चाेभयमुपपते । ये त
‘पुषवधमप चैनमधीयते’ इित सूावयवं पठत, तेषामेषाेऽथः
— केवलजाठरपरहे पुषेऽतःिततवं केवलं यात् ; न
त पुषवधवम् ; पुषवधमप चैनमधीयते वाजसनेयनः —
‘पुषवधं पुषेऽतः िततं वेद’ इित । पुषवधवं च
करणात् यदधदैवतं ुमूधवाद पृथवीिततवातम्,
यायां सं मूधवाद चुबुकिततवातम्, तपरगृते
॥२६ ॥
58. अत एव न देवता भूतं च ॥१।२।२७॥

©CHIRANJIBI KHATIWADA िवषयसूची


146 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यपुनम् — भूताेरप मवणे
ुलाेकादसबधदशनात् ‘मूधैव सतेजाः’ इयावयवकपनं
तयैव भवयतीित, तछरराया देवताया वा एेययाेगादित ;
तपरहतयम् । अाेयते — अत एवाेेयाे हेतयाे न देवता
वैानरः । तथा भूतारप न वैानरः ; न ह
भूताेराैयकाशमााकय ुमूधवादकपनाेपपते,
वकारय वकारातरावासवात् । तथा देवतायाः
सययैययाेगे न ुमूधवादकपना सवित, अकारणवात्
परमेराधीनैयवा । अाशदासव सवेवेषु पेषु
थत एव ॥२७ ॥
59. सा�ादप्यिवरोधं जैिमिनः ॥१।२।२८॥
पूव जाठरातीकाे जाठरायुपाधकाे वा परमेर उपाय
इयुम् अतःिततवानुराेधेन । इदानीं त वनैव
तीकाेपाधकपनायां साादप परमेराेपासनपरहे न
कराेध इित जैमिनराचायाे मयते । ननु
जाठरायपरहेऽतःिततववचनं शदादिन च कारणािन
वयेरित । अाेयते — अतःिततववचनं ताव

©CHIRANJIBI KHATIWADA िवषयसूची


147 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वयते । न हीह ‘पुषवधं पुषेऽतः िततं वेद’ इित
जाठरायभायेणेदमुयते, तयाकृतवादसंशदतवा । कथं
तह ? यकृतं मूधादचुबुकातेषु पुषावयवेषु पुषवधवं
कपतम्, तदभायेणेदमुयते — ‘पुषवधं पुषेऽतः
िततं वेद’ इित ; यथा वृे शाखां िततां पयतीित,
तत् । अथवा यः कृतः परमाायामधदैवतं च
पुषवधवाेपाधः, तय यकेवलं सापम्,
तदभायेणेदमुयते — ‘पुषवधं पुषेऽतः िततं वेद’ इित
। िनते च पूवापरालाेचनवशेन परमापरहे, तषय एव
वैानरशदः केनचाेगेन वितयते — वायं नरेित,
वेषां वायं नरः, वे वा नरा अयेित वानरः परमाा,
सवावात्, वानर एव वैानरः ; तताेऽनयाथः,
रासवायसादवत् । अशदाेऽयणीवादयाेगायणेन
परमावषय एव भवयित । गाहपयादकपनं
ाणायधकरणवं च परमानाेऽप सवावादुपपते ॥२८

©CHIRANJIBI KHATIWADA िवषयसूची


148 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कथं पुनः परमेरपरहे ादेशमाुितपपत इित, तां
यायात मारभते —
60. अिभव्य�े �रत्याश्मरथ्यः ॥१।२।२९॥
अितमायाप परमेरय ादेशमावमभयिनमं
यात् । अभययते कल ादेशमापरमाणः परमेर
उपासकानां कृते । देशवशेषेषु वा दयादषूपलधथानेषु
वशेषेणाभययते । अतः परमेरेऽप
ादेशमाुितरभयेपपत इयामरय अाचायाे मयते
॥२९ ॥
61. अनुस्मृतेबार्द�रः ॥१।२।३०॥
ादेशमादयितेन वायं मनसानुयते ; तेन
‘ादेशमाः’ इयुयते ; यथा थमता यवाः था इयुयते,
तत् । यप च यवेषु वगतमेव परमाणं
थसबधायते, न चेह परमेरगतं कपरमाणमत
— यदृ यसबधायेत ; तथाप युायाः ादेशमाुतेः
सवित यथाकथदनुरणमालबनमयुयते ।
ादेशमावेन वायमादेशमााेऽयनुरणीयः

©CHIRANJIBI KHATIWADA िवषयसूची


149 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ादेशमाुयथवायै । एवमनुृितिनमा परमेरे
ादेशमाुितरित बादरराचायाे मयते ॥३० ॥
62. सम्प�े�रित जैिमिनस्तथा िह दशर्यित ॥१।२।३१॥
सपिनमा वा याादेशमाुितः । कुतः ? तथाह
समानकरणं वाजसनेयाणं
ुभृतीपृथवीपयतांैलाेानाे
वैानरयावयवानयामूधभृितषु चुबुकपयतेषु देहावयवेषु
सपादयादेशमासपं परमेरय दशयित —
‘ादेशमामव ह वै देवाः सवदता अभसपातथा त व
एतावयाम यथा ादेशमामेवाभसपादययामीित । स
हाेवाच मूधानमुपदशवाचैष वा अिता वैानर इित । चषी
उपदशवाचैष वै सतेजा वैानर इित । नासके
उपदशवाचैष वै पृथवाा वैानर इित ।
मुयमाकाशमुपदशवाचैष वै बलाे वैानर इित । मुया
अप उपदशवाचैष वै रयवैानर इित । चुबुकमुपदशवाचैष
वै िता वैानरः’ इित । चुबुकमयधरं मुखफलकमुयते ।
यप वाजसनेयके ाैरितावगुणा समाायते, अादय

©CHIRANJIBI KHATIWADA िवषयसूची


150 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सतेजवगुणः, छादाेये पुनः ाैः सतेजवगुणा समाायते,
अादय वपवगुणः ; तथाप नैतावता वशेषेण
कयते, ादेशमाुतेरवशेषात्, सवशाखाययवा ।
सपिनमां ादेशमाुितं युतरां जैमिनराचायाे मयते
॥३१ ॥
63. आमनिन्त चैनमिस्मन् ॥१।२।३२॥
अामनत चैनं परमेरमूधचुबुकातराले जाबालाः —
‘य एषाेऽनताेऽय अाा साेऽवमुे ितत इित ।
साेऽवमुः कितत इित । वरणायां नायां च मये
ितत इित । का वै वरणा का च नासीित’ । त चेमामेव
नासकाम् ‘सवाणीयकृतािन पापािन वारयतीित सा वरणा,
सवाणीयकृतािन पापािन नाशयतीित सा नासी’ इित
वरणानासीित िनय, पुनरयामनत — ‘कतमाय थानं
भवतीित । वाेाणय च यः सधः स एष ुलाेकय परय
च सधभवित’ (जा. उ. १) इित । तादुपपा परमेरे
ादेशमाुितः । अभवमानुितः यगावाभाया ।
यगातया सवैः ाणभरभवमीयत इयभवमानः ;

©CHIRANJIBI KHATIWADA िवषयसूची


151 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अभगताे वायं यगावात्, वमान मानवयाेगात्
इयभवमानः । अभवममीते वा सव जगत्,
कारणवादयभवमानः । तापरमेराे वैानर इित सम्
॥३२ ॥
*****

॥ तृतीयः पादः ॥
१९. द्यभ्ु वाद्यिधकरणम्
64. द्युभ्वाद्यायतनं स्वशब्दात् ॥१।३।१॥
इदं ूयते — ‘याैः पृथवी चातरमाेतं मनः सह
ाणै सवैः । तमेवैकं जानथ अाानमया वाचाे
वमुथामृतयैष सेतः ’ (मु. उ. २-२-५) इित । अ
यदेत
ु भृतीनामाेतववचनादायतनं कदवगयते, तकं परं
 यात्, अाहाेवदथातरमित सदते । ताथातरं
कमयायतनं यादित ाम् । कात् ? ‘अमृतयैष सेतः’
इित वणात् । पारवाह लाेके सेतः यातः । न च परय
णः पारववं शमयुपगतम् — ‘अनतमपारम्’ (बृ. उ.
२-४-१२) इित वणात् । अथातरे चायतने परगृमाणे

©CHIRANJIBI KHATIWADA िवषयसूची


152 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ृितसं धानं परहीतयम्, तय
कारणवादायतनवाेपपेः । ुितसाे वा वायुः यात् —
‘वायुवाव गाैतम तसूं वायुना वै गाैतम सूण
े ायं च लाेकः
पर लाेकः सवाण च भूतािन सधािन भवत’ (बृ. उ. ३-
७-२) इित वायाेरप वधारणववणात् । शारराे वा यात् ;
— तयाप भाेृवात्, भाेयं पं यायतनवाेपपेः इयेवं
ाे इदमाह —
ुवाायतनमित । ाै भू ुभुवाै, ुभुवाै अाद यय
तददं ुवाद । यदेतदवाे ाैः पृथयतरं मनः ाणा
इयेवमाकं जगत् अाेतवेन िनदम्, तयायतनं परं 
भवतमहित । कुतः ? वशदात् अाशदादयथः ।
अाशदाे हीह भवित — ‘तमेवैकं जानथ अाानम्’ इित ।
अाशद परमापरहे सयगवकपते, नाथातरपरहे ।
च वशदेनैव ण अायतनवं ूयते — ‘सूलाः
साेयेमाः सवाः जाः सदायतनाः सिताः’ (छा. उ. ६-८-४)
इित । वशदेनैव चेह पुरतादुपरा  सयते —
‘पुष एवेदं वं कम तपाे  परामृतम्’ इित, ‘ैवद
े ममृतं

©CHIRANJIBI KHATIWADA िवषयसूची


153 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पुरता पा दणताेरे ण’ (मु. उ. २-२-११) इित च
। त वायतनायतनवाववणात् । सव ेित च
सामानाधकरयात्, यथानेकाकाे वृः शाखा कधाे मूलं
चेित, एवं नानारसाे वच अाेयाशा सवित ; तां
िनवतयतं सावधारणमाह — ‘तमेवैकं जानथ अाानम्’ इित ।
एतदुं भवित — न कायपवशाे वच अाा वेयः ।
कं तह ? अवाकृतं कायपं वया वलापयतः
तमेवैकमायतनभूतमाानं जानथ एकरसमित । यथा
‘याते देवदतदानय’ इयुे अासनमेवानयित, न
देवदम् ; तदायतनभूतयैवैकरसयानाे वेयवमुपदयते
। वकारानृताभसधय चापरवादः ूयते — ‘मृयाेः स
मृयुमााेित य इह नानेव पयित’ (क. उ. २-१-१०) इित ।
‘सव ’ इित त सामानाधकरयं पवलापनाथम्, न
अनेकरसताितपादनाथम्, ‘स यथा सैधवघनाेऽनतराेऽबाः
कृाे रसघन एवैवं वा अरेऽयमाानतराेऽबाः कृः
ानघन एव’ (बृ. उ. ४-५-१३) इयेकरसतावणात् ।
ताु वाायतनं परं  । यूम् — सेतुतेः, सेताे

©CHIRANJIBI KHATIWADA िवषयसूची


154 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पारववाेपपेः, णाेऽथातरे ण ुवाायतनेन भवतयमित,
अाेयते — वधारणवमाम सेतुया ववयते, न
पारववाद । न ह मृामयाे लाेके सेत इयाप
मृामय एव सेतरयुपगयते । सेतशदाथाेऽप
वधारणवमामेव, न पारववाद, षञाे बधनकमणः
सेतशदयुपेः । अपर अाह — ‘तमेवैकं जानथ अाानम्’
इित यदेतसिततमाानम्, यैतत् ‘अया वाचाे वमुथ’
इित वावमाेचनम्, तत् अ अमृतवसाधनवात्, ‘अमृतयैष
सेतः’ इित सेतुया सयते ; न त ुवाायतनम् । त
यदुम् — सेतुतेणाेऽथातरेण ुवाायतनेन
भवतयमित, एतदयुम् ॥१ ॥
65. मु�ोपसप्ृ यव्यपदेशात् ॥१।३।२॥
इत परमेव  ुवाायतनम् ; याुाेपसृयताय
यपदयमाना यते । मुैपसृयं मुाेपसृयम् ।
देहादवनास अहमीयाबुरवा, तततपूजनादाै
रागः, तपरभवादाै च ेषः, तदुछे ददशनायं माेह —
इयेवमयमनतभेदाेऽनथातः सततः सवेषां नः यः ।

©CHIRANJIBI KHATIWADA िवषयसूची


155 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तपययेणावारागेषाददाेषमुैपसृयमुपगयमेतदित
ुवाायतनं कृय यपदेशाे भवित । कथम् ? ‘भते
दयथछते सवसंशयाः । ीयते चाय कमाण
ते परावरे’ (मु. उ. २-२-८) इयुा, वीित — ‘तथा
वाामपामुः परापरं पुषमुपैित दयम्’ (मु. उ. २-२-
८) इित । ण मुाेपसृयवं सं शाे — ‘यदा सवे
मुयते कामा येऽय द ताः । अथ मयाेऽमृताे भवय
 समत’े (बृ. उ. ४-४-७) इयेवमादाै । धानादनां त न
चुाेपसृयवमत सम् । अप च ‘तमेवैकं जानथ
अाानमया वाचाे वमुथामृतयैष सेतः’ इित
वावमाेकपूवकं वेयवमह ुवाायतनयाेयते । त
ुयतरे णाे म् — ‘तमेव धीराे वाय ां कुवीत
ाणः । नानुयायाशदावाचाे वलापनं ह तत्’ (बृ. उ.
४-४-२) इित । तादप ुवाायतनं परं  ॥२ ॥
66. नानुमानमतच्छब्दात् ॥१।३।३॥
यथा णः ितपादकाे वैशेषकाे हेतः, नैवमथातरय
वैशेषकाे हेतः ितपादकाेऽतीयाह । नानुमानं

©CHIRANJIBI KHATIWADA िवषयसूची


156 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सांयृितपरकपतं धानम् इह ुवाायतनवेन
ितपयम् । कात् ? अतछदात् । तयाचेतनय
धानय ितपादकः शदः तछदः, न तछदः अतछदः ।
न ाचेतनय धानय ितपादकः कछदाेऽत,
येनाचेतनं धानं कारणवेनायतनवेन वावगयेत । तपरतय
चेतनय ितपादकशदाेऽात — ‘यः सवः सववत्’ (मु.
उ. १-१-९) इयादः । अत एव न वायुरपीह
ुवाायतनवेनाीयते ॥३ ॥
67. प्राणभृच्च ॥१।३।४॥
यप ाणभृताे वानान अावं चेतनवं च सवित,
तथायुपाधपरछानय सववासवे सित
अादेवातछदात् ाणभृदप न ुवाायतनवेनायतयः ।
न चाेपाधपरछयावभाेः ाणभृताे ुवाायतनवमप
सयसंभवित । पृथयाेगकरणमुराथम् ॥४ ॥
कुत न ाणभृत् ुवाायतनवेनायतयः ? —
68. भेदव्यपदेशात् ॥१।३।५॥

©CHIRANJIBI KHATIWADA िवषयसूची


157 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भेदयपदेशेह भवित — ‘तमेवैकं जानथ अाानम्’ इित
ेयातृभावेन । त ाणभृत् तावुमुवााता ;
परशेषादाशदवायं  ेयं ुवाायतनमित गयते, न
ाणभृत् ॥५ ॥
कुत न ाणभृत् ुवाायतनवेनायतयः ? —
69. प्रकरणात् ॥१।३।६॥
करणं चेदं परमानः — ‘क भगवाे वाते
सवमदं वातं भवित’ (मु. उ. १-१-३) इयेकवानेन
सववानापेणात् । परमािन ह सवाके वाते सवमदं
वातं यात्, न केवले ाणभृित ॥६ ॥
कुत न ाणभृत् ुवाायतनवेनायतयः ? —
70. िस्थत्यदनाभ्यां च ॥१।३।७॥
ुयाायतनं च कृय, ‘ा सपणा सयुजा सखाया’ (मु.
उ. ३-१-१) इय थयदने िनदयेते ; ‘तयाेरयः पपलं
वा’ इित कमफलाशनम् ; ‘अनयाेऽभचाकशीित’
इयाैदासीयेनावथानम् । तायां च थयदनायामीरेाै
त गृेते । यद च ईराे ुवाायतनवेन ववतः,

©CHIRANJIBI KHATIWADA िवषयसूची


158 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तततय कृतयेरय ेापृथवचनमवकपते । अयथा
कृतवचनमाककमसबं यात् । ननु तवाप
ेयेरापृथवचनमाककमेव सयेत । न,
तयाववतवात् । ेाे ह कतृवेन भाेृवेन च ितशररं
बुाुपाधसबः, लाेकत एव सः, नासाै ुया तापयेण
ववयते ; ईरत लाेकताेऽसवाया तापयेण ववयत
इित न तयाककं वचनं युम् । ‘गुहां वावाानाै ह’
इयायेतशतम् — ‘ा सपणा’ इययामृच
ईरेावुयेते इित । यदाप पैुपिनषकृतेन
यायानेनायामृच सवेावुयेते, तदाप न वराेधः कत्
। कथम् ? ाणभृह घटादछवत् सवाुपायभमािनवेन
ितशररं गृमाणाे ुवाायतनं न भवतीित ितषयते ।
यत सवशररे षूपाधभवनाेपलयते, परएव स भवित ; यथा
घटादछाण घटादभपाधभवनाेपलयमाणािन महाकाश
एव भवत, तत् ाणभृतः परादयवानुपपेः ितषेधाे
नाेपपते । तासवाुपायभमािनन एव
ुवाायतनवितषेधः । तापरमेव  ुवाायतनम् ।

©CHIRANJIBI KHATIWADA िवषयसूची


159 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तदेतत् ‘अयवादगुणकाे धमाेेः’ इयनेनैव सम् । तयैव
ह भूतयाेिनवाय मये इदं पठतम् — ‘याैः पृथवी
चातरम्’ इित । पाथ त पुनपयतम् ॥७ ॥
२०. भूमािधकरणम्
71. भूमा सम्प्रसादादध्युपदेशात् ॥१।३।८॥
इदं समामनत — ‘भूमा वेव वजासतय इित भूमानं
भगवाे वजास इित । य नायपयित नायणाेित
नायजानाित स भूमाथ यायपयययणाेयन्
यजानाित तदपम्’ (छा. उ. ७-२३-१) (छा. उ. ७-२४-१)
इयाद । त संशयः — कं ाणाे भूमा यात्,
अाहाेवपरमाेित । कुतः संशयः ? भूमेित
ताववमभधीयते ; ‘बहाेलाेपाे भू च बहाेः’ (पा. सू. ६-४-
१५८) इित भूमशदय भावययाततारणात् । कमाकं
पुनतवमित वशेषाकाायाम् ‘ाणाे वा अाशाया भूयान्’
(छा. उ. ७-१५-१) इित सधानात् ाणाे भूमेित ितभाित ।
तथा ‘ुतं ेव मे भगवश
ृ े यतरित शाेकमावदित । साेऽहं
भगवः शाेचाम तं मा भगवाशाेकय पारं तारयत’ (छा. उ.

©CHIRANJIBI KHATIWADA िवषयसूची


160 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
७-१-३) इित करणाेथानापरमाा भूमेयप ितभाित । त
कयाेपादानं यायम्, कय वा हानमित भवित संशयः । कं
तावाम् ? ाणाे भूमेित । कात् ?
भूयःितवचनपरपराऽदशनात् । यथा ह ‘अत भगवाे
नााे भूयः’ इित, ‘वावाव नााे भूयसी’ इित ; तथा ‘अत
भगवाे वाचाे भूयः’ इित, ‘मनाे वाव वाचाे भूयः’ इित च —
नामादयाे ह अा ाणात् भूयःितवचनवाहः वृः नैवं
ाणापरं भूयःितवचनं यते — ‘अत भगवः ाणाय
ू ः’
इित, ‘अदाे वाव ाणाय
ू ः’ इित । ाणमेव त नामादय
अाशातेयाे भूयांसम् — ‘ाणाे वा अाशाया भूयान्’ इयादना
सपमुा, ाणदशनाितवादवम्
‘अितवासीयितवाीित ूयाापवीत’ इययनुाय, ‘एष
त वा अितवदित यः सयेनाितवदित’ इित
ाणतमितवादवमनुकृय, अपरययैव ाणं
सयादपरपरया भूमानमवतारयन्, ाणमेव भूमानं मयत इित
गयते । कथं पुनः ाणे भूमिन यायायमाने ‘य
नायपयित’ इयेत
ू ाे लणपरं वचनं यायायेतेित, उयते

©CHIRANJIBI KHATIWADA िवषयसूची


161 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
— सषुयवथायां ाणतेषु करणेषु
दशनादयवहारिनवृदशनासवित ाणयाप ‘य
नायपयतीित’ एतणम् । तथा च ुितः — ‘न णाेित न
पयित’ इयादना सवकरणयापारयतमयपां
सषुयवथामुा, ‘ाणाय एवैतपुरे जाित’ (. उ. ४-
३) इित तयामेवावथायां पवृेः ाणय जागरणं वती,
ाणधानां सषुयवथां दशयित । यैत
ू ः सखवं ुतम् —
‘याे वै भूमा तसखम्’ (छा. उ. ७-२३-१) इित, तदयवम्
; ‘अैष देवः वा पययथ यदेतशररे सखं भवित’
(. उ. ४-६) इित सषुयवथायामेव सखवणात् । य ‘याे
वै भूमा तदमृतम्’ (छा. उ. ७-२४-१) इित, तदप
ाणयावम् ; ‘ाणाे वा अमृतम्’ (काै. उ. ३-२) इित ुतेः
। कथं पुनः ाणं भूमानं मयमानय ‘तरित शाेकमावत्’
इयाववदषया करणयाेथानमुपपते ? ाण एवेहाा
ववत इित ूमः । तथाह — ‘ाणाे ह पता ाणाे माता
ाणाे ाता ाणः वसा ाण अाचायः ाणाे ाणः’ (छा. उ.
७-१५-१) इित ाणमेव सवाानं कराेित, ‘यथा वा अरा नाभाै

©CHIRANJIBI KHATIWADA िवषयसूची


162 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
समपता एवमाणे सव समपतम्’ इित च ;
सवावारनाभिनदशनायां च सवित वैपुयाका
भूमपता ाणय । तााणाे भूमेयेवं ाम् ॥
तत इदमुयते — परमाैवेह भूमा भवतमहित, न ाणः
। कात् ? ससादादयुपदेशात् । ससाद इित सषुं
थानमुयते ; सयसीदयित िनवचनात्, बृहदारयके
च वजागरतथानायां सह पाठात् । तयां च
ससादावथायां ाणाे जागतीित ाणाेऽ ससादाेऽभेयते
। ाणादूव भू उपदयमानवादयथः । ाण एव चेम
ू ा
यात्, स एव तादूवमुपदयेतेयमेतयात् । न ह
नामैव ‘नााे भूयः’ इित ना ऊवमुपदम् । कं तह ?
नााेऽयदथातरमुपदं वागायम् ‘वावाव नााे भूयसी’ इित
। तथा वागादयाेऽप अा ाणादथातरमेव त ताेवमुपदम्
। ताणादूवमुपदयमानाे भूमा ाणादथातरभूताे भवतमहित
। नवह नात ः — ‘अत भगवः ाणाय
ू ः’ इित ; नाप
ितवचनमत ‘ाणााव भूयाेऽत’ इित ; कथं ाणादध
भूमाेपदयत इयुयते ? ाणवषयमेव

©CHIRANJIBI KHATIWADA िवषयसूची


163 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चाितवादवमुरानुकृयमाणं पयामः — ‘एष त वा
अितवदित यः सयेनाितवदित’ इित ; ताात
ाणादयुपदेश इित । अाेयते — न
तावाणवषययैवाितवादवयैतदनुकषणमित शं वुम्,
वशेषवादात् — ‘यः सयेनाितवदित’ इित । ननु
वशेषवादाेऽययं ाणवषय एव भवयित । कथम् ? यथा
‘एषाेऽहाेी, यः सयं वदित’ इयुे, न
सयवदनेनाहाेिवम् ; केन तह ? अहाेेणैव ; सयवदनं
वहाेिणाे वशेष उयते ; तथा ‘एष त वा अितवदित, यः
सयेनाितवदित’ इयुे, न सयवदनेनाितवादवम् । केन तह
? कृतेन ाणवानेनैव । सयवदनं त ाणवदाे वशेषाे
ववयत इित । नेित ूमः ; ुयथपरयागसात् । ुया
 सयवदनेनाितवादवं तीयते — ‘यः सयेनाितवदित
साेऽितवदित’ इित ; ना ाणवानय सतनमत ;
करणाु ाणवानं सबयेत ; त करणानुराेधेन ुितः
परया यात् ; कृतयावृयथ तशदाे न सछे त —
‘एष त वा अितवदित’ इित । ‘सयं वेव वजासतयम्’

©CHIRANJIBI KHATIWADA िवषयसूची


164 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
(छा. उ. ७-१६-१) इित च यातरकरणमथातरववां
सूचयित । ताथैकवेदशंसायां कृतायाम्, ‘एष त
महााणः, यतराे वेदानधीते’ इयेकवेदेयाेऽथातरभूततवेदः
शयते, तागेतयम् । न च
ितवचनपयैवाथातरववया भवतयमित िनयमाेऽत ;
कृतसबधासवकारतवादथातरववायाः । त
ाणातमनुशासनं ुवा तूणींभूतं नारदं वयमेव सनकुमाराे
युपादयित — याणवानेन
वकारानृतवषयेणाितवादवमनितवादवमेव तत् — ‘एष त वा
अितवदित, यः सयेनाितवदित’ इित । त सयमित परं
ाेयते, परमाथपवात् ; ‘सयं ानमनतं ’ (तै. उ.
२-१-१) इित च ुयतरात् । तथा युपादताय नारदाय
‘साेऽहं भगवः सयेनाितवदािन’ इयेवं वृाय
वानादसाधनपरपरया भूमानमुपदशित । त याणादध
सयं वयं ितातम्, तदेवेह भूमेयुयत इित गयते ।
तादत ाणादध भू उपदेश इित — अतः ाणादयः
परमाा भूमा भवतमहतीित । एवं चेहाववदषया

©CHIRANJIBI KHATIWADA िवषयसूची


165 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
करणयाेथानमुपपं भवयित । ाण एवेहाा ववत
इयेतदप नाेपपते । न ह ाणय मुयया वृयावमत
। न चाय परमाानाछाेकविनवृरत, ‘नायः पथा
वतेऽयनाय’ (े. उ. ६-१५) इित ुयतरात् । ‘तं मा
भगवाशाेकय पारं तारयत’ (छा. उ. ७-१-३) इित
चाेपयाेपसंहरित — ‘तै मृदतकषायाय तमसः पारं
दशयित भगवासनकुमारः’ (छा. उ. ७-२६-२) इित । तम
इित शाेकादकारणमवाेयते । ाणाते चानुशासने न
ाणयायायताेयेत । ‘अातः ाणः’ (छा. उ. ७-२६-१)
इित च ाणम् । करणाते परमाववा भवयित ;
भूमा ाण एवेित चेत्, न ; ‘स भगवः कितत इित
वे मह’ (छा. उ. ७-२४-१) इयादना भू एव अा
करणसमाेरनुकषणात् । वैपुयाका च भूमपता
सवकारणवापरमानः सतरामुपपते ॥८ ॥
72. धम�पप�े� ॥१।३।९॥
अप च ये भू ूयते धमाः, ते परमायुपपते ।
‘य नायपयित नायणाेित नायजानाित स भूमा’ इित

©CHIRANJIBI KHATIWADA िवषयसूची


166 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
दशनादयवहाराभावं भूमिन अवगमयित । परमािन चायं
दशनादयवहाराभावाेऽवगतः — ‘य वय सवमाैवाभूकेन
कं पयेत’् (बृ. उ. ४-५-१५) इयादुयतरात् । याेऽयसाै
सषुयवथायां दशनादयवहाराभाव उः, साेऽयान
एवासवववयाेः, न ाणवभावववया,
परमाकरणात् । यदप तयामवथायां सखमुम्,
तदयान एव सखपवववयाेम् ; यत अाह —
‘एषाेऽय परम अानद एतयैवानदयायािन भूतािन
माामुपजीवत’ (बृ. उ. ४-३-३२) इित । इहाप ‘याे वै भूमा
तसखं नापे सखमत भूमैव सखम्’ इित
सामयसखिनराकरणेन ैव सखं भूमानं दशयित । ‘याे वै
भूमा तदमृतम्’ इयमृतवमपीह ूयमाणं परमकारणं गमयित ;
वकाराणाममृतवयापेकवात्, ‘अताेऽयदातम’् (बृ. उ. ३-
४-२) इित च ुयतरात् । तथा च सयवं वमहमिततवं
सवगतवं सवावमित चैते धमाः ूयमाणाः
परमायेवाेपपते, नाय । ताम
ू ा परमाेित सम्
॥९ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


167 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
२१. अ�रािधकरणम्
73. अ�रमम्बरान्तधतृ ेः ॥१।३।१०॥
‘क खवाकाश अाेत ाेतेित । स हाेवाचैतै
तदरं गाग ाणा अभवदयथूलमनणु’ (बृ. उ. ३-८-७)
(बृ. उ. ३-८-८) इयाद ूयते । त संशयः — कमरशदेन
वण उयते, कं वा परमेर इित । तारसमााय
इयादावरशदय वणे सवात्, स�ितमय
चायुवात्, ‘अाेंकार एवेदं सवम’् (छा. उ. २-२३-३) इयादाै
च ुयतरे वणयायुपायवेन सवाकवावधारणात्, वण
एवारशद इयेवं ाे, उयते — पर एवाारशदवायः ।
कात् ? अबरातधृतेः ; पृथयादेराकाशातय
वकारजातय धारणात् । त ह पृथयादेः
समतवकारजातय कालयवभय ‘अाकाश एव तदाेतं च
ाेतं च’ इयाकाशे िततवमुा, ‘क खवाकाश
अाेत ाेत’ (बृ. उ. ३-८-७) इयनेन
ेनेदमरमवतारतम् ; तथा चाेपसंतम् — ‘एत
खवरे गायाकाश अाेत ाेत’ इित । न

©CHIRANJIBI KHATIWADA िवषयसूची


168 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चेयमबरातधृितणाेऽय सवित । यदप ‘अाेंकार एवेदं
सवम्’ इित, तदप ितपसाधनवातयथ यम् ।
ता रित अते चेित िनयवयापवायामरं परमेव 
॥१० ॥
यादेतत् — कायय
चेकारणाधीनवमबरातधृितरयुपगयते,
धानकारणवादनाेऽपीयमुपपते ;
कथमबरातधृतेवितपरित ? अत उरं पठित —
74. सा च प्रशासनात् ॥१।३।११॥
सा च अबरातधृितः परमेरयैव कम । कात् ?
शासनात् । शासनं हीह ूयते — ‘एतय वा अरय
शासने गाग सूयाचमसाै वधृताै िततः’ (बृ. उ. ३-८-९)
इयाद । शासनं च पारमेरं कम ; न अचेतनय शासनं
भवित । न चेतनानां घटादकारणानां मृदादनां घटादवषयं
शासनमत ॥११ ॥
75. अन्यभावव्याव�
ृ े� ॥१।३।१२॥

©CHIRANJIBI KHATIWADA िवषयसूची


169 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अयभावयावृे कारणाैवारशदवायम्,
तयैवाबरातधृितः कम, नायय कयचत् । कमदम्
अयभावयावृेरित ? अयय भावाेऽयभावः ताावृः
अयभावयावृरित । एतदुं भवित —
यदयणाेऽरशदवायमहाशते तावात्
इदमबरातवधारणमरं यावतयित ुितः — ‘ता एतदरं
गाग अं ृ अुतं ाेतृ अमतं मतृ अवातं वातृ’ (बृ.
उ. ३-८-११) इित । तावादयपदेशः धानयाप
सवित ; ृ वादयपदेशत न सवित, अचेतनवात् ।
तथा ‘नायदताेऽत ृ , नायदताेऽत ाेत,ृ नायदताेऽत
मतृ, नायदताेऽत वातृ’ इयाभेदितषेधात्, न
शाररयायुपाधमताेऽरशदवायवम् ;
‘अचकमाेमवागमनः’ (बृ. उ. ३-८-८) इित
चाेपाधमाितषेधात् । न ह िनपाधकः शारराे नाम भवित
। तापरमेव ारमित िनयः ॥१२ ॥
२२. ई�ितकमार्िधकरणम्
76. ई�ितकमर्व्यपदेशात्सः ॥१।३।१३॥

©CHIRANJIBI KHATIWADA िवषयसूची


170 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘एतै सयकाम परं चापरं च 
यदाेंकारताानेतन
े ैवायतनेनैकतरमवेित’ (. उ. ५-२)
इित कृय ूयते — ‘यः पुनरे तं िमाेणाेमयेतन
े ैवारेण परं
पुषमभयायीत’ (. उ. ५-५) इित । कमवाे परं
ाभयातयमुपदयते, अाहाेवदपरमित । एतेनैवायतनेन
परमपरं वैकतरमवेतीित कृतवासंशयः । तापरमदं ेित
ाम् । कात् ? ‘स तेजस सूये सपः’ ‘स
सामभीयते लाेकम्’ इित च तदाे देशपरछय
फलयाेयमानवात् । न ह परवेशपरछं
फलमवीतेित युम् ; सवगतवापरय णः ।
नवपरपरहे ‘परं पुषम्’ इित वशेषणं नाेपपते । नैष
दाेषः — पडापेया ाणय परवाेपपेः ; इयेवं ाे,
अभधीयते —
परमेव  इह अभयातयमुपदयते । कात् ?
ईितकमयपदेशात् ; ईितदशनम् ; दशनयायमीितकम ;
ईितकमवेनायाभयातयय पुषय वाशेषे यपदेशाे
भवित — ‘स एताीवघनापरापरं पुरशयं पुषमीते’

©CHIRANJIBI KHATIWADA िवषयसूची


171 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित । त अभयायतेरतथाभूतमप वत कम भवित,
मनाेरथकपतयायभयायितकमवात् ; ईतेत तथाभूतमेव
वत लाेके कम म्, इयतः परमाैवायं सयदशनवषयभूत
ईितकमवेन यपद इित गयते । स एव चेह
परपुषशदायामभयातयः यभायते । नवभयाने परः
पुष उः, ईणे त परापरः ; कथमतर इतर यभायत
इित । अाेयते — परपुषशदाै तावदुभय साधारणाै । न
चा जीवघनशदेन कृताेऽभयातयः परः पुषः परामृयते ;
येन तात् परापराेऽयमीतयः पुषाेऽयः यात् । कतह
जीवघन इित, उयते — घनाे मूितः, जीवलणाे घनः जीवघनः
। सैधवखयवत् यः परमानाे जीवपः खयभाव
उपाधकृतः, पर वषयेयेयः, साेऽ जीवघन इित । अपर
अाह — ‘स सामभीयते लाेकम्’
इयतीतानतरवािनदाे याे लाेकः पर लाेकातरे यः,
साेऽ जीवघन इयुयते । जीवानां ह सवेषां करणपरवृतानां
सवकरणािन हरयगभे लाेकिनवासिन साताेपपेभवित
लाेकाे जीवघनः । तापराे यः पुषः परमाा

©CHIRANJIBI KHATIWADA िवषयसूची


172 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ईणकमभूतः, स एवाभयानेऽप कमभूत इित गयते । ‘परं
पुषम्’ इित च वशेषणं परमापरह एवावकपते । पराे ह
पुषः परमाैव भवित यापरं कदयात ; ‘पुषा
परं कसा काा सा परा गितः’ इित च ुयतरात् । ‘परं
चापरं च  यदाेंकारः’ इित च वभय, अनतरमाेंकारेण परं
पुषमभयातयं वन्, परमेव  परं पुषं गमयित । ‘यथा
पादाेदरवचा विनमुयत एवं ह वै स पाना विनमुयते’
इित पाविनमाेकफलवचनं परमाानमहाभयातयं सूचयित
। अथ यदुं परमााभयायनाे न देशपरछं फलं युयत
इित, अाेयते — िमाेणाेंकारे णालबनेन
परमाानमभयायतः फलं लाेकािः, मेण च
सयदशनाेपः, — इित ममुभायमेतवयतीयदाेषः
॥१३ ॥
२३. दहरािधकरणम्
77. दहर उ�रेभ्यः ॥१।३।१४॥
‘अथ यददमपुरे दहरं पुडरकं वेम
दहराेऽतराकाशतयदततदवेयं ताव

©CHIRANJIBI KHATIWADA िवषयसूची


173 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वजासतयम्’ (छा. उ. ८-१-१) इयाद वां समाायते ।
त याेऽयं दहरे दयपुडरके दहर अाकाशः ुतः, स कं
भूताकाशः, अथ वानाा, अथवा परमाेित संशयते ।
कुतः संशयः ? अाकाशपुरशदायाम् । अाकाशशदाे यं
भूताकाशे परं ण युयमानाे यते । त कं
भूताकाश एव दहरः यात्, कं वा पर इित संशयः । तथा
पुरमित — कं जीवाेऽ नामा, तयेदं पुरं शररं
पुरम्, अथवा परयैव णः पुरं पुरमित । त
जीवय परय वायतरय पुरवामनाे दहराकाशवे संशयः ।
ताकाशशदय भूताकाशे ढवात
ू ाकाश एव दहरशद इित
ाम् ; तय च दहरायतनापेया दहरवम् ; ‘यावावा
अयमाकाशतावानेषाेऽतदय अाकाशः’ इित च
बाायतरभावकृतभेदयाेपमानाेपमेयभावः ; ावापृथयाद च
ततःसमाहतम्, अवकाशानाकाशयैकवात् । अथवा
जीवाे दहर इित ाम्, पुरशदात् ; जीवय हीदं पुरं सत्
शररं पुरमयुयते, तय वकमणाेपाजतवात् ; भा च
तय शदवायवम् ; न ह परय णः शररे ण

©CHIRANJIBI KHATIWADA िवषयसूची


174 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ववामभावः सबधाेऽत ; त पुरवामनः
पुरैकदेशेऽवथानं म्, यथा राः ; मनउपाधक जीवः ;
मन ायेण दये िततम् — इयताे जीवयैवेदं
दयातरवथानं यात् ; दहरवमप तयैव अारााेपमतवात्
अवकपते ; अाकाशाेपमतवाद च ाभेदववया भवयित
; न चा दहरयाकाशयावेयवं वजासतयवं च ूयते
; ‘तयदतः’ इित परवशेषणवेनाेपादानादित ॥
अत उरं ूमः — परमेर एवा दहराकाशाे
भवतमहित, न भूताकाशाे जीवाे वा । कात् ? उरे यः
वाशेषगतेयाे हेतयः । तथाह — अवेयतयाभहतय
दहराकाशय ‘तं चेयु
ू ः’ इयुपय ‘कं तद वते
यदवेयं याव वजासतयम्’ इयेवमाेपपूवकं
ितसमाधानवचनं भवित — ‘स ूयाावावा
अयमाकाशतावानेषाेऽतदय अाकाश उभे अावापृथवी
अतरे व समाहते’ (छा. उ. ८-१-३) इयाद । त
पुडरकदहरवेन ादहरवयाकाशय साकाशाैपयेन
दहरवं िनवतयन् भूताकाशवं दहरयाकाशय िनवतयतीित

©CHIRANJIBI KHATIWADA िवषयसूची


175 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गयते । ययाकाशशदाे भूताकाशे ढः, तथाप तेनैव
तयाेपमा नाेपपत इित भूताकाशशा िनवितता भवित ।
नवेकयायाकाशय बाायतरवकपतेन
भेदेनाेपमानाेपमेयभावः सवतीयुम् । नैवं सवित ;
अगितका हीयं गितः, यकापिनकभेदायणम् । अप च
कपयवाप भेदमुपमानाेपमेयभावं वणयतः
परछवादयतराकाशय न बााकाशपरमाणवमुपपेत ।
ननु परमेरयाप ‘यायानाकाशात्’ (श. ा. १०-६-३-२)
इित ुयतरात् नैवाकाशपरमाणवमुपपते । नैष दाेषः ;
पुडरकवेनादहरविनवृपरवााय न
ताववितपादनपरवम् ; उभयितपादने ह वां भेत । न
च कपतभेदे पुडरकवेत अाकाशैकदेशे
ावापृथयादनामतः समाधानमुपपते । ‘एष
अाापहतपाा वजराे वमृयुवशाेकाे वजघसाेऽपपासः
सयकामः सयसपः’ इित चावापहतपावादय गुणा
न भूताकाशे सवत । ययाशदाे जीवे सवित,
तथापीतरे यः कारणेयाे जीवाशाप िनवितता भवित । न

©CHIRANJIBI KHATIWADA िवषयसूची


176 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ुपाधपरछयारााेपमतय जीवय पुडरकवेनकृतं
दहरवं शं िनवतयतम् । ाभेदववया जीवय
सवगतवाद ववयेतेित चेत् ; यदातया जीवय
सवगतवाद ववयेत, तयैव णः साासवगतवाद
ववयतामित युम् । यदयुम् — ‘पुरम्’ इित जीवेन
पुरयाेपलतवाा इव जीवयैवेदं पुरवामनः
पुरैकदेशवितवमवित ; अ ूमः — परयैवेदं णः पुरं
सत् शररं पुरमयुयते, शदय तुयवात् ।
तयायत पुरेणानेन सबधः, उपलयधानवात् — ‘स
एताीवघनापरापरं पुरशयं पुषमीते’ (. उ. ५-५) ‘स
वा अयं पुषः सवास पूषु पुरशयः’ (बृ. उ. २-५-१८)
इयादुितयः । अथवा जीवपुर एवान् 
सहतमुपलयते, यथा सालामे वणुः सहत इित, तत्
। ‘तथेह कमचताे लाेकः ीयत एवमेवामु पुयचताे लाेकः
ीयते’ (छा. उ. ८-१-६) इित च कमणामतवफलवमुा,
‘अथ य इहाानमनुव जयेतां सयाकामांतेषां सवेषु
लाेकेषु कामचाराे भवित’ इित

©CHIRANJIBI KHATIWADA िवषयसूची


177 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कृतदहराकाशवानयानतफलवं वदन्, परमावमय
सूचयित । यदयेतदुम् — न दहरयाकाशयावेयवं
वजासतयवं च ुतं परवशेषणवेनाेपादानादित ; अ
ूमः — याकाशाे नावेयवेनाेः यात् ‘यावावा
अयमाकाशतावानेषाेऽतदय अाकाशः’
इयााकाशवपदशनं नाेपपेत ।
नवेतदयतवितवतसावदशनायैव दयते, ‘तं
चेयु
ू यददमपुरे दहरं पुडरकं वेम
दहराेऽतराकाशः कं तद वते यदवेयं याव
वजासतयम्’ इयाय परहारावसरे
अाकाशाैपयाेपमेण ावापृथयादनामतःसमाहतवदशनात्
। नैतदेवम् ; एवं ह सित यदतःसमाहतं ावापृथयाद,
तदवेयं वजासतयं चाें यात् ; त वाशेषाे
नाेपपेत ; ‘अकामाः समाहताः’ ‘एष अाापहतपाा’
इित ह कृतं ावापृथयादसमाधानाधारमाकाशमाकृय ‘अथ
य इहाानमनुव जयेतां सयाकामान्’ इित
समुयाथेन चशदेनाानं कामाधारम् अातां कामान्

©CHIRANJIBI KHATIWADA िवषयसूची


178 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेयान् वाशेषाे दशयित । ताााेपमेऽप दहर
एवाकाशाे दयपुडरकाधानः सहातःथैः समाहतैः
पृथयादभः सयै कामैवेय उ इित गयते । स
चाेेयाे हेतयः परमेर इित थतम् ॥१४ ॥
78. गितशब्दाभ्यां तथा िह ��ं िलङ्गं च ॥१।३।१५॥
दहरः परमेर उरे याे हेतय इयुम् ; त एवाेरे हेतव
इदानीं पते । इत परमेर एव दहरः ;
याहरवाशेषे परमेरयैव ितपादकाै गितशदाै भवतः
— ‘इमाः सवाः जा अहरहगछय एतं लाेकं न वदत’
(छा. उ. ८-३-२) इित । त कृतं दहरं लाेकशदेनाभधाय
तषया गितः जाशदवायानां जीवानामभधीयमाना दहरय
तां गमयित । तथा हरहजीवानां सषुावथायां वषयं
गमनं ं ुयतरे — ‘सता साेय तदा सपाे भवित’ (छा.
उ. ६-८-१) इयेवमादाै । लाेकेऽप कल गाढं सषुमाचते
‘ीभूताे तां गतः’ इित । तथा लाेकशदाेऽप कृते
दहरे युयमानाे जीवभूताकाशाशां िनवतयतामय
गमयित । ननु कमलासनलाेकमप लाेकशदाे गमयेत् ।

©CHIRANJIBI KHATIWADA िवषयसूची


179 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गमयेद णाे लाेक इित षीसमासवृया युपाेत ;
सामानाधकरयवृया त युपामानाे ैव लाेकाे लाेक
इित परमेव  गमययित । एतदेव चाहरहलाेकगमनं ं
लाेकशदय सामानाधकरयवृपरहे लम् । न
हरहरमाः जाः कायलाेकं सयलाेकायं गछतीित
शं कपयतम् ॥१५ ॥
79. धृते� मिहम्नोऽस्यािस्मन्नुपलब्धेः ॥१।३।१६॥
धृते हेताेः परमेर एवायं दहरः । कथम् ?
‘दहराेऽतराकाशः’ इित ह कृय अाकाशाैपयपूवकं
तसवसमाधानमुा तेव चाशदं
युयापहतपावादगुणयाेगं चाेपदय तमेवानितवृकरणं
िनदशित — ‘अथ य अाा स सेतवधृितरे षां
लाेकानामसेदाय’ (छा. उ. ८-४-१) इित । त
वधृितरयाशदसामानाधकरयाधारयताेयते ; चः
कतर रणात् । यथाेदकसतानय वधारयता लाेके सेतः
ेसपदामसेदाय, एवमयमाा एषामयाादभेदभानां
लाेकानां वणामादनां च वधारयता सेतः, असेदाय

©CHIRANJIBI KHATIWADA िवषयसूची


180 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
असरायेित । एवमह कृते दहरे वधारणलणं महमानं
दशयित । अयं च महमा परमेर एव ुयतरादुपलयते —
‘एतय वा अरय शासने गाग सूयाचमसाै वधृताै
िततः’ इयादेः । तथायाप िनते परमेरवाे ूयते —
‘एष सवेर एष भूताधपितरे ष भूतपाल एष सेतवधरण एषां
लाेकानामसेदाय’ इित । एवं धृते हेताेः परमेर एवायं
दहरः ॥१६ ॥
80. प्रिसद्धे� ॥१।३।१७॥
इत परमेर एव ‘दहराेऽतराकाशः’ इयुयते ;
यकारणमाकाशशदः परमेरे सः — ‘अाकाशाे वै नाम
नामपयाेिनवहता’ (छा. उ. ८-१४-१) ‘सवाण ह वा इमािन
भूतायाकाशादेव समुपते’ (छा. उ. १-९-१)
इयादयाेगदशनात् । जीवे त न चदाकाशशदः युयमानाे
यते । भूताकाशत सयामयाकाशशदसाै
उपमानाेपमेयभावासवा हीतय इयुम् ॥१७ ॥
81. इतरपरामशार्त्स इित चेन्नासम्भवात् ॥१।३।१८॥

©CHIRANJIBI KHATIWADA िवषयसूची


181 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यद वाशेषबले न दहर इित परमेरः परगृेत, अत
हीतरयाप जीवय वाशेषे परामशः — ‘अथ य एष
ससादाेऽाछररासमुथाय परं याेितपसप वेन
पेणाभिनपत एष अाेित हाेवाच’ (छा. उ. ८-३-४) इित
; अ ह ससादशदः ुयतरे सषुावथायां
वादवथावतं जीवं शाेयुपथापयतम्, नाथातरम् ;
तथा शररयपाययैव जीवय शररासमुथानं सवित,
यथाकाशयपायाणां वावादनामाकाशासमुथानम्, तत् ;
यथा चााेऽप लाेके परमेरवषय अाकाशशदः
परमेरधमसमभयाहारात् ‘अाकाशाे वै नाम
नामपयाेिनवहता’ (छा. उ. ८-१४-१) इयेवमादाै
परमेरवषयाेऽयुपगतः, एवं जीववषयाेऽप भवयित ;
तादतरपरामशात् ‘दहराेऽतराकाशः’ इय स एव
जीव उयत इित चेत् — नैतदेवं यात् । कात् ?
असवात् । न ह जीवाे बुाुपाधपरछे दाभमानी सन्
अाकाशेनाेपमीयेत । न
चाेपाधधमानभमयमानयापहतपावादयाे धमाः सवत ।

©CHIRANJIBI KHATIWADA िवषयसूची


182 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पतं चैतथमसूे । अितरे काशापरहाराय अ त
पुनपयतम् । पठयित चाेपरात् — ‘अयाथ परामशः’
(. सू. १-३-२०) इित ॥१८ ॥
82. उ�राच्चेदािवभर्ूतस्व�पस्तु ॥१।३।१९॥
इतरपरामशाा जीवाशा जाता, सा असवाराकृता ।
अथेदानीं मृतयेवामृतसेकात् पुनः समुथानं जीवाशायाः
यते — उरााजापयााात् । त ह ‘य
अाापहतपाा’ इयपहतपावादगुणकमाानमवेयं
वजासतयं च िताय, ‘य एषाेऽण पुषाे यत एष
अाा’ (छा. उ. ८-७-४) इित वन् अथं ारं
जीवमाानं िनदशित । ‘एतं वेव ते भूयाेऽनुयायायाम’
(छा. उ. ८-९-३) इित च तमेव पुनः पुनः परामृय, ‘य एष
वे महीयमानरयेष अाा’ (छा. उ. ८-१०-१) इित
‘तैतसः समतः ससः वं न वजानायेष अाा’
(छा. उ. ८-११-१) इित च जीवमेवावथातरगतं याचे ।
तयैव चापहतपावाद दशयित — ‘एतदमृतमभयमेत’
इित । ‘नाह खवयमेवं सयाानं जानाययमहमीित नाे

©CHIRANJIBI KHATIWADA िवषयसूची


183 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवेमािन भूतािन’ (छा. उ. ८-११-२) इित च सषुावथायां
दाेषमुपलय, ‘एतं वेव ते भूयाेऽनुयायायाम नाे
एवायैतात्’ इित चाेपय, शररसबधिनदापूवकम् ‘एष
ससादाेऽाछररासमुथाय परं याेितपसप वेन
पेणाभिनपते स उमः पुषः’ इित जीवमेव
शररासमुथतमुमं पुषं दशयित । तादत सवाे जीवे
पारमेराणां धमाणाम् । अतः ‘दहराेऽतराकाशः’ इित
जीव एवाे इित चेकयात्
ू ; तं ित ूयात् —
‘अावभूतवपत’ इित । तशदः पूवपयावृयथः ;
नाेरादप वाादह जीवयाशा सवतीयथः । कात्
? यततायावभूतवपाे जीवाे ववयते । अावभूतं
वपमयेयावभूतवपः ; भूतपूवगया जीववचनम् ।
एतदुं भवित — ‘य एषाेऽण’ इयलतं ारं
िनदय, उदशरावाणेन एनं शरराताया युथाय, ‘एतं
वेव ते’ इित पुनः पुनतमेव यायेयवेनाकृय,
वसषुाेपयासमेण ‘परं याेितपसप वेन
पेणाभिनपते’ इित यदय पारमाथकं वपं परं ,

©CHIRANJIBI KHATIWADA िवषयसूची


184 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तूपतयैनं जीवं याचे ; न जैवेन पेण । यत् परं
याेितपसपयं ुतम्, तपरं  ;
तापहतपावादधमकम् ; तदेव च जीवय पारमाथकं
वपम् — ‘तवमस’ इयादशाेयः, नेतरदुपाधकपतम्
। यावदेव ह थाणावव पुषबुं ैतलणामवां
िनवतयकूटथिनयवपमाानम् ‘अहं ा’ इित न
ितपते, तावीवय जीववम् । यदा त
देहेयमनाेबुसाताुथाय ुया ितबाेयते नास वं
देहेयमनाेबुसातः, नास संसार — कं तह ? —
तसयं स अाा चैतयमावपतवमसीित ; तदा
कूटथिनयवपमाानं ितबुय
अाछरराभमानासमुन् स एव कूटथिनयवप
अाा भवित — ‘स याे ह वै तपरमं  वेद ैव भवित’
(मु. उ. ३-२-९) इयादुितयः । तदेव चाय पारमाथकं
वपम्, येन शररासमुथाय वेन पेणाभिनपते । कथं
पुनः वं च पं वेनैव च िनपत इित सवित
कूटथिनयय ? सवणादनां त

©CHIRANJIBI KHATIWADA िवषयसूची


185 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यातरसपकादभभूतवपाणामनभयासाधारणवशेषाणां
ारेपादभः शाेयमानानां वपेणाभिनपः यात् ; तथा
नादनामहयभभूतकाशानामभभावकवयाेगे रााै
वपेणाभिनपः यात् ; न त तथाचैतययाेितषाे
िनयय केनचदभभवः सवित असंसगवात् याे इव,
वराेधा ; ुितमितवातयाे ह जीवय वपम् ;
त शररादसमुथतयाप जीवय सदा िनपमेव यते ;
सवाे ह जीवः पयन् वन् मवानाे वजानयवहरित,
अयथा यवहारानुपपेः ; तेत् शररासमुथतय िनपेत,
ासमुथाना
ृ ाे यवहाराे वयेत । अतः कमाकमदं
शररासमुथानम्, कमाका वा वपेणाभिनपरित ।
अाेयते — ाववेकवानाेपेः
शररे यमनाेबुवषयवेदनाेपाधभरववमव जीवय
ादयाेितःवपं भवित ; यथा शय फटकय वां
शाैं च वपं ाववेकहणानीलाुपाधभरववमव
भवित ; माणजिनतववेकहणाु पराचीनः फटकः
वाेन शाैेन च वेन पेणाभिनपत इयुयते ागप

©CHIRANJIBI KHATIWADA िवषयसूची


186 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तथैव सन् ; तथा देहाुपायववयैव सताे जीवय ुितकृतं
ववेकवानं शररासमुथानम्, ववेकवानफलं
वपेणाभिनपः केवलावपावगितः । तथा
ववेकाववेकमाेणैवानाेऽशररवं सशररवं च मवणात्
‘अशररं शररे ष’ु (क. उ. १-२-२२) इित, ‘शररथाेऽप
काैतेय न कराेित न लयते’ (भ. गी. १३-३१) इित च
सशररवाशररववशेषाभावरणात् ।
तावेकवानाभावादनावभूतवपः सन्
ववेकवानादावभूतवप इयुयते । न वयाशाै
अावभावानावभावाै वपय सवतः, वपवादेव । एवं
मयाानकृत एव जीवपरमेरयाेभेदः, न वतकृतः ;
याेमवदसवावशेषात् । कुतैतदेवं ितपयम् ? यतः ‘य
एषाेऽण पुषाे यते’ इयुपदय ‘एतदमृतमभयमेत’
इयुपदशित । याेऽण साे ा ृ वेन वभायते,
साेऽमृताभयलणाणाेऽयेयात्,
तताेऽमृताभयसामानाधकरयं न यात् । नाप
ितछायाायमलताे िनदयते,

©CHIRANJIBI KHATIWADA िवषयसूची


187 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जापतेमृषावादवसात् । तथा तीयेऽप पयाये ‘य एष
वे महीयमानरित’ इित न
थमपयायिनदादपुषाु रयाे िनदः, ‘एतं वेव ते
भूयाेऽनुयायायाम’ इयुपमात् । क ‘अहम वे
हतनमाम्, नेदानीं तं पयाम’ इित मेव ितबुः
याचे । ारं त तमेव यभजानाित — ‘य एवाहं
वमाम्, स एवाहं जागरतं पयाम’ इित । तथा
तृतीयेऽप पयाये — ‘नाह खवयमेवं सयाानं
जानाययमहमीित नाे एवेमािन भूतािन’ इित सषुावथायां
वशेषवानाभावमेव दशयित, न वातारं ितषेधित । यु
त ‘वनाशमेवापीताे भवित’ इित, तदप
वशेषवानवनाशाभायमेव, न वातृवनाशाभायम् ; ‘न
ह वातवातेवपरलाेपाे वतेऽवनाशवात्’ (बृ. उ. ४-३-
३०) इित ुयतरात् । तथा चतथेऽप पयाये ‘एतं वेव ते
भूयाेऽनुयायायाम नाे एवायैतात्’ इयुपय ‘मघवन्
मय वा इदं शररम्’ इयादना पेन
शरराुपाधसबधयायानेन ससादशदाेदतं जीवम्

©CHIRANJIBI KHATIWADA िवषयसूची


188 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘वेन पेणाभिनपते’ इित वपापं दशयन्, न
पराणाेऽमृताभयवपादयं जीवं दशयित । केचु
परमाववायाम् ‘एतं वेव ते’ इित जीवाकषणमयायं
मयमाना एतमेव
वााेपमसूचतमपहतपावादगुणकमाानं ते
भूयाेऽनुयायायामीित कपयत । तेषाम् ‘एतम्’ इित
सहतावलबनी सवनामुितवकृयेत ; भूयःुिताेपयेत
; पयायातराभहतय पयायातरे ऽनभधीयमानवात् । ‘एतं
वेव ते’ इित च िताय ातथापयायादयमयं
याचाणय जापतेः तारकवं सयेत । तात्
यदवायुपथापतमपारमाथकं जैवं पं
कतृवभाेृवरागेषाददाेषकल षतमनेकानथयाेग, तलयनेन
तपरतमपहतपावादगुणकं पारमेरं वपं वया
ितपते, सपादवलयनेनेव रादन् । अपरे त वादनः
पारमाथकमेव जैवं पमित मयतेऽदया केचत् । तेषां
सवेषामाैकवसयदशनितपभूतानां ितषेधायेदं
शाररकमारधम् — एक एव परमेरः कूटथिनयाे

©CHIRANJIBI KHATIWADA िवषयसूची


189 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वानधातरवया, मायया मायाववत्, अनेकधा वभायते,
नायाे वानधातरतीित । यवदं परमेरवाे जीवमाश
ितषेधित सूकारः — ‘नासवात्’ (. सू. १-३-१८)
इयादना, तायमभायः — िनयशबुमुवभावे
कूटथिनये एकसे परमािन तपरतं जैवं पं
याेीव तलमलाद परकपतम् ; तत्
अाैकवितपादनपरै वाैयायाेपेतैैतवादितषेधैापनेयामीित
— परमानाे जीवादयवं ढयित ; जीवय त न
परादयवं ितपपादयषित ; कं वनुवदयेवावाकपतं
लाेकसं जीवभेदम् ; एवं ह
वाभावककतृवभाेृवानुवादेन वृाः कमवधयाे न वयत
इित मयते । ितपां त शााथमाैकवमेव दशयित —
‘शाा तूपदेशाे वामदेववत्’ (. सू. १-१-३०) इयादना ।
वणतााभः वदवेदेन कमवधवराेधपरहारः ॥१९ ॥
83. अन्याथर्� परामशर्ः ॥१।३।२०॥
अथ याेऽयं दहरवाशेषे जीवपरामशाे दशतः — ‘अथ य
एष ससादः’ (छा. उ. ८-३-४) इयादः, स दहरे परमेरे

©CHIRANJIBI KHATIWADA िवषयसूची


190 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यायायमाने, न जीवाेपासनाेपदेशः, नाप कृतवशेषाेपदेशः
— इयनथकवं ााेतीयत अाह — अयाथाेऽ
 यं जीवपरामशाे
न जीववपपयवसायी — कं तह ? —
परमेरवपपयवसायी । कथम् ? ससादशदाेदताे जीवाे
जागरतयवहारे देहेयपरायाे भूवा, तासनािनमतां
वााडचराेऽनुभूय, ातः शरणं ेसभयपादप
शरराभमानासमुथाय, सषुावथायां परं याेितराकाशशदतं
परं ाेपसप, वशेषवानववं च परयय, वेन
पेणाभिनपते ; यदयाेपसपयं परं याेितः, येन वेन
पेणायमभिनपते, स एष अाापहतपावादगुण उपायः
— इयेवमथाेऽयं जीवपरामशः परमेरवादनाेऽयुपपते ॥२०

84. अल्पश्रुते�रित चे�दु�म् ॥१।३।२१॥
यदयुम् — ‘दहराेऽतराकाशः’ इयाकाशयापवं
ूयमाणं परमेरे नाेपपते, जीवय त
अारााेपमतयापवमवकपत इित ; तय परहाराे वयः
। उाे य परहारः — परमेरे ऽयापेकमपवमवकपत

©CHIRANJIBI KHATIWADA िवषयसूची


191 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित, ‘अभकाैकवापदेशा नेित चे िनचायवादेवं
याेमव’ (. सू. १-२-७) इय ; स एवेह
परहाराेऽनुसधातय इित सूचयित । ुयैव च इदमपवं
युं सेनाकाशेनाेपममानया ‘यावावा
अयमाकाशतावानेषाेऽतदय अाकाशः’ इित ॥२१ ॥
२४. अनुकृत्यिधकरणम्
85. अनुकृतेस्तस्य च ॥१।३।२२॥
‘न त सूयाे भाित न चतारकं नेमा वुताे भात
कुताेऽयमः । तमेव भातमनुभाित सव तय भासा सवमदं
वभाित’ (मु. उ. २-२-११) इित समामनत । त यं
भातमनुभाित सव यय च भासा सवमदं वभाित, स कं
तेजाेधातः कत्, उत ा अाेित वचकसायां
तेजाेधातरित तावाम् । कुतः ? तेजाेधातूनामेव सूयादनां
भानितषेधात् । तेजःवभावकं ह चतारकाद तेजःवभावक
एव सूये भासमाने अहिन न भासत इित सम् । तथा सह
सूयेण सवमदं चतारकाद य भासते, साेऽप
तेजःवभाव एव कदयवगयते । अनुभानमप तेजःवभावक

©CHIRANJIBI KHATIWADA िवषयसूची


192 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवाेपपते, समानवभावकेवनुकारदशनात् ;
‘गछतमनुगछित’ इितवत् । ताेजाेधातः कदयेवं ाे
ूमः —
ा एवायमाा भवतमहित । कात् ? अनुकृतेः ;
अनुकरणमनुकृितः ; यदेतत् ‘तमेव भातमनुभाित सवम्’
इयनुभानम्, तापरहेऽवकपते ; ‘भापः सयसपः’
(छा. उ. ३-१४-२) इित ह ामाानमामनत ; न त
तेजाेधातं कसूयादयाेऽनुभातीित सम् ; समवा
तेजाेधातूनां सूयादनां न तेजाेधातमयं यपेात, यं
भातमनुभायुः ; न ह दपः दपातरमनुभाित । यदयुं
समानवभावकेवनुकाराे यत इित — नायमेकाताे िनयमः ;
भवभावकेवप नुकाराे यते ; यथा
सताेऽयःपडाेऽयनुकृितरं दहतमनुदहित, भाैमं वा रजाे
वायुं वहतमनुवहतीित । ‘अनुकृतेः’ इयनुभानमससूचत् ।
‘तय च’ इित चतथ पादमय ाेकय सूचयित । ‘तय भासा
सवमदं वभाित’ इित च तेतकं भानं सूयादेयमानं
ामाानं गमयित । ‘तेवा याेितषां

©CHIRANJIBI KHATIWADA िवषयसूची


193 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
याेितरायुहाेपासतेऽमृतम्’ (बृ. उ. ४-४-१६) इित ह
ामाानमामनत । तेजाेतरे ण त सूयादतेजाे
वभातीयसम्, वं च ; तेजाेतरे ण तेजाेतरय
ितघातात् । अथवा न सूयादनामेव ाेकपरपठतानामदं
तेतकं वभानमुयते । कं तह ? ‘सवमदम्’ इयवशेषुतेः
सवयैवाय नामपयाकारकफलजातय या अभयः,
सा याेितःसािनमा ; यथा सूययाेितःसािनमा
सवय पजातयाभयः, तत् । ‘न त सूयाे भाित’ इित
च तशदमाहरकृतहणं दशयित ; कृतं च  ‘याैः
पृथवी चातरमाेतम्’ (मु. उ. २-२-५) इयादना ; अनतरं
च ‘हरमये परे काेशे वरजं  िनकलम् । तं याेितषां
याेिततदावदाे वदुः’ इित ; कथं ताेितषां याेितरयत
इदमुथतम् — ‘न त सूयाे भाित’ इित । यदयुम्
सूयादनां तेजसां भानितषेधतेजाेधातावेवायवकपते,
सूय इवेतरे षामित ; त त स एव तेजाेधातरयाे न
सवतीयुपपादतम् । यप चैषां भानितषेधाेऽवकपते ;
यतः — यदुपलयते तसव णैव याेितषाेपलयते ;  त

©CHIRANJIBI KHATIWADA िवषयसूची


194 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नायेन याेितषाेपलयते, वयंयाेितःवपवात्, येन
सूयादयतायुः ;  ह अयन, न त ायेन
ययते, ‘अानैवायं याेितषाते’ (बृ. उ. ४-३-६) ‘अगृाे न
ह गृते’ (बृ. उ. ४-२-४) इयादुितयः ॥२२ ॥
86. अिप च स्मयर्ते ॥१।३।२३॥
अप चेूपवं ायैवानः यते भगवतास — ‘न
तासयते सूयाे न शशााे न पावकः । यवा न िनवतते
ताम परमं मम’ (भ. गी. १५-६) इित । ‘यदादयगतं तेजाे
जगासयतेऽखलम् । यमस यााै तेजाे व
मामकम्’ (भ. गी. १५-१२) इित च ॥२३ ॥
२५. प्रिमतािधकरणम्
87. शब्दादेव प्रिमतः ॥१।३।२४॥
‘अुमाः पुषाे मय अािन ितित’ इित ूयते ;
तथा ‘अुमाः पुषाे याेितरवाधूमकः । ईशानाे भूतभयय
स एवा स उ ः । एतै तत्’ (क. उ. २-१-१३) इित च ।
त याेऽयमुमाः पुषः ूयते, स कं वानाा, कं वा
परमाेित संशयः । त परमाणाेपदेशाानाेित तावाम्

©CHIRANJIBI KHATIWADA िवषयसूची


195 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। न नतायामवतारय परमानाेऽुपरमाणवमुपपते ;
वानानतूपाधमवासवित कयाचकपनयाुमावम्
। ृते — ‘अथ सयवतः कायापाशबं वशं गतम् ।
अुमां पुषं िनकष यमाे बलात्’ (म. भा. ३-२९७-१७)
इित ; न ह परमेराे बलात् यमेन िनु ं शः ; तेन त
संसार अुमााे िनतः ; स एवेहापीयेवं ाे ूमः —
परमाैवायमुमापरमतः पुषाे भवतमहित ।
कात् ? शदात् — ‘ईशानाे भूतभयय’ इित । न यः
परमेरात
ू भयय िनरुशमीशता । ‘एतै तत्’ इित च
कृतं पृमहानुसदधाित ; एतै तत्, यपृं ेयथः ; पृं
चेह  — ‘अय धमादयाधमादयााकृताकृतात् ।
अय भूता भया यपयस तद’ (क. उ. १-२-१४)
इित । शदादेवेित — अभधानुतेरेव — ईशान इित
परमेराेऽवगयत इयथः ॥२४ ॥
कथं पुनः सवगतय परमानः परमाणाेपदेश इय ूमः

88. �द्यपे�या तु मनुष्यािधकारत्वात् ॥१।३।२५॥
©CHIRANJIBI KHATIWADA िवषयसूची
196 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवगतयाप परमानाे
दयेऽवथानमपेयाुमावमदमुयते ; अाकाशयेव
वंशपवापेमरमावम् । न सा अितमाय
परमानाेऽुमावमुपपते । न चायः परमान इह
हणमहित ईशानशदादय इयुम् । ननु िताणभेदं
दयानामनवथतवादपेमयुमावं नाेपपत इयत
उरमुयते — मनुयाधकारवादित ; ‘शां वशेषवृमप
मनुयानेवाधकराेित ; शवात्, अथवात्, अपयुदतवात्
उपनयनादशाा — इित वणतमेतदधकारलणे’ (जै. सू.
६-१) । मनुयाणां च िनयतपरमाणः कायः ; अाैचयेन
िनयतपरमाणमेव चैषामुमां दयम् ; अताे
मनुयाधकारवाछाय
मनुयदयावथानापेमुमावमुपपं परमानः ।
यदयुम् — परमाणाेपदेशात् ृते संसायेवायमुमाः
येतय इित ; तयुयते — ‘स अाा तवमस’
इयादवत् संसारण एव सताेऽुमाय वमदमुपदयत
इित । पा ह वेदातवाानां वृः —

©CHIRANJIBI KHATIWADA िवषयसूची


197 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चपरमावपिनपणपरा ; चानानः
परमाैकवाेपदेशपरा । तद वानानः
परमानैकवमुपदयते ; नाुमावं कयचत् । एतमेवाथ
परे ण फुटकरयित — ‘अुमाः पुषाेऽतराा सदा
जनानां दये सवः । तं वाछररावृहेुादवेषीकां
धैयेण । तं वाममृतम्’ (क. उ. २-३-१७) इित ॥२५ ॥
२६. देवतािधकरणम्
89. तदुपयर्िप बादरायणः सम्भवात् ॥१।३।२६॥
अुमाुितमनुयदयापेा
मनुयाधकारवाछायेयुम् ; तसेनेदमुयते । बाढम्,
मनुयानधकराेित शाम् ; न त मनुयानेवेित इह ाने
िनयमाेऽत । तेषां मनुयाणाम् उपराे देवादयः,
तानयधकराेित शामित बादरायण अाचायाे मयते । कात्
? सवात् । सवित ह तेषामयथवाधकारकारणम् ;
ताथवं तावाेवषयं देवादनामप सवित
वकारवषयवभूयिनयवालाेचनादिनमम् ; तथा सामयमप
तेषां सवित, माथवादेितहासपुराणलाेकेयाे

©CHIRANJIBI KHATIWADA िवषयसूची


198 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वहववावगमात् ; न च तेषां कितषेधाेऽत ; न
चाेपनयनशाेणैषामधकाराे िनवयेत, उपनयनय
वेदाययनाथवात्, तेषां च वयंितभातवेदवात् ; अप चैषां
वाहणाथ चयाद दशयित — ‘एकशतं ह वै वषाण
मघवाजापताै चयमुवास’ (छा. उ. ८-११-३) ‘भृगुवै
वाणः । वणं पतरमुपससार । अधीह भगवाे ’ (तै. उ.
३-१-१) इयाद । यदप कमवनधकारकारणमुम् — ‘न
देवानां देवतातराभावात्’ इित, ‘न ऋषीणाम्,
अाषेयातराभावात्’ (जै. सू. ६-१-६,७) इित ; न तास
अत । न हीादनां वावधयमाणानामाुेशेन
ककृयमत ; न च भृवादनां भृवादसगाेतया ।
ताेवादनामप वावधकारः केन वायते ?
देवाधकारेऽयुमाुितः वाुापेया न वयते ॥२६

90. िवरोधः कमर्णीित चेन्नानेकप्रितप�ेदर्शर्नात्
॥१।३।२७॥

©CHIRANJIBI KHATIWADA िवषयसूची


199 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यादेतत् — यद वहववायुपगमेन देवादनां
वावधकाराे वयेत, वहववात् ऋवगादवदादनामप
वपसधानेन कमाभावाेऽयुपगयेत ; तदा च वराेधः
कमण यात् ; न हीादनां वपसधानेन यागाभावाे
यते ; न च सवित, बषु यागेषु युगपदेकयेय
वपसधानानुपपेरित चेत्, नायमत वराेधः । कात् ?
अनेकितपेः । एकयाप देवतानाे
युगपदनेकवपितपः सवित । कथमेतदवगयते ?
दशनात् । तथाह — ‘कित देवाः’ (बृ. उ. ३-९-१) इयुपय
‘य ी च शता य ी च सहा’ (बृ. उ. ३-९-१) इित
िनय ‘कतमे ते’ (बृ. उ. ३-९-१) इययां पृछायाम्
‘महमान एवैषामेते यंशवेव देवाः’ (बृ. उ. ३-९-२) इित
वती ुितः एकैकय देवतानाे युगपदनेकपतां दशयित ।
तथा यंशताेऽप षडातभावमेण ‘कतम एकाे देव इित
ाणः’ इित ाणैकपतां देवानां दशयती तयैव एकय
ाणय युगपदनेकपतां दशयित । तथा ृितरप —
‘अानाे वै शरराण बिन भरतषभ । याेगी कुयालं ाय

©CHIRANJIBI KHATIWADA िवषयसूची


200 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तै सवैमहीं चरे त् ॥ायाषयाकैकैदुं तपरे त् ।
संपे पुनतािन सूयाे रमगणािनव’ इयेवंजातीयका
ााणमाैयाणां याेगनामप युगपदनेकशररयाेगं दशयित ;
कमु वयमाजानसानां देवानाम् ?
अनेकपितपसवा एकैका देवता बभी पैराानं
वभय बषु यागेषु युगपदभावं गछित परै  न यते,
अतधानादशयाेगात् — इयुपपते ।
‘अनेकितपेदशनात्’ इययापरा याया — वहवतामप
कमाभावचाेदनास अनेका ितपयते ; चदेकाेऽप
वहवाननेक युगपदभावं न गछित, यथा
बभभाेजयनैकाे ाणाे युगपाेयते ; चैकाेऽप
वहवाननेक युगपदभावं गछित, यथा
बभनमकुवाणैरेकाे ाणाे युगपमयते ;
तदहाेेशपरयागाकवात् यागय वहवतीमयेकां
देवतामुय बहवः वं वं यं युगपपरययतीित
वहववेऽप देवानां न ककमण वयते ॥२७ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


201 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
91. शब्द इित चेन्नातः प्रभवात्प्रत्य�ानुमानाभ्याम्
॥१।३।२८॥
मा नाम वहववे देवादनामयुपगयमाने कमण
कराेधः स ; शदे त वराेधः सयेत । कथम् ?
अाैपकं ह शदयाथेन सबधमाय ‘अनपेवात्’ इित
वेदय ामायं थापतम् । इदानीं त वहवती
देवतायुपगयमाना ययैययाेगाुगपदनेककमसबधीिन
हवींष भुीत, तथाप वहयाेगाददादवननमरणवती सेित,
िनयय शदय िनयेनाथेन िनये सबधे तीयमाने यैदके
शदे ामायं थतम्, तय वराेधः यादित चेत,् नायमयत
वराेधः । कात् ? अतः भवात् । अत एव ह
वैदकाछदाेवादकं जगभवित ॥
ननु ‘जाय यतः’ (. सू. १-१-२) इय भववं
जगताेऽवधारतम्, कथमह शदभववमुयते ? अप च यद
नाम वैदकाछदादय भवाेऽयुपगतः, कथमेतावता वराेधः
शदे परतः ? यावता वसवाे ा अादया वेदेवा मत
इयेतेऽथा अिनया एव, उपमवात् ; तदिनयवे च

©CHIRANJIBI KHATIWADA िवषयसूची


202 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ताचनां वैदकानां ववादशदानामिनयवं केन िनवायते ?
सं ह लाेके देवदय पु उपे यद इित तय नाम
यत इित ; ताराेध एव शद इित चेत्, न ;
गवादशदाथसबधिनयवदशनात् । न ह
गवादयनामुपमवे तदाकृतीनामयुपमवं यात् ।
यगुणकमणां ह यय एवाेपते, नाकृतयः । अाकृितभ
शदानां सबधः, न यभः,
यनामानयासबधहणानुपपेः ।
यषूपमानावयाकृतीनां िनयवात् न गवादशदेषु
कराेधाे यते । तथा
देवादयभवायुपगमेऽयाकृितिनयवात् न
कवादशदेषु वराेध इित यम् । अाकृितवशेषत
देवादनां माथवादादयाे वहववावगमादवगतयः ।
थानवशेषसबधिनमा इादशदाः सेनापयादशदवत् ।
तत याे यतथानमधितित, स स इादशदैरभधीयत
इित न दाेषाे भवित । न चेदं शदभववं
भवववदुपादानकारणवाभायेणाेयते । कथं तह ?

©CHIRANJIBI KHATIWADA िवषयसूची


203 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
थते वाचकाना िनये शदे िनयाथसबधिन
शदयवहारयाेयाथयिनपः ‘अतः भवः’ इयुयते ।
कथं पुनरवगयते शदाभवित जगदित ? यानुमानायाम्
; यं ुितः, ामायं यनपेवात् ; अनुमानं ृितः,
ामायं ित सापेवात् । ते ह शदपूवा सृं दशयतः ;
‘एत इित वै जापितदेवानसृजतासृमित मनुयािनदव इित
पतॄंतरःपवमित हानाशव इित ताें वानीित
शमभसाैभगेययाः जाः’ इित ुितः ; तथायाप ‘स
मनसा वाचं मथुनं समभवत्’ (बृ. उ. १-२-४) इयादना त
त शदपूवका सृः ायते ; ृितरप — ‘अनादिनधना
िनया वागुसृा वयंभुवा । अादाै वेदमयी दया यतः सवाः
वृयः’ इित ; उसगाेऽययं वाचः सदायवतनाकाे
यः, अनादिनधनाया अयाशयाेसगयासवात् ; तथा
‘नाम पं च भूतानां कमणां च वतनम् । वेदशदेय एवादाै
िनममे स महेरः’ (म. ृ. १-२१) इित ; ‘सवेषां त स
नामािन कमाण च पृथक् पृथक् । वेदशदेय एवादाै पृथक्
संथा िनममे’ इित च । अप च चकषतमथमनुितन् तय

©CHIRANJIBI KHATIWADA िवषयसूची


204 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वाचकं शदं पूव ृवा पामथमनुिततीित सवेषां नः
यमेतत् । तथा जापतेरप ु ः सृेः पूव वैदकाः शदा
मनस ादुबभूवुः, पादनुगतानथाससजेित गयते । तथा च
ुितः ‘स भूरित याहरत् स भूममसृजत’ (तै. ा. २-२-४-२)
इयेवमादका भूरादशदेय एव मनस ादुभूतेयाे
भूरादलाेकासृादशयित ॥
कमाकं पुनः शदमभेयेदं शदभववमुयते ?
फाेटम् इयाह । वणपे ह तेषामुपवंसवायेयः
शदेयाे देवादयनां भव इयनुपपं यात् ;
उपवंसन वणाः, युारणमयथा चायथा च
तीयमानवात् ; तथा यमानाेऽप
पुषवशेषाेऽययनविनवणादेव वशेषताे िनधायते —
‘देवदाेऽयमधीते, यदाेऽयमधीते’ इित ; न चायं
वणवषयाेऽयथावययाे मयाानम्, बाधकययाभावात् ।
न च वणेयाेऽथावगितयुा ; न ेकैकाे वणाेऽथ याययेत,्
यभचारात् ; न च वणसमुदायययाेऽत, मवितवाणानाम्
; पूवपूववणानुभवजिनतसंकारसहताेऽयाे वणाेऽथ

©CHIRANJIBI KHATIWADA िवषयसूची


205 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यायययतीित युयेत, त ; सबधहणापेाे ह शदः
वयं तीयमानाेऽथ याययेत्, धूमादवत् ; न च
पूवपूववणानुभवजिनतसंकारसहतयायवणय तीितरत,
अयवासंकाराणाम् ; काययायतैः संकारै ः
सहताेऽयाे वणाेऽथ यायययतीित चेत,् न ;
संकारकाययाप रणय मवितवात् ; ताफाेट एव
शदः । स
चैकैकवणययाहतसंकारबीजेऽयवणययजिनतपरपाके
यययेकययवषयतया झटित यवभासते ; न
चायमेकययाे वणवषया ृितः,
वणानामनेकवादेकययवषयवानुपपेः ; तय च युारणं
यभायमानवायवम्, भेदययय वणवषयवात् ।
तायाछदाफाेटपादभधायकायाकारकफललणं
जगदभधेयभूतं भवतीित ॥
‘वणा एव त शदः’ इित भगवानुपवषः । ननूपवंसवं
वणानामुम् ; त, त एवेित यभानात् ;
सायायभानं केशादववेित चेत्, न ; यभानय

©CHIRANJIBI KHATIWADA िवषयसूची


206 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
माणातरे ण बाधानुपपेः ; यभानमाकृितिनममित चेत्,
न ; ययभानात् ; यद ह युारणं
गवादयवदया अया वणययः तीयेरन्, तत
अाकृितिनमं यभानं यात् ; न वेतदत ; वणयय
एव ह युारणं यभायते ; गाेशद उारतः — इित
ह ितपः ; न त ाै गाेशदावित । ननु वणा
अयुारणभेदेन भाः तीयते,
देवदयदयाेरययनविनवणादेव भेदतीतेरयुम् ;
अाभधीयते — सित वणवषये िनते यभाने,
संयाेगवभागाभयवाणानाम्, अभयकवैचयिनमाेऽयं
वणवषयाे वचः ययः, न वपिनमः ; अप च
वणयभेदवादनाप यभानसये वणाकृतयः
कपयतयाः ; तास च पराेपाधकाे भेदयय
इययुपगतयम् ; तरं वणयवेव पराेपाधकाे भेदययः,
वपिनमं च यभानम् — इित कपनालाघवम् । एष
एव च वणवषयय भेदययय बाधकः ययः,
ययभानम् । कथं ेककाले बनामुारयतामेक एव

©CHIRANJIBI KHATIWADA िवषयसूची


207 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सन् गकाराे युगपदनेकपः यात् — उदाानुदा वरत
सानुनासक िनरनुनासकेित । अथवा विनकृताेऽयं
भेदययाे न वणकृत इयदाेषः । कः पुनरयं विननाम ? याे
दूरादाकणयताे वणववेकमितपमानय कणपथमवतरित ;
यासीदत पट मृदु वादभेदं वणेवासयित ;
तबधनााेदाादयाे वशेषाः, न वणवपिनबधनाः, वणानां
युारणं यभायमानवात् ; एवं च सित सालबना एवैते
उदाादयया भवयत ; इतरथा ह वणानां
यभायमानानां िनभेदवासंयाेगवभागकृता उदाादवशेषाः
कयेरन् ; संयाेगवभागानां चायवा तदाया वशेषाः
वणेवयवसातं शत इयताे िनरालबना एव एते
उदाादययाः युः । अप च नैवैतदभिनवेयम् —
उदाादभेदेन वणानां यभायमानानां भेदाे भवेदित ; न
यय भेदेनाययाभमानय भेदाे भवतमहित ; न ह
यभेदेन जाितं भां मयते । वणेयाथतीतेः सवात्
फाेटकपनानथका । न कपयायहं फाेटम्, यमेव
वेनमवगछाम, एकैकवणहणाहतसंकारायां बुाै झटित

©CHIRANJIBI KHATIWADA िवषयसूची


208 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यवभासनादित चेत्, न ; अया अप बुेवणवषयवात् ;
एकैकवणहणाेरकाला हीयमेका बुगाैरित समतवणवषया,
नाथातरवषया । कथमेतदवगयते ? यताेऽयामप बुाै
गकारादयाे वणा अनुवतते, न त दकारादयः ; यद या
बुेगकारादयाेऽथातरं फाेटाे वषयः यात्, तताे दकारादय
इव गकारादयाेऽयया बुेयावतेरन् ; न त तथात ;
तादयमेकबुवणवषयैव ृितः । नवनेकवाणानां
नैकबुवषयताेपपत इयुम्, तित ूमः —
सवयनेकयायेकबुवषयवम्, पः वनं सेना दश शतं
सहमयाददशनात् ; या त गाैरयेकाेऽयं शद इित बुः,
सा बवेव वणेवेकाथावछे दिनबधना अाैपचारक
वनसेनादबुवदेव । अाह — यद वणा एव सामयेन
एकबुवषयतामापमानाः पदं युः, तताे जारा राजा कपः
पक इयादषु पदवशेषितपन यात् ; त एव ह वणा
इतरेतर च यवभासत इित । अ वदामः — सयप
समतवणयवमशे यथा मानुराेधय एव पपीलकाः
पबुमाराेहत, एवं मानुराेधन एव ह वणाः

©CHIRANJIBI KHATIWADA िवषयसूची


209 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पदबुमाराेयत ; त वणानामवशेषेऽप मवशेषकृता
पदवशेषितपन वयते ; वृयवहारे चेमे वणाः
मानुगृहीता गृहीताथवशेषसबधाः सतः
वयवहारे ऽयेकैकवणहणानतरं समतयवमशयां बुाै
ताशा एव यवभासमानातं तमथमयभचारे ण
यायययतीित वणवादनाे लघीयसी कपना ।
फाेटवादनत हािनः, अकपना च ; वणाेमे मेण
गृमाणाः फाेटं ययत स फाेटाेऽथ यनित गरयसी
कपना यात् ॥
अथाप नाम युारणमयेऽये वणाः युः, तथाप
यभालबनभावेन वणसामायानामवयायुपगतयवात्, या
वणेवथितपादनया रचता सा सामायेषु सारयतया ।
तत िनयेयः शदेयाे देवादयनां भव इयवम् ॥२८

92. अत एव च िनत्यत्वम् ॥१।३।२९॥
वतय कतररणादित थते वेदय िनयवे
देवादयभवायुपगमेन तय वराेधमाश ‘अतः भवात्’

©CHIRANJIBI KHATIWADA िवषयसूची


210 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित परय इदानीं तदेव वेदिनयवं थतं ढयित — अत
एव च िनयवमित । अत एव िनयताकृतेदेवादेजगताे
वेदशदभववात् वेदशदिनयवमप येतयम् । तथा च
मवणः — ‘येन वाचः पदवीयमायन् तामववदृषषु
वाम्’ (ऋ. सं. १०-७-३) इित थतामेव वाचमनुवां
दशयित । वेदयासैवमेव रित —
‘युगातेऽतहतावेदासेितहासाहषयः । ले भरे तपसा
पूवमनुाताः वयंभुवा’ इित ॥२९ ॥
93. समाननाम�पत्वाच्चावृ�ावप्यिवरोधो दशर्नात्स्मृते�
॥१।३।३०॥
अथाप यात् — यद पादयवेवादययाेऽप
सतयैवाेपेरन् िनयेरं,
तताेऽभधानाभधेयाभधातृयवहारावछे दासबधिनयवेन
वराेधः शदे परियेत । यदा त खल सकलं ैलाें
परयनामपं िनले पं लयते, भवित चाभनवमित
ुितृितवादा वदत, तदा कथमवराेध इित । तेदमभधीयते
समाननामपवादित । तदाप संसारयानादवं

©CHIRANJIBI KHATIWADA िवषयसूची


211 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तावदयुपगतयम् । ितपादययित चाचायः
संसारयानादवम् — ‘उपपते चायुपलयते च’ (. सू. २-
१-३६) इित । अनादाै च संसारे यथा वापबाेधयाेः
लयभववणेऽप पूवबाेधवदुरबाेधेऽप यवहारा
कराेधः, एवं कपातरभवलययाेरपीित यम् ।
वापबाेधयाे लयभवाै ूयेते — ‘यदा सः वं न कन
पययथााण एवैकधा भवित तदैनं वासवैन
 ामभः
सहायेित चः सवै पैः सहायेित ाें सवैः शदैः सहायेित
मनः सवैयानैः सहायेित स यदा ितबुयते यथाेवलतः सवा
दशाे वफुला वितेरेवमेवत
ै ादानः सवे ाणा
यथायतनं वितते ाणेयाे देवा देवे याे लाेकाः’ (काै. उ. ३-
३) इित । यादेतत् — वापे पुषातरयवहारावछे दावयं
च सबुय पूवबाेधयवहारानुसधानसवादवम् ;
महालये त सवयवहाराेछे दाातरयवहारव
कपातरयवहारयानुसधातमशवाैषयमित । नैष दाेषः,
सयप सवयवहाराेछे दिन महालये परमेरानुहादराणां
हरयगभादनां कपातरयवहारानुसधानाेपपेः । यप

©CHIRANJIBI KHATIWADA िवषयसूची


212 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाकृताः ाणनाे न जातरयवहारमनुसदधाना यत इित,
तथाप न ाकृतवदराणां भवतयम् । यथा ह
ाणवावशेषेऽप मनुयादतबपयतेषु ानैयादितबधः
परेण परे ण भूयान् भवन् यते ; तथा मनुयादवेव
हरयगभपयतेषु ानैयाभयरप परेण परेण भूयसी
भवतीयेतितृितवादेवसकृदनुूयमाणं न शं नातीित
वदतम् । ततातीतकपानुतकृानकमणामीराणां
हरयगभादनां वतमानकपादाै ादुभवतां परमेरानुगृहीतानां
सितबुवकपातरयवहारानुसधानाेपपः । तथा च ुितः
— ‘याे ाणं वदधाित पूव याे वै वेदां हणाेित तै ।
तꣳ ह देवमाबुकाशं मुमुव
 ै शरणमहं पे’ (े. उ. ६-
१८) इित । रत च शाैनकादयः —
‘मधुछदःभृितभऋ�षभदाशतयाे ाः’ इित । ितवेदं
चैवमेव काडयादयः यते । ुितरप ऋषानपूवकमेव
मेणानुानं दशयित — ‘याे ह वा
अवदताषेयछदाेदैवताणेन मेण याजयित वायापयित वा
थाणुं वछ ित गत वा ितपते’ इयुपय ‘तादेतािन मे

©CHIRANJIBI KHATIWADA िवषयसूची


213 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मे वात्’ इित । ाणनां च सखाये धमाे वधीयते ;
दुःखपरहाराय चाधमः ितषयते ; ानुवकसखदुःखवषयाै
च रागेषाै भवतः, न वलणवषयाै — इयताे
धमाधमफलभूताेरा सृिनपमाना पूवसृसयेव िनपते
। ृित भवित — ‘तेषां ये यािन कमाण ासृां
ितपेदरे । तायेव ते पते सृयमानाः पुनः पुनः
॥हंाहंे मृद
ु ू रे धमाधमावृतानृते । तावताः पते
ताय राेचते’ इित । लयमानमप चेदं
जगछवशेषमेव लयते ; शमूलमेव च भवित ;
इतरथा अाककवसात् । न चानेकाकाराः शयः शाः
कपयतम् । तत वछ वछायुवतां
भूरादलाेकवाहाणाम्, देवितयनुयलणानां च
ाणिनकायवाहाणाम्, वणामधमफलयवथानां चानादाै
संसारे िनयतवमयवषयसबधिनयतववयेतयम् ; न
हीयवषयसबधादेयवहारय ितसगमयथावं
षेयवषयकपं शमुेतम् । अत सवकपानां
तययवहारवात् कपातरयवहारानुसधानमवाेराणां

©CHIRANJIBI KHATIWADA िवषयसूची


214 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
समाननामपा एव ितसग वशेषाः ादुभवत ।
समाननामपवाावृावप महासगमहालयलणायां
जगताेऽयुपगयमानायां न कछदामायादवराेधः ।
समाननामपतां च ुितृती दशयतः — ‘सूयाचमसाै धाता
यथापूवमकपयत् । दवं च पृथवीं चातरमथाे सवः’ (ऋ.
सं. १०-१९०-३) इित ; यथा पूवकपे सूयाचमःभृित
जगत् म्, तथाप कपे परमेराेऽकपयदयथः ;
तथा — ‘अवा अकामयत । अादाे देवानाꣳ यामित । स
एतमये कृकायः पुराेडाशमाकपालं िनरवपत्’ (तै. ा. ३-
१-४-१) इित नेवधाै याेऽिनरवपत् यै वाये
िनरवपत्, तयाेः समाननामपतां दशयित — इयेवंजातीयका
ुितरहाेदाहतया ; ृितरप ‘ऋषीणां नामधेयािन या वेदेषु
यः । शवयते सूतानां तायेवैयाे ददायजः
॥यथतवृतलािन नानापाण पयये । यते तािन तायेव
तथा भावा युगादषु ॥यथाभमािननाेऽतीतातयाते सातैरह
। देवा देवैरतीतैह पैनामभरे व च’ इयेवंजातीयका या
॥३० ॥

©CHIRANJIBI KHATIWADA िवषयसूची


215 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
94. मध्वािदष्वसम्भवादनिधकारं जैिमिनः ॥१।३।३१॥
इह देवादनामप वायामयधकार इित यितातं
तपयावयते — देवादनामनधकारं जैमिनराचायाे मयते ।
कात् ? मवादवसवात् । वायामधकारायुपगमे
ह वावावशेषात् मवादवावयधकाराेऽयुपगयेत ; न
चैवं सवित । कथम् ? ‘असाै वा अादयाे देवमधु’ (छा. उ.
३-१-१) इय मनुया अादयं मवयासेनाेपासीरन् ; देवादषु
ुपासकेवयुपगयमानेवादयः कमयमादयमुपासीत ?
पुनादययपायाण प राेहतादयमृतायनुय, वसवाे
ा अादया मतः साया प देवगणाः मेण
तदमृतमुपजीवतीयुपदय, ‘स य एतदेवममृतं वेद
वसूनामेवक
ै ाे भूवानैव मुखन
े त
ै देवामृतं ा तृयित’ (छा. उ.
३-८-२) इयादना ववाुपजीयायमृतािन वजानतां
ववादमहमािं दशयित । ववादयत कान् अयान्
ववादनमृताेपजीवनाे वजानीयुः ? कं वायं ववादमहमानं
ेसेयुः ? तथा — ‘अः पादाे वायुः पाद अादयः पादाे दशः
पादः’ ‘वायुवाव संवगः’ (छा. उ. ४-३-१) ‘अादयाे

©CHIRANJIBI KHATIWADA िवषयसूची


216 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ेयादेशः’ (छा. उ. ३-११-१) इयादषु देवतााेपासनेषु न
तेषामेव देवतानामधकारः सवित । तथा ‘इमावेव
गाेतमभराजावयं वै गाेतमाेऽयं भराजः’ (बृ. उ. २-२-४)
इयादवप ऋषसबधेषूपासनेषु न तेषामेव ऋषीणामधकारः
सवित ॥३१ ॥
कुत देवादनामनधकारः —
95. ज्योितिष भावाच्च ॥१।३।३२॥
यददं याेितमडलं ुथानमहाेराायां
बमगदवभासयित, तादयादयाे देवतावचनाः शदाः
युयते ; लाेकसेवाशेषसे । न च
याेितमडलय दयादना वहेण चेतनतया अथवादना वा
याेगाेऽवगतं शते, मृदादवदचेतनवावगमात् । एतेनायादयाे
यायाताः ॥
यादेतत् — माथवादेितहासपुराणलाेकेयाे देवादनां
वहववावगमादयमदाेष इित चेत्, नेयुयते ; न तावाेकाे
नाम कवतं माणमत ; यादय एव
वचारतवशेषेयः माणेयः स�थाे लाेकास

©CHIRANJIBI KHATIWADA िवषयसूची


217 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इयुयते ; न चा यादनामयतमं माणमत ;
इितहासपुराणमप पाैषेयवामाणातरमूलमाकाित ;
अथवादा अप वधनैकवावात् तयथाः सताे न पाथगयेन
देवादनां वहादसावे कारणभावं ितपते ; मा अप
ुयादविनयुाः याेगसमवायनाेऽभधानाथा न कयचदथय
माणमयाचते ; तादभावाे देवादनामधकारय ॥३२ ॥
96. भावं तु बादरायणोऽिस्त िह ॥१।३।३३॥
तशदः पूवपं यावतयित । बादरायणवाचायाे
भावमधकारय देवादनामप मयते । यप मवादवास
देवतादयामावसवाेऽधकारय, तथायत ह शायां
वायां सवः ;
अथवसामयाितषेधापेवादधकारय । न च चदसव
इयेतावता य सवतायधकाराेऽपाेेत । मनुयाणामप
न सवेषां ाणादनां सवेषु राजसूयादवधकारः सवित ।
त याे यायः साेऽाप भवयित । वां च कृय भवित
लदशनं ाैतं देवाधकारय सूचकम् — ‘ताे याे देवानां
यबुयत स एव तदभवथषीणां तथा मनुयाणाम्’ (बृ. उ. १-

©CHIRANJIBI KHATIWADA िवषयसूची


218 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
४-१०) इित, ‘ते हाेचह
ु त तमाानमवछामाे
यमाानमवय सवाꣳ लाेकानााेित सवाꣳ कामािनित
इाे ह वै देवानामभवाज वराेचनाेऽसराणाम्’ (छा. उ. ८-
७-२) इयाद च । ातमप च गधवयावसंवादाद ॥
यदयुम् ‘याेितष भावा’ इित, अ ूमः —
याेितरादवषया अप अादयादयाे देवतावचनाः
शदाेतनावतमैयाुपेतं तं तं देवताानं समपयत,
माथवादादषु तथा यवहारात् । अत ैययाेगाेवतानां
याेितरााभावथातं यथें च तं तं वहं हीतं
सामयम् । तथा ह ूयते सयाथवादे — ‘मेधाितथेमेषेित
— मेधाितथं ह कावायनमाे मेषाे भूवा जहार’ (षंश.
ा. १-१) इित । यते च — ‘अादयः पुषाे भूवा
कुतीमुपजगाम ह’ इित । मृदादवप चेतना
अधाताराेऽयुपगयते ; ‘मृदवीत्’ ‘अापाेऽवन्’
इयाददशनात् । याेितरादेत
भूतधाताेरादयादवचेतनवमयुपगयते । चेतनावधाताराे
देवताानाे माथवादादषु यवहारादयुम् ॥

©CHIRANJIBI KHATIWADA िवषयसूची


219 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यदयुम् — माथवादयाेरयाथवा
देवतावहादकाशनसामयमित, अ ूमः — ययाययाै
ह सावासावयाेः कारणम् ; नायाथवमनयाथवं वा ; तथा
याथमप थतः पथ पिततं तृणपणातीयेव ितपते ।
अाह — वषम उपयासः ; त ह तृणपणादवषयं यं
वृमत, येन तदतवं ितपते ; अ
पुनवयुेशैकवाभावेन तयथेऽथवादे न पाथगयेन
वृातवषया वृः शायवसातम् ; न ह
महावाेऽथयायकेऽवातरवाय पृथयायकवमत ;
यथा ‘न सरां पबेत्’ इित नवित वाे
पदयसबधासरापानितषेध एवैकाेऽथाेऽवगयते ; न पुनः
सरां पबेदित पदयसबधासरापानवधरपीित । अाेयते
— वषम उपयासः ; युं यसरापानितषेधे
पदावययैकवादवातरवााथयाहणम् ;
वयुेशाथवादयाेवथवादथािन पदािन पृथगवयं वृातवषयं
ितप, अनतरं कैमयवशेन कामं वधेः तावकवं ितपते
; यथा ह ‘वाययं ेतमालभेत भूितकामः’ इय

©CHIRANJIBI KHATIWADA िवषयसूची


220 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वयुेशवितनां वाययादपदानां वधना सबधः, नैवम् ‘वायुवै
ेपा देवता वायुमेव वेन भागधेयेनाेपधावित स एवैनं भूितं
गमयित’ इयेषामथवादगतानां पदानाम् ; न ह भवित, ‘वायुवा
अालभेत’ इित ‘ेपा देवता वा अालभेत’ इयाद ।
वायुवभावसतनेन त अवातरमवयं ितप, एवं
वशदैवयमदं कमेित वधं तवत । त
साेऽवातरवााथः माणातरगाेचराे भवित, त
तदनुवादेनाथवादः वतते ; य माणातरवः, त
गुणवादेन ; य त तदुभयं नात, त कं
माणातराभावाुणवादः यात्,
अाहाेवमाणातरावराेधामानाथवाद इित —
तीितशरणैवमानाथवाद अायणीयः, न गुणवादः । एतेन
माे यायातः । अप च वधभरे वेाददैवयािन हवींष
चाेदयरपेतमादनां वपम् ; न ह वपरहता
इादयेतयाराेपयतं शते ; न च चेतयनाढायै तयै
तयै देवतायै हवः दातं शते ; ावयित च — ‘ययै
देवतायै हवगृहीतं याां यायेषरयन्’ (एे. ा. ३-८-१)

©CHIRANJIBI KHATIWADA िवषयसूची


221 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित ; न च शदमामथवपं सवित, शदाथयाेभेदात् ;
त याशं माथवादयाेरादनां वपमवगतं न ताशं
शदमाणकेन यायातं युम् । इितहासपुराणमप
यायातेन मागेण
 सवाथवादमूलकवात् भवित
देवतावहाद साधयतम् । यादमूलमप सवित ;
भवित ाकमयमप चरं तनानां यम् ; तथा च
यासादयाे देवादभः यं यवहरतीित यते ; यत ूयात्
— इदानींतनानामव पूवेषामप नात देवादभयवहत
सामयमित, स जगैचयं ितषेधेत् ; इदानीमव च
नायदाप सावभाैमः ियाेऽतीित ूयात्, तत
राजसूयादचाेदना उपयात् ; इदानीमव च
कालातरेऽययवथतायावणामधमाितजानीत, तत
यवथावधाय शामनथकं कुयात् ;
तामाेकषवशारं तना देवादभः यं यवजरित
यते । अप च रत — ‘वायायाददेवतासयाेगः’
(याे. सू. २-४४) इयाद ; याेगाेऽयणमाैयािफलकः
यमाणाे न शते साहसमाेण यायातम् ; ुित

©CHIRANJIBI KHATIWADA िवषयसूची


222 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
याेगमाहायं यापयित — ‘पृथयेजाेऽिनलखे समुथते
पाके याेगगुणे वृे । न तय राेगाे न जरा न मृयुः
ाय याेगामयं शररम्’ (े. उ. २-१४) इित ।
ऋषीणामप माणदशनां सामय नादयेन
सामयेनाेपमातं युम् । तासमूलमितहासपुराणम् ।
लाेकसरप न सित सवे िनरालबनायवसातं युा ।
तादुपपाे मादयाे देवादनां वहववावगमः ।
तताथवादसवादुपपाे देवादनामप वायामधकारः
। ममुदशनाययेवमेवाेपपते ॥३३ ॥
२७. अपशूद्रािधकरणम्
97. शुगस्य तदनादरश्रवणा�दाद्रवणात्सूच्यते िह
॥१।३।३४॥
यथा मनुयाधकारिनयममपाे देवादनामप वावधकार
उः, तथैव जायधकारिनयमापवादेन शूयायधकारः
यादयेतामाशां िनवतयतमदमधकरणमारयते । त
शूयायधकारः यादित तावाम् ; अथवसामययाेः
सवात्, ‘तााे येऽनवः’ (तै. सं. ७-१-१-६)

©CHIRANJIBI KHATIWADA िवषयसूची


223 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इितवत् ‘शूाे वायामनव’ इित िनषेधावणात् । य
कमवनधकारकारणं शूयानवम्, न
तावधकारयापवादकम् ; न ाहवनीयादरहतेन वा
वेदतं न शते । भवित च ाैतं लं
शूाधकारयाेपाेलकम् ; संवगवायां ह जानुितं पाैायणं
शूषुं शूशदेन परामृशित — ‘अह हारे वा शू तवैव सह
गाेभरत’ (छा. उ. ४-२-३) इित । वदुरभृतय
शूयाेिनभवा अप वशवानसपाः यते ।
तादधयते शूाे वावयेवं ाे ूमः —
न शूयाधकारः, वेदाययनाभावात् । अधीतवेदाे ह
वदतवेदाथाे वेदाथेवधयते । न च शूय वेदाययनमत
; उपनयनपूवकवाेदाययनय, उपनयनय च
वणयवषयवात् । यु अथवम्, न तदसित
सामयेऽधकारकारणं भवित । सामयमप न लाैककं
केवलमधकारकारणं भवित ; शाीयेऽथे शाीयय
सामययापेतवात्, शाीयय च
सामययाययनिनराकरणेन िनराकृतवात् । येदम् ‘शूाे

©CHIRANJIBI KHATIWADA िवषयसूची


224 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
येऽनवः’ इित, तत् यायपूवकवाायामयनववं
ाेतयित ; यायय साधारणवात् । यपुनः संवगवायां
शूशदवणं लं मयसे, न तम् ; यायाभावात् ।
यायाेे ह लदशनं ाेतकं भवित । न चा यायाेऽत ।
कामं चायं शूशदः संवगवायामेवैकयां शूमधकुयात,्
तषयवात् ; न सवास वास । अथवादथवाु न
चदययं शूमधकतमुसहते । शते चायं
शूशदाेऽधकृतवषये याेजयतम् ; कथमयुयते — ‘कवर
एनमेतसतं सयुवानमव रै माथ’ (छा. उ. ४-१-३)
इयांसवाादानाेऽनादरं ुतवताे जानुतेः पाैायणय
शक् उपेदे ; तामृषी रै ः शूशदेनानेन सूचयांबभूव अानः
पराेतायापनायेित गयते, जाितशूयानधकारात् । कथं
पुनः शूशदेन शगुपा सूयत इित, उयते — तदावणात् ;
शचमभदुाव, शचा वा अभदुव
 े, शचा वा रैमभदुाव —
इित शूः ; अवयवाथसवात्, ढ थय चासवात् । यते
चायमथाेऽयामायायकायाम् ॥३४ ॥
98. �ित्रयत्वगते�ो�रत्र चैत्ररथेन िलङ्गात् ॥१।३।३५॥
©CHIRANJIBI KHATIWADA िवषयसूची
225 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इत न जाितशूाे जानुितः ; यकारणं करणिनपणेन
ियवमयाेर चैरथेनाभतारणा ियेण
समभयाहाराायते । उर ह संवगवावाशेषे
चैरथरभतार ियः सयते — ‘अथ ह शाैनकं च
कापेयमभतारणं च कासेिनं सूदेन परवयमाणाै चार
बभे’ (छा. उ. ४-३-५) इित । चैरथवं चाभतारणः
कापेययाेगादवगतयम् । कापेययाेगाे ह चरथयावगतः
‘एतेन वै चरथं कापेया अयाजयन्’ (ताड . ा. २०-१२-५)
इित । समानावयानां च ायेण समानावया याजका भवत ।
‘ताैरथनामैकः पितरजायत’ इित च
पितवावगमाियवमयावगतयम् । तेन
ियेणाभतारणा सह समानायां संवगवायां सतनं
जानुतेरप ियवं सूचयित । समानानामेव ह ायेण
समभयाहारा भवत । ृेषणाैययाेगा जानुतेः
ियवावगितः । अताे न शूयाधकारः ॥३५ ॥
99. संस्कारपरामशार्�दभावािभलापाच्च ॥१।३।३६॥

©CHIRANJIBI KHATIWADA िवषयसूची


226 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इत न शूयाधकारः, यादेशेषूपनयनादयः
संकाराः परामृयते — ‘तं हाेपिनये’ (श. ा. ११-५-३-१३)
‘अधीह भगव इित हाेपससाद’ (छा. उ. ७-१-१) ‘परा
िनाः परं ावेषमाणा एष ह वै तसव वयतीित ते ह
समपाणयाे भगवतं पपलादमुपसाः’ (. उ. १-१) इित च
। ‘ताहानुपनीयैव’ (छा. उ. ५-११-७) इयप
दशतैवाेपनयनािभवित । शूय च संकाराभावाेऽभलयते
‘शूतथाे वण एकजाितः’ (मनु. ृ. १०-४)
इयेकजाितवरणात् । ‘न शूे पातकं क च
संकारमहित’ (मनु. ृ. १०-१२-६) इयादभ ॥३६ ॥
100. तदभाविनधार्रणे च प्रवृ�ेः ॥१।३।३७॥
इत न शूयाधकारः ; यसयवचनेन शूवाभावे
िनधारते जाबालं गाैतम उपनेतमनुशासतं च ववृते —
‘नैतदाणाे ववुमहित समधं साेयाहराेप वा नेये न
सयादगाः’ (छा. उ. ४-४-५) इित ुितलात् ॥३७ ॥
101. श्रवणाध्ययनाथर्प्रितषेधात्स्मृते� ॥१।३।३८॥

©CHIRANJIBI KHATIWADA िवषयसूची


227 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इत न शूयाधकारः ; यदय ृतेः
वणाययनाथितषेधाे भवित । वेदवणितषेधः,
वेदाययनितषेधः, तदथानानुानयाे ितषेधः शूय यते
। वणितषेधतावत् — ‘अथ हाय वेदमुपवतपुजतयां
ाेितपूरणम्’ इित ; ‘पु ह वा एतशानं
यतासमीपे नायेतयम्’ इित च । अत
एवाययनितषेधः ; यय ह समीपेऽप नायेतयं भवित, स
कथमुतमधीयीत । भवित च वेदाेारणे जाछे दः, धारणे
शररभेद इित । अत एव चाथादथानानुानयाेः ितषेधाे भवित
— ‘न शूाय मितं दात्’ इित, ‘जातीनामययनमया
दानम्’ इित च । येषां पुनः
पूवकृतसंकारवशादुरधमयाधभृतीनां ानाेपः, तेषां न
शते फलािः ितषेम
ु ्, ानयैकातकफलवात् ।
‘ावयेतराे वणान्’ इित चेितहासपुराणाधगमे
चातवययाधकाररणात् । वेदपूवकत नायधकारः
शूाणामित थतम् ॥३८ ॥
२८. कम्पनािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
228 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
102. कम्पनात् ॥१।३।३९॥
अवसतः ासकाेऽधकारवचारः ; कृतामेवेदानीं
वााथवचारणां वतययामः । ‘यददं क जगसव ाण
एजित िनःसृतम् । महयं वमुतं य एतदुरमृताते भवत’
(क. उ. २-३-२) इित एताम् ‘एजृ कपने’ इित
धावथानुगमातम् । अवाे सवमदं जगत् ाणायं
पदते, मह कयकारणं वशदतमुतम्,
तानाामृतवािरित ूयते । त, काेऽसाै ाणः, कं
तयानकं वम्, इयितपेवचारे यमाणे, ां तावत् —
सेः पवृवायुः ाण इित । सेरेव चाशिनवं यात् ।
वायाेेदं माहायं सयते । कथम् ? सवमदं जगत् पवृाै
वायाै ाणशदते िताय एजित ; वायुिनममेव च
महयानकं वमुयते ; वायाै ह पजयभावेन ववतमाने
वुतनयवृशनयाे ववतत इयाचते ; वायुवानादेव
चेदममृतवम् ; तथा ह ुयतरम् — ‘वायुरेव यवायुः
समरप पुनमृयुं जयित य एवं वेद’ इित । ताायुरयमह
ितपयः इयेवं ाे ूमः —

©CHIRANJIBI KHATIWADA िवषयसूची


229 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ैवेदमह ितपयम् । कुतः ? पूवाेरालाेचनात् ;
पूवाेरयाेह थभागयाेैव िनदयमानमुपलभामहे ; इहैव
कथमकादतराले वायुं िनदयमानं ितपेमह ? पूव
तावत् ‘तदेव शं त तदेवामृतमुयते । ताेकाः ताः
सवे तदु नायेित कन’ (क. उ. २-३-१) इित  िनदम् ;
तदेव इहाप, सधानात्, ‘जगसव ाण एजित’ इित च
लाेकायवयभानात् िनदमित गयते । ाणशदाेऽययं
परमायेव युः — ‘ाणय ाणम्’ (बृ. उ. ४-४-१८)
इित दशनात् । एजयतृवमपीदं परमान एवाेपपते, न
वायुमाय ; तथा चाेम् — ‘न ाणेन नापानेन मयाे जीवित
कन । इतरेण त जीवत येतावुपाताै’ (क. उ. २-२-
५) इित । उराप ‘भयादयातपित भयापित सूयः ।
भयाद वायु मृयुधावित पमः’ (क. उ. २-३-३) इित
ैव िनदेयते, न वायुः, सवायुकय जगताे
भयहेतवाभधानात् । तदेव इहाप सधानात् ‘महयं
वमुतम्’ इित च भयहेतवयभानादमित गयते ;
वशदाेऽययं भयहेतवसामायायुः ; यथा ह ‘वमुतं

©CHIRANJIBI KHATIWADA िवषयसूची


230 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ममैव शरस िनपतेत्, यहमय शासनं न कुयाम्’ इयनेन
भयेन जनाे िनयमेन राजादशासने वतते,
एवमदमवायुसूयादकं जगत् अादेव णाे बयत्
िनयमेन वयापारे वतत इित — भयानकं वाेपमतं  ।
तथा च वषयं ुयतरम् — ‘भीषााातः पवते ।
भीषाेदेित सूयः । भीषाादे । मृयुधावित पमः’ (तै.
उ. २-८-१) इित । अमृतवफलवणादप ैवेदमित गयते ;
ानामृतवािः, ‘तमेव वदवाित मृयुमिे त नायः पथा
वतेऽयनाय’ (े. उ. ६-१५) इित मवणात् । यु
वायुवानाचदमृतवमभहतम्, तदापेकम् ; तैव
करणातरकरणेन परमाानमभधाय ‘अताेऽयदातम’् (बृ. उ.
३-४-२) इित वावादेरातवाभधानात् । करणादय
परमािनयः ; ‘अय धमादयाधमादयााकृताकृतात्
। अय भूता भया यपयस तद’ (क. उ. १-२-१४)
इित परमानः पृवात् ॥३९ ॥
२९. ज्योितरिधकरणम्
103. ज्योितदर्शर्नात् ॥१।३।४०॥

©CHIRANJIBI KHATIWADA िवषयसूची


231 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘एष ससादाेऽाछररासमुथाय परं याेितपसप
वेन पेणाभिनपते’ (छा. उ. ८-१२-३) इित ूयते । त
संशयते — कं याेितःशदं चवषयतमाेपहं तेजः, कं वा
परं ेित । कं तावाम् ? समेव तेजाे
याेितःशदमित । कुतः ? त याेितःशदय ढवात् ।
‘याेितरणाभधानात्’ (. सू. १-१-२४) इय ह
करणााेितःशदः वाथ परयय ण वतते ; न चेह
तकवाथपरयागे कारणं यते । तथा च नाडखडे —
‘अथ यैतदाछररादुामयथैतरै ेव रमभवमामते’
(छा. उ. ८-६-५) इित मुमुाेरादयािरभहता ।
तासमेव तेजाे याेितःशदमित, एवं ाे ूमः —
परमेव  याेितःशदम् । कात् ? दशनात् । तय
हीह करणे वयवेनानुवृ यते ; ‘य अाापहतपाा’
(छा. उ. ८-७-१) इयपहतपावादगुणकयानः
करणादाववेयवेन वजासतयवेन च ितानात् ; ‘एतं
वेव ते भूयाेऽनुयायायाम’ (छा. उ. ८-९-३) इित
चानुसधानात् ; ‘अशररं वाव सतं न याये पृशतः’ (छा.

©CHIRANJIBI KHATIWADA िवषयसूची


232 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उ. ८-१२-१) इित चाशररतायै याेितःसपेरयाभधानात् ;
भावाायाशररतानुपपेः ; ‘परं याेितः’ ‘स उमः
पुषः’ (छा. उ. ८-१२-३) इित च वशेषणात् । यूं
मुमुाेरादयािरभहतेित, नासावायतकाे माेः,
गयुातसबधात् । न ायतके माेे गयुाती त
इित वयामः ॥४० ॥
३०. अथार्न्तरत्वािदव्यपदेशािधकरणम्
104. आकाशोऽथार्न्तरत्वािदव्यपदेशात् ॥१।३।४१॥
‘अाकाशाे वै नाम नामपयाेिनवहता ते यदतरा त
तदमृतं स अाा’ (छा. उ. ८-१४-१) इित ूयते ।
तकमाकाशशदं परं , कं वा समेव भूताकाशमित
वचारे — भूतपरहाे युः ; अाकाशशदय तन् ढवात्
; नामपिनवहणय चावकाशदानारे ण तयाेजयतं
शवात् ; ृ वादे पय लयावणादयेवं ाे
इदमुयते —
परमेव  इहाकाशशदं भवतमहित । कात् ?
अथातरवाद यपदेशात् । ‘ते यदतरा त’ इित ह

©CHIRANJIBI KHATIWADA िवषयसूची


233 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नामपायामथातरभूतमाकाशं यपदशित ; न च
णाेऽयामपायामथातरं सवित, सवय वकारजातय
नामपायामेव याकृतवात् ; नामपयाेरप िनवहणं िनरुशं
न णाेऽय सवित, ‘अनेन जीवेनानानुवय नामपे
याकरवाण’ (छा. उ. ६-३-२) इित कतृकववणात् । ननु
जीवयाप यं नामपवषयं िनवाेढृवमत ; बाढमत ;
अभेदवह ववतः । नामपिनवहणाभधानादेव च
ृ वाद लमभहतं भवित । ‘त तदमृतं स अाा’
(छा. उ. ८-१४-१) इित च वादय लािन ।
‘अाकाशतात्’ (. सू. १-१-२२) इययैवायं पः ॥४१

३१. सुषप्ु त्यत्ु क्रान्त्यिधकरणम्
105. सुषुप्त्युत्क्रान्त्योभ�देन ॥१।३।४२॥
यपदेशादयनुवतते । बृहदारयके षे पाठके ‘कतम
अाेित याेऽयं वानमयः ाणेषु तयाेितः पुषः’ (बृ. उ.
४-३-७) इयुपय भूयानावषयः पः कृतः । तकं
संसारवपमाावायानपरं वाम्,

©CHIRANJIBI KHATIWADA िवषयसूची


234 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उतासंसारवपितपादनपरमित वशयः । कं तावाम् ?
संसारवपमावषयमेवेित । कुतः ? उपमाेपसंहारायाम् ।
उपमे ‘याेऽयं वानमयः ाणेषु’ इित शाररलात् ;
उपसंहारे च ‘स वा एष महानज अाा याेऽयं वानमयः
ाणेष’ु (बृ. उ. ४-४-२२) इित तदपरयागात् ; मयेऽप
बुातावथाेपयासेन तयैव पनादयेवं ाे ूमः —
परमेराेपदेशपरमेवेदं वाम्, न शाररमाावायानपरम्
। कात् ? सषुावुाताै च शारराेदेन परमेरय
यपदेशात् । सषुाै तावत् ‘अयं पुषः ाेनाना
सपरवाे न बां कन वेद नातरम्’ (बृ. उ. ४-३-२)
इित शारराेदेन परमेरं यपदशित ; त पुषः शाररः
यात्, तय वेदतृवात् ; बाायतरवेदनसे सित
तितषेधसवात् ; ाः परमेरः, सववलणया या
िनयमवयाेगात् । तथाेातावप ‘अयं शारर अाा
ाेनानावाढ उसजयाित’ (बृ. उ. ४-३-३५) इित
जीवाेदेन परमेरं यपदशित ; ताप शारराे जीवः यात्,
शररवामवात् ; ात स एव परमेरः ।

©CHIRANJIBI KHATIWADA िवषयसूची


235 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तासषुयुायाेभेदेन यपदेशापरमेर एवा ववत
इित गयते । यदुमातमयेषु शाररलात् तपरवमय
वायेित, अ ूमः — उपमे तावत् ‘याेऽयं वानमयः
ाणेषु’ इित न संसारवपं ववतम् — कं तह ? —
अनू संसारवपं परे ण णायैकतां ववित ; यतः
‘यायतीव ले लायतीव’ इयेवमाुरथवृः
संसारधमिनराकरणपरा लयते ; तथाेपसंहारे ऽप
यथाेपममेवाेपसंहरित — ‘स वा एष महानज अाा याेऽयं
वानमयः ाणेषु’ इित ; याेऽयं वानमयः ाणेषु संसार
लयते, स वा एष महानज अाा परमेर एवााभः
ितपादत इयथः ; यत मये
बुातावथाेपयासासंसारवपववां मयते, स ाचीमप
देशं थापतः तीचीमप दशं ितेत ; यताे न
बुातावथाेपयासेनावथाववं संसारवं वा ववतं —
कं तह ? — अवथारहतवमसंसारवं च ।
कथमेतदवगयते ? यत् ‘अत ऊव वमाेायैव ूह’ (बृ. उ.
४-३-१४) इित पदे पदे पृछित ; य ‘अनवागततेन

©CHIRANJIBI KHATIWADA िवषयसूची


236 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भवयसाे यं पुषः’ (बृ. उ. ४-३-१५) इित पदे पदे
ितव ; ‘अनवागतं पुयेनानवागतं पापेन तीणाे ह तदा
सवाशाेकादयय भवित’ (बृ. उ. ४-३-२२) इित च ।
तादसंसारवपितपादनपरमेवैतामयवगतयम् ॥४२

106. पत्यािदशब्देभ्यः ॥१।३।४३॥
इतासंसारवपितपादनपरमेवैतामयवगतयम् ;
यदवाे पयादयः शदा असंसारवपितपादनपराः
संसारवभावितषेधना भवत — ‘सवय वशी सवयेशानः
सवयाधपितः’ इयेवंजातीयका असंसारवभावितपादनपराः
; ‘स न साधुना कमणा भूयााे एवासाधुना कनीयान्’
इयेवंजातीयकाः संसारवभावितषेधनाः । तादसंसार
परमेर इहाे इयवगयते ॥४३ ॥
*****

॥ चतुथर्ः पादः ॥

©CHIRANJIBI KHATIWADA िवषयसूची


237 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जासां िताय णाे लणमुम् — ‘जाय
यतः’ (. सू. १-१-२) इित । तणं धानयाप
समानमयाश तदशदवेन िनराकृतम् — ‘ईतेनाशदम्’
(. सू. १-१-५) इित । गितसामायं च वेदातवाानां
कारणवादं ित वते, न धानकारणवादं तीित पतं
गतेन थेन । इदं वदानीमवशमाशते — यदुं
धानयाशदवम्, तदसम्, कासचछाखास
धानसमपणाभासानां शदानां ूयमाणवात् ; अतः धानय
कारणवं वेदसमेव महः परमषभः कपलभृितभः
परगृहीतमित सयते ; तावेषां शदानामयपरवं न
ितपाते, तावसवं  जगतः कारणमित
ितपादतमयाकुलभवेत् ; अततेषामयपरवं दशयतं परः
सदभः वतते ॥
३२. आनम ु ािनकािधकरणम्
107. आनुमािनकमप्येकेषािमित चेन्न
शरीर�पकिवन्यस्तगृहीतेदर्शर्यित च ॥१।४।१॥

©CHIRANJIBI KHATIWADA िवषयसूची


238 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अानुमािनकमप अनुमानिनपतमप धानम्, एकेषां
शाखनां शदवदुपलयते ; काठके ह पठ ते — ‘महतः
परमयमयापुषः परः’ (क. उ. १-३-११) इित ; त य
एव यामानाे यमा महदयपुषाः ृितसाः, त एवेह
यभायते ; तायमित ृितसेः, शदादहीनवा
न यमयमित युपसवात्, ृितसं
धानमभधीयते ; अततय शदववादशदवमनुपपम् ;
तदेव च जगतः कारणं ुितृितयायसय इित चेत्,
नैतदेवम् — न ेतकाठकवां
ृितसयाेमहदययाेरतवपरम् । न  याशं
ृितसं वतं कारणं िगुणं धानम्, ताशं यभायते
; शदमां ायमित यभायते ; स च शदः — न
यमयमित — याैगकवात् अयप सूे सदल
ु  ये
च युयते ; न चायं कंूढः ; या त धानवादनां
ढः, सा तेषामेव पारभाषक सती न वेदाथिनपणे
कारणभावं ितपते ; न च
ममासामायासमानाथितपभवित, असित

©CHIRANJIBI KHATIWADA िवषयसूची


239 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तूपयभाने ; न थाने गां
पयाेऽयमयमूढाेऽयवयित । करणिनपणायां चा न
परपरकपतं धानं तीयते, शररपकवयतगृहीतेः ;
शररं  रथपकवयतमयशदेन परगृते । कुतः ?
करणात् परशेषा । तथा नतरातीताे थ अाशररादनां
रथरथादपकिं दशयित — ‘अाानं रथनं व शररं
रथमेव त । बुं त सारथं व मनः हमेव च ॥
’ (क. उ. १-३-३) ‘इयाण हयानावषयांतेषु गाेचरान्
। अाेयमनाेय
ु ं भाेेयामनीषणः’ (क. उ. १-३-४) इित
; तैेयादभरसंयतैः संसारमधगछित, संयतैववनः पारं
तणाेः परमं पदमााेित इित दशयवा, कं तदवनः पारं
वणाेः परमं पदमययामाकाायाम्, तेय एव कृतेयः
इयादयः परवेन परमाानमवनः पारं वणाेः परमं पदं
दशयित — ‘इयेयः परा था अथे य परं मनः ।
मनसत परा बुबु
 ेराा महापरः ॥
’ (क. उ. १-३-१०) ‘महतः परमयमयापुषः परः ।
पुषा परं कसा काा सा परा गितः’ (क. उ. १-३-११)

©CHIRANJIBI KHATIWADA िवषयसूची


240 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित ; त य एवेयादयः पूवयां
रथपककपनायामादभावेन कृताः, त एवेह परगृते,
कृतहानाकृतयापरहाराय । त
इयमनाेबुयतावपूव इह च समानशदा एव ; अथात ये
शदादयाे वषया इयहयगाेचरवेन िनदाः, तेषां चेयेयः
परवम्, इयाणां हवं वषयाणामितहवम् इित
ुितसेः ; वषयेय मनसः परवम्,
मनाेमूलवाषयेययवहारय ; मनसत परा बुः — बुं
ा भाेयजातं भाेारमुपसपित ; बुेराा महापरः —
यः, सः ‘अाानं रथनं व’ इित रथवेनाेपः । कुतः ?
अाशदात्, भाेु भाेगाेपकरणापरवाेपपेः ; महवं चाय
वामवादुपपम् ; अथवा — ‘मनाे महािता पूबुः
याितररः । ा संवितैव ृित परपठ ते’ इित
ृतेः, ‘याे ाणं वदधाित पूव याे वै वेदां हणाेित तै’
(े. उ. ६-१८) इित च ुतेः, या थमजय हरयगभय
बुः, सा सवासां बुनां परमा िता ; सेह महानाेयुयते
; सा च पूव बुहणेनैव गृहीता सती हगहाेपदयते,

©CHIRANJIBI KHATIWADA िवषयसूची


241 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तया अयदयायाे बुयः परवाेपपेः ; एतंत पे
परमावषयेणैव परे ण पुषहणेन रथन अानाे हणं
यम्, परमाथतत परमावानानाेभेदाभावात् । तदेवं
शररमेवैकं परशयते तेषु । इतराणीयादिन कृतायेव
परमपदददशयषया
समनुामपरशयमाणेनेहायेनायशदेन परशयमाणं
कृतं शररं दशयतीित गयते ।
शररेयमनाेबुवषयवेदनासंयुय वावताे भाेुः
शररादनां रथादपककपनया संसारमाेगितिनपणेन
यगाावगितरह ववता ; तथा च ‘एष सवेषु भूतेषु
गूढाेऽा न काशते । यते वयया बुा सूया
सूदशभः’ (क. उ. १-३-१२) इित वैणवय परमपदय
दुरवगमवमुा तदवगमाथ याेगं दशयित — ‘यछे ानसी
ातछे ान अािन । ानमािन महित
िनयछे छे छात अािन’ (क. उ. १-३-१३) इित ।
एतदुं भवित — वाचं मनस संयछे त्
वागादबाेययापारमुसृय मनाेमाेणावितेत ; मनाेऽप

©CHIRANJIBI KHATIWADA िवषयसूची


242 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वषयवकपाभमुखं वकपदाेषदशनेन ानशदाेदतायां
बुावयवसायवभावायां धारयेत् ; तामप बुं महयािन
भाेर अयायां वा बुाै सूतापादनेन िनयछे त् ; महातं
वाानं शात अािन करणवित परपुषे परयां
काायां ितापयेदित । तदेवं पूवापरालाेचनायां नाय
परपरकपतय धानयावकाशः ॥१ ॥
108. सू�मं तु तदहर्त्वात् ॥१।४।२॥
उमेतत् — करणपरशेषायां शररमयशदम्, न
धानमित । इदमदानीमाशते — कथमयशदाहवं
शररय, यावता थूलवापतरमदं शररं यशदाहम्,
अपवचनवयशद इित ; अत उरमुयते — सूं त
इह कारणाना शररं ववयते, सूयायशदाहवात् ;
यप थूलमदं शररं न वयमयशदमहित, तथाप तय
वारकं भूतसूमयशदमहित ; कृितशद वकारे ः
— यथा ‘गाेभः ीणीत मसरम्’ (ऋ. सं. ९-४६-४) इित ।
ुित — ‘तेदं तयाकृतमासीत्’ (बृ. उ. १-४-७)
इतीदमेव याकृतनामपवभं जगागवथायां

©CHIRANJIBI KHATIWADA िवषयसूची


243 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
परययाकृतनामपं बीजशवथमयशदयाेयं दशयित
॥२ ॥
109. तदधीनत्वादथर्वत् ॥१।४।३॥
अाह — यद जगददमनभयनामपं बीजाकं
ागवथमयशदाहमयुपगयेत, तदाना च
शररयाययशदाहवं ितायेत, स एव तह
धानकारणवाद एवं सयापेत ; अयैव जगतः ागवथायाः
धानवेनायुपगमादित । अाेयते — यद वयं वतां
काागवथां जगतः कारणवेनायुपगछे म, सयेम तदा
धानकारणवादम् ; परमेराधीना वयमाभः ागवथा
जगताेऽयुपगयते, न वता । सा चावयायुपगतया ;
अथवती ह सा ; न ह तया वना परमेरय ृ वं
सयित, शरहतय तय वृयनुपपेः । मुानां च
पुनरनुपः । कुतः ? वया तया बीजशेदाहात् ।
अवाका ह सा बीजशरयशदिनदेया परमेराया
मायामयी महासषुिः, ययां वपितबाेधरहताः शेरते
संसारणाे जीवाः । तदेतदयं चदाकाशशदिनदम् —

©CHIRANJIBI KHATIWADA िवषयसूची


244 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘एत खवरे गायाकाश अाेत ाेत’ (बृ. उ. ३-८-
११) इित ुतेः ; चदरशदाेदतम् — ‘अरापरतः परः’
(मु. उ. २-१-२) इित ुतेः ; चायेित सूचतम् — ‘मायां
त कृितं वाायनं त महेरम्’ (े. उ. ४-१०) इित
मवणात् ; अया ह सा माया,
तवायविनपणयाशवात् । तददं ‘महतः परमयम्’
इयुम् — अयभववाहतः, यदा हैरयगभी बुमहान्
। यदा त जीवाे महान् तदाययाधीनवाीवभावय महतः
परमयमयुम् । अवा यम् ; अवाववेनैव
जीवय सवः संयवहारः सतताे वतते । त अयगतं महतः
परवमभेदाेपचाराकारे शररे परकयते ; सयप
शररवदयादनां तकारवावशेषे
शररयैवाभेदाेपचारादयशदेन हणम्, इयादनां
वशदैरेव गृहीतवात्, परशवा शररय ॥
अये त वणयत — वधं ह शररं थूलं सूं च ;
थूलम्, यददमुपलयते ; सूम्, यदुर वयते —
‘तदतरितपाै रंहित सपरवः िनपणायाम्’ (. सू.

©CHIRANJIBI KHATIWADA िवषयसूची


245 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
३-१-१) इित ; ताेभयमप शररमवशेषापूव रथवेन
सिततम् ; इह त सूमयशदेन परगृते,
सूयायशदाहवात् ; तदधीनवा बधमाेयवहारय
जीवाय परवम् ; यथाथाधीनवादययापारयेयेयः
परवमथानामित । तैवेतयम् — अवशेषेण शररयय
पूव रथवेन सिततवात्, समानयाेः कृतवपरशवयाेः,
कथं सूमेव शररमह गृते, न पुनः थूलमपीित ।
अाातयाथ ितपुं भवामः, नाातं पयनुयाेुम्, अाातं
चायपदं सूमेव ितपादयतं शाेित, नेतरत्,
यवायेित चेत्, न ; एकवाताधीनवादथितपेः ; न
हीमे पूवाेरे अााते एकवातामनाप कदथ ितपादयतः
; कृतहानाकृतयासात् ; न
चाकाामतरे णैकवाताितपरत ; तावशायां
शररयय ावाकाायां यथाकां सबधेऽनयुपगयमाने
एकवातैव बाधता भवित, कुत अाातयाथय ितपः ?
न चैवं मतयम् — दुःशाेधवासूयैव शररयेह हणम्,
थूलय त बीभसतया सशाेधवादहणमित ; यताे नैवेह

©CHIRANJIBI KHATIWADA िवषयसूची


246 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
शाेधनं कयचवयते ; न  शाेधनवधाय
कदायातमत ; अनतरिनदवाु कं तणाेः परमं
पदमतीदमह ववयते ;
तथाहीदमापरमदमापरमयुा, ‘पुषा परं कत्’
इयाह ; सवथाप वानुमािनकिनराकरणाेपपेः, तथा नामात ;
न नः कछते ॥३ ॥
110. �ेयत्वावचनाच्च ॥१।४।४॥
ेयवेन च सांयैः धानं यते,
गुणपुषातरानाकैवयमित वदः — न ह
गुणवपमावा गुणेयः पुषयातरं शं ातमित ;
च वभूितवशेषाये धानं ेयमित रत । न
चेदमहायं ेयवेनाेयते ; पदमां यशदः, नेहायं
ातयमुपासतयं चेित वामत ; न चानुपदं पदाथानं
पुषाथमित शं ितपुम् ; तादप नायशदेन
धानमभधीयते ; अाकं त रथपकशररानुसरणेन
वणाेरेव परमं पदं दशयतमयमुपयास इयनवम् ॥४ ॥
111. वदतीित चेन्न प्रा�ो िह प्रकरणात् ॥१।४।५॥

©CHIRANJIBI KHATIWADA िवषयसूची


247 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अाह सांयः — ेयवावचनात्, इयसम् । कथम् ?
ूयते ुरायशदाेदतय धानय ेयववचनम् —
‘अशदमपशमपमययं तथारसं िनयमगधव यत् ।
अनानतं महतः परं वं िनचाय तं मृयुमख
ु ामुयते’ (क.
उ. २-३-१५) इित ; अ ह याशं शदादहीनं धानं महतः
परं ृताै िनपतम्, ताशमेव िनचायवेन िनदम् ;
ताधानमेवेदम् ; तदेव चायशदिनदमित । अ ूमः
— नेह धानं िनचायवेन िनदम् ; ााे हीह परमाा
िनचायवेन िनद इित गयते । कुतः ? करणात् ; ाय
ह करणं वततं वतते — ‘पुषा परं कसा काा सा
परा गितः’ इयादिनदेशात्, ‘एष सवेषु भूतेषु गूढाेऽऽा न
काशते’ इित च दुानववचनेन तयैव ेयवाकाणात्,
‘यछाेानसी ाः’ इित च तानायैव वागादसंयमय
वहतवात्, मृयुमुखमाेणफलवा ; न ह धानमां
िनचाय मृयुमुखामुयत इित सांयैरयते ;
चेतनावाना मृयुमुखामुयत इित तेषामयुपगमः ;

©CHIRANJIBI KHATIWADA िवषयसूची


248 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवेषु वेदातेषु ायैवानाेऽशदादधमवमभलयते ;
ता धानया ेयवमयशदिनदवं वा ॥५ ॥
112. त्रयाणामेव चैवमुपन्यासः प्र�� ॥१।४।६॥
इत न धानयायशदवायवं ेयवं वा ;
यायाणामेव पदाथानामजीवपरमानामथे
कठवषु वरदानसामयायतयाेपयासाे यते ; तषय
एव च ः ; नाताेऽयय  उपयासाे वात ; त तावत्
‘स वमं वयमयेष मृयाे ूह तं धानाय मम्’ (क.
उ. १-१-१३) इयवषयः ः ; ‘येयं ेते वचकसा
मनुयेऽतीयेके नायमतीित चैके । एतामनुशवयाहं
वराणामेष वरतृतीयः’ (क. उ. १-१-२०) इित जीववषयः ः
; ‘अय धमादयाधमादयााकृताकृतात् । अय भूता
भया यपयस तद’ (क. उ. १-२-१४) इित
परमावषयः ; ितवचनमप — ‘लाेकादमं तमुवाच तै
या इका यावतीवा यथा वा’ (क. उ. १-१-१५) इयवषयम्
; ‘हत त इदं वयाम गुं  सनातनम् । यथा च मरणं
ाय अाा भवित गाैतम ।’ (क. उ. २-२-६) ‘याेिनमये

©CHIRANJIBI KHATIWADA िवषयसूची


249 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पते शररवाय देहनः । थाणुमयेऽनुसय
ं त यथाकम
यथाुतम्’ (क. उ. २-२-७) इित यवहतं जीववषयम् ; ‘न
जायते यते वा वपत्’ (क. उ. १-२-१८) इयादबपं
परमावषयम् । नैवं धानवषयः ाेऽत ।
अपृवाानुपयसनीयवं तयेित ॥
अाह — याेऽयमावषयः ः — ‘येयं ेते
वचकसा मनुयेऽत’ इित, कं स एवायम् ‘अय
धमादयाधमात’् इित पुनरनुकृयते, कं वा तताेऽयाेऽयमपूवः
 उथायत इित । कं चातः ? स एवायं ः पुनरनुकृयत
इित युयेत, तदा याेरावषययाेः याेरेकतापेरवषय
अावषय ावेव ावयताे न वयं याणां
ाेपयासावित ; अथायाेऽयमपूवः  उथायत इयुयेत,
तताे यथैव वरदानयितरे केण कपनायामदाेषः ; एवं
यितरे केणाप धानाेपयासकपनायामदाेषः यादित ॥
अाेयते — नैव वयमह वरदानयितरे केण ं
ककपयामः, वााेपमसामयात् ; वरदानाेपमा ह
मृयुनचकेतःसंवादपा वावृः अा समाेः कठवनां

©CHIRANJIBI KHATIWADA िवषयसूची


250 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
लयते ; मृयुः कल नचकेतसे पा हताय ीवराददाै ;
नचकेताः कल तेषां थमेन वरे ण पतः साैमनयं वे,
तीयेनावाम्, तृतीयेनावाम् — ‘येयं ेत’े इित
‘वराणामेष वरतृतीयः’ (क. उ. १-१-२०) इित लात् । त
यद ‘अय धमात’् इययाेऽयमपूवः  उथायेत, तताे
वरदानयितरेकेणाप कपनाां बायेत । ननु
यभेदादपूवाेऽयं ाे भवतमहित ; पूवाे ह ाे
जीववषयः, येयं ेते वचकसा मनुयेऽत नातीित
वचकसाभधानात् ; जीव धमादगाेचरवात् न ‘अय
धमात्’ इित महित ; ात धमातीतवात् ‘अय
धमात्’ इित महित ; छाया च न समाना लयते,
पूवयातवनातववषयवात्, उरय
धमातीतवतवषयवा ; तायभानाभावाभेदः ; न
पूवयैवाेरानुकषणमित चेत्, न ;
जीवायाेरेकवायुपगमात् ; भवेयभेदाभेदाे ययाे
जीवः ाायात् ; न वयवमत, ‘तवमस’
इयादुयतरे यः ; इह च ‘अय धमात्’ इयय य

©CHIRANJIBI KHATIWADA िवषयसूची


251 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ितवचनम् ‘न जायते यते वा वपत्’ (क. उ. १-२-१८)
इित जमरणितषेधेन ितपामानं शाररपरमेरयाेरभेदं
दशयित ; सित ह से ितषेधाे भागी भवित ; स
जमरणयाेः शररसंपशाछाररय भवित, न परमेरय ;
तथा — ‘वातं जागरतातं चाेभाै येनानुपयित । महातं
वभुमाानं मवा धीराे न शाेचित’ (क. उ. २-१-४) इित
वजागरतशाे जीवयैव महववभुववशेषणय मननेन
शाेकवछे दं दशय ाादयाे जीव इित दशयित ;
ावाना शाेकवछे द इित वेदातसातः ; तथाे —
‘यदेवह
े तदमु यदमु तदवह । मृयाेः स मृयुमााेित य इह
नानेव पयित’ (छा. उ. २-४-१०) इित
जीवाभेदमपवदित ; तथा
जीववषययातवनातवयानतरम् ‘अयं वरं नचकेताे
वृणीव’ इयारय मृयुना तैतैः कामैः लाेयमानाेऽप
नचकेता यदा न चचाल, तदैनं
मृयुरयुदयिनःेयसवभागदशनेन वावावभागदशनेन च
‘वाभीसनं नचकेतसं मये न वा कामा बहवाेऽलाेलपत’

©CHIRANJIBI KHATIWADA िवषयसूची


252 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
(क. उ. १-२-४) इित शय मप तदयं शंसयदुवाच —
‘तं दुदश गूढमनुवं गुहाहतं गरे ं पुराणम् ।
अयायाेगाधगमेन देवं मवा धीराे हषशाेकाै जहाित’ (क. उ.
१-२-१२) इित, तेनाप जीवायाेरभेद एवेह ववत इित
गयते ; यिनमां च शंसां महतीं मृयाेः यपत
नचकेताः, यद तं वहाय शंसानतरमयमेव मुपपेत्,
अथान एव सा सवा शंसा सारता यात् ; तात् ‘येयं
ेते’ इययैव यैतदनुकषणम् ‘अय धमात्’ इित । यु
छायावैलयमुम्, तददूषणम्, तदययैव वशेषय पुनः
पृमानवात् ; पूव ह देहादयितरयानाेऽतवं
पृम्, उर त तयैवासंसारवं पृत इित ; याववा
न िनवतते, तावमादगाेचरवं जीवय जीववं च न िनवतते,
तवृाै त ा एव ‘तवमस’ इित ुया यायते ; न
चावाववे तदपगमे च वतनः कशेषाेऽत ; यथा
कसंतमसे पिततां काुमहं मयमानाे भीताे वेपमानः
पलायते, तं चापराे ूयात् ‘मा भैषीः नायमहः रुरेव’ इित, स
च तदुपुयाहकृतं भयमुसृजेेपथुं पलायनं च, न

©CHIRANJIBI KHATIWADA िवषयसूची


253 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वहबुकाले तदपगमकाले च वतनः कशेषः यात् —
तथैवैतदप यम् ; तत ‘न जायते यते वा’ इयेवमाप
भवयतवनातवय ितवचनम् । सूं
ववाकपतजीवाभेदापेया याेजयतयम् — एकवेऽप
ावषयय य ायणावथायां
देहयितरातवमावचकसनाकतृवादसंसारवभावानपाे
हना पूवय पयायय जीववषयवमुेयते, उरय त
धमाययसतनाावषयवमित । तत युा
अजीवपरमाकपना ; धानकपनायां त न वरदानं न
ाे न ितवचनमित वैषयम् ॥६ ॥
113. महद्वच्च ॥१।४।७॥
यथा महछदः सांयैः सामाेऽप थमजे युः, न
तमेव वैदकेऽप याेगेऽभधे, ‘बुेराा महापरः’ (क. उ.
१-३-१०) ‘महातं वभुमाानम्’ (क. उ. १-२-२२) ‘वेदाहमेतं
पुषं महातम्’ (े. उ. ३-८) इयेवमादावाशदयाेगादयाे
हेतयः ; तथायशदाेऽप न वैदके याेगे

©CHIRANJIBI KHATIWADA िवषयसूची


254 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
धानमभधातमहित । अत नायानुमािनकय शदववम्
॥७ ॥
३३. चमसािधकरणम्
114. चमसवदिवशेषात् ॥१।४।८॥
पुनरप धानवाद अशदवं धानयासमयाह ।
कात् ? मवणात् — ‘अजामेकां लाेहतशकृणां बः
जाः सृजमानां सपाः । अजाे ेकाे जुषमाणाेऽनुशत
े े
जहायेनां भुभाेगामजाेऽयः’ (े. उ. ४-५) इित ; अ ह
मे लाेहतशकृणशदैः रजःसवतमांयभधीयते ; लाेहतं
रजः, रनाकवात्, शं सवम्, काशाकवात् ; कृणं
तमः, अावरणाकवात् ; तेषां सायावथा
अवयवधमैयपदयते — लाेहतशकृणेित ; न जायत इित
च अजा यात्, ‘मूलकृितरवकृितः’ इययुपगमात् ।
नवजाशदछायां ढः ; बाढम् ; सा त ढरह नायतं
शा, वाकरणात् । सा च बः जाैगुयावता
जनयित ; तां कृितमज एकः पुषाे जुषमाणः ीयमाणः
सेवमानाे वा अनुशेते — तामेवावया अावेनाेपगय सखी

©CHIRANJIBI KHATIWADA िवषयसूची


255 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
दुःखी मूढाेऽहमयववेकतया संसरित ; अयः पुनरजः पुष
उपववेकानाे वराे जहायेनं कृितं भुभाेगां
कृतभाेगापवगा परयजित — मुयत इयथः ।
ताितमूलैव धानादकपना कापलानामयेवं ाे ूमः

नानेन मेण ुितमवं सांयवादय शमायतम् ; न
यं मः वातयेण कदप वादं समथयतमुसहते, सवाप
यया कयाचकपनया अजावादसपादनाेपपेः, सांयवाद
एवेहाभेत इित वशेषावधारणकारणाभावात् । चमसवत् —
यथा ह ‘अवाबलमस ऊवब
ु ः’ (बृ. उ. २-२-३)
इये वातयेणायं नामासाै चमसाेऽभेत इित न
शते िनयतम,् सवाप
यथाकथदवाबलवादकपनाेपपेः, एवमहायवशेषः
‘अजामेकाम्’ इयय मय ; नाे
धानमेवाजाभेतेित शते िनयतम् ॥८ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


256 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
त त ‘इदं तछर एष वाबलमस ऊवबुः’ इित
वाशेषामसवशेषितपभवित ; इह पुनः केयमजा
ितपयेय ूमः —
115. ज्योित�पक्रमा तु तथा �धीयत एके ॥१।४।९॥
परमेरादुपा याेितःमुखा तेजाेबलणा चतवधय
भूतामय कृितभूतेयमजा ितपया । तशदाेऽवधारणाथः
— भूतयलणैवेयमजा वेया, न गुणयलणा । कात् ?
तथा ेके शाखनतेजाेबानां परमेरादुपमााय तेषामेव
राेहतादपतामामनत — ‘यदे राेहतं पं तेजसतूपं
यं तदपां यकृणं तदय’ इित । तायेवेह तेजाेबािन
यभायते, राेहतादशदसामायात्, राेहतादनां च शदानां
पवशेषेषु मुयवाावा गुणवषयवय ; असदधेन च
सदधय िनगमनं यायं मयते । तथेहाप ‘वादनाे
वदत । कारणं ’ (े. उ. १-१) इयुपय ‘ते
यानयाेगानुगता अपयदेवाशं वगुणैिनगढ
ू ाम्’ (े. उ.
१-३) इित पारमेयाः शेः समतजगधायया
वााेपमेऽवगमात्, वाशेषेऽप ‘मायां त कृितं

©CHIRANJIBI KHATIWADA िवषयसूची


257 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वाायनं त महेरम्’ इित ‘याे याेिनं याेिनमधितयेकः’
(े. उ. ४-११) इित च तया एवावगमा वता
काचकृितः धानं नामाजामेणाायत इित शते वुम् ।
करणाु सैव दैवी शरयाकृतनामपा नामपयाेः
ागवथा अनेनाप मेणाायत इयुयते ; तया
ववकारवषयेण ैयेण ैयमुम् ॥९ ॥
कथं पुनतेजाेबाना ैयेण िपा अजा ितपुं
शते, यावता न तावेजाेबेवजाकृितरत, न च तेजाेबानां
जाितवणादजाितिनमाेऽयजाशदः सवतीित ; अत उरं
पठित —
116. कल्पनोपदेशाच्च मध्वािदवदिवरोधः ॥१।४।१०॥
नायमजाकृितिनमाेऽजाशदः ; नाप याैगकः । कं तह
? कपनाेपदेशाेऽयम् —
अजापकितेजाेबलणायाराचरयाेनेपदयते ; यथा
ह लाेके यछया काचदजा राेहतशकृणवणा याबकरा
सपबकरा च, तां च कदजाे जुषमाणाेऽनुशयीत, कैनां
भुभाेगां जात् — एवमयमप तेजाेबलणा

©CHIRANJIBI KHATIWADA िवषयसूची


258 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भूतकृितवणा ब सपं चराचरलणं वकारजातं जनयित,
अवदुषा च ेेनाेपभुयते, वदुषा च परययत इित । न
चेदमाशतयम् — एकः ेाेऽनुशेते अयाे जहातीयतः
ेभेदः पारमाथकः परे षामः ााेतीित ; न हीयं
ेभेदितपपादयषा ; कत
बधमाेयवथाितपपादयषैवैषा ; सं त भेदमनू
बधमाेयवथा ितपाते ; भेदतूपाधिनमाे
मयाानकपतः ; न पारमाथकः, ‘एकाे देवः सवभत
ू ष
े ु गूढः
सवयापी सवभत
ू ातराा’ (े. उ. ६-११) इयादुितयः ।
मवादवत् — यथा अादययामधुनाे मधुवम्,
वाचाधेनाेधेनुवम्, ‘ुलाेकादनां चानीनामवम्’ (छा. उ.
८-२-९) — इयेवंजातीयकं कयते, एवमदमनजाया अजावं
कयत इयथः । तादवराेधतेजाेबेवजाशदयाेगय
॥१० ॥
३४. संख्योपसङ्ग्रहािधकरणम्
117. न संख्योपसङ्ग्रहादिप नानाभावादितरेकाच्च
॥१।४।११॥

©CHIRANJIBI KHATIWADA िवषयसूची


259 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवं परतेऽयजामे पुनरयाासांयः यवितते
— ‘यप पजना अाकाश िततः । तमेव मय
अाानं वाामृताेऽमृतम्’ (बृ. उ. ४-४-१८) इित ।
अे प पजना इित पसंयावषया अपरा
पसंया ूयते, पशदयदशनात् ; त एते प पकाः
पवंशितः सपते ; तया च पवंशितसंयया यावतः
संयेया अाकाते तावयेव च तवािन सांयैः संयायते
— ‘मूलकृितरवकृितमहदााः कृितवकृतयः स ।
षाेडशक वकाराे न कृितन वकृितः पुषः’ इित ; तया
ुितसया पवंशितसंयया तेषां ृितसानां
पवंशतेतवानामुपसहाां पुनः ुितमवमेव धानादनाम्

तताे ूमः — न संयाेपसहादप धानादनां ुितमवं
याशा कतया । कात् ? नानाभावात् ; नाना ेतािन
पवंशिततवािन ; नैषां पशः पशः साधारणाे धमाेऽत,
येन पवंशतेरतराले पराः प प संया िनवशेरन् ; न
ेकिनबधनमतरे ण नानाभूतेषु वादकाः संया िनवशते ।

©CHIRANJIBI KHATIWADA िवषयसूची


260 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथाेयेत — पवंशितसंयैवेयमवयवारे ण लयते, यथा
‘प स च वषाण न ववष शततः’ इित
ादशवाषकमनावृं कथयत, तदित ; तदप नाेपपते ;
अयमेवापे दाेषः, यणायणीया यात् । परा
पशदाे जनशदेन समतः पजनाः इित,
भाषकवरेणैकपदविनयात् ; याेगातरे च ‘पानां वा
पजनानाम्’ (तै. सं. १-६-२-२)
इयैकपैकवयैकवभकवावगमात् ; समतवा न वीसा
‘प प’ इित । तेन न पकयहणं प पेित । न च
पसंयाया एकयाः पसंयया परया वशेषणम् ‘प
पकाः’ इित, उपसजनय वशेषणेनासंयाेगात् ।
नवापपसंयाका जना एव पुनः पसंयया वशेयमाणाः
पवंशितः येयते, यथा प पपूय इित पवंशितः
पूलाः तीयते, तत् ; नेित ूमः ; युं यपपूलशदय
समाहाराभायवात् कतीित सयां भेदाकाायां प पपूय
इित वशेषणम् ; इह त प जना इयादत एव
भेदाेपादानाकतीयसयां भेदाकाायां न प पजना इित

©CHIRANJIBI KHATIWADA िवषयसूची


261 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वशेषणं भवेत् ; भवदपीदं वशेषणं पसंयाया एव भवेत् ;
त चाेाे दाेषः ; ताप पजना इित न
पवंशिततवाभायम् । अितरे का न
पवंशिततवाभायम् ; अितरे काे ह भवयााकाशायां
पवंशितसंयायाः ; अाा तावदह ितां याधारवेन
िनदः, ‘यन्’ इित समीसूचतय ‘तमेव मय अाानम्’
इयावेनानुकषणात् ; अाा च चेतनः पुषः ; स च
पवंशतावतगत एवेित न तयैवाधारवमाधेयवं च युयेत ;
अथातरपरहे वा तवसंयाितरे कः सातवः सयेत ;
तथा ‘अाकाश िततः’ इयाकाशयाप
पवंशतावतगतय न पृथगुपादानं यायम् ; अथातरपरहे
चाें दूषणम् । कथं च संयामावणे सयुतानां
पवंशिततवानामुपसहः तीयेत ? जनशदय
तवेवढवात्, अथातराेपसहेऽप संयाेपपेः । कथं तह
प पजना इित ? उयते — ‘दसंये संायाम्’ (पा. सू.
२-१-५०) इित वशेषरणासंायामेव पशदय जनशदेन
समासः ; तत ढवाभायेणैव केचपजना नाम

©CHIRANJIBI KHATIWADA िवषयसूची


262 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ववयते, न सांयतवाभायेण ; ते कतीययामाकाायां
पुनः पेित युयते ; पजना नाम ये केचत्, ते च
पैवेयथः, सषयः सेित यथा ॥११ ॥
के पुनते पजना नामेित, तदुयते —
118. प्राणादयो वाक्यशेषात् ॥१।४।१२॥
‘यप पजनाः’ इयत उरे
वपिनपणाय ाणादयः प िनदाः — ‘ाणय
ाणमुत चषत ाेय ाेमयां मनसाे ये मनाे
वदुः’ इित ; तेऽ वाशेषगताः सधानापजना ववयते
। कथं पुनः ाणादषु जनशदयाेगः ? तवेषु वा कथं
जनशदयाेगः ? समाने त सितमे
वाशेषवशााणादय एव हीतया भवत ; जनसबधा
ाणादयाे जनशदभाजाे भवत ; जनवचन पुषशदः ाणेषु
युः — ‘ते वा एते प पुषाः’ (छा. उ. ३-३-६) इय
; ‘ाणाे ह पता ाणाे ह माता’ (छा. उ. ७-१५-१) इयाद च
ाणम् । समासबला समुदायय ढवमवम् । कथं
पुनरसित थमयाेगे ढः शायतम् ? शा

©CHIRANJIBI KHATIWADA िवषयसूची


263 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उदादवदयाह — साथसधाने साथः शदः
युयमानः समभयाहाराषयाे िनययते ; यथा ‘उदा
यजेत’ ‘यूपं छन’ ‘वेदं कराेित’ इित, तथा अयमप
पजनशदः समासावायानादवगतसंाभावः संयाका
वाशेषसमभयातेषु ाणादषु वितयते । कैु देवाः
पतराे गधवा असरा रांस च प पजना यायाताः ;
अयै चवाराे वणा िनषादपमाः परगृहीताः ; च
‘यपाजयया वशा’ (ऋ. सं. ८-५३-९) इित जापरः याेगः
पजनशदय यते ; तपरहेऽपीह न कराेधः ;
अाचायत न पवंशतेतवानामह तीितरतीयेवंपरतया
‘ाणादयाे वाशेषात्’ इित जगाद ॥१२ ॥
भवेयुतावाणादयः पजना मायदनानाम्, येऽं
ाणादवामनत ; कावानां त कथं ाणादयः पजना भवेयुः,
येऽं ाणादषु नामनतीित — अत उरं पठित —
119. ज्योितषैकेषामसत्यन्ने ॥१।४।१३॥
असयप कावानामे याेितषा तेषां पसंया पूयेत ;
तेऽप ह ‘यप पजनाः’ इयतः पूवे

©CHIRANJIBI KHATIWADA िवषयसूची


264 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वपिनपणायैव याेितरधीयते ‘तेवा याेितषां याेितः’
इित । कथं पुनभयेषामप तयवददं याेितः पठ मानं
समानमगतया पसंयया केषा
ृ ते केषाेित —
अपेाभेदादयाह — मायदनानां ह
समानमपठताणादपजनलाभााातरपठते
याेितयपेा भवित ; तदलाभाु कावानां भवयपेा ;
अपेाभेदा समानेऽप मे याेितषाे हणाहणे ; यथा
समानेऽयितराे वचनभेदाषाेडशनाे हणाहणे, तत् । तदेवं
न तावितसः काचधानवषयात ; ृितयायस
त परहरयेते ॥१३ ॥
३५. कारणत्वािधकरणम्
120. कारणत्वेन चाकाशािदषु यथाव्यपिद�ो�े ः
॥१।४।१४॥
ितपादतं णाे लणम् ; ितपादतं वषयं
गितसामायं वेदातवाानाम् ; ितपादतं च
धानयाशदवम् । तेदमपरमाशते — न जादकारणवं
णाे वषयं वा गितसामायं वेदातवाानां ितपादयतं

©CHIRANJIBI KHATIWADA िवषयसूची


265 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
शम् । कात् ? वगानदशनात् ; ितवेदातं याया
सृपलयते, मादवैचयात् । तथा ह — चत् ‘अान
अाकाशः सूतः’ (तै. उ. २-१-१) इयाकाशादका
सृराायते ; चेजअादका ‘तेजाेऽसृजत’ (छा. उ. ६-
२-३) इित ; चाणादका ‘स ाणमसृजत ाणााम्’
(. उ. ६-४) इित ; चदमेणैव लाेकानामुपराायते —
‘स इमाँाेकानसृजत । अाे मरचमरमापः’ (एे. उ. १-१-२)
इित ; तथा चदसपूवका सृः पठ ते — ‘असा इदम
अासीत् । तताे वै सदजायत’ (तै. उ. २-७-१) इित,
‘असदेवद
े म अासीसदासीसमभवत्’ (छा. उ. ३-१९-१)
इित च ; चदसादिनराकरणेन सपूवका या ितायते
— ‘तैक अारसदेवेदम अासीत्’ (छा. उ. ६-२-१)
इयुपय, ‘कुतत खल साेयैवꣳ यादित हाेवाच कथमसतः
सायेतिे त । सवेव साेयेदम अासीत्’ (छा. उ. ६-२-२)
इित ; चवयंकतृकैव याया जगताे िनगते — ‘तेदं
तयाकृतमासीामपायामेव यायत’ (बृ. उ. १-४-७)
इित । एवमनेकधा वितपेवतिन च वकपयानुपपेन

©CHIRANJIBI KHATIWADA िवषयसूची


266 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेदातवाानां जगकारणावधारणपरता याया ;
ृितयायसयां त कारणातरपरहाे याय इयेवं ाे
ूमः —
सयप ितवेदातं सृयमानेवाकाशादषु मादारके
वगाने, न र कगानमत । कुतः ? यथायपदाेेः
— यथाभूताे ेकवेदाते सवः सवेरः सवाैकाेऽतीयः
कारणवेन यपदः, तथाभूत एव वेदातातरेवप यपदयते
; तथा — ‘सयं ानमनतं ’ (तै. उ. २-१-१) इित ;
अ तावानशदेन परे ण च तषयेण कामयतृववचनेन
चेतनं  यपयत् ; अपरयाेयवेनेरं कारणमवीत् ;
तषयेणैव परे णाशदेन शररादकाेशपरपरया
चातरनुवेशनेन सवेषामतः यगाानं िनरधारयत् ; ‘ब
यां जायेय’ (तै. उ. २-६-१) इित चावषयेण
बभवनानुशंसनेन सृयमानानां वकाराणां ु रभेदमभाषत ;
तथा ‘इदं सवमसृजत । यददं कं च’ (तै. उ. २-६-१) इित
समतजगसृिनदेशेन ासृेरतीयं ारमाचे ; तद
यणं  कारणवेन वातम्, तणमेवायाप वायते

©CHIRANJIBI KHATIWADA िवषयसूची


267 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
— ‘सदेव साेयेदम अासीदेकमेवातीयम्’ (छा. उ. ६-२-१)
‘तदैत ब यां जायेयेित तेजाेऽसृजत’ (छा. उ. ६-२-३)
इित ; तथा ‘अाा वा इदमेक एवा अासीायकन मषत्
। स ईत लाेका सृज’ै (एे. उ. १-१-१) इित च —
एवंजातीयकय कारणवपिनपणपरय वाजातय
ितवेदातमवगीताथवात् । कायवषयं त वगानं यते —
चदाकाशादका सृः चेजअादकेयेवंजातीयकम् । न च
कायवषयेण वगानेन कारणमप 
सववेदातेववगीतमधगयमानमववतं भवतमहतीित शते
वुम्, अितसात् । समाधायित चाचायः कायवषयमप
वगानम् ‘न वयदुतेः’ (. सू. २-३-१) इयारय । भवेदप
कायय वगीतवमितपावात् । न यं सृादपः
ितपपादयषतः । न ह तितबः कपुषाथाे यते
ूयते वा । न च कपयतं शते, उपमाेपसंहारायां त
त वषयैवाैः साकमेकवाताया गयमानवात् ।
दशयित च सृादपय ितपयथताम् — ‘अेन
साेय शेनापाे मूलमवछाः साेय शेन तेजाे मूलमवछ

©CHIRANJIBI KHATIWADA िवषयसूची


268 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तेजसा साेय शेन सूलमवछ’ (छा. उ. ६-८-४) इित ।
मृदादातै कायय कारणेनाभेदं वदतं सृादपः
ायत इित गयते । तथा च सदायवदाे वदत —
‘मृाेहवफुलाैः सृया चाेदतायथा । उपायः
साेऽवताराय नात भेदः कथन’ (मा. का. ३-१५) इित ।
ितपितबं त फलं ूयते — ‘वदााेित परम्’ (तै.
उ. २-१-१) ‘तरित शाेकमावत्’ (छा. उ. ७-१-३) ‘तमेव
वदवाित मृयुमेित’ (े. उ. ३-८) इित । यावगमं चेदं
फलम्, ‘तवमस’ इयसंसायावितपाै सयां
संसायावयावृेः ॥१४ ॥
यपुनः कारणवषयं वगानं दशतम् ‘असा इदम
अासीत्’ (तै. उ. २-७-१) इयाद, तपरहतयम् ; अाेयते

121. समाकषार्त् ॥१।४।१५॥
‘असा इदम अासीत्’ (तै. उ. २-७-१) इित
नाासराकं कारणवेन ायते ; यतः ‘असेव स भवित
। असेित वेद चेत् । अत ेित चेेद । सतमेनं तताे

©CHIRANJIBI KHATIWADA िवषयसूची


269 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वदुः’ (तै. उ. २-६-१) इयसादापवादेनातवलणं
ामयादकाेशपरपरया यगाानं िनधाय, ‘साेऽकामयत’
इित तमेव कृतं समाकृय, सपां सृं ताावयवा,
‘तसयमयाचते’ इित चाेपसंय, ‘तदयेष ाेकाे भवित’
इित तेव कृतेऽथे ाेकमममुदाहरित — ‘असा इदम
अासीत्’ (तै. उ. २-७-१) इित । यद
वसराकमाेकेऽभेयेत,
तताेऽयसमाकषणेऽययाेदाहरणादसबं वामापेत ;
ताामपयाकृतवतवषयः ायेण सछदः स इित
ताकरणाभावापेया ागुपेः सदेव ासदवासीदयुपचयते
। एषैव ‘असदेवद
े म अासीत्’ (छा. उ. ३-१९-१) इयाप
याेजना, ‘तसदासीत्’ इित समाकषणात् ; अयताभावायुपगमे
ह ‘तसदासीत्’ इित कं समाकृयेत ? ‘तैक
अारसदेवद
े म अासीत्’ (छा. उ. ६-२-१) इयाप न
ुयतराभायेणायमेकयमताेपयासः, यायामव वतिन
वकपयासवात् ; ताितपरगृहीतसपदाढ ायव
ै ायं
मदमितपरकपतयासपयाेपयय िनरास इित यम् ।

©CHIRANJIBI KHATIWADA िवषयसूची


270 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘तेदं तयाकृतमासीत्’ (बृ. उ. १-४-७) इयाप न
िनरयय जगताे याकरणं कयते, ‘स एष इह व अा
नखाेयः’ इययय याकृतकायानुवेशवेन समाकषात् ;
िनरये याकरणायुपगमे नतरेण कृतावलबना स
इयनेन सवनाा कः कायानुवेशवेन समाकृयेत ? चेतनय
चायमानः शररे ऽनुवेशः ूयते, अनुवय चेतनववणात्
— ‘पयꣳः वाें मवानाे मनः’ इित ; अप च
याशमदमवे नामपायां यायमाणं जगसायं
यायते, एवमादसगेऽपीित गयते, वपरतकपनानुपपेः
; ुयतरमप ‘अनेन जीवेनानानुवय नामपे
याकरवाण’ (छा. उ. ६-३-२) इित सायामेव जगताे
यायां दशयित ; ‘यायत’ इयप कमकतर लकारः
सयेव परमेरे याकतर साैकयमपेय यः — यथा लू यते
केदारः वयमेवेित सयेव पूणके लवतर ; या कमयेवैष
लकाराेऽथां कतारमपेय यः — यथा गयते ाम इित
॥१५ ॥
३६. बालाक्यिधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
271 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
122. जगद्वािचत्वात् ॥१।४।१६॥
काैषीतकाणे बालाजातशुसंवादे ूयते — ‘याे वै
बालाक एतेषां पुषाणां कता यय वैतकम स वै वेदतयः’
(काै. ा. ४-१९) इित । त कं जीवाे वेदतयवेनाेपदयते,
उत मुयः ाणः, उत परमाेित वशयः । कं तावाम् ?
ाण इित । कुतः ? ‘यय वैतकम’ इित वणात्,
परपदलणय च कमणः ाणायवात् ; वाशेषे च
‘अथााण एवैकधा भवित’ इित ाणशदवणात्,
ाणशदय च मुये ाणे सवात् ; ये चैते
पुरताालाकना ‘अादये पुषमस पुषः’ इयेवमादयः
पुषा िनदाः, तेषामप भवित ाणः कता,
ाणावथावशेषवादादयाददेवतानाम् — ‘कतम एकाे देव
इित ाण इित स  यदयाचते’ (बृ. उ. ३-९-९) इित
ुयतरसेः । जीवाे वायमह वेदतयतयाेपदयते ;
तयाप धमाधमलणं कम शते ावयतम् — ‘यय
वैतकम’ इित ; साेऽप भाेृवााेगाेपकरणभूतानामेतेषां
पुषाणां कताेपपते ; वाशेषे च जीवलमवगयते —

©CHIRANJIBI KHATIWADA िवषयसूची


272 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यकारणं वेदतयतयाेपयतय पुषाणां कतवेदनायाेपेतं
बालाकं ित बुबाेधयषुरजातशुः सं पुषमामय
अामणशदावणााणादनामभाेृवं ितबाेय
यघाताेथापनााणादयितरं जीवं भाेारं ितबाेधयित ;
तथा परतादप जीवलमवगयते — ‘तथा ेी वैभुे
यथा वा वाः ेनं भुयेवमेवैष ाैतैराभभुे
एवमेवैत अाान एतमाानं भुत’ (काै. ा. ४-२०) इित ;
ाणभृवा जीवयाेपपं ाणशदवम् ।
ताीवमुयाणयाेरयतर इह हणीयः, न परमेरः,
तानवगमादयेवं ाे ूमः —
परमेर एवायमेतेषां पुषाणां कता यात् । कात् ?
उपमसामयात् । इह ह बालाकरजातशुणा सह ‘ ते
वाण’ इित संवदतमुपचमे ; स च
कितचदादयाधकरणापुषानमुयभाज उा तूणीं
बभूव ; तमजातशुः ‘मृषा वै खल मा संवदा  ते वाण’
इयमुयवादतयापाे, तकतारमयं वेदतयतयाेपचेप ;
यद साेऽयमुयभायात्, उपमाे बायेत ;

©CHIRANJIBI KHATIWADA िवषयसूची


273 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तापरमेर एवायं भवतमहित । कतृवं चैतेषां पुषाणां न
परमेरादयय वातयेणावकपते । ‘यय वैतकम’ इयप
नायं परपदलणय धमाधमलणय वा कमणाे िनदेशः,
तयाेरयतरयायकृतवात्, असंशदतवा ; नाप
पुषाणामयं िनदेशः, ‘एतेषां पुषाणां कता’ इयेव तेषां
िनदवात्, लवचनवगाना ; नाप पुषवषयय
कराेयथय याफलय वायं िनदेशः, कतृशदेनैव
तयाेपावात् ; पारशेयायसहतं
जगसवनाैतछदेन िनदयते ; यत इित च तदेव
जगकम । ननु जगदयकृतमसंशदतं च । सयमेतत् ;
तथायसित वशेषाेपादाने साधारणेनाथेन सधानेन
सहतवतमायायं िनदेश इित गयते, न वशय
कयचत्, वशेषसधानाभावात् ; पूव च जगदेकदेशभूतानां
पुषाणां वशेषाेपादानादवशेषतं जगदेवेहाेपादयत इित गयते
। एतदुं भवित — य एतेषां पुषाणां जगदेकदेशभूतानां कता
— कमनेन वशेषेण ? — यय वा कृमेव जगदवशेषतं
कमेित वाशद एकदेशावछकतृवयावृयथः ; ये बालाकना

©CHIRANJIBI KHATIWADA िवषयसूची


274 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वाभमताः पुषाः कितताः, तेषामवयापनाय
वशेषाेपादानम् । एवं ाणपराजकयायेन सामायवशेषायां
जगतः कता वेदतयतयाेपदयते ; परमेर सवजगतः कता
सववेदातेववधारतः ॥१६ ॥
123. जीवमुख्यप्राणिलङ्गान्नेित चे�द्व्याख्यातम्
॥१।४।१७॥
अथ यदुं वाशेषगताीवलाुयाणला
तयाेरेवायतरयेह हणं यायं न परमेरयेित, तपरहतयम्
। अाेयते — परतं चैतत् ‘नाेपासाैवयादातवादह
ताेगात्’ (. सू. १-१-३१) इय ; िवधं ाेपासनमेवं
सित सयेत — जीवाेपासनं मुयाणाेपासनं ाेपासनं चेित
; न चैतयायम् ; उपमाेपसंहारायां ह वषयवमय
वायावगयते ; ताेपमय ताववषयवं दशतम् ;
उपसंहारयाप िनरितशयफलवणावषयवं यते —
‘सवापानाेऽपहय सवेषां च भूतानां ैं वारायमाधपयं
पयेित य एवं वेद’ इित । नवेवं सित
तदनवािनणयेनैवेदमप वां िनणीयेत । न िनणीयते,

©CHIRANJIBI KHATIWADA िवषयसूची


275 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘यय वैतकम’ इयय वषयवेन त अिनधारतवात् ;
ताद जीवमुयाणशा पुनपमाना िनवयते ।
ाणशदाेऽप वषयाे ः ‘ाणबधनं ह साेय मनः’ (छा.
उ. ६-८-२) इय ।
जीवलमयुपमाेपसंहारयाेवषयवादभेदाभायेण
याेजयतयम् ॥१७ ॥
124. अन्याथ� तु जैिमिनः प्र�व्याख्यानाभ्यामिप चैवमेके
॥१।४।१८॥
अप च नैवा ववदतयम् — जीवधानं वेदं वां
यात् धानं वेित ; यताेऽयाथ जीवपरामश
ितपयथमवाे जैमिनराचायाे मयते । कात् ?
यायानायाम् । तावसपुषितबाेधनेन
ाणादयितरे जीवे ितबाेधते पुनजीवयितरवषयाे
यते — ‘ैष एतालाके पुषाेऽशय  वा एतदभूकुत
एतदागात्’ (काै. ा. ४-१९) इित ; ितवचनमप — ‘यदा
सः वं न कन पययथााण एवैकधा भवित’ (काै.
ा. ४-२०) इयाद, ‘एतादानः सवे ाणा यथायतनं

©CHIRANJIBI KHATIWADA िवषयसूची


276 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वितते ाणेयाे देवा देवेयाे लाेकाः’ इित च । सषुिकाले
च परे ण णा जीव एकतां गछित ; परा णः
ाणादकं जगायत इित वेदातमयादा । तााय जीवय
िनःसबाेधतावछतापः वापः —
उपाधजिनतवशेषवानरहतं वपम्,
यततंशपमागमनम्, साेऽ परमाा वेदतयतया ावत
इित गयते । अप चैवमेके शाखनाे वाजसनेयनाेऽेव
बालाजातशुसंवादे पं वानमयशदेन जीवमााय
तितरं परमाानमामनत ‘य एष वानमयः पुषः ैष
तदाभूकुत एतदागात्’ (बृ. उ. २-१-१६) इित े ;
ितवचनेऽप ‘य एषाेऽतदय अाकाशतशेते’ इित ;
अाकाशशद परमािन युः ‘दहराेऽतराकाशः’ (छा.
उ. ८-१-१) इय । ‘सव एत अाानाे युरत’ इित
चाेपाधमतामानामयताे युरणमामनतः परमाानमेव
कारणवेनामनतीित गयते । ाणिनराकरणयाप
सषुपुषाेथापनेन ाणादयितराेपदेशाेऽयुयः ॥१८ ॥
३७. वाक्यान्वयािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
277 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
125. वाक्यान्वयात् ॥१।४।१९॥
बृहदारयके मैेयीाणेऽधीयते — ‘न वा अरे पयुः
कामाय’ इयुपय ‘न वा अरे सवय कामाय सव यं
भवयानत कामाय सव यं भवयाा वा अरे यः
ाेतयाे मतयाे िनदयासतयाे मैे यानाे वा अरे दशनन

वणेन मया वानेनद
े ꣳ सव वदतम्’ (बृ. उ. ४-५-६) इित
; तैतचकयते — कं वानाैवायं
याेतयवादपेणाेपदयते, अाहाेवपरमाेित । कुतः
पुनरे षा वचकसा ? यसंसूचतेनाना
भाेाेपमाानााेपदेश इित ितभाित ; तथावानेन
सववानाेपदेशापरमााेपदेश इित । कं तावाम् ?
वानााेपदेश इित । कात् ? उपमसामयात् ।
पितजायापुवादकं ह भाेयभूतं सव जगत् अााथतया
यं भवतीित यसंसूचतं
भाेारमाानमुपयानतरमदमानाे दशनाुपदयमानं
कयाययानः यात् । मयेऽप ‘इदं महत
ू मनतमपारं
वानघन एवैतेयाे भूतेयः समुथाय तायेवानुवनयित न

©CHIRANJIBI KHATIWADA िवषयसूची


278 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ेय संात’ इित कृतयैव महताे भूतय यय भूतेयः
समुथानं वानाभावेन ववानान एवेदं यवं
दशयित । तथा ‘वातारमरे केन वजानीयात्’ इित कतृवचनेन
शदेनाेपसंहरवानाानमेवेहाेपदं दशयित ।
तादावानेन सववानवचनं
भाेथवााेयजातयाैपचारकं यमयेवं ाे ूमः —
परमााेपदेश एवायम् । कात् ? वाावयात् । वां
हीदं पाैवापयेणावेयमाणं परमाानं यवतावयवं लयते ;
कथमित तदुपपाते — ‘अमृतवय त नाशात वेन’ इित
यावादुपुय ‘येनाहं नामृता यां कमहं तेन कुया यदेव
भगवावेद तदेव मे ूह’ इयमृतवमाशासानायै मैेयै
याव अावानमदमुपदशित ; न चाय
परमावानादमृतवमतीित ुितृितवादा वदत ; तथा
चावानेन सववानमुयमानं नाय
परमकारणवानाुयमवकपते ; न चैतदाैपचारकमायतं
शम्, यकारणमावानेन सववानं ितायानतरे ण
थेन तदेवाेपपादयित — ‘ तं परादााेऽयानाे 

©CHIRANJIBI KHATIWADA िवषयसूची


279 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेद’ इयादना ; याे ह ादकं जगदानाेऽय
वातयेण लधसावं पयित, तं मयादशनं तदेव मयां
ादकं जगपराकराेतीित भेदमपाे, ‘इदꣳ सव
यदयमाा’ इित सवय वतजातयाायितरे कमवतारयित ;
‘दुदुयादातै’ (बृ. उ. ४-५-८) तमेवायितरेकं ढयित ;
‘अय महताे भूतय िनःसतमेतवेदः’ (बृ. उ. ४-५-११)
इयादना च कृतयानाे नामपकमपकारणतां
याचाणः परमाानमेवैनं गमयित ;
‘तथैवैकायनयायामप’ (बृ. उ. ४-५-१२) सवषयय
सेयय सातःकरणय पयैकायनमनतरमबां कृं
ानघनं याचाणः परमाानमेवैनं गमयित ।
तापरमान एवायं दशनाुपदेश इित गयते ॥१९ ॥
यपुनं यसंसूचताेपमाानान एवायं
दशनाुपदेश इित, अ ूमः —
126. प्रित�ािसद्धेिलर्ङ्गमाश्मरथ्यः ॥१।४।२०॥
अय िता — ‘अािन वाते सवमदं वातं
भवित’ ‘इदꣳ सव यदयमाा’ इित च । तयाः ितायाः

©CHIRANJIBI KHATIWADA िवषयसूची


280 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सं सूचययेतम्, ययसंसूचतयानाे
यवादसतनम् । यद ह वानाा परमानाेऽयः
यात्, ततः परमावानेऽप वानाा न वायत
इयेकवानेन सववानं यितातम्, तयेत ।
ताितासथ
वानापरमानाेरभेदांशेनाेपमणमयामरय अाचायाे
मयते ॥२० ॥
127. उत्क्रिमष्यत एवंभावािदत्यौडुलोिमः ॥१।४।२१॥
वानान एव
देहेयमनाेबुसाताेपाधसपकाकल षीभूतय
ानयानादसाधनानुानाससय देहादसातादुमयतः
परमानैाेपपेरदमभेदेनाेपमणमयाैडलाेमराचायाे मयते
। ुितैवं भवित — ‘एष ससादाेऽाछररासमुथाय परं
याेितपसप वेन पेणाभिनपते’ (छा. उ. ८-१२-३)
इित । च जीवायमप नामपं नदिनदशनेन ापयित
— ‘यथा नः यदमानाः समुेऽतं गछत नामपे वहाय
। तथा वाामपामुः परापरं पुषमुपैित दयम्’ (मु.

©CHIRANJIBI KHATIWADA िवषयसूची


281 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उ. ३-२-८) इित ; यथा लाेके नः वायमेव नामपं वहाय
समुमुपयत, एवं जीवाेऽप वायमेव नामपं वहाय परं
पुषमुपैतीित ह ताथः तीयते —
ातदाातकयाेतयतायै ॥२१ ॥
128. अविस्थते�रित काशकृत्स्नः ॥१।४।२२॥
अयैव परमानाेऽनेनाप
वानाभावेनावथानादुपपमदमभेदेनाेपमणमित
काशकृ अाचायाे मयते । तथा च ाणम् — ‘अनेन
जीवेनानानुवय नामपे याकरवाण’ (छा. उ. ६-३-२)
इयेवंजातीयकं परयैवानाे जीवभावेनावथानं दशयित ;
मवण — ‘सवाण पाण वचय धीराे नामािन
कृवाभवदयदाते’ (तै. अा. ३-१२-७) इयेवंजातीयकः । न
च तेजःभृतीनां सृाै जीवय पृथसृः ुता, येन
परादानाेऽयतकाराे जीवः यात् ।
काशकृयाचाययावकृतः परमेराे जीवः, नाय इित मतम्
; अामरयय त यप जीवय परादनयवमभेतम्,
तथाप ‘ितासेः’ इित सापेवाभधानाकायकारणभावः

©CHIRANJIBI KHATIWADA िवषयसूची


282 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कयानयभेत इित गयते ; अाैडलाेमपे पुनः
पमेवावथातरापेाै भेदाभेदाै गयेते । त काशकृीयं मतं
ुयनुसारित गयते, ितपपादयषताथानुसारात् ‘तवमस’
इयादुितयः ; एवं च सित तानादमृतवमवकपते ;
वकाराकवे ह जीवयायुपगयमाने वकारय
कृितसबधे लयसा तानादमृतवमवकपेत । अत
वायय नामपयासवादुपायायं नामपं जीवे
उपचयते । अत एवाेपरप जीवय
चदवफुलाेदाहरणेन ायमाणा उपायायैव वेदतया

यदयुं कृतयैव महताे भूतय यय भूतेयः
समुथानं वानाभावेन दशयवानान एवेदं यवं
दशयतीित, तापीयमेव िसूी याेजयतया ।
‘ितासेल मामरयः’ — इदम ितातम् — ‘अािन
वदते सवमदं वदतं भवित’ ‘इदꣳ सव यदयमाा’ (बृ. उ.
२-४-६) इित च ; उपपादतं च सवय
नामपकमपयैकसववादेकलयवा दुदुयादातै

©CHIRANJIBI KHATIWADA िवषयसूची


283 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कायकारणयाेरयितरेकितपादनात् ; तया एव ितायाः
सं सूचययेतम्, यहताे भूतय यय भूतेयः
समुथानं वानाभावेन कथतम् इयामरय अाचायाे मयते
— अभेदे ह सयेकवानेन सववानं ितातमवकपत
इित । ‘उमयत एवंभावादयाैडलाेमः’ — उमयताे
वानानाे ानयानादसामयाससय
परेणानैसवाददमभेदाभधानमयाैडलाेमराचायाे मयते
। ‘अवथतेरित काशकृः’ — अयैव परमानाेऽनेनाप
वानाभावेनावथानादुपपमदमभेदाभधानमित काशकृ
अाचायाे मयते । ननूछे दाभधानमेतत् — ‘एतेयाे भूते यः
समुथाय तायेवानुवनयित न ेय संात’ (बृ. उ. २-४-
१२) इित ; कथमेतदभेदाभधानम् ? नैष दाेषः ;
वशेषवानवनाशाभायमेतनाशाभधानम्,
नााेछे दाभायम् ; ‘अैव मा भगवानमूमुह ेय संात’
इित पयनुयुय, वयमेव ुया अथातरय दशतवात् — ‘न
वा अरे ऽहं माेहं वीयवनाशी वा अरे ऽयमाानुछधमा
मााऽसंसगवय भवित’ इित । एतदुं भवित —

©CHIRANJIBI KHATIWADA िवषयसूची


284 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कूटथिनय एवायं वानघन अाा ; नायाेछे दसाेऽत ;
मााभवय भूतेयलणाभरवाकृताभरसंसगाे वया
भवित ; संसगाभावे च तकृतय वशेषवानयाभावात् ‘न
ेय संात’ इयुमित । यदयुम् — ‘वातारमरे केन
वजानीयात्’ इित कतृवचनेन शदेनाेपसंहाराानान एवेदं
यमित, तदप काशकृीयेनैव दशनेन परहरणीयम् । अप
च ‘य ह ैतमव भवित तदतर इतरं पयित’ (बृ. उ. २-४-
१३) इयारयावावषये तयैव दशनादलणं वशेषवानं
प, ‘य वय सवमाैवाभूकेन कं पयेत्’ इयादना
वावषये तयैव दशनादलणय
वशेषवानयाभावमभदधाित ; पुन वषयाभावेऽयाानं
वजानीयादयाश, ‘वातारमरे केन वजानीयात्’ इयाह ;
तत वशेषवानाभावाेपपादनपरवााय वानधातरेव
केवलः सूतपूवगया कतृवचनेन तृचा िनद इित गयते ।
दशतं त पुरताकाशकृीयय पय ुितमवम् । अत
वानापरमानाेरवायुपथापतनामपरचतदेहाुपाध
िनमाे भेदः, न पारमाथक इयेषाेऽथः

©CHIRANJIBI KHATIWADA िवषयसूची


285 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवैवेदातवादभरयुपगतयः — ‘सदेव साेयेदम
अासीदेकमेवातीयम्’ (छा. उ. ६-२-१) ‘अाैवद
े ं सवम’्
(छा. उ. ७-२५-२) ‘ैवेदं सवम’् (मु. उ. २-२-११) ‘इदꣳ
सव यदयमाा’ (बृ. उ. २-४-६) ‘नायाेऽताेऽत ा’ (बृ.
उ. ३-७-२३) ‘नायदताेऽत ृ ’ (बृ. उ. ३-८-११)
इयेवंपायः ुितयः ; ृितय — ‘वासदेवः सवमित’
(भ. गी. ७-१९) ‘ें चाप मां व सव
े ेषु भारत’ (भ.
गी. १३-२) ‘समं सवेषु भूतष
े ु िततं परमेरम्’ (भ. गी. १३-
२७) इयेवंपायः ; भेददशनापवादा —
‘अयाेऽसावयाेऽहमीित न स वेद यथा पशः’ (बृ. उ. १-४-
१०) ‘मृयाेः स मृयुमााेित य इह नानेव पयित’ (बृ. उ. ४-
४-१९) इयेवंजातीयकात् ; ‘स वा एष महानज
अााजराेऽमराेऽमृताेऽभयाे ’ (बृ. उ. ४-४-२५) इित च
अािन सववयाितषेधात् ; अयथा च मुमुूणां
िनरपवादवानानुपपेः, सिनताथवानुपपे ; िनरपवादं ह
वानं सवाकाािनवतकमावषयमयते —
‘वेदातवानसिनताथाः’ (मु. उ. ३-२-६) इित च ुतेः ;

©CHIRANJIBI KHATIWADA िवषयसूची


286 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘त काे माेहः कः शाेक एकवमनुपयतः’ (ई. उ. ७) इित च
; ‘थतलणृत
े ’ (भ. गी. २-५४) । थते च
ेपरमाैकववषये सयदशने ेः परमाेित
नाममाभेदाेाेऽयं परमानाे भः परमाायं ेा
इयेवंजातीयक अाभेदवषयाे िनबधाे िनरथकः — एकाे
यमाा नाममाभेदेन बधाभधीयत इित । न ह ‘सयं
ानमनतं  । याे वेद िनहतं गुहायाम्’ (तै. उ. २-१-१)
इित कादेवैकां गुहामधकृयैतदुम् ; न च णाेऽयाे
गुहायां िनहताेऽत, ‘तसृा तदेवानुावशत्’ (तै. उ. २-६-१)
इित ु रे व वेशवणात् । ये त िनबधं कुवत, ते वेदाताथ
बाधमानाः ेयाेारं सयदशनमेव बाधते ; कृतकमिनयं च
माें कपयत ; यायेन च न सछत इित ॥२२ ॥
३८. प्रकृत्यिधकरणम्
129. प्रकृित� प्रित�ा��ान्तानुपरोधात् ॥१।४।२३॥
यथायुदयहेतवामाे जायः, एवं िनःेयसहेतवााप
जायमयुम् ;  च ‘जाय यतः’ (. सू. १-१-२)
इित लतम् ; त लणं घटचकादनां

©CHIRANJIBI KHATIWADA िवषयसूची


287 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मृसवणादवकृितवे कुलालसवणकारादवमवे च
समानमयताे भवित वमशः — कमाकं पुनणः कारणवं
यादित । त िनमकारणमेव तावकेवलं यादित ितभाित
। कात् ? ईापूवककतृववणात् — ईापूवकं ह णः
कतृवमवगयते — ‘स ईाे’ (. उ. ६-३) ‘स
ाणमसृजत’ (. उ. ६-४) इयादुितयः ; ईापूवकं च
कतृवं िनमकारणेवेव कुलालादषु म् ;
अनेककारकपूवका च याफलसलाेके ा ; स च याय
अादकतयप युः समयतम् । ईरवसे — ईराणां
ह राजवैववतादनां िनमकारणवमेव केवलं तीयते ;
तपरमेरयाप िनमकारणवमेव युं ितपुम् । काय
चेदं जगसावयवमचेतनमशं च यते, कारणेनाप तय
ताशेनैव भवतयम्, कायकारणयाेः सायदशनात् ; 
चानेवंलणमवगयते — ‘िनकलं िनयं शातं िनरवं
िनरनम्’ (े. उ. ६-१९) इयादुितयः ;
पारशेयाणाेऽयदुपादानकारणमशादगुणकं

©CHIRANJIBI KHATIWADA िवषयसूची


288 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ृितसमयुपगतयम्, कारणवुतेिनमवमाे
पयवसानादयेवं ाे ूमः —
कृिताेपादानकारणं च ायुपगतयम्, िनमकारणं
च । न केवलं िनमकारणमेव । कात् ?
िताातानुपराेधात् । एवं ह ितााताै ाैताै
नाेपुयेते । िता तावत् — ‘उत तमादेशमायः येनाुतꣳ
ुतं भवयमतं मतमवातं वातम्’ (छा. उ. ६-१-२) इित ;
त चैकेन वातेन सवमयदवातमप वातं भवतीित
तीयते ; ताेपादानकारणवाने सववानं सवित,
उपादानकारणायितरे काकायय ; िनमकारणायितरे कत
कायय नात, लाेके तणः ासादयितरे कदशनात् ।
ाताेऽप ‘यथा साेयैकेन मृपडे न सव मृयं वातꣳ
यााचारणं वकाराे नामधेयं मृकेयेव सयम्’ (छा. उ.
६-१-४) इयुपादानकारणगाेचर एवाायते ; तथा ‘एकेन
लाेहमणना सव लाेहमयं वातꣳ यात्’ (छा. उ. ६-१-५)
‘एकेन नखिनकृतनेन सव काणायसं वातꣳ यात्’ (छा. उ.
६-१-६) इित च । तथायाप ‘क भगवाे वाते सवमदं

©CHIRANJIBI KHATIWADA िवषयसूची


289 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वातं भवित’ (मु. उ. १-१-२) इित िता ; ‘यथा
पृथयामाेषधयः सवत’ (मु. उ. १-१-७) इित ातः ।
तथा ‘अािन खवरे े ुते मते वाते इदꣳ सव
वदतम्’ (बृ. उ. ४-५-६) इित िता ; ‘स यथा
दुदुभेह यमानय न बााशदाशयाहणाय दुदुभे त
हणेन दुदुयाघातय वा शदाे गृहीतः’ (बृ. उ. ४-५-८) इित
ातः । एवं यथासवं ितवेदातं ितााताै
कृितवसाधनाै येतयाै । यत इतीयं पमी — ‘यताे वा
इमािन भूतािन जायते’ (तै. उ. ३-१-१) इय ‘जिनकतः
कृितः’ (पा. सू. १-४-३०) इित वशेषरणाकृितलण
एवापादाने या । िनमवं वधातराभावादधगतयम् ;
यथा ह लाेके मृसवणादकमुपादानकारणं
कुलालसवणकारादनधातॄनपेय वतते, नैवं ण
उपादानकारणय सताेऽयाेऽधातापेयाेऽत, ागुपेः
‘एकमेवातीयम्’ इयवधारणात् ; अधातराभावाेऽप
िताातानुपराेधादेवाेदताे वेदतयः — अधातर
ुपादानादययुपगयमाने पुनरयेकवानेन

©CHIRANJIBI KHATIWADA िवषयसूची


290 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सववानयासवाितााताेपराेध एव यात् ।
तादधातराभावादानः कतृवमुपादानातराभावा
कृितवम् ॥२३ ॥
कुतानः कतृवकृितवे ? —
130. अिभध्योपदेशाच्च ॥१।४।२४॥
अभयाेपदेशानः कतृवकृितवे गमयित ‘साेऽकामयत
ब यां जायेय’ (तै. उ. २-६-१) इित, ‘तदैत ब यां
जायेय’ (तै. उ. २-६-१) इित च । ताभयानपूवकायाः
वातयवृेः कतेित गयते । ब यामित
यगावषयवाभवनाभयानय कृितरयप गयते
॥२४ ॥
131. सा�ाच्चोभयाम्नानात् ॥१।४।२५॥
कृितवयायमयुयः । इत कृित, यकारणं
सााैव कारणमुपादाय उभाै भवलयावाायेते — ‘सवाण
ह वा इमािन भूतायाकाशादेव समुपत अाकाशं यतं
यत’ (छा. उ. १-९-१) इित । य याभवित, यं
लयते तयाेपादानं सम्, यथा ीहयवादनां पृथवी ।

©CHIRANJIBI KHATIWADA िवषयसूची


291 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘साात्’ इित च — उपादानातरानुपादानं सूचयित
‘अाकाशादेव’ इित । यतमय नाेपादानादय कायय ः
॥२५ ॥
132. आत्मकृतेः प�रणामात् ॥१।४।२६॥
इत कृित, यकारणं यायाम् ‘तदाानं
वयमकुत’ (तै. उ. २-७-१) इयानः कमवं कतृवं च
दशयित — अाानमित कमवम्, वयमकुतेित कतृवम् ।
कथं पुनः पूवसय सतः कतृवेन यवथतय यमाणवं
शं सपादयतम् ? परणामादित ूमः — पूवसाेऽप ह
साा वशेषेण वकाराना परणमयामासाानमित ।
वकाराना च परणामाे मृदाास कृितषूपलधः ; वयमित
च वशेषणामातरानपेवमप तीयते । ‘परणामात्’ इित
वा पृथसूम् । तयैषाेऽथः — इत कृित, यकारणं
ण एव वकाराना परणामः सामानाधकरयेनाायते ‘स
याभवत् । िनं चािनं च’ (तै. उ. २-६-१) इयादनेित
॥२६ ॥
133. योिन� िह गीयते ॥१।४।२७॥

©CHIRANJIBI KHATIWADA िवषयसूची


292 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘कतारमीशं पुषं याेिनम्’ (मु. उ. ३-१-३)‘यतू याेिनं
परपयत धीराः’ (मु. उ. १-१-६)‘यथाेणन
 ाभः सृजते गृते
च’ (मु. उ. १-१-७)
३९. सवर्व्याख्यानािधकरणम्
134. एतेन सव� व्याख्याता व्याख्याताः ॥१।४।२८॥
‘ईतेनाशदम्’ (. सू. १-१-५)

िद्वतीयः अध्यायः
॥ प्रथमः पादः ॥
थमेऽयाये — सवः सवेराे जगतः उपकारणम्,
मृसवणादय इव घटचकादनाम् ; उपय जगताे
िनयतृवेन थितकारणम्, मायावीव मायायाः ; सारतय
जगतः पुनः वायेवाेपसंहारकारणम्, अविनरव चतवधय
भूतामय ; स एव च सवेषां न अाा —
इयेतेदातवासमवयितपादनेन ितपादतम् ;
धानादकारणवादााशदवेन िनराकृताः । इदानीं वपे
ृितयायवराेधपरहारः धानादवादानां च

©CHIRANJIBI KHATIWADA िवषयसूची


293 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यायाभासाेपबृंहतवं ितवेदातं च सृादयाया
अवगीतवमययाथजातय ितपादनाय तीयाेऽयाय
अारयते । त थमं तावृितवराेधमुपयय परहरित —
४०. स्मत्ृ यिधकरणम्
135. स्मृत्यनवकाशदोषप्रसङ्ग इित
चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥२।१।१॥
यदुं ैव सवं जगतः कारणम् इित, तदयुम् । कुतः
? ृयनवकाशदाेषसात् — ृित ताया परमषणीता
शपरगृहीता अया तदनुसारयः ृतयः, ता एवं
सयनवकाशाः सयेरन् । तास चेतनं धानं वतं जगतः
कारणमुपिनबयते ।
मवादृतयतावाेदनालणेनाहाेादना
धमजातेनापेतमथ समपययः सावकाशा भवत — अय
वणयाकाले ऽनेन वधानेनाेपनयनम्, ईशाचारः, इथं
वेदाययनम्, इथं समावतनम्, इथं सहधमचारणीसंयाेग इित
; तथा पुषाथा वणामधमाानावधावदधित । नैवं
कापलादृतीनामनुेये वषये अवकाशाेऽत । माेसाधनमेव

©CHIRANJIBI KHATIWADA िवषयसूची


294 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ह सयदशनमधकृय ताः णीताः । यद तायनवकाशाः
युः, अानथमेवासां सयेत । तादवराेधेन वेदाता
यायातयाः । कथं पुनरयादयाे हेतयाे ैव सवं
जगतः कारणमयवधारतः ुयथः ृयनवकाशदाेषसेन
पुनरायते ? भवेदयमनाेपः वतानाम् ; परतात
ायेण जनाः वातयेण ुयथमवधारयतमशवतः
यातणेतृकास ृितववलबेरन् ; तले न च ुयथ
ितपसेरन् ; अकृते च यायाने न वयुः,
बमानाृतीनां णेतृषु ; कपलभृतीनां चाष ानमितहतं
यते ; ुित भवित ‘ऋषं सूतं कपलं यतमे
ानैबभित जायमानं च पयेत’् (े. उ. ५-२) इित ;
ताैषां मतमयथाथ शं सावयतम् ; तकावेन
चैतेऽथ ितापयत ; तादप ृितबले न वेदाता यायेया
इित पुनराेपः ॥
तय समाधः — ‘नायृयनवकाशदाेषसात्’ इित ।
यद ृयनवकाशदाेषसेनेरकारणवाद अायेत,
एवमयया ईरकारणवादयः ृतयाेऽनवकाशाः सयेरन् ;

©CHIRANJIBI KHATIWADA िवषयसूची


295 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ता उदाहरयामः — ‘यसूमवेयम्’ इित परं 
कृय, ‘स तराा भूतानां ेेित कयते’ इित चाेा,
‘तादयमुपं िगुणं जसम’ इयाह ; तथायाप
‘अयं पुषे गुणे सलयते’ इयाह ; ‘अत
संेपममं णुवं नारायणः सवमदं पुराणः । स सगकाले च
कराेित सव संहारकाले च तद भूयः’ इित पुराणे ;
भगवतास च — ‘अहं कृय जगतः भवः लयतथा’
(भ. गी. ७-६) इित ; परमाानमेव च कृयापतबः पठित
— ‘ताकायाः भवत सवे स मूलं शाितकः स िनयः’
(ध. सू. १-८-२३-२) इित । एवमनेकशः ृितवपीरः
कारणवेनाेपादानवेन च कायते । ृितबले न
यवितमानय ृितबले नैवाेरं
वयामीयताेऽयमयृयनवकाशदाेषाेपयासः । दशतं त
ुतीनामीरकारणवादं ित तापयम् ; वितपाै च
ृतीनामवयकतयेऽयतरपरहेऽयतरपरयागे च
ुयनुसारयः ृतयः माणम् ; अनपेया इतराः ; तदुं
माणलणे — ‘वराेधे वनपें यादसित नुमानम्’ (जै. सू.

©CHIRANJIBI KHATIWADA िवषयसूची


296 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१-३-३) इित । न चातीयानथान् ुितमतरे ण कदुपलभत
इित शं सावयतम्, िनमाभावात् । शं कपलादनां
सानामितहतानवादित चेत्, न ; सेरप सापेवात् ;
धमानुानापेा ह सः, स च धमाेदनालणः ; तत
पूवसायााेदनाया अथाे न पमसपुषवचनवशेनाितशतं
शते । सयपायकपनायामप बवासानां दशतेन
कारेण ृितवितपाै सयां न
ुितयपायादयणयकारणमत । परतयाप
नाकाृितवशेषवषयः पपाताे युः,
कयचचपपाते सित पुषमितवैयेण
तवायवथानसात् । तायाप
ृितवितपयुपयासेन ुयनुसाराननुसारवषयववेचनेन च
सागे ा सहणीया । या त ुितः कपलय ानाितशयं
दशयती दशता न तया ुितवमप कापलं मतं ातं
शम्, कपलमित ुितसामायमावात्, अयय च
कपलय सगरपुाणां तुवासदेवनाः रणात्,
अयाथदशनय च ािरहतयासाधकवात् । भवित चाया

©CHIRANJIBI KHATIWADA िवषयसूची


297 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मनाेमाहायं यापयती ुितः — ‘यै क
मनुरवदेषजम्’ (तै. सं. २-२-१०-२) इित ; मनुना च
‘सवभूतेषु चाानं सवभूतािन चािन । सपयायाजी वै
वारायमधगछित’ (मनु. ृ. १२-९१) इित सवावदशनं
शंसता कापलं मतं िनत इित गयते ; कपलाे ह न
सवावदशनमनुमयते, अाभेदायुपगमात् । महाभारतेऽप
च — ‘बहवः पुषा ताहाे एक एव त’ इित वचाय,
‘बहवः पुषा राजसांययाेगवचारणाम्’ इित परपमुपयय
तुदासेन — ‘बनां पुषाणां ह यथैका याेिनयते । तथा तं
पुषं वमायायाम गुणाधकम्’ इयुपय ‘ममातराा
तव च ये चाये देहसंथताः । सवेषां साभूताेऽसाै न ाः
केनचचत् ॥वमूधा वभुजाे वपादानासकः ।
एकरित भूतेषु वैरचार यथासखम्’ — इित सवातैव
िनधारता । ुित सवातायां भवित — ‘यसवाण
भूतायाैवाभूजानतः । त काे माेहः कः शाेक
एकवमनुपयतः’ (ई. उ. ७) इयेवंवधा । अत
समाभेदकपनयाप कापलय तय वेदववं

©CHIRANJIBI KHATIWADA िवषयसूची


298 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेदानुसारमनुवचनववं च, न केवलं
वतकृितकपनयैवेित । वेदय ह िनरपें वाथे ामायम्,
रवेरव पवषये ; पुषवचसां त मूलातरापें
वृृितयवहतं चेित वकषः । ताेदवे वषये
ृयनवकाशसाे न दाेषः ॥१ ॥
कुत ृयनवकाशसाे न दाेषः ? —
136. इतरेषां चानुपलब्धेः ॥२।१।२॥
धानादतराण यािन धानपरणामवेन ृताै कपतािन
महदादिन, न तािन वेदे लाेके वाेपलयते । भूतेयाण
तावाेकवेदसवाछते तम् । अलाेकवेदसवाु
महदादनां षयेवेयाथय न ृितरवकपते । यदप
चपरमव वणमवभासते, तदयतपरं यायातम् —
‘अानुमािनकमयेकेषाम्’ (. सू. १-४-१) इय ।
कायृतेरामायाकारणृतेरयामायं युमयभायः ।
तादप न ृयनवकाशसाे दाेषः । तकावं त ‘न
वलणवात्’ (. सू. २-१-४) इयारयाेथयित ॥२ ॥
४१. योगप्रत्यक्
ु त्यिधकरणम्

©CHIRANJIBI KHATIWADA िवषयसूची


299 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
137. एतेन योगः प्रत्यु�ः ॥२।१।३॥
एतेन सांयृितयायानेन, याेगृितरप यायाता
येयितदशित । ताप ुितवराेधेन धानं वतमेव
कारणम्, महदादिन च कायायलाेकवेदसािन कयते ।
नवेवं सित समानयायवापूवेणैवैततम् ; कमथ
पुनरितदयते । अत ायधकाशा —
सयदशनायुपायाे ह याेगाे वेदे वहतः — ‘ाेतयाे मतयाे
िनदयासतयः’ (बृ. उ. २-४-५) इित ; ‘ितं थाय समं
शररम्’ (े. उ. २-८) इयादना चासनादकपनापुरःसरं
बपं याेगवधानं ेतातराेपिनषद यते ; लािन च
वैदकािन याेगवषयाण सहश उपलयते — ‘तां याेगमित
मयते थरामयधारणाम्’ (क. उ. २-३-११) इित,
‘वामेतां याेगवधं च कृम्’ (क. उ. २-३-१८) इित
चैवमादिन ; याेगशाेऽप — ‘अथ तवदशनाेपायाे याेगः’
इित सयदशनायुपायवेनैव याेगाेऽयते ; अतः
सितपाथैकदेशवादकादृितवाेगृितरयनपवदनीया
भवयतीित — इयमयधका शाितदेशेन िनवयते,

©CHIRANJIBI KHATIWADA िवषयसूची


300 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथैकदेशसितपावयथैकदेशवितपेः पूवाेाया दशनात् ।
सतीवययावषयास बषु ृितषु सांययाेगृयाेरेव
िनराकरणे यः कृतः ; सांययाेगाै ह परमपुषाथसाधनवेन
लाेके याताै, शै परगृहीताै, लेन च ाैतेनाेपबृंहताै —
‘तकारणं सांययाेगाभपं ावा देवं मुयते सवपाशैः’ (े.
उ. ६-१३) इित ; िनराकरणं त — न सांयानेन
वेदिनरपेेण याेगमागेण वा िनःेयसमधगयत इित ; ुितह
वैदकादाैकववानादयःेयससाधनं वारयित — ‘तमेव
वदवाित मृयुमेित नायः पथा वतेऽयनाय’ (े. उ. ३-८)
इित ; ैितनाे ह ते सांया याेगा नाैकवदशनः । यु
दशनमुम् ‘तकारणं सांययाेगाभपम्’ इित, वैदकमेव त
ानं यानं च सांययाेगशदायामभलयेते
यासेरयवगतयम् । येन वंशेन न वयेत,े तेनेमेव
सांययाेगृयाेः सावकाशवम् ; तथा — ‘असाे यं
पुषः’ (बृ. उ. ४-३-१६) इयेवमादुितसमेव पुषय
वशवं िनगुणपुषिनपणेन सांयैरयुपगयते ; तथा
याैगैरप ‘अथ परावणवासा मुडाेऽपरहः’ (जा. उ. ५)

©CHIRANJIBI KHATIWADA िवषयसूची


301 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इयेवमाद ुितसमेव िनवृिनवं
याुपदेशेनानुगयते । एतेन सवाण तकरणािन
ितवयािन ; तायप तकाेपपयां तवानायाेपकुवतीित
चेत्, उपकुवत नाम ; तवानं त वेदातवाेय एव भवित
— ‘नावेदवनुते तं बृहतम्’ (तै. ा. ३-१२-९-७) ‘तं
वाैपिनषदं पुषं पृछाम’ (बृ. उ. ३-९-२६)
इयेवमादुितयः ॥३ ॥
४२. निवल�णत्वािधकरणम्
138. न िवल�णत्वादस्य तथात्वं च शब्दात् ॥२।१।४॥
ाय जगताे िनमकारणं कृितेयय पयाेपः
ृितिनमः परतः ; तकिनम इदानीमाेपः परियते ।
कुतः पुनरवधारते अागमाथे तकिनमयाेपयावकाशः
? ननु धम इव ययनपे अागमाे भवतमहित ; —
भवेदयमवाे यद माणातरानवगा
अागममामेयाेऽयमथः यादनुेयप इव धमः ;
परिनपपं त ावगयते ; परिनपे च वतिन
माणातराणामयवकाशाे यथा पृथयादषु ; यथा च ुतीनां

©CHIRANJIBI KHATIWADA िवषयसूची


302 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
परपरवराेधे सयेकवशेनेतरा नीयते, एवं माणातरवराेधेऽप
तशेनैव ुितनीयेत ; साधयेण चामथ समपयती
युरनुभवय सकृयते, वकृयते त ुितः, एेितमाेण
वाथाभधानात् ; अनुभवावसानं च वानमवाया िनवतकं
माेसाधनं च फलतयेयते ; ुितरप — ‘ाेतयाे मतयः’
इित वणयितरे केण मननं वदधती तकमयादतयं दशयित ;
अततकिनमः पुनराेपः यते ‘न वलणवादय’ इित ॥
यदुम् चेतनं  जगतः कारणं कृितः इित, ताेपपते
। कात् ? वलणवादय वकारय कृयाः — इदं ह
कायवेनाभेयमाणं जगवलणमचेतनमशं च यते
;  च जगलणं चेतनं शं च ूयते ; न च वलणवे
कृितवकारभावाे ः ; न ह चकादयाे वकारा मृकृितका
भवत, शरावादयाे वा सवणकृितकाः ; मृदैव त मृदवता
वकाराः यते, सवणेन च सवणावताः ; तथेदमप
जगदचेतनं सखदुःखमाेहावतं सत् अचेतनयैव
सखदुःखमाेहाकय कारणय काय भवतमहित, न
वलणय णः । वलणवं चाय

©CHIRANJIBI KHATIWADA िवषयसूची


303 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जगताेऽशचेतनवदशनादवगतयम् । अशं हीदं जगत्,
सखदुःखमाेहाकतया
ीितपरतापवषादादहेतवावगनरकाुावचपवा ।
अचेतनं चेदं जगत्, चेतनं ित
कायकरणभावेनाेपकरणभावाेपगमात् । न ह साये
सयुपकायाेपकारकभावाे भवित ; न ह दपाै
परपरयाेपकुतः । ननु चेतनमप कायकरणं
वामभृययायेन भाेुपकरयित । न,
वामभृययाेरयचेतनांशयैव चेतनं युपकारकवात् ; याे
ेकय चेतनय परहाे बुादरचेतनभागः स एवायय
चेतनयाेपकराेित, न त वयमेव
चेतनेतनातरयाेपकराेयपकराेित वा ; िनरितशया
कतारेतना इित सांया मयते ; तादचेतनं कायकारणम्
। न च कालाेादनां चेतनवे कमाणमत ; सायं
चेतनाचेतनवभागाे लाेके । तावलणवाेदं
जगकृितकम् । याेऽप कदाचीत — ुवा
जगतेतनकृितकताम्, तले नैव समतं

©CHIRANJIBI KHATIWADA िवषयसूची


304 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जगेतनमवगमययाम, कृितपय वकारे ऽवयदशनात् ;
अवभावनं त चैतयय परणामवशेषावयित ; यथा
पचैतयानामयानां वापमूछावथास चैतयं न
वभायते, एवं कालाेादनामप चैतयं न वभावययते ;
एतादेव च
वभावतवावभावतवकृताशेषाूपादभावाभावायां च
कायकरणानामानां च चेतनवावशेषेऽप गुणधानभावाे न
वराेयते ; यथा च पाथववावशेषेऽप मांससूपाैदनादनां
यावितनाे वशेषापरपराेपकारवं भवित, एवमहाप
भवयित ; वभागसरयत एव न वराेयत इित —
तेनाप कथेतनाचेतनवलणं वलणवं परियेत ;
शशवलणं त वलणवं नैव परियते । न चेतरदप
वलणवं परहत शत इयाह — तथावं च शदादित ;
अनवगयमानमेव हीदं लाेके समतय वतनेतनवं
चेतनकृितकववणाछदशरणतया केवलयाेेयते ; त
शदेनैव वयते, यतः शदादप तथावमवगयते ;
तथावमित कृितवलणवं कथयित ; शद एव ‘वानं

©CHIRANJIBI KHATIWADA िवषयसूची


305 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चावानं च’ (तै. उ. २-६-१) इित कयचभागयाचेतनतां
ावयंेतनाणाे वलणमचेतनं जगावयित ॥४ ॥
ननु चेतनवमप चदचेतनवाभमतानां भूतेयाणां ूयते
— यथा ‘मृदवीत्’ ‘अापाेऽवन्’ (श. ा. ६-१-३-२-४) इित
‘तेज एेत’ (छा. उ. ६-२-३) ‘ता अाप एेत’ (छा. उ. ६-
२-४) इित चैवमाा भूतवषया चेतनवुितः ; इयवषयाप
— ‘ते हेमे ाणा अहंय
े से ववदमाना  जमुः’ (बृ. उ. ६-
१-७) इित, ‘ते ह वाचमूचु वं न उायेित’ (बृ. उ. १-३-२)
इयेवमाेयवषयेित । अत उरं पठित —
139. अिभमािनव्यपदेशस्तु िवशेषानुगितभ्याम् ॥२।१।५॥
तशद अाशामपनुदित । न खल ‘मृदवीत्’
इयेवंजातीयकया ुया भूतेयाणां चेतनवमाशनीयम्,
यताेऽभमािनयपदेश एषः ; मृदाभमािनयाे
वागाभमािनय चेतना देवता वदनसंवदनादषु चेतनाेचतेषु
यवहारे षु यपदयते, न भूतेयमाम् । कात् ?
वशेषानुगितयाम् — वशेषाे ह भाेॄणां भूतेयाणां च
चेतनाचेतनवभागलणः ागभहतः ; सवचेतनतायां चासाै

©CHIRANJIBI KHATIWADA िवषयसूची


306 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नाेपपेत ; अप च काैषीतकनः ाणसंवादे
करणमााशाविनवृयेऽधातृचेतनपरहाय देवताशदेन
वशंषत — ‘एता ह वै देवता अहंेयसे ववदमानाः’ इित,
‘ता वा एताः सवा देवताः ाणे िनःेयसं वदवा’ (काै. उ. २-
१४) इित च । अनुगता सवाभमािनयेतना देवता
माथवादेितहासपुराणादयाेऽवगयते — ‘अवाभूवा मुखं
ावशत्’ (एे. अा. २-४-२-४) इयेवमादका च ुितः
करणेवनुाहकां देवतामनुगतां दशयित ; ाणसंवादवाशेषे
च — ‘ते ह ाणाः जापितं पतरमेयाेचुः’ (छा. उ. ५-१-७)
इित ेविनधारणाय जापितगमनम्,
तचनाैकैकाेमणेनावययितरे कायां ाणैितपः,
‘तै बलहरणम्’ (बृ. उ. ६-१-१३) इित
चैवंजातीयकाेऽदादवव
यवहाराेऽनुगयमानाेऽभमािनयपदेशं ढयित ; ‘तेज एेत’
इयप परया एव देवताया अधायाः ववकारे वनुगताया
इयमीा यपदयत इित यम् । तालणमेवेदं णाे

©CHIRANJIBI KHATIWADA िवषयसूची


307 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जगत् ; वलणवा न कृितकम् ॥५ ॥— इयाे,
ितवधे —
140. �श्यते तु ॥२।१।६॥
तशदः पं यावतयित । यदुम् वलणवाेदं
जगकृितकम् इित, नायमेकातः ; यते ह लाेके —
चेतनवेन सेयः पुषादयाे वलणानां
केशनखादनामुपः, अचेतनवेन च सेयाे गाेमयादयाे
वृकादनाम् । नवचेतनायेव पुषादशररायचेतनानां
केशनखादनां कारणािन, अचेतनायेव च
वृकादशररायचेतनानां गाेमयादनां कायाणीित । उयते —
एवमप कदचेतनं चेतनयायतनभावमुपगछित
केययेव वैलयम् । महांायं पारणामकः
वभाववकषः पुषादनां केशनखादनां च वपादभेदात्,
तथा गाेमयादनां वृकादनां च । अयतसाये च
कृितवकारभाव एव लयेत । अथाेयेत — अत
कपाथववादवभावः पुषादनां केशनखादवनुवतमानाे
गाेमयादनां च वृकादवित । णाेऽप तह सालणः

©CHIRANJIBI KHATIWADA िवषयसूची


308 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वभाव अाकाशादवनुवतमानाे यते । वलणवेन च
कारणेन कृितकवं जगताे दूषयता कमशेषय
वभावयाननुवतनं वलणवमभेयते, उत यय
कयचत्, अथ चैतययेित वयम् । थमे वकपे
समतकृितवकारभावाेछे दसः ; न सयितशये
कृितवकार इित भवित । तीये चासवम् ; यते ह
सालणाे वभाव अाकाशादवनुवतमान इयुम् ।
तृतीये त ाताभावः ; कं ह यैतयेनानवतं
तदकृितकं मित कारणवादनं युदाियेत,
समतय वतजातय कृितकवायुपगमात् ।
अागमवराेधत स एव, चेतनं  जगतः कारणं
कृितेयागमतापयय साधतवात् । यूं
परिनपवाण माणातराण सवेयुरित, तदप
मनाेरथमाम् ; पाभावा नायमथः यय गाेचरः ;
लाभावा नानुमानादनाम् ; अागममासमधगय एव
वयमथाे धमवत् ; तथा च ुितः — ‘नैषा तकेण मितरापनेया
ाेायेनव
ै सानाय े’ (क. उ. १-२-९) इित ; ‘काे अा

©CHIRANJIBI KHATIWADA िवषयसूची


309 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेद क इह वाेचत्’ ‘इयं वसृयत अाबभूव’ (ऋ. सं. १-३०-
६) इित चैते ऋचाै सानामपीराणां दुबाेधतां जगकारणय
दशयतः ; ृितरप भवित — ‘अचयाः खल ये भावा न
तांतकेण याेजयेत’् इित,
‘अयाेऽयमचयाेऽयमवकायाेऽ
 यमुयते’ (भ. गी. २-२५)
इित च, ‘न मे वदुः सरगणाः भवं न महषयः । अहमादह
देवानां महषीणां च सवशः’ (भ. गी. १०-२) इित चैवंजातीयका
। यदप वणयितरे केण मननं वदधछद एव तकमयादतयं
दशयतीयुम्, नानेन मषेण शकतकयाालाभः सवित
; ुयनुगृहीत एव  तकाेऽनुभवावेनाीयते —
वातबुातयाेभयाेरतरे तरयभचारादानाेऽनवागतवम्,
ससादे च पपरयागेन सदाना
सपेिनपसदावम्, पय
भववाकायकारणानयवयायेन ायितरे कः —
इयेवंजातीयकः ; ‘तकाितानाद’(. सू. २-१-११) ित च
केवलय तकय वलकवं दशययित । याेऽप
चेतनकारणवणबले नैव समतय जगतेतनतामुेेत,

©CHIRANJIBI KHATIWADA िवषयसूची


310 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तयाप ‘वानं चावानं च’ (तै. उ. २-६-१) इित
चेतनाचेतनवभागवणं वभावनावभावनायां चैतयय शत
एव याेजयतम् । परयैव वदमप वभागवणं न युयते ।
कथम् ? परमकारणय  समतजगदाना समवथानं
ायते — ‘वानं चावानं चाभवत्’ इित ; त यथा
चेतनयाचेतनभावाे नाेपपते वलणवात्, एवमचेतनयाप
चेतनभावाे नाेपपते । युवाु वलणवय यथा ुयैव
चेतनं कारणं हीतयं भवित ॥६ ॥
141. असिदित चेन्न प्रितषेधमात्रत्वात् ॥२।१।७॥
यद चेतनं शं शदादहीनं च 
तपरतयाचेतनयाशय शदादमत कायय
कारणमयेत, असह काय ागुपेरित सयेत ; अिनं
चैतसकायवादनतवेित चेत् — नैष दाेषः, ितषेधमावात् ;
ितषेधमां हीदम् ; नाय ितषेधय ितषेयमत । न यं
ितषेधः ागुपेः सवं कायय ितषें ु शाेित । कथम् ?
यथैव हीदानीमपीदं काय कारणाना सत्, एवं ागुपेरपीित
गयते ; न हीदानीमपीदं काय कारणाानमतरे ण

©CHIRANJIBI KHATIWADA िवषयसूची


311 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वतमेवात — ‘सव तं परादााेऽयानः सव वेद’ (बृ.
उ. २-४-६) इयादवणात् ; कारणाना त सवं कायय
ागुपेरवशम् । ननु शदादहीनं  जगतः कारणम् ।
बाढम् — न त शदादमकाय कारणाना हीनं
ागुपेरदानीं वा अत ; तेन न शते वुं
ागुपेरसकायमित । वतरे ण चैतकायकारणानयववादे
वयामः ॥७ ॥
142. अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥२।१।८॥
अाह — यद
थाैयसावयववाचेतनवपरछवाशादधमकं काय
कारणकमयुपगयेत, तदापीताै लये ितसंसृयमानं काय
कारणावभागमापमानं कारणमाीयेन धमेण दूषयेदित —
अपीताै कारणयाप णः काययेवाशादपतासात्
सवं  जगतः कारणमयसमसमदमाैपिनषदं दशनम् ।
अप च समतय वभागयावभागाेः पुनपाै
िनयमकारणाभावााेृभाेयादवभागेनाेपन
ााेतीयसमसम् । अप च भाेॄणां परे ण णा अवभागं

©CHIRANJIBI KHATIWADA िवषयसूची


312 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गतानां कमादिनमलयेऽप पुनपावयुपगयमानायां
मुानामप पुनपसादसमसम् । अथेदं जगदपीतावप
वभमेव परे ण णावितेत, एवमयपीित न सवित
कारणायितरं च काय न सवतीयसमसमेवेित ॥८ ॥
अाेयते —
143. न तु ��ान्तभावात् ॥२।१।९॥
नैवादये दशने कदसामयमत । यावदभहतम्
— कारणमपगछकाय कारणमाीयेन धमेण दूषयेदित, न
तष
ू णम् । कात् ? ातभावात् — सत ह ाताः,
यथा कारणमपगछकाय कारणमाीयेन धमेण न दूषयित ;
तथा — शरावादयाे मृकृितका वकारा
वभागावथायामुावचमयमभेदाः सतः पुनः
कृितमपगछताे न तामाीयेन धमेण संसृजत ;
चकादय सवणवकारा अपीताै न सवणमाीयेन धमेण
संसृजत ; पृथवीवकारतवधाे भूतामाे न
पृथवीमपीतावाीयेन धमेण संसृजित ; वपय त न
क
ृ ाताेऽत ; अपीितरे व ह न सवेत्, यद कारणे

©CHIRANJIBI KHATIWADA िवषयसूची


313 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
काय वधमेणैवावितेत । अनयवेऽप कायकारणयाेः, कायय
कारणावम्, न त कारणय कायावम् —
‘अारणशदादयः’ (. सू. २-१-१४) इित वयामः ।
अयपं चेदमुयते — कायमपीतावाीयेन धमेण कारणं
संसृजेदित ; थतावप ह समानाेऽयं सः,
कायकारणयाेरनयवायुपगमात् ; ‘इदꣳ सव यदयमाा’ (बृ.
उ. २-४-६) ‘अाैवेदं सवम’् (छा. उ. ७-२५-२) ‘ैवद
े ममृतं
पुरतात्’ (मु. उ. २-२-१२) ‘सव खवदं ’ (छा. उ. ३-
१४-१) इयेवमााभह ुितभरवशेषेण िवप काले षु
कायय कारणादनयवं ायते ; त यः परहारः कायय
तमाणां चावायाराेपतवा तैः कारणं संसृयत इित,
अपीतावप स समानः । अत चायमपराे ातः — यथा
वयं सारतया मायया मायावी िवप काले षु न संपृयते,
अवतवात्, एवं परमााप संसारमायया न संपृयत इित ;
यथा च वगेकः वदशनमायया न संपृयते,
बाेधससादयाेरनवागतवात्,
एवमवथायसायेकाेऽयभचायवथायेण यभचारणा न

©CHIRANJIBI KHATIWADA िवषयसूची


314 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
संपृयते । मायामां ेतत्,
यपरमानाेऽवथायानावभासनम्, रा इव
सपादभावेनेित । अाें वेदाताथसदायवराचायैः —
‘अनादमायया साे यदा जीवः बुयते ।
अजमिनमवमैतं बुयते तदा’ (मा. का. १-१६) इित । त
यदुमपीताै कारणयाप काययेव थाैयाददाेषस इित,
एतदयुम् । यपुनरे तदुम् — समतय
वभागयावभागाेः पुनवभागेनाेपाै िनयमकारणं नाेपपत
इित, अयमयदाेषः, ातभावादेव — यथा ह
सषुिसमायादावप सयां वाभावामवभागााै
मयाानयानपाेदतवापूववपुनः बाेधे वभागाे भवित,
एवमहाप भवयित । ुिता भवित — ‘इमाः सवाः जाः
सित सप न वदुः सित सपामह इित, त इह यााे वा
सꣳहाे वा वृकाे वा वराहाे वा कटाे वा पताे वा दꣳशाे वा
मशकाे वा यवत तदा भवत’ (छा. उ. ६-९-२) (छा. उ.
६-९-३) इित । यथा वभागेऽप परमािन
मयाानितबाे वभागयवहारः ववदयाहतः थताै

©CHIRANJIBI KHATIWADA िवषयसूची


315 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यते, एवमपीतावप मयाानितबैव वभागशरनुमायते
। एतेन मुानां पुनपसः युः, सयानेन
मयाानयापाेदतवात् । यः पुनरयमतेऽपराे वकप
उेतः — अथेदं जगदपीतावप वभमेव परे ण
णावितेतेित, साेऽयनयुपगमादेव ितषः ।
तासमसमदमाैपिनषदं दशनम् ॥९ ॥
144. स्वप�दोषाच्च ॥२।१।१०॥
वपे चैते ितवादनः साधारणा दाेषाः ादुःयुः ।
कथमयुयते — यावदभहतम्, वलणवाेदं
जगकृितकमित धानकृितकतायामप समानमेतत्,
शदादहीनाधानाछदादमताे जगत उपययुपगमात् ; अत
एव च वलणकायाे पययुपगमात् समानः
ागुपेरसकायवादसः ; तथापीताै कायय
कारणावभागायुपगमासाेऽप समानः ; तथा
मृदतसववशेषेषु वकारे वपीताववभागातां गतेषु, इदमय
पुषयाेपादानमदमयेित ालयाितपुषं ये िनयता भेदाः,
न ते तथैव पुनपाै िनयतं शते, कारणाभावात् ; वनैव

©CHIRANJIBI KHATIWADA िवषयसूची


316 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
च कारणेन िनयमेऽयुपगयमाने कारणाभावसायाुानामप
पुनबधसः ; अथ केचेदा अपीताववभागमापते
केचेित चेत् — ये नापते, तेषां धानकायवं न ााेित ;
इयेवमेते दाेषाः साधारणवाायतरपे चाेदयतया
भवतीित अदाेषतामेवैषां ढयित — अवयायतयवात् ॥१०

145. तकार्प्रित�ानादप्यन्यथानुमेयिमित
चेदेवमप्यिवमो�प्रसङ्गः ॥२।१।११॥
इत नागमगयेऽथे केवले न तकेण यवथातयम् ;
यारागमाः पुषाेेामािनबधनातका अितता
भवत, उेाया िनरुशवात् ; तथा ह —
कैदभयुैयेनाेेतातका अभयुतरैरयैराभायमाना
यते ; तैरयुेताः सततताेऽयैराभायत इित न
िततवं तकाणां शमायतम्, पुषमितवैयात् । अथ
कयचसमाहायय कपलय अयय वा सततकः
ितत इयाीयेत — एवमयिततवमेव,
समाहायाभमतानामप तीथकराणां कपलकणभुभृतीनां

©CHIRANJIBI KHATIWADA िवषयसूची


317 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
परपरवितपदशनात् । अथाेयेत — अयथा
वयमनुमायामहे, यथा नाितादाेषाे भवयित ; न ह
ितततक एव नातीित शते वुम् ; एतदप ह
तकाणामिततवं तकेणैव ितायते,
केषाकाणामिततवदशनेनायेषामप तातीयकानां
तकाणामिततवकपनात् ; सवतकाितायां च
लाेकयवहाराेछे दसः ; अतीतवतमानावसायेन
नागतेऽयविन सखदुःखािपरहाराय वतमानाे लाेकाे
यते ; ुयथवितपाै चाथाभासिनराकरणेन
सयगथिनधारणं तकेणैव वावृिनपणपेण यते ;
मनुरप चैवं मयते — ‘यमनुमानं च शां च ववधागमम्
। यं सवदतं काय धमशमभीसता’ इित ‘अाष धमाेपदेशं
च वेदशाावराेधना । यतकेणानुसधे स धम वेद नेतरः’
(मनु. ृ. १२-१०५,१०६) इित च वन् । अयमेव च
तकयालारः — यदिततवं नाम ; एवं ह
सावतकपरयागेन िनरवतकः ितपयाे भवित ; न ह
पूवजाे मूढ अासीदयानाप मूढेन भवतयमित कदत

©CHIRANJIBI KHATIWADA िवषयसूची


318 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
माणम् । ता तकाितानं दाेष इित चेत् —
एवमयवमाेसः ; यप चषये तकय
िततवमुपलयते, तथाप कृते तावषये सयत
एवािततवदाेषादिनमाेतकय ; न हीदमितगीरं
भावयाथायं मुिनबधनमागममतरे णाेेतमप शम् ;
पाभावा नायमथः यय गाेचरः, लाभावा
नानुमानादनामित चावाेचाम । अप च सयानााे इित
सवेषां माेवादनामयुपगमः ; त सयानमेकपम्,
वततवात् ; एकपेण वथताे याेऽथः स परमाथः ; लाेके
तषयं ानं सयानमयुयते — यथाण इित ; तैवं
सित सयाने पुषाणां वितपरनुपपा ; तकानानां
वयाेयवराेधासा वितपः ; य
केनचाककेणेदमेव सयानमित ितापतम्, तदपरे ण
युथायते ; तेनाप ितापतं तताेऽपरे ण युथायत इित च
सं लाेके ; कथमेकपानवथतवषयं तकभवं सयानं
भवेत् ; न च धानवाद तकवदामुम इित सवैताककैः
परगृहीतः, येन तदयं मतं सयानमित ितपेमह ; न च

©CHIRANJIBI KHATIWADA िवषयसूची


319 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
शतेऽतीतानागतवतमानाताकका एकदेशे काले च
समाहतम्, येन तितरे कपैकाथवषया सयितरित यात् ;
वेदय त िनयवे वानाेपहेतवे च सित
यवथताथवषयवाेपपेः, तिनतय ानय
सयमतीतानागतवतमानैः सवैरप ताककैरपाेतमशम् ;
अतः समयैवाैपिनषदय ानय सयानवम् ;
अताेऽय सयानवानुपपेः संसारावमाे एव सयेत ।
अत अागमवशेन अागमानुसारतकवशेन च चेतनं  जगतः
कारणं कृितेित थतम् ॥११ ॥
४३. िश�ाप�रग्रहािधकरणम्
146. एतेन िश�ाप�रग्रहा अिप व्याख्याताः ॥२।१।१२॥
वैदकय दशनय
यासवाुतरतकबलाेपेतवाेदानुसारभ कैछैः
केनचदंशेन परगृहीतवाधानकारणवादं तावपाय
यतकिनम अाेपाे वेदातवाेषूावतः, स परतः ;
इदानीमवादवादयपायेणाप कैदमितभवेदातवाेषु
पुनतकिनम अाेप अाशत इयतः

©CHIRANJIBI KHATIWADA िवषयसूची


320 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
धानमिनबहणयायेनाितदशित — परगृत इित परहाः
; न परहाः अपरहाः ; शानामपरहाः शापरहाः ;
एतेन कृतेन धानकारणवादिनराकरणकारणेन ;
शैमनुयासभृितभः केनचदयंशेनापरगृहीता
येऽवादकारणवादाः, तेऽप ितषतया यायाता िनराकृता
याः ; तयवाराकरणकारणय ना पुनराशतयं
कदत ; तयमाप परमगीरय जगकारणय
तकानवगावम्, तकय चािततवम्,
अयथानुमानेऽयवमाेः, अागमवराेध — इयेवंजातीयकं
िनराकरणकारणम् ॥१२ ॥
४४. भोक्त्राप�यिधकरणम्
147. भोक्त्राप�ेरिवभाग�ेत्स्याल्लोकवत् ॥२।१।१३॥
अयथा पुनकारणवादतकबले नैवायते । यप
ुितः माणं ववषये भवित, तथाप माणातरेण
वषयापहारे ऽयपरा भवतमहित, यथा माथवादाै ; तकाेऽप
ववषयादयािततः यात्, यथा धमाधमयाेः । कमतः,
येवम् ? अत इदमयुम्, यमाणातरसाथबाधनं ुतेः ।

©CHIRANJIBI KHATIWADA िवषयसूची


321 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कथं पुनः माणातरसाेऽथः ुया बायत इित । अाेयते
— साे यं भाेृभाेयवभागाे लाेके — भाेा चेतनः
शाररः, भाेयाः शदादयाे वषया इित ; यथा भाेा देवदः,
भाेय अाेदन इित ; तय च वभागयाभावः सयेत, यद
भाेा भाेयभावमापेत भाेयं वा भाेृभावमापेत ;
तयाेेतरेतरभावापः परमकारणाणाेऽनयवासयेत ; न
चाय सय वभागय बाधनं युम् ; यथा ववे
भाेृभाेययाेवभागाे ः, तथातीतानागतयाेरप कपयतयः ;
तासयाय भाेृभाेयवभागयाभावसादयुमदं
कारणतावधारणमित चेकाेदयेत्, तं ित ूयात् —
यााेकवदित । उपपत एवायमपेऽप वभागः, एवं
लाेके वात् । तथा ह — समुादुदकानाेऽनयवेऽप
तकाराणां फेनवीचीतरबुद
ु ादनामतरे तरवभाग
इतरे तरसंेषादलण यवहार उपलयते ; न च
समुादुदकानाेऽनयवेऽप तकाराणां
फेनतरादनामतरेतरभावापभवित ; न च
तेषामतरे तरभावानापावप समुानाेऽयवं भवित ;

©CHIRANJIBI KHATIWADA िवषयसूची


322 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवमहाप — न भाेृभाेययाेरतरे तरभावापः, न च
पराणाेऽयवं भवयित । यप भाेा न णाे
वकारः ‘तसृा तदेवानुावशत्’ (तै. उ. २-६-१) इित
ु रे वावकृतय कायानुवेशेन भाेृववणात्, तथाप
कायमनुवयायुपाधिनमाे वभाग अाकाशयेव
घटाुपाधिनमः — इयतः,
परमकारणाणाेऽनयवेऽयुपपते भाेृभाेयलणाे वभागः
समुतरादयायेनेयुम् ॥१३ ॥
४५. आरम्भणािधकरणम्
148. तदनन्यत्वमारम्भणशब्दािदभ्यः ॥२।१।१४॥
अयुपगय चेमं यावहारकं भाेृभाेयलणं वभागम्
‘यााेकवत्’ इित परहाराेऽभहतः ; न वयं वभागः
परमाथताेऽत, यायाेः कायकारणयाेरनयवमवगयते ।
कायमाकाशादकं बपं जगत् ; कारणं परं  ;
ताकारणापरमाथताेऽनयवं यितरे केणाभावः
काययावगयते । कुतः ? अारणशदादयः ।
अारणशदतावदेकवानेन सववानं िताय

©CHIRANJIBI KHATIWADA िवषयसूची


323 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ातापेायामुयते — ‘यथा साेयैकेन मृपडे न सव मृयं
वातꣳ यााचारणं वकाराे नामधेयं मृकेयेव सयम्’
(छा. उ. ६-१-४) इित ; एतदुं भवित — एकेन मृपडे न
परमाथताे मृदाना वातेन सव मृयं घटशरावाेदनादकं
मृदाकवावशेषाातं भवेत् ; यताे वाचारणं वकाराे
नामधेयम् — वाचैव केवलमतीयारयते — वकारः घटः
शराव उदनं चेित ; न त वतवृेन वकाराे नाम कदत ;
नामधेयमां ेतदनृतम् ; मृकेयेव सयम् — इित एष
णाे ात अाातः ; त ुतााचारणशदााातकेऽप
यितरे केण कायजातयाभाव इित गयते । पुन
तेजाेबानां कायतामुा तेजाेबकायाणां
तेजाेबयितरे केणाभावं वीित — ‘अपागादेरवं वाचारणं
वकाराे नामधेयं ीण पाणीयेव सयम्’ (छा. उ. ६-४-१)
इयादना । अारणशदादय इयादशदात् ‘एेतदायमदꣳ
सव तसयꣳ स अाा तवमस’ (छा. उ. ६-८-७) ‘इदꣳ
सव यदयमाा’ (बृ. उ. २-४-६) ‘ैवेदं सवम’् (मु. उ. २-
२-११) ‘अाैवद
े ꣳ सवम’् (छा. उ. ७-२५-२) ‘नेह नानात

©CHIRANJIBI KHATIWADA िवषयसूची


324 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कन’ (बृ. उ. ४-४-१९) इयेवमायाैकवितपादनपरं
वचनजातमुदाहतयम् ; न चायथा एकवानेन सववानं
सपते । ताथा घटकरकााकाशानां महाकाशादनयवम्,
यथा च मृगतृणकाेदकादनामूषरादयाेऽनयवम्,
नवपवात् वपेणानुपायवात् ; एवमय
भाेयभाेादपजातय यितरे केणाभाव इित यम् ॥
नवनेकाकं  ; यथा वृाेऽनेकशाखः,
एवमनेकशवृयुं  ; अत एकवं नानावं चाेभयमप
सयमेव — यथा वृ इयेकवं शाखा इित च नानावम् ;
यथा च समुानैकवं फेनतरााना नानावम्, यथा च
मृदानैकवं घटशरावााना नानावम् ; तैकवांशेन
ानााेयवहारः सेयित ; नानावांशेन त कमकाडायाै
लाैककवैदकयवहाराै सेयत इित ; एवं च मृदादाता
अनुपा भवयतीित । नैवं यात् — ‘मृकेयेव सयम्’
इित कृितमाय ाते सयवावधारणात्, वाचारणशदेन
च वकारजातयानृतवाभधानात्, दाातकेऽप
‘एेतदायमदꣳ सव तसयम्’ इित च परमकारणयैवैकय

©CHIRANJIBI KHATIWADA िवषयसूची


325 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सयवावधारणात्, ‘स अाा तवमस ेतकेताे’ इित च
शाररय भावाेपदेशात् ; वयं सं ेतछाररय
ावमुपदयते, न यातरसायम् ; अतेदं शाीयं
ावमवगयमानं वाभावकय शाररावय बाधकं
सपते, रादबुय इव सपादबुनाम् ; बाधते च
शाररावे तदायः समतः वाभावकाे यवहाराे बाधताे
भवित, यसये नानावांशाेऽपराे णः कयेत ; दशयित
च — ‘य वय सवमाैवाभूकेन कं पयेत’् (बृ. उ. ४-५-
१५) इयादना ावदशनं ित समतय
याकारकफललणय यवहारयाभावम् ; न चायं
यवहाराभावाेऽवथावशेषिनबाेऽभधीयते इित युं वुम्,
‘तवमस’ इित ाभावयानवथावशेषिनबधनवात् ;
तकरातेन चानृताभसधय बधनं सयाभसधय च माें
दशयन् एकवमेवैकं पारमाथकं दशयित, मयाानवजृतं
च नानावम् । उभयसयतायां ह कथं यवहारगाेचराेऽप
जतरनृताभसध इयुयेत । ‘मृयाेः स मृयुमााेित य इह
नानेव पयित’ (बृ. उ. ४-४-१९) इित च भेदमपवदेतदेव

©CHIRANJIBI KHATIWADA िवषयसूची


326 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
दशयित । न चादशने ानााे इयुपपते,
सयानापनाेय कयचयाानय
संसारकारणवेनानयुपगमात् ; उभयसयतायां ह
कथमेकवानेन नानावानमपनुत इयुयते ।
नवेकवैकातायुपगमे नानावाभावायादिन लाैककािन
माणािन याहयेरन्, िनवषयवात्, थावादवव
पुषादानािन ; तथा वधितषेधशामप भेदापेवादभावे
याहयेत ; माेशायाप शयशासाद भेदापेवादभावे
याघातः यात् ; कथं चानृतेन माेशाेण
ितपादतयाैकवय सयवमुपपेतेित । अाेयते — नैष
दाेषः, सवयवहाराणामेव ाातावानासयवाेपपेः
वयवहारयेव ाबाेधात् ; याव न
सयाैकवितपतावमाणमेयफललणेषु
वकारे वनृतवबुन कयचदुपते ; वकारानेव त ‘अहम्’
‘मम’ इयवया अााीयेन भावेन सवाे जतः ितपते
वाभावकं ातां हवा ;
ताााताितबाेधादुपपः सवाे लाैककाे वैदक

©CHIRANJIBI KHATIWADA िवषयसूची


327 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यवहारः — यथा सय ाकृतय जनय वे
उावचाावापयताे िनतमेव याभमतं वानं भवित
ाबाेधात्, न च याभासाभायतकाले भवित, तत् ।
कथं वसयेन वेदातवाेन सयय ावय
ितपपपेत ? न ह रुसपेण दाे यते ; नाप
मृगतृणकासा पानावगाहनादयाेजनं यत इित । नैष
दाेषः, शावषादिनममरणादकायाेपलधेः, वदशनावथय
च सपदंशनाेदकानादकायदशनात् । तकायमयनृतमेवेित
चेयात्
ू , अ ूमः — यप वदशनावथय
सपदंशनाेदकानादकायमनृतम्, तथाप तदवगितः सयमेव
फलम्, ितबुयायबायमानवात् ; न ह वादुथतः
वं सपदंशनाेदकानादकाय मयेित
मयमानतदवगितमप मयेित मयते कत् । एतेन
वशाेऽवगयबाधनेन देहमाावादाे दूषताे वेदतयः । तथा
च ुितः — ‘यदा कमस कायेषु यं वेषु पयित ।
समृं त जानीयाविनदशन’े (छा. उ. ५-२-९)
इयसयेन वदशनेन सयायाः समृेः ािं दशयित, तथा

©CHIRANJIBI KHATIWADA िवषयसूची


328 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यदशनेषु केषुचदरेषु जातेषु ‘न चरमव जीवयतीित
वात्’ इयुा ‘अथ वाः पुषं कृणं कृणदतं पयित स
एनं हत’ इयादना तेन तेनासयेनैव वदशनेन सयमरणं
सूयत इित दशयित ; सं चेदं
लाेकेऽवययितरे ककुशलानामीशेन वदशनेन सावागमः
सूयते, ईशेनासावागम इित ; तथा
अकारादसयारितप ा रे खानृतारितपेः । अप
चायमदं माणमाैकवय ितपादकम् — नातःपरं
कदाकामत ; यथा ह लाेके यजेतेयुे, कं केन कथम्
इयाकाते ; नैवं ‘तवमस’ ‘अहं ा’ इयुे,
कदयदाकामत — सवाैकववषयवावगतेः ; सित
यवशयमाणेऽथे अाकाा यात् ; न
वाैकवयितरे केणावशयमाणाेऽयाेऽथाेऽत, य अाकाेत ।
न चेयमवगितनाेपत इित शं वुम्, ‘ताय वजाै’
(छा. उ. ६-१६-३) इयादुितयः, अवगितसाधनानां च
वणादनां वेदानुवचनादनां च वधीयमानवात् । न
चेयमवगितरनथका ातवेित शं वुम् ;

©CHIRANJIBI KHATIWADA िवषयसूची


329 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अवािनवृफलदशनात्, बाधकानातराभावा ।
ााैकवावगतेरयाहतः सवः सयानृतयवहाराे लाैककाे
वैदकेयवाेचाम । तादयेन माणेन ितपादते अाैकवे
समतय ाचीनय भेदयवहारय बाधतवात् न
अनेकाककपनावकाशाेऽत । ननु
मृदादातणयनापरणामव शायाभमतमित गयते ;
परणामनाे ह मृदादयाेऽथा लाेके समधगता इित । नेयुयते
— ‘स वा एष महानज अााजराेऽमराेऽमृताेऽभयाे ’ (बृ.
उ. ४-४-२५) ‘स एष नेित नेयाा’ (बृ. उ. ३-९-२६)
‘अथूलमनणु’ (बृ. उ. ३-८-८) इयाायः
सववयाितषेधुितयः णः कूटथवावगमात् ; न
ेकय णः परणामधमवं तहतवं च शं ितपुम् ।
थितगितवयादित चेत्, न ; कूटथयेित वशेषणात् ; न
ह कूटथय णः थितगितवदनेकधमायवं सवित ;
कूटथं च िनयं  सववयाितषेधादयवाेचाम । न च
यथा ण अाैकवदशनं माेसाधनम्, एवं
जगदाकारपरणामवदशनमप वतमेव

©CHIRANJIBI KHATIWADA िवषयसूची


330 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कैचफलायाभेयते, माणाभावात् ;
कूटथाैकववानादेव ह फलं दशयित शाम् — ‘स
एष नेित नेयाा’ इयुपय ‘अभयं वै जनक ााेऽस’ (बृ.
उ. ४-२-४) इयेवंजातीयकम् । तैतसं भवित —
करणे सवधमवशेषरहतदशनादेव फलसाै सयाम्,
याफलं ूयते णाे जगदाकारपरणामवाद,
तदशनाेपायवेनैव विनयुयते, फलवसधावफलं
तदमितवत् ; न त वतं फलाय कयत इित । न ह
परणामवववानापरणामववमानः फलं यादित वुं
युम्, कूटथिनयवााेय । ननु कूटथावादन
एकवैकायात् ईशीशतयाभावे ईरकारणितावराेध इित
चेत्, न ; अवाकनामपबीजयाकरणापेवासववय
। ‘ताा एतादान अाकाशः सूतः’ (तै. उ. २-१-१)
इयादवाेयः
िनयशबुमुवपासवासवशेररागिनथितल
याः, चेतनाधानादयाा — इयेषाेऽथः ितातः —
‘जाय यतः’ (. सू. १-१-२) इित ; सा िता

©CHIRANJIBI KHATIWADA िवषयसूची


331 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तदवथैव, न ताेऽथः पुनरहाेयते । कथं नाेयते,
अयतमान एकवमतीयवं च वता ? णु यथा नाेयते
— सवयेरयाभूते इवावाकपते नामपे
तवायवायामिनवचनीये संसारपबीजभूते सवयेरय
मायाशः कृितरित च ुितृयाेरभलयेते ; तायामयः
सव ईरः, ‘अाकाशाे वै नाम नामपयाेिनव हता ते यदतरा
त’ (छा. उ. ८-१४-१) इित ुतेः, ‘नामपे याकरवाण’
(छा. उ. ६-३-२) ‘सवाण पाण वचय धीराे नामािन
कृवाभवदयदाते’ (तै. अा. ३-१२-७) ‘एकं बीजं बधा यः
कराेित’ (े. उ. ६-१२) इयादुितय ;
एवमवाकृतनामपाेपायनुराेधीराे भवित, याेमेव
घटकरकाुपायनुराेध ; स च वाभूतानेव
घटाकाशथानीयानवायुपथापतनामपकृतकायकरणसा
तानुराेधनाे जीवायावानानः तीे यवहारवषये ;
तदेवमवाकाेपाधपरछे दापेमेवेरयेरवं सववं
सवशवं च, न परमाथताे वया अपातसवाेपाधवपे
अािन ईशीशतयसववादयवहार उपपते ; तथा

©CHIRANJIBI KHATIWADA िवषयसूची


332 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चाेम् — ‘य नायपयित नायणाेित नायजानाित स
भूमा’ (छा. उ. ७-२४-१) इित ; ‘य वय
सवमाैवाभूकेन कं पयेत’् (बृ. उ. ४-५-१५) इयाद च ;
एवं परमाथावथायां सवयवहाराभावं वदत वेदाताः सवे ;
तथेरगीतावप — ‘न कतृवं न कमाण लाेकय सृजित
भुः । न कमफलसंयाेगं वभावत वतत’े (भ. गी. ५-१४)
॥‘नादे कयचपापं न चैव सकृतं वभुः । अानेनावृतं ानं
तेन मुत जतवः’ (भ. गी. ५-१५) इित
परमाथावथायामीशीशतयादयवहाराभावः दयते ;
यवहारावथायां तूः ुतावपीरादयवहारः — ‘एष सवेर
एष भूताधपितरेष भूतपाल एष सेतवधरण एषां
लाेकानामसेदाय’ (बृ. उ. ४-४-२२) इित ; तथा
चेरगीतावप — ‘ईरः सवभत
ू ानां ेशऽ
े जुन
 ितित ।
ामयसवभत
ू ािन याढािन मायया’ (भ. गी. १८-६१) इित ;
सूकाराेऽप परमाथाभायेण ‘तदनयवम्’ इयाह ;
यवहाराभायेण त ‘यााेकवत्’ इित महासमुथानीयतां

©CHIRANJIBI KHATIWADA िवषयसूची


333 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
णः कथयित, अयायायैव कायपं परणामयां
चायित सगुणेषूपासनेषूपयाेयत इित ॥१४ ॥
149. भावे चोपलब्धेः ॥२।१।१५॥
इत कारणादनयवं कायय, यकारणं भाव एव
कारणय कायमुपलयते, नाभावे ; तथा — सयां मृद घट
उपलयते, सस च ततषु पटः ; न च
िनयमेनायभावेऽययाेपलध ा ; न ाे गाेरयः सगाेभाव
एवाेपलयते ; न च कुलालभाव एव घट उपलयते, सयप
िनमनैमकभावेऽयवात् । नवयय
भावेऽयययाेपलधिनयता यते, यथाभावे धूमयेित ;
नेयुयते — उापतेऽयाै गाेपालघुटकादधारतय धूमय
यमानवात् । अथ धूमं कयाचदवथया वशंयात् — ईशाे
धूमाे नासयाै भवतीित, नैवमप काेषः ; तावानुरां ह
बुं कायकारणयाेरनयवे हेतं वयं वदामः ; न
चासावधूमयाेवते । भावााेपलधेः — इित वा सूम् । न
केवलं शदादेव कायकारणयाेरनयवम्, याेपलधभावा
तयाेरनयवमयथः ; भवित ह याेपलधः

©CHIRANJIBI KHATIWADA िवषयसूची


334 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कायकारणयाेरनयवे ; तथा — ततसंथाने पटे
ततयितरे केण पटाे नाम काय नैवाेपलयते, केवलात ततव
अातानवतानवतः यमुपलयते, तथा ततवंशवः, अंशषु
तदवयवाः । अनया याेपलया लाेहतशकृणािन ीण
पाण, तताे वायुमामाकाशमां चेयनुमेयम्, ततः परं
ैकमेवातीयम् ; त सवमाणानां िनामवाेचाम ॥१५ ॥
150. स�वाच्चावरस्य ॥२।१।१६॥
इत कारणाकाययानयवम्, यकारणं ागुपेः
कारणानैव कारणे सवमवरकालनय कायय ूयते —
‘सदेव साेयेदम अासीत्’ (छा. उ. ६-२-१) ‘अाा वा
इदमेक एवा अासीत्’ (एे. अा. १-१-१)
इयादावदंशदगृहीतय कायय कारणेन सामानाधकरयात् ;
य यदाना य न वतते, न तत उपते, यथा
सकतायतैलम् ; ताागुपेरनयवादुपमयनयदेव
कारणाकायमयवगयते । यथा च कारणं  िषु काले षु
सवं न यभचरित, एवं कायमप जगषु काले षु सवं न

©CHIRANJIBI KHATIWADA िवषयसूची


335 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यभचरित । एकं च पुनः सवम् ; अताेऽयनयवं
कारणाकायय ॥१६ ॥
151. असद्व्यपदेशान्नेित चेन्न धमार्न्तरेण वाक्यशेषात्
॥२।१।१७॥
ननु चदसवमप ागुपेः कायय यपदशित ुितः
— ‘असदेवद
े म अासीत्’ (छा. उ. ३-१९-१) इित, ‘असा
इदम अासीत्’ (तै. उ. २-७-१) इित च ; तादसपदेशा
ागुपेः कायय सवमित चेत् — नेित ूमः ; न
यमयतासवाभायेण ागुपेः काययासपदेशः — कं
तह ? — याकृतनामपवामादयाकृतनामपवं
धमातरम्, तेन धमातरे णायमसपदेशः ागुपेः सत एव
कायय कारणपेणानयय । कथमेतदवगयते ? वाशेषात्
। यदुपमे सदधाथ वां तछे षाीयते ; इह च तावत्
‘असदेवेदम अासीत्’ इयसछदेनाेपमे िनदं यत्, तदेव
पुनतछदेन परामृय, सदित वशन — ‘तसदासीत्’
इित — असत पूवापरकालासबधात् अासीछदानुपपे ;
‘असा इदम अासीत्’ (तै. उ. २-७-१) इयाप

©CHIRANJIBI KHATIWADA िवषयसूची


336 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘तदाानꣳ वयमकुत’ (तै. उ. २-७-१) इित वाशेषे
वशेषणाायतासवम् ; तामातरेणैवायमसपदेशः
ागुपेः कायय ; नामपयाकृतं ह वत सछदाह लाेके
सम् ; अतः ाामपयाकरणादसदवासीदयुपचयते
॥२७ ॥
152. यु�ेः शब्दान्तराच्च ॥२।१।१८॥
युे ागुपेः कायय सवमनयवं च
कारणादवगयते, शदातरा ॥
युतावयते — दधघटचकाथभः ितिनयतािन
कारणािन ीरमृकासवणादयुपादयमानािन लाेके यते ;
न ह दयथभमृकाेपादयते, न घटाथभः ीरम् ;
तदसकायवादे नाेपपेत । अवशे ह ागुपेः सवय
सवासवे काीरादेव दयुपते, न मृकायाः,
मृकाया एव च घट उपते, न ीरात् ? अथावशेऽप
ागसवे ीर एव दः कदितशयाे न मृकायाम्,
मृकायामेव च घटय कदितशयाे न ीरे — इयुयेत —
तितशयववाागवथाया असकायवादहािनः,

©CHIRANJIBI KHATIWADA िवषयसूची


337 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सकायवादस ; श कारणय कायिनयमाथा
कयमाना नाया असती वा काय िनयछे त,्
असवावशेषादयवावशेषा ; ताकारणयाभूता शः,
शेाभूतं कायम् । अप च कायकारणयाेयगुणादनां
चामहषवेदबुभावाादायमयुपगतयम् ।
समवायकपनायामप, समवायय समवायभः
सबधेऽयुपगयमाने, तय तयायाेयः सबधः कपयतय
इयनवथासः, अनयुपगयमाने च वछे दसः ; अथ
समवायः वयं सबधपवादनपेयैवापरं सबधं सबयेत,
संयाेगाेऽप तह वयं सबधपवादनपेयैव समवायं
सबयेत ; तादायतीते यगुणादनां
समवायकपनानथम् । कथं च कायमवयवयं
कारणेववयवयेषु वतमानं वतेत ? कं समतेववयवेषु वतेत,
उत यवयवम् ? यद तावसमतेषु वतेत,
तताेऽवययनुपलधः सयेत,
समतावयवसकषयाशवात् ; न ह बवं
समतेवायेषु वतमानं यतायहणेन गृते ; अथावयवशः

©CHIRANJIBI KHATIWADA िवषयसूची


338 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
समतेषु वतेत, तदायारकावयवयितरे केणावयवनाेऽवयवाः
कयेरन्, यैरारकेववयवेववयवशाेऽवयवी वतेत ;
काेशावयवयितरैवयवैरसः काेशं यााेित ; अनवथा चैवं
सयेत, तेषु तेववयवेषु वतयतमयेषामयेषामवयवानां
कपनीयवात् ; अथ यवयवं वतेत, तदैक
यापारे ऽयायापारः यात् ; न ह देवदः े
सधीयमानतदहरे व पाटलपुेऽप सधीयते ; युगपदनेक
वृावनेकवसः यात्, देवदयदयाेरव
पाटलपुिनवासनाेः ; गाेवादवयेकं परसमाेन दाेष
इित चेत्, न ; तथा तीयभावात् ; यद गाेवादवयेकं
परसमााेऽवयवी यात्, यथा गाेवं ितय यं गृते,
एवमवययप यवयवं यं गृेत ; न चैवं िनयतं गृते ;
येकपरसमााै चावयवनः कायेणाधकारात्, तय चैकवात्,
ेणाप तनकाय कुयात्, उरसा च पृकायम् ; न चैवं
यते । ागुपे काययासवे, उपरकतृका िनराका
च यात् ; उप नाम या, सा सकतृकैव भवतमहित,
गयादवत् ; या च नाम यात्, अकतृका च — इित

©CHIRANJIBI KHATIWADA िवषयसूची


339 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वितषयेत ; घटय चाेपयमाना न घटकतृका — कं
तह ? — अयकतृका — इित कया यात् ; तथा
कपालादनामयुपयमानायकतृकैव कयेत ; तथा च
सित ‘घट उपते’ इयुे, ‘कुलालादिन कारणायुपते’
इयुं यात् ; न च लाेके घटाेपरयुे
कुलालादनामयुपमानता तीयते, उपतातीते ; अथ
वकारणसासबध एवाेपरालाभ काययेित चेत् —
कथमलधाकं सबयेतेित वयम् ; सताेह याेः सबधः
सवित, न सदसताेरसताेवा ; अभावय च
िनपायवाागुपेरित मयादाकरणमनुपपम् ; सतां ह
लाेके ेगृहादनां मयादा ा नाभावय ; न ह वयापुाे
राजा बभूव ापूणवमणाेऽभषेकादयेवंजातीयकेन
मयादाकरणेन िनपायाे वयापुः — राजा बभूव भवित
भवयतीित वा — वशेयते ; यद च वयापुाेऽप
कारकयापारादूवमभवयत्, तत इदमयुपापयत —
कायाभावाेऽप कारकयापारादूव भवयतीित ; वयं त पयामः
— वयापुय कायाभावय चाभाववावशेषात्, यथा

©CHIRANJIBI KHATIWADA िवषयसूची


340 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वयापुः कारकयापारादूव न भवयित, एवं कायाभावाेऽप
कारकयापारादूव न भवयतीित । नवेवं सित
कारकयापाराेऽनथकः सयेत ; यथैव ह
ासवाकारणवपसये न कायते, एवं
ासवादनयवा कायय वपसयेऽप न
कायेत ; यायते च ; अतः कारकयापाराथववाय
मयामहे ागुपेरभावः काययेित चेत्, नैष दाेषः ; यतः
कायाकारे ण कारणं यवथापयतः
कारकयापारयाथववमुपपते ; कायाकाराेऽप
कारणयाभूत एव, अनाभूतयानारयवात् — इयभाण ;
न च वशेषदशनमाेण ववयवं भवित ; न ह देवदः
साेचतहतपादः सारतहतपाद वशेषेण यमानाेऽप
ववयवं गछित, स एवेित यभानात् ; तथा
ितदनमनेकसंथानानामप पादनां न ववयवं भवित,
मम पता मम ाता मम पु इित यभानात् ;
जाेछे दानतरतवा युम्, नायेित चेत,् न ;
ीरादनामप दयााकारसंथानय यवात् ;

©CHIRANJIBI KHATIWADA िवषयसूची


341 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अयमानानामप वटधानादनां
समानजातीयावयवातराेपचतानामुरादभावेन दशनगाेचरतापाै
जसंा ; तेषामेवावयवानामपचयवशाददशनापावुछे दसंा ;
तेजाेछे दातरतवाेदसतः सवापः, सतासवापः,
तथा सित गभवासन उानशायन भेदसः ; तथा
बाययाैवनथावरे वप भेदसः, पादयवहारलाेपस ।
एतेन णभवादः ितवदतयः । यय त पुनः
ागुपेरसकायम्, तय िनवषयः कारकयापारः यात्,
अभावय वषयवानुपपेः —
अाकाशहननयाेजनखानेकायुधयुवत् ;
समवायकारणवषयः कारकयापारः यादित चेत,् न ;
अयवषयेण कारकयापारे णायिनपेरितसात् ;
समवायकारणयैवााितशयः कायमित चेत्, न ;
सकायतापेः । ताीरादयेव याण
दयादभावेनावितमानािन कायायां लभत इित न
कारणादयकाय वषशतेनाप शं कपयतम् । तथा
मूलकारणमेव अा अयाकायात् तेन तेन कायाकारे ण

©CHIRANJIBI KHATIWADA िवषयसूची


342 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नटवसवयवहारापदवं ितपते । एवं युेः, कायय
ागुपेः सवम्, अनयवं च कारणात्, अवगयते ॥
शदातराैतदवगयते — पूवसूेऽसपदेशनः
शदयाेदातवाताेऽयः सपदेशी शदः शदातरम् —
‘सदेव साेयेदम अासीदेकमेवातीयम्’ (छा. उ. ६-२-१)
इयाद । ‘तैक अारसदेवेदम अासीत्’ इित
चासपमुपय, ‘कथमसतः सायेत’ इयाय, ‘सदेव
साेयेदम अासीत्’ इयवधारयित ; तेदंशदवायय कायय
ागुपेः सछदवायेन कारणेन सामानाधकरयय
ूयमाणवात्, सवानयवे सयतः । यद त
ागुपेरसकाय यात्, पााेपमानं कारणे समवेयात्,
तदायकारणायात्, त ‘येनाुतꣳ ुतं भवित’ (छा. उ. ६-
१-३) इतीयं िता पीड ेत ; सवानयवावगतेवयं िता
समयते ॥१८ ॥
153. पटवच्च ॥२।१।१९॥
यथा च संवेतः पटाे न यं गृते — कमयं पटः, कं
वाययमित ; स एव सारतः, यसंवेतं यं तपट एवेित

©CHIRANJIBI KHATIWADA िवषयसूची


343 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सारणेनाभयाे गृते । यथा च संवेनसमये पट इित
गृमाणाेऽप न वशायामवताराे गृते ; स एव
सारणसमये वशायामवताराे गृते — न
संवेतपादयाेऽयं भः पट इित, एवं तवादकारणावथं
पटादकायमपं सत्, तरवेमकुवदादकारकयापाराभयं
पं गृते । अतः
संवेतसारतपटयायेनैवानयकारणाकायमयथः ॥१९ ॥
154. यथा च प्राणािद ॥२।१।२०॥
यथा च लाेके ाणापानादषु ाणभेदेषु ाणायामेन िनेषु
कारणमाेण पेण वतमानेषु जीवनमां काय िनवयत,े
नाकुनसारणादकं कायातरम् ; तेवेव ाणभेदेषु पुनः
वृेषु जीवनादधकमाकुनसारणादकमप कायातरं
िनवयते ; न च ाणभेदानां भेदवतः ाणादयवम्,
समीरणवभावावशेषात् — एवं कायय कारणादनयवम् ।
अत कृय जगताे कायवादनयवा सैषा ाैती
िता — ‘येनाुतꣳ ुतं भवयमतं मतमवातं वातम्’
(छा. उ. ६-१-१) इित ॥२० ॥

©CHIRANJIBI KHATIWADA िवषयसूची


344 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
४६. इतरव्यपदेशािधकरणम्
155. इतरव्यपदेशािद्धताकरणािददोषप्रसि�ः ॥२।१।२१॥
अयथा पुनेतनकारणवाद अायते — चेतना
जगयायामाीयमाणायां हताकरणादयाे दाेषाः सयते ।
कुतः ? इतरयपदेशात् । इतरय शाररय ावं
यपदशित ुितः — ‘स अाा तवमस ेतकेताे’ (छा. उ.
६-८-७) इित ितबाेधनात् ; या — इतरय च णः
शाररावं यपदशित — ‘तसृा तदेवानुावशत्’ (तै. उ.
२-६-१) इित ु रे वावकृतय णः कायानुवेशेन
शाररावदशनात् ; ‘अनेन जीवेनानानुवय नामपे
याकरवाण’ (छा. उ. ६-३-२) इित च परा देवता
जीवमाशदेन यपदशती, न णाे भः शारर इित
दशयित ; ताणः ृ वं तछाररयैवेित । अतसः
वतः कता सन् हतमेवानः साैमनयकरं कुयात्, नाहतं
जमरणजराराेगानेकानथजालम् ; न ह कदपरताे
बधनागारमानः कृवानुवशित ; न च वयमयतिनमलः
सन् अयतमलनं देहमावेनाेपेयात् ; कृतमप

©CHIRANJIBI KHATIWADA िवषयसूची


345 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कथःु खकरं तदछया जात् ; सखकरं चाेपाददत ;
रे  — मयेदं जगबं वचं वरचतमित ; सवाे ह
लाेकः पं काय कृवा रित — मयेदं कृतमित ; यथा च
मायावी वयं सारतां मायामछया अनायासेनैवाेपसंहरित,
एवं शारराेऽपीमां सृमुपसंहरे त् ; वकयमप तावछररं
शारराे न शाेयनायासेनाेपसंहतम् ; एवं
हतयादशनादयाया चेतनागयेित गयते ॥२१ ॥
156. अिधकं तु भेदिनद�शात् ॥२।१।२२॥
तशदः पं यावतयित । यसवं सवश 
िनयशबुमुवभावं शाररादधकमयत्, तत् वयं जगतः
ृ ूमः ; न तहताकरणादयाे दाेषाः सयते ; न ह
तय हतं ककतयमत, अहतं वा परहतयम्,
िनयमुवभाववात् ; न च तय ानितबधः शितबधाे
वा चदयत, सववासवशवा । शाररवनेवंवधः ;
तसयते हताकरणादयाे दाेषाः ; न त तं वयं जगतः
ारं ूमः । कुत एतत् ? भेदिनदेशात् — ‘अाा वा अरे
यः ाेतयाे मतयाे िनदयासतयः’ (बृ. उ. २-४-५)

©CHIRANJIBI KHATIWADA िवषयसूची


346 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘साेऽवेयः स वजासतयः’ (छा. उ. ८-७-१) ‘सता
साेय तदा सपाे भवित’ (छा. उ. ६-८-१) ‘शारर अाा
ाेनानावाढः’ (बृ. उ. ४-३-३५) इयेवंजातीयकः
कतृकमादभेदिनदेशाे जीवादधकं  दशयित ।
नवभेदिनदेशाेऽप दशतः — ‘तवमस’ इयेवंजातीयकः ;
कथं भेदाभेदाै वाै सवतः ? नैष दाेषः,
महाकाशघटाकाशयायेनाेभयसवय त त ितापतवात्
। अप च यदा ‘तवमस’ इयेवंजातीयकेनाभेदिनदेशेनाभेदः
ितबाेधताे भवित ; अपगतं भवित तदा जीवय संसारवं
ण ृ वम्, समतय मयाानवजृतय
भेदयवहारय सयानेन बाधतवात् ; त कुत एव सृः
कुताे वा हताकरणादयाे दाेषाः ।
अवायुपथापतनामपकृतकायकरणसाताेपायववेककृता
ह ातहताकरणादलणः संसारः, न त
परमाथताेऽतीयसकृदवाेचाम —
जमरणछे दनभेदनाभमानवत् ; अबाधते त भेदयवहारे
‘साेऽवेयः स वजासतयः’ इयेवंजातीयकेन

©CHIRANJIBI KHATIWADA िवषयसूची


347 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भेदिनदेशेनावगयमानं णाेऽधकवं हताकरणाददाेषसं
िनण ॥२२ ॥
157. अश्मािदवच्च तदनुपपि�ः ॥२।१।२३॥
यथा च लाेके पृथवीवसामायावतानामयमनां
केचहाहा मणयाे ववैडूयादयः, अये मयमवीयाः
सूयकातादयः, अये हीणाः वायसेपणाहाः पाषाणाः —
इयनेकवधं वैचतयं यते ; यथा चैकपृथवीयपायाणामप
बीजानां बवधं पपुपफलगधरसादवैचतयं
चदनकंपाकचपकादषूपलयते ; यथा चैकयायरसय
लाेहतादिन केशलाेमादिन च वचाण कायाण भवत —
एवमेकयाप णाे जीवापृथं कायवैचयं चाेपपत
इयतः तदनुपपः, परपरकपतदाेषानुपपरयथः । ुते
ामायात्, वकारय च वाचारणमावात्
वयभाववैचयव — इययुयः ॥२३ ॥
४७. उपसंहारदशर्नािधकरणम्
158. उपसंहारदशर्नान्नेित चेन्न �ीरविद्ध ॥२।१।२४॥

©CHIRANJIBI KHATIWADA िवषयसूची


348 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चेतनं ैकमतीयं जगतः कारणमित यदुम्,
ताेपपते । कात् ? उपसंहारदशनात् । इह ह लाेके
कुलालादयाे घटपटादनां कताराे
मृडचसूसललानेककारकाेपसंहारे ण सृहीतसाधनाः
सततकाय कुवाणा यते ।  चासहायं तवाभेतम् ;
तय साधनातरानुपसहे सित कथं ृ वमुपपेत ? ता
 जगकारणमित चेत,् नैष दाेषः ; यतः
ीरवयवभाववशेषादुपपते — यथा ह लाेके ीरं जलं वा
वयमेव दधहमकरकादभावेन परणमतेऽनपेय बां साधनम्,
तथेहाप भवयित । ननु ीराप दयादभावेन
परणममानमपेत एव बां साधनमाैयादकम् ; कथमुयते
‘ीरव’ इित ? नैष दाेषः ; वयमप ह ीरं यां च यावतीं
च परणाममाामनुभवयेव वायते वाैयादना दधभावाय ;
यद च वयं दधभावशीलता न यात्, नैवाैयादनाप
बलाधभावमापेत ; न ह वायुराकाशाे वा अाैयादना
बलाधभावमापते ; साधनसामया च तय पूणता सपाते
; परपूणशकं त  ; न तयायेन केनचपूणता

©CHIRANJIBI KHATIWADA िवषयसूची


349 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सपादयतया ; ुित भवित — ‘न तय काय करणं च
वते न तसमायधक यते । पराय शववधैव
ूयते वाभावक ानबलया च’ (े. उ. ६-८) इित ।
तादेकयाप णाे वचशयाेगात्
ीरादवचपरणाम उपपते ॥२४ ॥
159. देवािदवदिप लोके ॥२।१।२५॥
यादेतत् — उपपते ीरादनामचेतनानामनपेयाप बां
साधनं दयादभावः, वात् ; चेतनाः पुनः कुलालादयः
साधनसामीमपेयैव तै तै कायाय वतमाना यते ;
कथं  चेतनं सत् असहायं वतेतेित — देवादवदित ूमः
— यथा लाेके देवाः पतर ऋषय इयेवमादयाे महाभावाेतना
अप सताेऽनपेयैव कां
साधनमैयवशेषयाेगादभयानमाेण वत एव बिन
नानासंथानािन शरराण ासादादिन रथादिन च िनममाणा
उपलयते, माथवादेितहासपुराणामायात् ; ततनाभ वत
एव ततूसृजित ; बलाका चातरे णैव शं गभ धे ; पनी
चानपेय कथानसाधनं सराेतरासराेतरं ितते — एवं

©CHIRANJIBI KHATIWADA िवषयसूची


350 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चेतनमित  अनपेयैव बां साधनं वत एव जगयित ।
स यद ूयात् — य एते देवादयाे णाे ाता उपााते
दाातकेन णा न समाना भवत ; शररमेव चेतनं
देवादनां शररातरादवभूयुपादने उपादानम्, न त चेतन
अाा ; ततनाभय च तरजतभणााला
कठनतामापमाना ततभवित ; बलाका च
तनयरववणाभ धे ; पनी च चेतनयुा सती
अचेतनेनैव शररे ण सराेतरासराेतरमुपसपित, वव वृम्, न
त वयमेवाचेतना सराेतराेपसपणे यायते ; ताैते णाे
ाता इित — तं ित ूयात् — नायं दाेषः ;
कुलालादातवैलयमाय ववतवादित — यथा ह
कुलालादनां देवादनां च समाने चेतनवे कुलालादयः कायारे
बां साधनमपेते, न देवादयः ; तथा  चेतनमप न बां
साधनमपेयत इयेतावयं देवाुदाहरणेन ववामः ।
ताथैकय सामय ं तथा सवेषामेव भवतमहतीित
नायेकात इयभायः ॥२५ ॥
४८. कृत्स्नप्रसक्त्यिधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
351 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
160. कृत्स्नप्रसि�िनर्रवयवत्वशब्दकोपो वा ॥२।१।२६॥
चेतनमेकमतीयं  ीरादवेवादवानपेय बां
साधनं वयं परणममानं जगतः कारणमित थतम् ;
शााथपरशये त पुनरापित । कृसः कृय
णः कायपेण परणामः ााेित, िनरवयववात् — यद
 पृथयादवसावयवमभवयत्, तताेऽयैकदेशः पयणंयत्,
एकदेशावाथायत ; िनरवयवं त  ुितयाेऽवगयते —
‘िनकलं िनयं शातं िनरवं िनरनम्’ (े. उ. ६-१९)
‘दयाे मूतः पुषः सबाायतराे जः’ (मु. उ. २-१-२)
‘इदं महतू मनतमपारं वानघन एव’ (बृ. उ. २-४-२) ‘स
एष नेित नेयाा’ (बृ. उ. ३-९-२६) ‘अथूलमनणु’ (बृ. उ.
३-८-८) इयाायः सववशेषितषेधनीयः ;
ततैकदेशपरणामासवाकृपरणामसाै सयां मूलाेछे दः
सयेत ; यताेपदेशानथं च अापेत,
अयवाकायय, तितरय च णाेऽसवात् ;
अजवादशदयाकाेप । अथैताेषपरजहीषया सावयवमेव
ायुपगयेत, तथाप ये िनरवयववय ितपादकाः शदा

©CHIRANJIBI KHATIWADA िवषयसूची


352 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उदाताते कुयेयुः ; सावयववे चािनयवस इित —
सवथायं पाे न घटयतं शत इयापित ॥२६ ॥
161. श्रुतेस्तु शब्दमूलत्वात् ॥२।१।२७॥
तशदेनाेपं परहरित । न खवपे कदप
दाेषाेऽत । न तावकृसरत । कुतः ? ुतेः — यथैव
ह णाे जगदुपः ूयते, एवं वकारयितरे केणाप
णाेऽवथानं ूयते — कृितवकारयाेभेदेन यपदेशात् ‘सेयं
देवतैत हताहममाताे देवता अनेन जीवेनानानुवय
नामपे याकरवाण’ (छा. उ. ६-३-२) इित, ‘तावानय
महमा तताे यायाꣳ पूषः । पादाेऽय सवा भूतािन
िपादयामृतं दव’ (छा. उ. ३-१२-६) इित चैवंजातीयकात् ;
तथा दयायतनववचनात् ; ससपवचना — यद च
कृं  कायभावेनाेपयुं यात्, ‘सता साेय तदा सपाे
भवित’ (छा. उ. ६-८-१) इित सषुिगतं वशेषणमनुपपं
यात्, वकृतेन णा िनयसपवादवकृतय च
णाेऽभावात् ; तथेयगाेचरवितषेधात् णाे, वकारय
चेयगाेचरवाेपपेः ; तादयवकृतं  । न च

©CHIRANJIBI KHATIWADA िवषयसूची


353 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
िनरवयववशदकाेपाेऽत, ूयमाणवादेव
िनरवयववयाययुपगयमानवात् ; शदमूलं च 
शदमाणकम्, नेयादमाणकम् ; तथाशदमयुपगतयम्
; शदाेभयमप णः ितपादयित — अकृसं
िनरवयववं च ; लाैककानामप मणमाैषधभृतीनां
देशकालिनमवैचयवशाछयाे वानेककायवषया यते
; ता अप तावाेपदेशमतरे ण केवले न तकेणावगतं शते
— अय वतन एतावय एतसहाया एतषया एतयाेजना
शय इित ; कमुताचयवभावय णाे पं वना शदेन
न िनयेत ; तथा चाः पाैराणकाः — ‘अचयाः खल ये
भावा न तांतकेण याेजयेत् । कृितयः परं य तदचयय
लणम्’ इित । ताछदमूल एवातीयाथयाथायाधगमः
। ननु शदेनाप न शते वाेऽथः याययतम् —
िनरवयवं च  परणमते न च कृमित ; यद िनरवयवं
 यात्, नैव परणमेत, कृमेव वा परणमेत ; अथ
केनचूपेण परणमेत केनचावितेतेित,
पभेदकपनासावयवमेव सयेत ; यावषये ह ‘अितराे

©CHIRANJIBI KHATIWADA िवषयसूची


354 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
षाेडशनं गृाित’ ‘नाितराे षाेडशनं गृाित’ इयेवंजातीयकायां
वराेधतीतावप वकपायणं वराेधपरहारकारणं भवित,
पुषतवाानुानय ; इह त वकपायणेनाप न
वराेधपरहारः सवित, अपुषतवातनः ;
ताघ
ु टमेतदित । नैष दाेषः,
अवाकपतपभेदायुपगमात् । न वाकपतेन
पभेदेन सावयवं वत सपते ; न ह
ितमराेपहतनयनेनानेक इव चमा यमानाेऽनेक एव भवित ;
अवाकपतेन च नामपलणेन पभेदेन
याकृतायाकृताकेन तवायवायामिनवचनीयेन 
परणामादसवयवहारापदवं ितपते ; पारमाथकेन च
पेण सवयवहारातीतमपरणतमवितते,
वाचारणमावाावाकपतय नामपभेदय — इित न
िनरवयववं णः कुयित ; न चेयं परणामुितः
परणामितपादनाथा, तितपाै फलानवगमात् ;
सवयवहारहीनाभावितपादनाथा वेषा, तितपाै
फलावगमात् ; ‘स एष नेित नेयाा’ इयुपयाह ‘अभयं वै

©CHIRANJIBI KHATIWADA िवषयसूची


355 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जनक ााेऽस’ (बृ. उ. ४-२-४) इित ; तादपे न
कदप दाेषसाेऽत ॥२७ ॥
162. आत्मिन चैवं िविचत्रा� िह ॥२।१।२८॥
अप च नैवा ववदतयम् — कथमेकण
वपानुपमदेनैवानेकाकारा सृः यादित ; यत
अाययेकवश वपानुपमदेनैवानेकाकारा सृः
पठ ते — ‘न त रथा न रथयाेगा न पथानाे भवयथ
रथा�रथयाेगापथः सृजते’ (बृ. उ. ४-३-१०) इयादना ;
लाेकेऽप देवादषु मायायादषु च वपानुपमदेनैव वचा
हयादसृयाे यते ; तथैकप ण
वपानुपमदेनैवानेकाकारा सृभवयतीित ॥२८ ॥
163. स्वप�दोषाच्च ॥२।१।२९॥
परेषामयेष समानः वपे दाेषः — धानवादनाेऽप ह
िनरवयवमपरछं शदादहीनं धानं सावयवय परछय
शदादमतः कायय कारणमित वपः ; ताप
कृसिनरवयववाधानय ााेित,
िनरवयववायुपगमकाेपाे वा । ननु नैव तैिनरवयवं

©CHIRANJIBI KHATIWADA िवषयसूची


356 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
धानमयुपगयते ; सवरजतमांस ह याे गुणाः ; तेषां
सायावथा धानम् ; तैरेवावयवैतसावयवमित —
नैवंजातीयकेन सावयववेन कृताे दाेषः परहत पायते, यतः
सवरजतमसामयेकैकय समानं िनरवयववम् एकैकमेव
चेतरयानुगृहीतं सजातीयय पयाेपादानमित —
समानवावपदाेषसय । तकाितानासावयववमेवेित
चेत् — एवमयिनयवाददाेषसः । अथ शय एव
कायवैचतयसूचता अवयवा इयभायः, तात
वादनाेऽयवशाः । तथा अणुवादनाेऽयणुरवतरे ण
संयुयमानाे िनरवयववाद कायेन संयुयेत, ततः
थमानुपपेरणुमावसः ; अथैकदेशेन संयुयेत, तथाप
िनरवयववायुपगमकाेप इित — वपेऽप समान एष दाेषः ।
समानवा नायतरेव पे उपेयाे भवित । परतत
वादना वपे दाेषः ॥२९ ॥
४९. सव�पेतािधकरणम्
164. सव�पेता च तद्दशर्नात् ॥२।१।३०॥

©CHIRANJIBI KHATIWADA िवषयसूची


357 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एकयाप णाे वचशयाेगादुपपते वचाे
वकारप इयुम् ; तपुनः कथमवगयते —
वचशयुं परं ेित ; तदुयते — सवाेपेता च तशनात्
। सवशयुा च परा देवतेययुपगतयम् । कुतः ?
तशनात् । तथा ह दशयित ुितः सवशयाेगं परया
देवतायाः — ‘सवकमा सवकामः सवगधः सवरसः
सवमदमयााेऽवानादरः’ (छा. उ. ३-४-४) ‘सयकामः
सयसपः’ (छा. उ. ८-७-१) ‘यः सवः सववत्’ (मु. उ.
१-१-९) ‘एतय वा अरय शासने गाग सूयाचमसाै
वधृताै िततः’ (बृ. उ. ३-८-९) इयेवंजातीयका ॥३० ॥
165. िवकरणत्वान्नेित चे�दु�म् ॥२।१।३१॥
यादेतत् — वकरणां परां देवतां शात शाम् —
‘अचकमाेमवागमनाः’ (बृ. उ. ३-८-८) इयेवंजातीयकम् ।
कथं सा सवशयुाप सती कायाय भवेत् ? देवादयाे ह
चेतनाः सवशयुा अप सत अायाककायकरणसपा
एव तै तै कायाय भवताे वायते ; कथं च ‘नेित
नेित’ (बृ. उ. ३-९-२६) इित ितषसववशेषाया देवतायाः

©CHIRANJIBI KHATIWADA िवषयसूची


358 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवशयाेगः सवेत्, इित चेत् — यद वयं
तपुरतादेवाेम् ; ुयवगामेवेदमितगीरं  न
तकावगाम् ; न च यथैकय सामय ं तथाययाप
सामयेन भवतयमित िनयमाेऽतीित ।
ितषसववशेषयाप णः सवशयाेगः
सवतीयेतदयवाकपतपभेदाेपयासेनाेमेव । तथा च
शाम् — ‘अपाणपादाे जवनाे हीता पययचः स
णाेयकणः’ (े. उ. ३-१९) इयकरणयप णः
सवसामययाेगं दशयित ॥३१ ॥
५०. प्रयोजनव�वािधकरणम्
166. न प्रयोजनव�वात् ॥२।१।३२॥
अयथा पुनेतनकतृकवं जगत अापित — न खल
चेतनः परमाेदं जगबं वरचयतमहित । कुतः ?
याेजनववावृीनाम् । चेतनाे ह लाेके बुपूवकार पुषः
वतमानाे न मदाेपमामप
ताववृमायाेजनानुपयाेगनीमारभमाणाे ः, कमुत
गुतरसंराम् ; भवित च लाेकसनुवादनी ुितः — ‘न

©CHIRANJIBI KHATIWADA िवषयसूची


359 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वा अरे सवय कामाय सव यं भवयानत कामाय सव
यं भवित’ (बृ. उ. २-४-५) इित ; गुतरसंरा चेयं वृः
— यदुावचपं जगबं वरचयतयम् ; यदयमप
वृेतनय परमान अायाेजनाेपयाेगनी परकयेत,
परतृवं परमानः ूयमाणं बायेत ; याेजनाभावे वा
वृयभावाेऽप यात् ; अथ चेतनाेऽप सन् उाे
बुपराधादतरे णैवायाेजनं वतमानाे ः, तथा परमााप
वितयते इयुयेत — तथा सित सववं परमानः ूयमाणं
बायेत ; तादा चेतनासृरित ॥३२ ॥
167. लोकव�ु लीलाकै वल्यम् ॥२।१।३३॥
तशदेनाेपं परहरित ; यथा लाेके कयचदाैषणय
रााे राजामायय वा यितरं कयाेजनमनभसधाय
केवलं ललापाः वृयः डावहारेषु भवत ; यथा
चाेासासादयाेऽनभसधाय बां कयाेजनं वभावादेव
सवत ; एवमीरयायनपेय कयाेजनातरं
वभावादेव केवलं ललापा वृभवयित ; न हीरय
याेजनातरं िनयमाणं यायतः ुितताे वा सवित ; न च

©CHIRANJIBI KHATIWADA िवषयसूची


360 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वभावः पयनुयाेुं शते । ययाकमयं जगबवरचना
गुतरसंरेवाभाित, तथाप परमेरय ललै व केवले यम्,
अपरमतशवात् । यद नाम लाेके ललावप कसूं
याेजनमुेयेत, तथाप नैवा कयाेजनमुेतं शते,
अाकामुतेः । नायवृवृवा, सृुतेः,
सवुते । न चेयं परमाथवषया सृुितः ;
अवाकपतनामपयवहारगाेचरवात्,
ाभावितपादनपरवा — इयेतदप नैव वतयम्
॥३३ ॥
५१. वैषम्यनैघर्ण्ृ यािधकरणम्
168. वैषम्यनैघर्ृण्ये न सापे�त्वा�थािह दशर्यित
॥२।१।३४॥
पुन जगादहेतवमीरयायते,
थूणािनखननयायेन ितातयाथय ढकरणाय । नेराे
जगतः कारणमुपपते । कुतः ? वैषयनैघृयसात् —
कांदयतसखभाजः कराेित देवादन्, कांदयतदुःखभाजः
पादन्, कांयमभाेगभाजाे मनुयादन् — इयेवं वषमां

©CHIRANJIBI KHATIWADA िवषयसूची


361 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सृं िनममाणयेरय पृथजनयेव रागेषाेपपेः,
ुितृयवधारतवछवादरवभाववलाेपः सयेत ; तथा
खलजनैरप जुगुसतं िनघृणवमितूरवं
दुःखयाेगवधानासवजाेपसंहारा सयेत ;
ताैषयनैघृयसाेरः कारणमयेवं ाे ूमः —
वैषयनैघृये नेरय सयेते । कात् ? सापेवात् ।
यद ह िनरपेः केवल ईराे वषमां सृं िनममीते,
यातामेताै दाेषाै — वैषयं नैघृयं च ; न त िनरपेय
िनमातृवमत ; सापेाे हीराे वषमां सृं िनममीते ।
कमपेत इित चेत् — धमाधमावपेत इित वदामः ; अतः
सृयमानाणधमाधमापेा वषमा सृरित
नायमीरयापराधः ; ईरत पजयवयः — यथा ह
पजयाे ीहयवादसृाै साधारणं कारणं भवित,
ीहयवादवैषये त तजगतायेवासाधारणािन सामयािन
कारणािन भवत, एवमीराे देवमनुयादसृाै साधारणं कारणं
भवित, देवमनुयादवैषये त तीवगतायेवासाधारणािन
कमाण कारणािन भवत ; एवमीरः सापेवा

©CHIRANJIBI KHATIWADA िवषयसूची


362 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वैषयनैघृयायां दुयित । कथं पुनरवगयते सापे ईराे
नीचमयमाेमं संसारं िनममीत इित ? तथा ह दशयित ुितः
— ‘एष ेव साधु कम कारयित तं यमेयाे लाेकेय उनीषत
एष उ एवासाधु कम कारयित तं यमधाे िननीषते’ (काै. ा. ३-
८) इित, ‘पुयाे वै पुयेन कमणा भवित पापः पापेन’ (बृ. उ.
३-२-१३) इित च ; ृितरप
ाणकमवशेषापेमेवेरयानुहीतृवं िनहीतृवं च दशयित
— ‘ये यथा मां पते तांतथैव भजायहम्’ (भ. गी. ४-११)
इयेवंजातीयका ॥३४ ॥
169. न कमार्िवभागािदित चेन्नानािदत्वात् ॥२।१।३५॥
‘सदेव साेयेदम अासीदेकमेवातीयम्’ (छा. उ. ६-२-१)
इित ासृेरवभागावधारणाात कम, यदपेय वषमा सृः
यात् ; सृुरकालं ह शररादवभागापें कम, कमापे
शररादवभागः — इतीतरे तरायवं सयेत ; अताे
वभागादूव कमापे ईरः वततां नाम ;
ावभागाैचयिनमय कमणाेऽभावाुयैवाा सृः
ााेतीित चेत,् नैष दाेषः ; अनादवासंसारय ; भवेदेष दाेषः,

©CHIRANJIBI KHATIWADA िवषयसूची


363 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यादमानयं संसारः यात् ; अनादाै त संसारे
बीजाुरवेतहेतमावेन कमणः सगवैषयय च वृन
वयते ॥३५ ॥
कथं पुनरवगयते — अनादरे ष संसार इित ? अत उरं
पठित —
170. उपपद्यते चाप्युपलभ्यते च ॥२।१।३६॥
उपपते च संसारयानादवम् — अादमवे ह
संसारयाकादुत
ू ेमुानामप पुनः संसाराेिू तसः,
अकृतायागमस, सखदुःखादवैषयय िनिनमवात् ; न
चेराे वैषयहेतरयुम् ; न चावा केवला वैषयय
कारणम्, एकपवात् ; रागादेशवासनाकमापेा
ववा वैषयकर यात् ; न च कम अतरे ण शररं
सवित, न च शररमतरे ण कम सवित —
इतीतरे तरायवसः ; अनादवे त बीजाुरयायेनाेपपेन
काेषाे भवित । उपलयते च संसारयानादवं ुितृयाेः
। ुताै तावत् — ‘अनेन जीवेनाना’ (छा. उ. ६-३-२) इित
सगमुखे शाररमाानं जीवशदेन

©CHIRANJIBI KHATIWADA िवषयसूची


364 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणधारणिनमेनाभलपनादः संसार इित दशयित ।
अादमवे त ागनवधारताणः सन् कथं ाणधारणिनमेन
जीवशदेन सगमुखेऽभलयेत ? न च
धारययतीयताेऽभलयेत — अनागता सबधादतीतः
सबधाे बलवावित, अभिनपवात् ; ‘सूयाचमसाै धाता
यथापूवमकपयत्’ (ऋ. सं. १०-१९०-३) इित च मवणः
पूवकपसावं दशयित । ृतावयनादवं संसारयाेपलयते
— ‘न पमयेह तथाेपलयते नाताे न चादन च सिता’
(भ. गी. १५-३) इित ; पुराणे चातीतानागतानां च कपानां न
परमाणमतीित थापतम् ॥३६ ॥
५२. सवर्धम�पप�यिधकरणम्
171. सवर्धम�पप�े� ॥२।१।३७॥
चेतनं  जगतः कारणं कृितेयवधारते वेदाथे
परै पावलणवाददाेषापयहाषीदाचायः ; इदानीं
परपितषेधधानं करणं ारसमाणः वपपरहधानं
करणमुपसंहरित । यादण कारणे परगृमाणे
दशतेन कारे ण सवे कारणधमा उपपते ‘सवं सवश

©CHIRANJIBI KHATIWADA िवषयसूची


365 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
महामायं च ’ इित, तादनितशनीयमदमाैपिनषदं
दशनमित ॥३७ ॥
॥ िद्वतीयः अध्यायः ॥

॥ िद्वतीयः पादः ॥
यपीदं वेदातवाानामैदंपय िनपयतं शां वृम्, न
तकशावकेवलाभयुभः कसातं साधयतं दूषयतं वा
वृम्, तथाप वेदातवाािन याचाणैः
सयदशनितपभूतािन सांयाददशनािन िनराकरणीयानीित
तदथः परः पादः वतते । वेदाताथिनणयय च
सयदशनाथवाणयेन वपथापनं थमं कृतम् —
तयहतं परपयायानादित । ननु मुमुूणां
माेसाधनवेन सयदशनिनपणाय वपथापनमेव केवलं
कत युम् ; कं परपिनराकरणेन परवेषकारणेन ?
बाढमेवम् ; तथाप महाजनपरगृहीतािन महात
सांयादताण सयदशनापदेशेन वृायुपलय
भवेकेषादमतीनाम् — एतायप सयदशनायाेपादेयािन

©CHIRANJIBI KHATIWADA िवषयसूची


366 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
— इयपेा, तथा युगाढवसवेन सवभाषतवा ा
च तेषु — इयततदसारताेपपादनाय ययते । ननु
‘ईतेनाशदम्’ (. सू. १-१-५) ‘कामा नानुमानापेा’ (.
सू. १-१-१८) ‘एतेन सवे यायाता यायाताः’ (. सू. १-४-
२८) इित च पूवाप सांयादपितेपः कृतः ; कं पुनः
कृतकरणेनेित । तदुयते — सांयादयः वपथापनाय
वेदातवााययुदाय वपानुगुयेनैव याेजयताे याचते,
तेषां यायानं तायानाभासम्, न सययायानम् —
इयेतावपूव कृतम् ; इह त वािनरपेः
वततुितषेधः यत इयेष वशेषः ॥
५३. रचनानप ु प�यिधकरणम्
172. रचनानुपप�े� नानुमानम् ॥२।२।१॥
त सांया मयते — यथा घटशरावादयाे भेदा
मृदातयावीयमाना मृदाकसामायपूवका लाेके ाः, तथा
सव एव बाायाका भेदाः सखदुःखमाेहाकतयावीयमानाः
सखदुःखमाेहाकसामायपूवका भवतमहत ;
यसखदुःखमाेहाकं सामायं तगुणं धानं मृदचेतनं

©CHIRANJIBI KHATIWADA िवषयसूची


367 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चेतनय पुषयाथ साधयतं वभावेनैव वचेण वकाराना
वतत इित । तथा परमाणादभरप लैतदेव
धानमनुममते ॥
त वदामः — यद ातबले नैवैतयेत, नाचेतनं
लाेके चेतनानधतं वतं
कशपुषाथिनवतनसमथावकारावरचय
ृ म् ;
गेहासादशयनासनवहारभूयादयाे ह लाेके ावः
शपभयथाकालं सखदुःखािपरहारयाेया रचता यते ;
तथेदं जगदखलं पृथयाद नानाकमफलाेपभाेगयाेयं
बामायाकं च शरराद नानाजायवतं
ितिनयतावयववयासमनेककमफलानुभवाधानं यमानं
ावः सावततमैः शपभमनसायालाेचयतमशं सत्
कथमचेतनं धानं रचयेत् ? लाेपाषाणादववात् ;
मृदादवप कुकाराधतेषु वशाकारा रचना यते —
तधानयाप चेतनातराधतवसः । न च
मृदाुपादानवपयपायेणैव धमेण मूलकारणमवधारणीयम्,
न बाकुकारादयपायेण — इित कयामकमत ।

©CHIRANJIBI KHATIWADA िवषयसूची


368 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
न चैवं सित कयते, युत ुितरनुगृते,
चेतनकारणसमपणात् । अताे रचनानुपपे हेताेनाचेतनं
जगकारणमनुमातयं भवित । अवयानुपपेेित चशदेन
हेताेरसं समुनाेित । न ह बाायाकानां भेदानां
सखदुःखमाेहाकतयावय उपपते, सखादनां
चातरवतीतेः, शदादनां चातूपवतीतेः,
तमवतीते, शदावशेषेऽप च
भावनावशेषासखादवशेषाेपलधेः । तथा परमतानां भेदानां
मूलाुरादनां संसगपूवकवं ा बाायाकानां भेदानां
परमतवासंसगपूवकवमनुममानय सवरजतमसामप
संसगपूवकवसः, परमतवावशेषात् । कायकारणभावत
ेापूवकिनमतानां शयनासनादनां  इित न
कायकारणभावााायाकानां भेदानामचेतनपूवकवं शं
कपयतम् ॥१ ॥
173. प्रवृ�े� ॥२।२।२॥
अातां तावदयं रचना ; तसथा या वृः —
सायावथानायुितः, सवरजतमसामाभावपापः,

©CHIRANJIBI KHATIWADA िवषयसूची


369 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वशकायाभमुखवृता — साप नाचेतनय धानय
वतयाेपपते, मृदादवदशनाथादषु च । न ह मृदादयाे
रथादयाे वा वयमचेतनाः सतेतनैः
कुलालादभरादभवानधता वशकायाभमुखवृयाे
यते ; ाासः ; अतः वृयनुपपेरप हेताेनाचेतनं
जगकारणमनुमातयं भवित । ननु चेतनयाप वृः केवलय
न ा — सयमेतत् — तथाप चेतनसंयुय रथादेरचेतनय
वृ ा ; न वचेतनसंयुय चेतनय वृ ा । कं
पुनर युम् — यवृ ा तय सा, उत
यसयुय ा तय सेित ? ननु ययते
वृतयैव सेित युम्, उभयाेः यवात् ; न त
वृयायवेन केवलेतनाे रथादवयः ;
वृयायदेहादसंयुयैव त चेतनय सावसः —
केवलाचेतनरथादवैलयं जीवेहय मित ; अत एव च
ये देहे सित चैतयय दशनादसित चादशनाेहयैव
चैतयमपीित लाेकायितकाः ितपाः ; तादचेतनयैव
वृरित । तदभधीयते — न ूमः यचेतने वृयते

©CHIRANJIBI KHATIWADA िवषयसूची


370 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
न तय सेित ; भवत तयैव सा ; सा त चेतनावतीित ूमः,
तावे भावादभावे चाभावात् — यथा काादयपायाप
दाहकाशादलणा वया, अनुपलयमानाप च केवले
वलने, वलनादेव भवित, तसंयाेगे दशनायाेगे चादशनात्
— तत् ; लाेकायितकानामप चेतन एव देहाेऽचेतनानां
रथादनां वतकाे  इयवितषं चेतनय वतकवम् ।
ननु तव देहादसंयुयायानाे वानवपमायितरे केण
वृयनुपपेरनुपपं वतकवमित चेत्, न ;
अयकातवूपादव वृरहतयाप वतकवाेपपेः ।
यथायकाताे मणः वयं वृरहताेऽययसः वतकाे भवित,
यथा च पादयाे वषयाः वयं वृरहता अप चरादनां
वतका भवत, एवं वृरहताेऽपीरः सवगतः सवाा
सवः सवश सन् सव वतयेदयुपपम् ।
एकवावयाभावे वतकवानुपपरित चेत्, न ;
अवायुपथापतनामपमायावेशवशेनासकृयुवात् ।
तासवित वृः सवकारणवे, न वचेतनकारणवे ॥२

©CHIRANJIBI KHATIWADA िवषयसूची


371 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
174. पयोम्बुवच्चे�त्रािप ॥२।२।३॥
यादेतत् — यथा ीरमचेतनं वभावेनैव वसववृथ
वतते, यथा च जलमचेतनं वभावेनैव लाेकाेपकाराय यदते,
एवं धानमयचेतनं वभावेनैव पुषाथसये वितयत इित ।
नैतसाधूयते, यतताप पयाेबुनाेेतनाधतयाेरेव
वृरयनुममीमहे, उभयवादसे रथादावचेतने केवले
वृयदशनात् ; शां च — ‘याेऽस ितन् … याेऽपाेऽतराे
यमयित’ (बृ. उ. ३-७-४) ‘एतय वा अरय शासने गाग
ायाेऽया नः यदते’ (बृ. उ. ३-८-९) इयेवंजातीयकं
समतय लाेकपरपदतयेराधततां ावयित ;
तासायपिनवापयाेबुवदयनुपयासः — चेतनाया
धेवाः ेहेछया पयसः वतकवाेपपेः, वसचाेषणेन च पयस
अाकृयमाणवात् ; न चाबुनाेऽययतमनपेा,
िनभूयापेवायदनय ; चेतनापेवं त सवाेपदशतम्
। ‘उपसंहारदशनाेित चे ीरव’ (. सू. २-१-२४) इय
त बािनमिनरपेमप वायं काय भवतीयेताेका

©CHIRANJIBI KHATIWADA िवषयसूची


372 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
िनदशतम् ; शाा पुनः सवैवेरापेवमापमानं न
पराणुते ॥३ ॥
175. व्यितरेकानविस्थते�ानपे�त्वात् ॥२।२।४॥
सांयानां याे गुणाः सायेनावितमानाः धानम् ; न त
तितरे केण धानय वतकं िनवतकं वा
कामपेयमवथतमत ; पुषतूदासीनाे न वतकाे न
िनवतकः — इयताेऽनपें धानम् ; अनपेवा
कदाचधानं महदााकारे ण परणमते, कदाच परणमते,
इयेतदयुम् । ईरय त सववासवशवाहामायवा
वृयवृी न वयेते ॥४ ॥
176. अन्यत्राभावाच्च न तृणािदवत् ॥२।२।५॥
यादेतत् — यथा तृणपवाेदकाद िनमातरिनरपें
वभावादेव ीरााकारे ण परणमते, एवं धानमप
महदााकारे ण परणंयत इित । कथं च िनमातरिनरपें
तृणादित गयते ? िनमातरानुपलात् । यद ह
कमातरमुपलभेमह, तताे यथाकामं तेन तेन िनमेन
तृणाुपादाय ीरं सपादयेमह ; न त सपादयामहे ;

©CHIRANJIBI KHATIWADA िवषयसूची


373 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तावाभावकतृणादेः परणामः ; तथा धानयाप यादित
। अाेयते — भवेृणादववाभावकः धानयाप परणामः,
यद तृणादेरप वाभावकः परणामाेऽयुपगयेत ; न
वयुपगयते, िनमातराेपलधेः । कथं िनमातराेपलधः ?
अयाभावात् । धेवैव ुपभुं तृणाद ीरभवित, न हीणम्
अनड हाुपभुं वा ; यद ह िनिनममेतयात्,
धेनुशररसबधादयाप तृणाद ीरभवेत् ; न च यथाकामं
मानुषैन शं सपादयतमयेतावता िनिनमं भवित ; भवित
ह ककाय मानुषसपाम्, कैवसपाम् ; मनुया
अप शवयेवाेचतेनाेपायेन तृणाुपादाय ीरं सपादयतम् ;
भूतं ह ीरं कामयमानाः भूतं घासं धेनुं चारयत ; तत
भूतं ीरं लभते ; ता तृणादववाभावकः धानय
परणामः ॥५ ॥
177. अभ्युपगमेऽप्यथार्भावात् ॥२।२।६॥
वाभावक धानय वृन भवतीित थापतम् ;
अथाप नाम भवतः ामनुयमानाः वाभावकमेव धानय
वृमयुपगछे म, तथाप दाेषाेऽनुषयेतैव । कुतः ?

©CHIRANJIBI KHATIWADA िवषयसूची


374 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथाभावात् । यद ताववाभावक धानय वृन
कदयदहापेत इयुयते, तताे यथैव सहकार
कापेते एवं याेजनमप कापेयते — इयतः
धानं पुषयाथ साधयतं वतत इतीयं िता हीयेत । स
यद ूयात् — सहकायेव केवलं नापेते, न याेजनमपीित ;
तथाप धानवृेः याेजनं ववेयम् — भाेगाे वा यात्,
अपवगाे वा, उभयं वेित । भाेगेत् — कशाेऽनाधेयाितशयय
पुषय भाेगाे भवेत् ? अिनमाेस । अपवगेत् —
ागप वृेरपवगय सवावृरनथका यात्,
शदानुपलधस । उभयाथतायुपगमेऽप भाेयानां
धानमााणामानयादिनमाेस एव ; न चाैसिनवृयथा
वृः ; न ह धानयाचेतनयाैसं सवित ; न च
पुषय िनमलय ; शसगशवैययभयाेवृः, तह
शनुछे दवसगशनुछे दासंसारानुछे दादिनमाेस
एव । ताधानय पुषाथा वृरयेतदयुम् ॥६ ॥
178. पु�षाश्मविदित चे�थािप ॥२।२।७॥

©CHIRANJIBI KHATIWADA िवषयसूची


375 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यादेतत् — यथा कपुषाे शसपः
वृशवहीनः पुः अपरं पुषं वृशसपं
शवहीनमधमधाय वतयित, यथा वा अयकाताेऽमा
वयमवतमानाेऽययः वतयित, एवं पुषः धानं वतययित
— इित ातययेन पुनः यवथानम् । अाेयते —
तथाप नैव दाेषामाेाेऽत ; अयुपेतहानं तावाेष अापतित,
धानय वतय वृययुपगमात्, पुषय च
वतकवानयुपगमात् । कथं चाेदासीनः पुषः धानं वतयेत्
? पुरप धं पुषं वागादभः वतयित ; नैवं पुषय
कदप वतनयापाराेऽत, िनयवागुणवा ;
नाययकातवसधमाेण वतयेत्, सधिनयवेन
वृिनयवसात् ; अयकातय विनयसधेरत
वयापारः सधः, परमाजनापेा चायात —
इयनुपयासः पुषामवदित । तथा धानयाचैतयापुषय
चाैदासीयाृतीयय च तयाेः सबधयतरभावासबधानुपपः
; याेयतािनमे च सबधे याेयतानुछे दादिनमाेसः ;
पूववेहायथाभावाे वकपयतयः ; परमानत

©CHIRANJIBI KHATIWADA िवषयसूची


376 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वपयपायमाैदासीयम्, मायायपायं च वतकवम् —
इययितशयः ॥७ ॥
179. अङ्िगत्वानुपप�े� ॥२।२।८॥
इत न धानय वृरवकपते — य
सवरजतमसामयाेयगुणधानभावमुसृय सायेन
वपमाेणावथानम्, सा धानावथा ;
तयामवथायामनपेवपाणां वपणाशभयापरपरं
याभावानुपपेः, बाय च कयचाेभयतरभावात्,
गुणवैषयिनमाे महदाुपादाे न यात् ॥८ ॥
180. अन्यथानुिमतौ च �शि�िवयोगात् ॥२।२।९॥
अथाप यात् — अयथा वयमनुममीमहे — यथा
नायमनतराे दाेषः सयेत ; न नपेवभावाः
कूटथाााभगुणा अयुपगयते, माणाभावात् ; कायवशेन
त गुणानां वभावाेऽयुपगयते ; यथा यथा कायाेपाद
उपपते, तथा तथैतेषां वभावाेऽयुपगयते ; चलं गुणवृमित
चाययुपगमः ; तासायावथायामप वैषयाेपगमयाेया
एव गुणा अवितत इित । एवमप धानय

©CHIRANJIBI KHATIWADA िवषयसूची


377 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
शवयाेगाचनानुपपयादयः पूवाेा दाेषातदवथा एव ;
शमप वनुममानः ितवादवावतेत,
चेतनमेकमनेकपय जगत उपादानमित वादसात् ;
वैषयाेपगमयाेया अप गुणाः सायावथायां िनमाभावाैव
वैषयं भजेरन्, भजमाना वा िनमाभावावशेषासवदैव वैषयं
भजेरन् — इित सयत एवायमनतराेऽप दाेषः ॥९ ॥
181. िवप्रितषेधाच्चासमञ्जसम् ॥२।२।१०॥
परपरवायं सांयानामयुपगमः —
चसेयायनुामत, चदेकादश ; तथा
चहततासगमुपदशत, चदहंकारात् ; तथा
चीयतःकरणािन वणयत, चदेकमित ; स एव त
ुयेरकारणवादया वराेधतदनुवितया च ृया ;
तादयसमसं सांयानां दशनमित ॥
अाह — नवाैपिनषदानामयसमसमेव दशनम्,
तयतापकयाेजायतरभावानयुपगमात् ; एकं ह  सवाकं
सवय पय कारणमयुपगछताम् — एकयैवानाे
वशेषाै तयतापकाै, न जायतरभूताै — इययुपगतयं यात्

©CHIRANJIBI KHATIWADA िवषयसूची


378 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
; यद चैताै तयतापकावेकयानाे वशेषाै याताम्, स तायां
तयतापकायां न िनमुयेत — इित तापाेपशातये
सयदशनमुपदशछामनथकं यात् ; न
ाैयकाशधमकय दपय तदवथयैव तायां िनमाे
उपपते ; याेऽप जलतरवीचीफेनाुपयासः, ताप
जलान एकय वीयादयाे वशेषा अावभावितराेभावपेण
िनया एव — इित समानाे जलानाे वीयादभरिनमाेः ।
सायं तयतापकयाेजायतरभावाे लाेके ; तथा ह —
अथी चाथायाेयभाै लयेते ; यथनः वताेऽयाेऽथाे न
यात्, ययाथनाे यषयमथवं स तयाथाे िनयस एवेित,
न तय तषयमथवं यात् — यथा काशानः दपय
काशायाेऽथाे िनयस एवेित, न तय तषयमथवं भवित
— अाे थेऽथनाेऽथवं यादित ; तथाथयायथवं न
यात् ; यद यात् वाथवमेव यात् ; न चैतदत ;
सबधशदाै ेतावथी चाथेित ; याे सबधनाेः सबधः
यात्, नैकयैव ; ताावेतावथाथनाै । तथानथानथनावप
; अथनाेऽनुकूलः अथः, ितकूलः अनथः ; तायामेकः

©CHIRANJIBI KHATIWADA िवषयसूची


379 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पयायेणाेभायां सबयते । ताथयापीयवात्,
भूयवाानथय उभावयथानथाै अनथ एवेित — तापकः स
उयते ; तयत पुषः — य एकः पयायेणाेभायां सबयते
— इित तयाेतयतापकयाेरेकातायां माेानुपपः ;
जायतरभावे त तसंयाेगहेतपरहारायादप
कदाचाेाेपपरित ॥
अाेयते — न, एकवादेव तयतापकभावानुपपेः —
भवेदेष दाेषः, येकातायां तयतापकावयाेयय
वषयवषयभावं ितपेयाताम् ; न वेतदत, एकवादेव ; न
रे कः सवमाानं दहित, काशयित वा,
सययाैयकाशादधमभेदे परणामवे च ; कमु कूटथे
येकंतयतापकभावः सवेत् ।  पुनरयं
तयतापकभावः यादित ; उयते — कं न पयस —
कमभूताे जीवेहतयः, तापकः सवतेित ? ननु तिनाम
दुःखम् ; सा चेतयतः ; नाचेतनय देहय ; यद ह देहयैव
तिः यात्, सा देहनाशे वयमेव नयतीित ताशाय साधनं
नैषतयं यादित ; उयते — देहाभावेऽप केवलय चेतनय

©CHIRANJIBI KHATIWADA िवषयसूची


380 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तिन ा ; न च वयाप तिनाम वया चेतयतः
केवलयेयते ; नाप देहचेतनयाेः संहतवम्,
अशाददाेषसात् ; न च तेरेव तिमयुपगछस । कथं
तवाप तयतापकभावः ? सवं तयम्, तापकं रजः — इित
चेत्, न ; तायां चेतनय संहतवानुपपेः ;
सवानुराेधवाेतनाेऽप तयत इवेित चेत् — परमाथततह
नैव तयत इयापतित इवशदयाेगात् ; न चेयते नेवशदाे
दाेषाय ; न ह — ड ड भः सप इव — इयेतावता सवषाे
भवित, सपाे वा ड ड भ इव — इयेतावता िनवषाे भवित ;
अतावाकृताेऽयं तयतापकभावः, न पारमाथकः —
इययुपगतयमित — नैवं सित ममाप कु यित । अथ
पारमाथकमेव चेतनय तयवमयुपगछस, तवैव
सतरामिनमाेः सयेत, िनयवायुपगमा तापकय ।
तयतापकशाेिनयवेऽप सिनमसंयाेगापेवाेः,
संयाेगिनमादशनिनवृाै अायतकः संयाेगाेपरमः,
ततायतकाे माे उपपः — इित चेत्, न ; अदशनय
तमसाे िनयवायुपगमात् ; गुणानां

©CHIRANJIBI KHATIWADA िवषयसूची


381 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चाेवाभभवयाेरिनयतवादिनयतः संयाेगिनमाेपरम इित
वयाेगयायिनयतवासांययैवािनमाेाेऽपरहायः यात् ।
अाैपिनषदय त अाैकवायुपगमात्, एकय च
वषयवषयभावानुपपेः, वकारभेदय च
वाचारणमाववणात्, अिनमाेशा वेऽप नाेपजायते ;
यवहारे त — य यथा तयतापकभावत तथैव सः —
इित न चाेदयतयः परहतयाे वा भवित ॥
१० ॥
धानकारणवादाे िनराकृतः, परमाणुकारणवाद इदानीं
िनराकतयः ; तादाै तावत् — याेऽणुवादना वादिन दाेष
उेयते, स ितसमाधीयते । तायं वैशेषकाणामयुपगमः
कारणयसमवायनाे गुणाः कायये समानजातीयं
गुणातरमारभते, शेयततयः शय पटय सवदशनात्,
तपययादशना ; ताेतनय णाे
जगकारणवेऽयुपगयमाने, कायेऽप जगित चैतयं समवेयात्
; तददशनाु न चेतनं  जगकारणं भवतमहतीित ।
इममयुपगमं तदययैव यया यभचारयित —

©CHIRANJIBI KHATIWADA िवषयसूची


382 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
५४. महद्दीघार्िधकरणम्
182. महद्दीघर्वद्वा ह्रस्वप�रमण्डलाभ्याम् ॥२।२।११॥
एषा तेषां या — परमाणवः कल
ककालमनारधकाया यथायाेगं पादमतः
पारमाडयपरमाणा ितत ; ते च पादादपुरःसराः
संयाेगसचवा सताे णुकादमेण कृं कायजातमारभते,
कारणगुणा काये गुणातरम् ; यदा ाै परमाणू णुकमारभेते,
तदा परमाणुगता पादगुणवशेषाः शादयाे णुके
शादनपरानारभते ; परमाणुगुणवशेषत पारमाडयं न
णुके पारमाडयमपरमारभते, णुकय
परमाणातरयाेगायुपगमात् ; अणुवववे ह णुकवितनी
परमाणे वणयत । यदाप े णुके चतरणुकमारभेते, तदाप
समानं णुकसमवायनां शादनामारकवम् ; अणुवववे
त णुकसमवायनी अप नैवारभेते, चतरणुकय
महवदघवपरमाणयाेगायुपगमात् । यदाप बहवः परमाणवः,
बिन वा णुकािन, णुकसहताे वा परमाणुः कायमारभते,
तदाप समानैषा याेजना । तदेवं यथा परमाणाेः

©CHIRANJIBI KHATIWADA िवषयसूची


383 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
परमडलासताेऽणु वं च णुकं जायते, महघ च
यणुकाद, न परमडलम् ; यथा वा णुकादणाेवा सताे
महघ च यणुकं जायते, नाणु, नाे वम् ; एवं
चेतनाणाेऽचेतनं जगिनयते — इययुपगमे कं तव
छम् ॥
अथ मयसे — वराेधना परमाणातरे णाातं काययं
णुकाद — इयताे नारकाण कारणगतािन
पारमाडयादिन — इययुपगछाम ; न त चेतनावराेधना
गुणातरे ण जगत अाातवमत, येन कारणगता चेतना काये
चेतनातरं नारभेत ; न चेतना नाम चेतनावराेधी
कुणाेऽत, चेतनाितषेधमावात् ;
तापारमाडयादवैषयाााेित चेतनाया अारकवमित
। मैवं मंथाः — यथा कारणे वमानानामप
पारमाडयादनामनारकवम्, एवं चैतययाप —
इययांशय समानवात् ; न च परमाणातराातवं
पारमाडयादनामनारकवे कारणम्,
ापरमाणातरारापारमाडयादनामारकवाेपपेः,

©CHIRANJIBI KHATIWADA िवषयसूची


384 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अारधमप काययं ागुणाराणमामगुणं
िततीययुपगमात् ; न च परमाणातरारे याण
पारमाडयादनीयतः वसमानजातीयं परमाणातरं नारभते,
परमाणातरयायहेतकवायुपगमात् ;
‘कारणबवाकारणमहवाचयवशेषा महत्’ (वै. सू. ७-१-
९) ‘तपरतमणु’ (वै. सू. ७-१-१०) ‘एतेन दघवववे
यायाते’ (वै. सू. ७-१-१७) इित ह काणभुजािन सूाण ;
न च — सधानवशेषाकुतकारणबवादयेवारभते, न
पारमाडयादनीित — उयेत, यातरे गुणातरे वा
अारयमाणे सवेषामेव कारणगुणानां वायसमवायावशेषात् ;
तावभावादेव पारमाडयादनामनारकवम्, तथा
चेतनाया अपीित यम् ॥
संयाेगा यादनां
वलणानामुपदशनासमानजातीयाेपयभचारः । ये
कृते गुणाेदाहरणमयुमित चेत्, न ; ातेन
वलणारमाय ववतवात् ; न च यय
यमेवाेदाहतयम्, गुणय वा गुण एवेित कयमे हेतरत

©CHIRANJIBI KHATIWADA िवषयसूची


385 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
; सूकाराेऽप भवतां यय गुणमुदाजहार —
‘यायाणामयवासंयाेगय पाकं न वते’ (वै.
सू. ४-२-२) इित — यथा याययाेभूयाकाशयाेः
समवयसंयाेगाेऽयः, एवं यायेषु पस भूतेषु
समवयछररमयं यात् ; यं ह शररम्, ता
पाभाैितकमित — एतदुं भवित — गुण संयाेगाे यं
शररम् । ‘यते त’ (. सू. २-१-६) इित चााप
वलणाेपः पता । नवेवं सित तेनैवैततम् ; नेित ूमः
— तसांयं युमेतु वैशेषकं ित । नवितदेशाेऽप
समानयायतया कृतः — ‘एतेन शापरहा अप यायाताः’
(. सू. २-१-१२) इित ; सयमेतत् ; तयैव वयं
वैशेषकपरारे तयानुगतेन िनदशनेन पः कृतः ॥११

५५. परमाणुजगदकारणत्वािधकरणम्
183. उभयथािप न कमार्तस्तदभावः ॥२।२।१२॥
इदानीं परमाणुकारणवादं िनराकराेित । स च वाद इथं
समुते — पटादिन ह लाेके सावयवािन याण

©CHIRANJIBI KHATIWADA िवषयसूची


386 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वानुगतैरेव संयाेगसचवैतवादभयैरारयमाणािन ािन ;
तसामायेन यावकसावयवम्, तसव वानुगतैरेव
संयाेगसचवैतैतैयैरारधमित गयते ; स
चायमवयवावयववभागाे यताे िनवतते, साेऽपकषपयतगतः
परमाणुः ; सव चेदं गरसमुादकं जगसावयवम् ;
सावयवाातवत् ; न चाकारणेन कायेण भवतयम् —
इयतः परमाणवाे जगतः कारणम् — इित कणभुगभायः ।
तानीमािन चवार भूतािन भूयुदकतेजःपवनायािन
सावयवायुपलय चतवधाः परमाणवः परकयते ; तेषां
चापकषपयतगतवेन परताे वभागासवानयतां
पृथयादनां परमाणुपयताे वभागाे भवित ; स लयकालः ।
ततः सगकाले च वायवीयेवणुवापें कमाेपते ; तकम
वायमणुमवतरे ण संयुन ; तताे णुकादमेण
वायुपते ; एवमः ; एवमापः ; एवं पृथवी ; एवमेव शररं
सेयम् — इयेवं सवमदं जगत् अणुयः सवित ;
अणुगतेय पादयाे णुकादगतािन पादिन सवत,
ततपटयायेन — इित काणादा मयते ॥

©CHIRANJIBI KHATIWADA िवषयसूची


387 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तेदमभधीयते — वभागावथानां तावदणूनां संयाेगः
कमापेाेऽयुपगतयः, कमवतां तवादनां संयाेगदशनात् ;
कमण कायवामं कमययुपगतयम् ; अनयुपगमे
िनमाभावााणुवां कम यात् ; अयुपगमेऽप — यद
याेऽभघातादवा यथां कमप कमणाे िनममयुपगयेत,
तयासवाैवाणुवां कम यात् ; न ह
तयामवथायामागुणः यः सवित, शरराभावात् ;
शररिते ह मनयानः संयाेगे सित अागुणः याे
जायते । एतेनाभघाताप ं िनमं यायातयम् ।
सगाेरकालं ह तसव नाय कमणाे िनमं सवित ।
अथामाय कमणाे िनममयुयेत — तपुनरासमवाय
वा यात् अणुसमवाय वा । उभयथाप नािनममणुषु
कमावकपेत, अयाचेतनवात् ; न चेतनं चेतनेनानधतं
वतं वतते वतयित वेित सांययायामभहतम् ;
अानानुपचैतयय तयामवथायामचेतनवात् ;
अासमवायवायुपगमा नामणुषु कमणाे िनमं यात्,
असबधात् ; अवता पुषेणायणूनां सबध इित चेत् —

©CHIRANJIBI KHATIWADA िवषयसूची


388 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सबधसातयावृसातयसः, िनयामकातराभावात् ।
तदेवं िनयतय कयचकमिनमयाभावााणुवां कम यात्
; कमाभावाबधनः संयाेगाे न यात् ; संयाेगाभावा
तबधनं णुकाद कायजातं न यात् । संयाेगाणाेरवतरे ण
सवाना वा यात् एकदेशेन वा ? सवाना चेत्,
उपचयानुपपेरणुमावसः, वपययस, देशवताे
यय देशवता यातरे ण संयाेगय वात् ; एकदेशेन
चेत्, सावयववसः ; परमाणूनां कपताः देशाः युरित
चेत्, कपतानामवतवादववेव संयाेग इित वतनः
काययासमवायकारणं न यात् ; असित चासमवायकारणे
णुकादकाययं नाेपेत । यथा चादसगे
िनमाभावासंयाेगाेपयथ कम नाणूनां सवित, एवं
महालयेऽप वभागाेपयथ कम नैवाणूनां सवेत् ; न ह
ताप कयतं तमं मत ; अमप
भाेगसथम्, न लयसथम् — इयताे िनमाभावा
यादणूनां संयाेगाेपयथ वभागाेपयथ वा कम । अत

©CHIRANJIBI KHATIWADA िवषयसूची


389 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
संयाेगवभागाभावादाययाेः सगलययाेरभावः सयेत ।
तादनुपपाेऽयं परमाणुकारणवादः ॥१२ ॥
184. समवायाभ्युपगमाच्च साम्यादनविस्थतेः ॥२।२।१३॥
समवायायुपगमा — तदभाव इित —
कृतेनाणुवादिनराकरणेन सबयते । ायां चाणुयां
णुकमुपमानमयतभमणुयामवाेः समवैतीययुपगयते
भवता ; न चैवमयुपगछता शतेऽणुकारणता समथयतम् ।
कुतः ? सायादनवथतेः — यथैव णुयामयतभं सत्
णुकं समवायलणेन सबधेन तायां सबयते, एवं
समवायाेऽप समवाययाेऽयतभः सन्
समवायलणेनायेनैव सबधेन समवायभः सबयेत,
अयतभेदसायात् ; तत तय तयायाेऽयः सबधः
कपयतय इयनवथैव सयेत । ननु इहययाः
समवायाे िनयसब एव समवायभगृते, नासबः,
सबधातरापेाे वा ; तत न तयायः सबधः कपयतयः
येनानवथा सयेतेित । नेयुयते ; संयाेगाेऽयेवं सित
संयाेगभिनयसब एवेित समवायवायं सबधमपेेत ।

©CHIRANJIBI KHATIWADA िवषयसूची


390 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथाथातरवासंयाेगः सबधातरमपेेत, समवायाेऽप
तथातरवासबधातरमपेेत । न च — गुणवासंयाेगः
सबधातरमपेते, न समवायः अगुणवादित युयते वुम् ;
अपेाकारणय तयवात्, गुणपरभाषायाातवात् ।
तादथातरं समवायमयुपगछतः सयेतैवानवथा ;
सयमानायां चानवथायामेकासाै सवासेायामणुयां
णुकं नैवाेपेत ; तादयनुपपः परमाणुकारणवादः ॥१३

185. िनत्यमेव च भावात् ॥२।२।१४॥
अप चाणवः वृवभावा वा, िनवृवभावा वा,
उभयवभावा वा, अनुभयवभावा वा अयुपगयते —
गयतराभावात् ; चतधाप नाेपपते — वृवभाववे
िनयमेव वृेभावालयाभावसः ; िनवृवभाववेऽप
िनयमेव िनवृेभावासगाभावसः ; उभयवभाववं च
वराेधादसमसम् ; अनुभयवभाववे त
िनमवशावृिनवृयाेरयुपगयमानयाेरादेिनमय
िनयसधानायवृसः,

©CHIRANJIBI KHATIWADA िवषयसूची


391 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अतवेऽयादेिनयावृसः । तादयनुपपः
परमाणुकारणवादः ॥१४ ॥
186. �पािदम�वाच्च िवपयर्यो दशर्नात् ॥२।२।१५॥
सावयवानां याणामवयवशाे वभयमानानां यतः पराे
वभागाे न सवित ते चतवधा पादमतः
परमाणवतवधय पादमताे भूतभाैितकयारका
िनयाेित यैशेषका अयुपगछत, स तेषामयुपगमाे
िनरालबन एव ; यताे
पादमवापरमाणूनामणुविनयववपययः सयेत ;
परमकारणापेया थूलवमिनयवं च
तेषामभेतवपरतमापेतेयथः । कुतः ? एवं लाेके वात्
— य लाेके पादमत तत् वकारणापेया थूलमिनयं
च म् ; तथा — पटततूनपेय थूलाेऽिनय भवित ;
ततवांशूनपेय थूला अिनया भवत — तथा चामी
परमाणवाे पादमततैरयुपगयते ; ताेऽप
कारणवततदपेया थूला अिनया ावत । य िनयवे
कारणं तैम् — ‘सदकारणवयम्’ (वै. सू. ४-१-१) इित,

©CHIRANJIBI KHATIWADA िवषयसूची


392 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तदयेवं सित अणुषु न सवित, उेन कारे णाणूनामप
कारणववाेपपेः । यदप िनयवे तीयं कारणमुम् —
‘अिनयमित च वशेषतः ितषेधाभावः’ (वै. सू. ४-१-४) इित,
तदप नावयं परमाणूनां िनयवं साधयित ; असित ह
यकंये वतिन िनयशदेन नञः समासाे नाेपपते
; न पुनः परमाणुिनयवमेवापेयते ; तायेव िनयं
परमकारणं  ; न च शदाथयवहारमाेण कयचदथय
सभवित, माणातरसयाेः शदाथयाेयवहारावतारात् ।
यदप िनयवे तृतीयं कारणमुम् — ‘अवा च’ इित —
तेवं वीयेत — सतां परयमानकायाणां कारणानां
येणाहणमवेित, तताे णुकिनयतायापेत ;
अथायवे सतीित वशेयेत, तथायकारणववमेव
िनयतािनममापेत, तय च ागेवाेवात् ‘अवा च’ (वै.
सू. ४-१-५) इित पुनं यात् ; अथाप
कारणवभागाकारणवनाशाायय तृतीयय
वनाशहेताेरसवाेऽवा, सा परमाणूनां िनयवं यापयित —
इित यायायेत — नावयं वनयत ायामेव हेतयां

©CHIRANJIBI KHATIWADA िवषयसूची


393 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वनु महतीित िनयमाेऽत ; संयाेगसचवे नेकं ये
यातरयारकेऽयुपगयमान एतदेवं यात् । यदा
वपातवशेषं सामायाकं कारणं
वशेषवदवथातरमापमानमारकमयुपगयते, तदा
घृतकाठयवलयनवूयवथावलयनेनाप वनाश उपपते ।
ताूपादमवायादभेतवपययः परमाणूनाम् ।
तादयनुपपः परमाणुकारणवादः ॥१५ ॥
187. उभयथा च दोषात् ॥२।२।१६॥
गधरसपपशगुणा थूला पृथवी, परसपशगुणाः
सूा अापः, पपशगुणं सूतरं तेजः, पशगुणः सूतमाे
वायुः — इयेवमेतािन चवार भूतायुपचतापचतगुणािन
थूलसूसूतरसूतमतारतयाेपेतािन च लाेके लयते ।
तपरमाणवाेऽयुपचतापचतगुणाः कयेरन् न वा ?
उभयथाप च दाेषानुषाेऽपरहाय एव यात् । कयमाने
तावदुपचतापचतगुणवे, उपचतगुणानां
मूयुपचयादपरमाणुवसः ; न चातरेणाप मूयुपचयं
गुणाेपचयाे भवतीयुयेत, कायेषु भूतेषु गुणाेपचये

©CHIRANJIBI KHATIWADA िवषयसूची


394 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मूयुपचयदशनात् । अकयमाने तूपचतापचतगुणवे —
परमाणुवसायसये यद तावसव एकैकगुणा एव कयेरन्,
तततेजस पशयाेपलधन यात्, अस पपशयाेः,
पृथयां च रसपपशानाम्, कारणगुणपूवकवाकायगुणानाम् ;
अथ सवे चतगुणा एव कयेरन्, तताेऽवप गधयाेपलधः
यात्, तेजस गधरसयाेः, वायाै च गधपरसानाम् । न चैवं
यते । तादयनुपपः परमाणुकारणवादः ॥१६ ॥
188. अप�रग्रहाच्चात्यन्तमनपे�ा ॥२।२।१७॥
धानकारणवादाे वेदवरप कैवादभः
सकायवांशाेपजीवनाभायेणाेपिनबः ; अयं त
परमाणुकारणवादाे न कैदप शैः केनचदयंशेन परगृहीत
इययतमेवानादरणीयाे वेदवादभः । अप च
वैशेषकाताथभूतान् षदाथान्
यगुणकमसामायवशेषसमवायायान् अयतभान्
भलणान् अयुपगछत — यथा मनुयाेऽः शश इित ;
तथावं चायुपगय तं याधीनवं शेषाणामयुपगछत ;
ताेपपते । कथम् ? यथा ह लाेके

©CHIRANJIBI KHATIWADA िवषयसूची


395 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
शशकुशपलाशभृतीनामयतभानां सतां नेतरे तराधीनवं
भवित, एवं यादनामययतभवात्, नैव याधीनवं
गुणादनां भवतमहित ; अथ भवित याधीनवं गुणादनाम्,
तताे यभावे भावायाभावेऽभावायमेव
संथानादभेदादनेकशदययभाभवित — यथा देवद एक
एव सन् अवथातरयाेगादनेकशदययभाभवित, तत् ; तथा
सित सांयसातसः वसातवराेधापेयाताम् ।
नवेरययाप सताे धूमयायधीनवं यते ; सयं यते ;
भेदतीतेत ताधूमयाेरयवं िनीयते ; इह त — शः
कबलः, राेहणी धेनुः, नीलमुपलम् — इित ययैव तय
तय तेन तेन वशेषणेन तीयमानवात् नैव
यगुणयाेरधूमयाेरव भेदतीितरत ; तायाकता
गुणय । एतेन कमसामायवशेषसमवायानां याकता
यायाता ॥
गुणानां याधीनवं यगुणयाेरयुतसवादित यदुयते,
तपुनरयुतसवमपृथदेशवं वा यात्, अपृथालवं वा,
अपृथवभाववं वा ? सवथाप नाेपपते — अपृथदेशवे

©CHIRANJIBI KHATIWADA िवषयसूची


396 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ताववायुपगमाे वयेत । कथम् ? तवारधाे ह
पटततदेशाेऽयुपगयते, न पटदेशः ; पटय त गुणाः
शवादयः पटदेशा अयुपगयते, न ततदेशाः ; तथा चाः
— ‘याण यातरमारभते गुणा गुणातरम्’ (वै. सू. १-१-
१०) इित ; ततवाे ह कारणयाण काययं पटमारभते,
ततगता गुणाः शादयः कायये पटे
शादगुणातरमारभते — इित ह तेऽयुपगछत ;
साेऽयुपगमाे यगुणयाेरपृथदेशवेऽयुपगयमाने बायेत ।
अथ अपृथालवमयुतसवमुयेत, सयदणयाेरप
गाेवषाणयाेरयुतसवं सयेत । तथा अपृथवभाववे
वयुतसवे, न यगुणयाेराभेदः सवित, तय
तादायेनैव तीयमानवात् ॥
युतसयाेः सबधः संयाेगः, अयुतसयाेत समवायः —
इययमयुपगमाे मृषैव तेषाम्, ासय
कायाकारणयायुतसवानुपपेः । अथायतरापे
एवायमयुपगमः यात् — अयुतसय कायय कारणेन
सबधः समवाय इित, एवमप ागसयालधाकय

©CHIRANJIBI KHATIWADA िवषयसूची


397 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कायय कारणेन सबधाे नाेपपते, यायवासबधय ।
सं भूवा सबयत इित चेत्, ाारणसबधाकायय
सावयुपगयमानायामयुतसभावात्, कायकारणयाेः
संयाेगवभागाै न वेते इतीदं दुं यात् । यथा
चाेपमायायय काययय वभुभराकाशादभयातरै ः
सबधः संयाेग एवायुपगयते, न समवायः, एवं
कारणयेणाप सबधः संयाेग एव यात्, न समवायः । नाप
संयाेगय समवायय वा सबधय सबधयितरे केणातवे
कमाणमत ; सबधशदयययितरे केण
संयाेगसमवायशदययदशनायाेरतवमित चेत्, न ;
एकवेऽप वपबापापेया अनेकशदययदशनात् ।
यथैकाेऽप सन् देवदाे लाेके वपं सबधपं चापेय
अनेकशदययभाभवित — मनुयाे ाणः ाेियाे वदायाे
बालाे युवा थवरः पता पुः पाैाे ाता जामातेित, यथा
चैकाप सती रे खा थानायवेन िनवशमाना
एकदशशतसहादशदययभेदमनुभवित, तथा सबधनाेरेव
सबधशदयययितरे केण संयाेगसमवायशदययाहवम्, न

©CHIRANJIBI KHATIWADA िवषयसूची


398 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यितरववतवेन — इयुपलधलणायानुपलधेः
अभावः ववतरय ; नाप सबधवषयवे
सबधशदयययाेः सततभावसः ; वपबापापेयेित
— उाेरवात् । तथावामनसामदेशवा संयाेगः
सवित, देशवताे यय देशवता यातरे ण संयाेगदशनात्
; कपताः देशा अवामनसां भवयतीित चेत्, न ;
अवमानाथकपनायां सवाथससात्, इयानेवावमानाे
वाेऽवाे वा अथः कपनीयः, नाताेऽधकः — इित
िनयमहेवभावात्, कपनाया वायवाभूतवसवा —
न च वैशेषकैः कपतेयः षः पदाथेयाेऽयेऽधकाः शतं
सहं वा अथा न कपयतया इित िनवारकाे हेतरत ;
ताै यै याेचते तसयेत् ; ककृपाल ः ाणनां
दुःखबलः संसार एव मा भूदित कपयेत् ; अयाे वा यसनी
मुानामप पुनपं कपयेत् ; कतयाेिनवारकः यात् ।
कायत् — ायां परमाणुयां िनरवयवायां सावयवय
णुकयाकाशेनेव संेषानुपपः ; न ाकाशय पृथयादनां
च जतकावसंेषाेऽत ;

©CHIRANJIBI KHATIWADA िवषयसूची


399 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कायकारणययाेरातायभावाेऽयथा नाेपपत इयवयं
कयः समवाय इित चेत्, न ; इतरे तरायवात् —
कायकारणयाेह भेदसावातायभावसः
अातायभावसाै च तयाेभेदसः — कुडबदरवत् —
इतीतरे तरायता यात् ; न ह कायकारणयाेभेद
अातायभावाे वा वेदातवादभरयुपगयते, कारणयैव
संथानमां कायमययुपगमात् ॥
कायत् — परमाणूनां परछवात्, यावयाे दशः —
षट् अाै दश वा — तावरवयवैः सावयवाते युः,
सावयववादिनया — इित िनयविनरवयववायुपगमाे
बायेत । यांवं दभेदभेदनाेऽवयवाकपयस, त एव मम
परमाणव इित चेत्, न ; थूलसूतारतयमेण अा
परमकारणानाशाेपपेः — यथा पृथवी णुकापेया
थूलतमा वतभूताप वनयित, ततः सूं सूतरं च
पृथयेकजातीयकं वनयित, तताे णुकम्, तथा परमाणवाेऽप
पृथयेकजातीयकवानयेयुः । वनयताेऽयवयववभागेनैव
वनयतीित चेत्, नायं दाेषः ; यताे घृतकाठयवलयनवदप

©CHIRANJIBI KHATIWADA िवषयसूची


400 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वनाशाेपपमवाेचाम — यथा ह
घृतसवणादनामवभयमानावयवानामयसंयाेगात्
वभावापया काठयवनाशाे भवित, एवं परमाणूनामप
परमकारणभावापया मूयादवनाशाे भवयित । तथा
कायाराेऽप नावयवसंयाेगेनैव केवले न भवित,
ीरजलादनामतरेणायवयवसंयाेगातरं
दधहमादकायारदशनात् ।
तदेवमसारतरतकसधवादरकारणुितववाितवणै
शैमवादभरपरगृहीतवादयतमेवानपेा
अपरमाणुकारणवादे काया ेयाेथभरित वाशेषः ॥१७

५६. समदु ायािधकरणम्
189. समुदाय उभयहेतुकेऽिप तदप्राि�ः ॥२।२।१८॥
वैशेषकरााताे दुयुयाेगाेदवराेधाछापरहा
नापेतय इयुम् ; साेऽधवैनाशक इित
वैनाशकवसायासववैनाशकरााताे नतरामपेतय
इतीदमदानीमुपपादयामः । स च बकारः,

©CHIRANJIBI KHATIWADA िवषयसूची


401 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ितपभेदानेयभेदाा ; तैते याे वादनाे भवत —
केचसवातववादनः ; केचानातवमावादनः ; अये
पुनः सवशूयववादन इित । त ये सवातववादनाे
बामातरं च ववयुपगछत, भूतं भाैितकं च, चं चैं च,
तांतावितूमः । त भूतं पृथवीधावादयः, भाैितकं
पादयरादय, चतये च पृथयादपरमाणवः
खरेहाेणेरणवभावाः, ते पृथयादभावेन संहयते — इित
मयते ; तथा पवानवेदनासंासंकारसंकाः पकधाः,
तेऽययां सवयवहारापदभावेन संहयते — इित मयते

तेदमभधीयते — याेऽयमुभयहेतक उभयकारः समुदायः
परे षामभेतः — अणुहेतक भूतभाैितकसंहितपः,
कधहेतक पकधीपः — तभयहेतकेऽप
समुदायेऽभेयमाणे, तदािः यात् — समुदायाािः
समुदायभावानुपपरयथः । कुतः ? समुदायनामचेतनवात्,
चाभवलनय च समुदायसधीनवात्, अयय च
कयचेतनय भाेुः शासतवा थरय

©CHIRANJIBI KHATIWADA िवषयसूची


402 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
संहतरनयुपगमात्, िनरपेवृययुपगमे च
वृयनुपरमसात्,
अाशययाययवानयवायामिनयवात्,
णकवायुपगमा िनयापारवावृयनुपपेः ।
तासमुदायानुपपः ; समुदायानुपपाै च तदाया
लाेकयाा ल येत ॥१८ ॥
190. इतरेतरप्रत्ययत्वािदित चेन्नोत्पि�मात्रिनिम�त्वात्
॥२।२।१९॥
यप भाेा शासता वा केतनः संहता थराे
नायुपगयते, तथायवादनामतरे तरकारणवादुपपते
लाेकयाा ; तयां चाेपपमानायां न कदपरमपेतयमत
; ते चावादयः — अवा संकारः वानं नाम पं
षडायतनं पशः वेदना तृणा उपादानं भवः जाितः जरा मरणं
शाेकः परदेवना दुःखं दुमनता — इयेवंजातीयका
इतरे तरहेतकाः साैगते समये चसंा िनदाः,
चपताः ; सवेषामययमवादकलापाेऽयायेयः ;
तदेवमवादकलापे परपरिनमनैमकभावेन

©CHIRANJIBI KHATIWADA िवषयसूची


403 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
घटयवदिनशमावतमानेऽथा उपपः सात इित चेत्, त
। कात् ? उपमािनमवात् — भवेदप
ु पः सातः,
यद सातय कममवगयेत ; न ववगयते ; यत
इतरे तरययवेऽयवादनां पूवपूवम्
उराेरयाेपमािनमं भवत् भवेत्, न त साताेपेः
कमं सवित । नववादभरथादायते सात
इयुम् ; अाेयते — यद तावदयमभायः — अवादयः
सातमतरे णाानमलभमाना अपेते सातमित, तततय
सातय कमं वयम् ; त
िनयेवयणुवयुगयमानेवायायभूतेषु च भाेृषु सस न
सवतीयुं वैशेषकपरायाम् ; कम पुनः
णकेवयणुषु भाेृरहतेवायायशूयेषु वायुपगयमानेषु
सवेत् । अथायमभायः — अवादय एव सातय
िनममित, कथं तमेवायाानं लभमानातयैव िनमं
युः । अथ मयसे — साता एवानादाै संसारे
सतयानुवतते, तदायाावादय इित, तदप
सातासंघातातरमुपमानं िनयमेन वा सशमेवाेपेत,

©CHIRANJIBI KHATIWADA िवषयसूची


404 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अिनयमेन वा सशं वसशं वाेपेत ; िनयमायुपगमे
मनुयपुलय देवितययाेिननारकायभावः ायात् ;
अिनयमायुपगमेऽप मनुयपुलः कदाचणेन हती भूवा
देवाे वा पुनमनुयाे वा भवेदित ायात् ;
उभयमययुपगमवम् । अप च याेगाथः सातः यात्,
स जीवाे नात थराे भाेा इित तवायुपगमः ; तत भाेगाे
भाेगाथ एव, स नायेन ाथनीयः ; तथा माेाे माेाथ एवेित
मुमुणा नायेन भवतयम् ; अयेन चेायेताेभयम्,
भाेगमाेकालावथायना तेन भवतयम् ; अवथायवे
णकवायुपगमवराेधः ।
तादतरे तराेपमािनमवमवादनां यद भवेत्, भवत
नाम ; न त सातः सयेत,् भाेभावात् — इयभायः ॥१९

191. उ�रोत्पादे च पूवर्िनरोधात् ॥२।२।२०॥
उमेतत् — अवादनामुपमािनमवा
सातसरतीित ; तदप त उपमािनमवं न
सवतीतीदमदानीमुपपाते । णभवादनाेऽयमयुपगमः —

©CHIRANJIBI KHATIWADA िवषयसूची


405 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उरणे उपमाने पूवः णाे िनयत इित ; न
चैवमयुपगछता पूवाेरयाेः णयाेहेतफलभावः शते
सपादयतम्, िनयमानय िनय वा
पूवणयाभावतवादुरणहेतवानुपपेः ; अथ भावभूतः
परिनपावथः पूवण उरणय हेतरयभायः, तथाप
नाेपपते, भावभूतय पुनयापारकपनायां
णातरसबधसात् ; अथ भाव एवाय यापार
इयभायः, तथाप नैवाेपपते, हेतवभावानुपरय
फलयाेपयसवात् ; वभावाेपरागायुपगमे च, हेतवभावय
फलकालावथायवे सित, णभायुपगमयागसः ; वनैव
वा वभावाेपरागेण हेतफलभावमयुपगछतः सव
ताेरितसः । अप चाेपादिनराेधाै नाम वतनः वपमेव
वा याताम्, अवथातरं वा, ववतरमेव वा — सवथाप
नाेपपते ; यद तावतनः वपमेवाेपादिनराेधाै याताम्,
तताे वतशद उपादिनराेधशदाै च पयायाः ायुः ; अथात
कशेष इित मयेत — उपादिनराेधशदायां मयवितनाे
वतन अाताये अवथे अभलयेते इित,

©CHIRANJIBI KHATIWADA िवषयसूची


406 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवमयातमयणयसबधवातनः
णकवायुपगमहािनः ; अथायतयितरावेवाेपादिनराेधाै
वतनः याताम् — अमहषवत्, तताे वत
उपादिनराेधायामसंपृमित वतनः शातवसः ; यद च
दशनादशने वतन उपादिनराेधाै याताम्, एवमप ृ धमाै ताै
न वतधमावित वतनः शातवस एव । तादयसतं
साैगतं मतम् ॥२० ॥
192. असित प्रित�ोपरोधो यौगपद्यमन्यथा ॥२।२।२१॥
णभवादे पूवणाे िनराेधतवााेरय णय
हेतभवतीयुम् ; अथासयेव हेताै फलाेपं ूयात्, ततः
िताेपराेधः यात् — चतवधाहेतूतीय चचैा उपत
इतीयं िता हीयेत ; िनहेतकायां चाेपावितबधासव
सवाेपेत । अथाेरणाेपयावावदवितते पूवण इित
ूयात्, तताे याैगपं हेतफलयाेः यात् ; तथाप िताेपराेध
एव यात् — णकाः सवे संकारा इतीयं िताेपयेत
॥२१ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


407 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
193. प्रितसंख्याऽप्रितसंख्यािनरोधाप्राि�रिवच्छे दात्
॥२।२।२२॥
अप च वैनाशकाः कपयत — बुबाेयं
यादयसंकृतं णकं चेित ; तदप च यम् —
ितसंयाितसंयािनराेधाै अाकाशं चेयाचते ; यमप चैतत्
अवत अभावमां िनपायमित मयते ; बुपूवकः कल
वनाशाे भावानां ितसंयािनराेधाे नाम भायते ;
तपरताेऽितसंयािनराेधः ; अावरणाभावमामाकाशमित ।
तेषामाकाशं परतायायायित ; िनराेधयमदानीं याचे
— ितसंयाितसंयािनराेधयाेः अािरसव इयथः ।
कात् ? अवछे दात् — एताै ह ितसंयाितसंयािनराेधाै
सतानगाेचराै वा याताम्, भावगाेचराै वा ; न
तावसतानगाेचराै सवतः, सवेवप सतानेषु
सतािननामवछेन हेतफलभावेन सतानवछे दयासवात्
; नाप भावगाेचराै सवतः — न ह भावानां िनरवयाे
िनपायाे वनाशः सवित, सवावयवथास
यभानबले नावयवछे ददशनात्,

©CHIRANJIBI KHATIWADA िवषयसूची


408 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अपयभानावयवथास च
ृ ेनावयवछे देनायाप
तदनुमानात् । तापरपरकपतय िनराेधययानुपपः
॥२२ ॥
194. उभयथा च दोषात् ॥२।२।२३॥
याेऽयमवादिनराेधः ितसंयािनराेधातःपाती
परपरकपतः, स सयानाा सपरकरायात् ; वयमेव
वा — पूववकपे िनहेतकवनाशायुपगमहािनसः ;
उरंत मागाेपदेशानथसः । एवमुभयथाप
दाेषसादसमसमदं दशनम् ॥२३ ॥
195. आकाशे चािवशेषात् ॥२।२।२४॥
य तेषामेवाभेतं िनराेधयमाकाशं च िनपायमित —
त िनराेधयय िनपायवं पुरताराकृतम् ;
अाकाशयेदानीं िनरायते । अाकाशे चायुाे
िनपायवायुपगमः, ितसंयाितसंयािनराेधयाेरव
वतवितपेरवशेषात् । अागमामायाावत् ‘अान
अाकाशः सूतः’ (तै. उ. २-१-१) इयादुितय अाकाशय
च वतवसः । वितपाित त शदगुणानुमेयवं

©CHIRANJIBI KHATIWADA िवषयसूची


409 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वयम् — गधादनां गुणानां पृथयादववायवदशनात् ।
अप च अावरणाभावमामाकाशमछताम्, एकसपणे
पतयावरणय
वमानवासपणातरयाेपसताेऽनवकाशवसः ;
यावरणाभावत पितयतीित चेत् — येनावरणाभावाे
वशेयते, तह वतभूतमेवाकाशं यात्, न अावरणाभावमाम्
; अप च अावरणाभावमामाकाशं मयमानय साैगतय
वायुपगमवराेधः सयेत ; साैगते ह समये ‘पृथवी भगवः
कंसया’ इयितवचनवाहे पृथयादनामते ‘वायुः
कंसयः’ इयय य ितवचनं भवित —
‘वायुराकाशसयः’ इित ; तदाकाशयावतवे न समसं
यात् ; तादययुमाकाशयावतवम् । अप च
िनराेधयमाकाशं च यमयेतपायमवत िनयं चेित
वितषम् ; न वतनाे िनयवमिनयवं वा सवित,
ववायवामधमयवहारय ; धमधमभावे ह
घटादवतवमेव यात्, न िनपायवम् ॥२४ ॥
196. अनुस्मृते� ॥२।२।२५॥
©CHIRANJIBI KHATIWADA िवषयसूची
410 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अप च वैनाशकः सवय वतनः णकतामयुपयन्
उपलधुरप णकतामयुपेयात् ; न च सा सवित ;
अनुृतेः — अनुभवम् उपलधमनूपमानं रणमेव
अनुृितः ; सा चाेपलयेककतृका सती सवित,
पुषातराेपलधवषये पुषातरय ृयदशनात् ; कथं ह
‘अहमदाेऽाम् — इदं पयाम’ इित च
पूवाेरदशयेकसित ययः यात् । अप च
दशनरणयाेः कतयेकयः यभाययः सवय
लाेकय सः — ‘अहमदाेऽाम् — इदं पयाम’ इित ;
यद ह तयाेभः कता यात्, ततः ‘अहं राम —
अाीदयः’ इित तीयात् ; न वेवं येित कत् ; यैवं
ययत दशनरणयाेभमेव कतारं सवलाेकाेऽवगछित —
‘रायहम् — असावदाेऽाीत्’ इित ; इह त
‘अहमदाेऽाम्’ इित दशनरणयाेवैनाशकाेऽयाानमेवैकं
कतारमवगछित ; न ‘नाहम्’ इयानाे दशनं िनवृं िनते
— यथा अरनुणाेऽकाश इित वा । तैवं सयेकय
दशनरणलणणयसबधे णकवायुपगमहािनरपरहाया

©CHIRANJIBI KHATIWADA िवषयसूची


411 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वैनाशकय यात् । तथा अनतरामनतरामान एव ितपं
यभजानेककतृकाम् अा उमादुासात्, अतीता
ितपीः अा जन अाैककतृकाः ितसदधानः, कथं
णभवाद वैनाशकाे नापपेत ? स यद ूयात्
सायादेतसपयत इित, तं ितूयात् — तेनेदं सशमित
यायवासायय, णभवादनः
सशयाेयाेवतनाेह
 ीतरेकयाभावात्, सायिनमं
ितसधानमित मयालाप एव यात् ; याेपूवाेरयाेः
णयाेः सायय हीतैकः, तथा सयेकय
णयावथानाणकविता पीड ेत ; ‘तेनेदं सशम्’ इित
ययातरमेवेदम्, न पूवाेरणयहणिनममित चेत्, न ;
तेन इदम् इित भपदाथाेपादानात् ; ययातरमेव
चेसायवषयं यात्, ‘तेनेदं सशम्’ इित
वायाेगाेऽनथकः यात्, सायम् इयेव याेगः ायात् ।
यदा ह लाेकसः पदाथः परकैन परगृते, तदा
वपसः परपदाेषाे वा उभयमयुयमानं
परकाणामान यथाथवेन न बुसतानमाराेहित ।

©CHIRANJIBI KHATIWADA िवषयसूची


412 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवमेवैषाेऽथः इित िनतं यत्, तदेव वयम् ;
तताेऽयदुयमानं बलापवमानः केवलं यापयेत् । न
चायं सायासंयवहाराे युः ; तावावगमात्,
तसशभावानवगमा । भवेदप कदाचावतिन
वलसवात् ‘तदेवेदं यात्, तसशं वा’ इित सदेहः ;
उपलधर त सदेहाेऽप न कदाचवित — ‘स एवाहं यां
तसशाे वा’ इित, ‘य एवाहं पूवेुरां स एवाहम राम’
इित िनततावाेपलात् । तादयनुपपाे वैनाशकसमयः
॥२५ ॥
197. नासतोऽ��त्वात् ॥२।२।२६॥
इतानुपपाे वैनाशकसमयः, यतः
थरमनुयायकारणमनयुपगछताम्
अभावाावाेपरयेतदापेत ; दशयत चाभावाावाेपम्
— ‘नानुपमृ ादुभावात्’ इित ; वना कल बीजादुर
उपते, तथा वनाीराध, मृपडा घटः ;
कूटथाेकारणाकायमुपेत, अवशेषासव सवत उपेत ;
तादभावतेयाे

©CHIRANJIBI KHATIWADA िवषयसूची


413 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
बीजादयाेऽुरादनामुपमानवादभावाावाेपः — इित
मयते । तेदमुयते — ‘नासताेऽवात्’ इित । नाभावााव
उपते ; यभावााव उपेत,
अभाववावशेषाकारणवशेषायुपगमाेऽनथकः यात् ; न ह,
बीजादनामुपमृदतानां याेऽभावतयाभावय शशवषाणादनां
च, िनःवभाववावशेषादभाववे कशेषाेऽत ; येन,
बीजादेवाुराे जायते ीरादेव दध — इयेवंजातीयकः
कारणवशेषायुपगमाेऽथवायात् ; िनवशेषय वभावय
कारणवायुपगमे शशवषाणादयाेऽयुरादयाे जायेरन् ; न
चैवं यते ; यद पुनरभावयाप वशेषाेऽयुपगयेत —
उपलादनामव नीलवादः, तताे वशेषववादेवाभावय
भाववमुपलादवसयेत ; नायभावः कयचदुपहेतः
यात्, अभाववादेव, शशवषाणादवत् ; अभावा
भावाेपावभावावतमेव सव काय यात् ; न चैवं यते,
सवय च वतनः वेन वेन पेण भावानैवाेपलयमानवात्
; न च मृदवताः शरावादयाे भावातवादवकाराः
केनचदयुपगयते ; मृकारानेव त मृदवताावान् लाेकः

©CHIRANJIBI KHATIWADA िवषयसूची


414 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
येित । यूम् — वपाेपमदमतरे ण कयचकूटथय
वतनः कारणवानुपपेरभावाावाेपभवतमहतीित,
त
ु म्, थरवभावानामेव सवणादनां यभायमानानां
चकादकारणभावदशनात् ; येवप बीजादषु वपाेपमदाे
लयते, तेवप नासावुपमृमाना पूवावथा उरावथायाः
कारणमयुपगयते, अनुपमृमानानामेवानुयायनां
बीजावयवानामुरादकारणभावायुपगमात् । तादसः
शशवषाणादयः सदुपयदशनात्, स सवणादयः
सदुपदशनात्, अनुपपाेऽयमभावाावाेपययुपगमः । अप
च चतभचैा उपते परमाणुय भूतभाैितकलणः
समुदाय उपते — इययुपगय, पुनरभावाावाेपं
कपयरयुपगतमपवानैवैनाशकैः सवाे लाेक अाकुलयते
॥२६ ॥
198. उदासीनानामिप चैवं िसिद्धः ॥२।२।२७॥
यद चाभावाावाेपरयुपगयेत, एवं
सयुदासीनानामनीहमानानामप जनानामभमतसः यात्,
अभावय सलभवात् । कृषीवलय ेकमययतमानयाप

©CHIRANJIBI KHATIWADA िवषयसूची


415 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सयिनपः यात् ; कुलालय च
मृसंयायामयतमानयाप अमाेपः ; ततवाययाप
ततूनतवानयाप तवानयेव वलाभः ; वगापवगयाे न
ककथसमीहेत । न चैतुयते अयुपगयते वा केनचत्
। तादनुपपाेऽयमभावाावाेपययुपगमः ॥२७ ॥
५७. अभावािधकरणम्
199. नाभाव उपलब्धेः ॥२।२।२८॥
एवं बााथवादमाय समुदायाायादषु दूषणेषूावतेषु
वानवाद बाै इदानीं यवितते — केषाकल वनेयानां
बाे वतयभिनवेशमालय तदनुराेधेन बााथवादयेयं
वरचता । नासाै सगताभायः । तय त वानैककधवाद
एवाभेतः । तं वानवादे बुाढे न पेणातथ एव
माणमेयफलयवहारः सव उपपते, सयप बाेऽथे
बुाराेहमतरे ण माणादयवहारानवतारात् । कथं पुनरवगयते
— अतथ एवायं सवयवहारः, न वानयितराे
बााेऽथाेऽतीित ? तदसवादयाह — स ह
बााेऽथाेऽयुपगयमानः परमाणवाे वा युः, तसमूहा वा

©CHIRANJIBI KHATIWADA िवषयसूची


416 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तादयः युः ; त न तावपरमाणवः
तादययपरछे ा भवतमहत,
परमावाभासानानुपपेः ; नाप तसमूहाः तादयः, तेषां
परमाणुयाेऽयवानयवायां िनपयतमशवात् । एवं
जायादनप याचीत । अप च अनुभवमाेण
साधारणानाे ानय जायमानय याेऽयं ितवषयं पपातः
— तानं कुड ानं घटानं पटानमित, नासाै
ानगतवशेषमतरे णाेपपत इयवयं वषयसायं
ानयाकतयम् ; अकृते च तवषयाकारय
ानेनैवाववादपाथका बााथसावकपना । अप च
सहाेपलिनयमादभेदाे वषयवानयाेरापतित ; न
नयाेरेकयानुपलेऽययाेपलाेऽत ; न चैतवभावववेके
युम्, ितबधकारणाभावात् ; तादयथाभावः ।
वादवेदं यम् — यथा ह
वमायामरयुदकगधवनगरादयया वनैव बाेनाथेन
ााहकाकारा भवत ; एवं जागरतगाेचरा अप
तादयया भवतमहतीयवगयते, ययवावशेषात् ।

©CHIRANJIBI KHATIWADA िवषयसूची


417 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कथं पुनरसित बााथे ययवैचयमुपपते ?
वासनावैचयादयाह — अनादाै ह संसारे बीजाुरवानानां
वासनानां चायाेयिनमनैमकभावेन वैचयं न
वितषयते ; अप च अवययितरे कायां वासनािनममेव
ानवैचयमयवगयते, वादवतरे णायथ वासनािनमय
ानवैचयय उभायामयावायामयुपगयमानवात्, अतरे ण
त वासनामथिनमय ानवैचतयय मया
अनयुपगयमानवात् ; तादयभावाे बााथयेित । एवं ाे
ूमः —
नाभाव उपलधेरित । न खवभावाे बायाथयायवसातं
शते । कात् ? उपलधेः — उपलयते ह ितययं
बााेऽथः — तः कुड ं घटः पट इित ; न
चाेपलयमानयैवाभावाे भवतमहित ; यथा ह क
ु ानाे
भुजसायायां तृाै वयमनुभूयमानायामेवं ूयात् — ‘नाहं भुे
न वा तृयाम’ इित — तदयसकषेण वयमुपलभमान
एव बामथम्, ‘नाहमुपलभे न च साेऽत’ इित वन्,
कथमुपादेयवचनः यात् । ननु नाहमेवं वीम — ‘न

©CHIRANJIBI KHATIWADA िवषयसूची


418 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कदथमुपलभे’ इित ; कं त ‘उपलधयितरं नाेपलभे’
इित वीम ; बाढमेवं वीष िनरुशवाे तडय, न त
युुपेतं वीष, यत उपलधयितरे काेऽप
बलादथयायुपगतयः, उपलधेरेव ; न ह कदुपलधमेव
तः कुड ं चेयुपलभते ; उपलधवषयवेनव
ै त
तकुड ादसवे लाैकका उपलभते । अत एवमेव सवे
लाैकका उपलभते, यत् याचाणा अप बामथम्
एवमाचते — ‘यदतेयपं तहवदवभासते’ इित — तेऽप
ह सवलाेकसां बहरवभासमानां संवदं ितलभमानाः,
यायातकामा बामथम्, ‘बहवत्’ इित वकारं कुवत ;
इतरथा ह कात् ‘बहवत्’ इित ूयुः ; न ह ‘वणुमाे
वयापुवदवभासते’ इित कदाचीत ; तात् यथानुभवं
तवम् अयुपगछः बहरे वावभासते इित युम्
अयुपगतम्, न त बहवत् अवभासत इित । ननु
बायाथयासवात् बहवदवभासते इययवसतम् ; नायं
साधुरयवसायः, यतः माणवृयवृपूवकाै
सवासवाववधायेत,े न पुनः सवासवपूवके

©CHIRANJIBI KHATIWADA िवषयसूची


419 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
माणवृयवृी ; य यादनामयतमेनाप
माणेनाेपलयते, तसवित ; यु न केनचदप
माणेनाेपलयते, त सवित ; इह त यथावं सवै रेव
माणैबााेऽथ उपलयमानः कथं यितरे कायितरे कादवकपैन
सवतीयुयेत — उपलधेरेव । न च ानय
वषयसायाषयनाशाे भवित, असित वषये
वषयसायानुपपेः, बहपलधे वषयय ; अत एव
सहाेपलिनयमाेऽप ययवषययाेपायाेपेयभावहेतकः, न
अभेदहेतकः — इययुपगतयम् । अप च घटानं
पटानमित वशेषणयाेरेव घटपटयाेभेदः, न वशेयय ानय
— यथा शाे गाैः कृणाे गाैरित शाैकाययाेरेव भेदः, न
गाेवय । ायां च भेद एकय साे भवित, एका याेः
; तादथानयाेभद
े ः ; तथा घटदशनं घटरणमयाप
ितपयम् ; अाप ह वशेययाेरेव दशनरणयाेभेदः, न
वशेषणय घटय — यथा ीरगधः ीररस इित
वशेययाेरेव गधरसयाेभेदः, न वशेषणय ीरय, तत् ।
अप च याेवानयाेः पूवाेरकालयाेः वसंवेदनेनैव उपीणयाेः

©CHIRANJIBI KHATIWADA िवषयसूची


420 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इतरे तरााहकवानुपपः ; तत — वानभेदिता
णकवादधमिता
वलणसामायलणवायवासकवावाेपवसदसमबधमाे
ादिता वशागताः — ता हीयेरन् । कायत् —
वानं वानमययुपगछता, बााेऽथः तः
कुड मयेवंजातीयकः काायुपगयत इित वयम् ।
वानमनुभूयत इित चेत्, बााेऽयथाेऽनुभूयत एवेित
युमयुपगतम् ; अथ वानं
काशाकवादपववयमेवानुभूयते, न तथा बााेऽयथ
इित चेत् — अयतवां वािन यामयुपगछस —
अराानं दहतीितवत् ; अवं त लाेकसम् —
वायितरेन वानेन बााेऽथाेऽनुभूयत इित नेछस ;
अहाे पाडयं महशतम् ; न चाथायितरमप वानं
वयमेवानुभूयते, वािन यावराेधादेव । ननु वानय
वपयितरावे, तदययेन ां तदययेन —
इयनवथा ााेित ; अप च दपवदवभासाकवाानय
ानातरं कपयतः समवादवभायावभासकभावानुपपेः

©CHIRANJIBI KHATIWADA िवषयसूची


421 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कपनानथमित तदुभयमयसत्, वानहणमा एव
वानसाणाे हणाकाानुपादादनवथाशानुपपेः,
सायययाे वभाववैषयादुपलपलयभावाेपपेः,
वयंसय च साणाेऽयायेयवात् । कायत् —
दपवानमवभासकातरिनरपें वयमेव थते — इित
वता अमाणगयं वानमनवगतृकमयुं यात् —
शलाघनमयथदपसहथनवत् ; बाढमेवम् —
अनुभवपवाु वानयेाे नः पवया अनुायत इित
चेत्, न ; अययावगतःसाधनय दपादथनदशनात् ;
अताे वानयायवभायवावशेषासयेवायवगतर
थनं दपवदयवगयते । साणाेऽवगतः
वयंसतामुपपता, वयं थते वानम् इयेष एव मम
पवया वाचाेयुतरे णात इित चेत्, न ;
वानयाेपवंसानेकवादवशेषववायुपगमात् ; अतः
दपवानयाप यितरावगयवमाभः साधतम्
॥२८ ॥
200. वैधम्यार्च्च न स्वप्नािदवत् ॥२।२।२९॥
©CHIRANJIBI KHATIWADA िवषयसूची
422 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यदुं बााथापलापना — वादययवागरतगाेचरा
अप तादयया वनैव बाेनाथेन भवेयुः,
ययवावशेषादित, तितवयम् ; अाेयते — न
वादययवायया भवतमहत । कात् ? वैधयात्
— वैधय ह भवित वजागरतयाेः । कं पुनवैधयम् ?
बाधाबाधावित ूमः — बायते ह वाेपलधं वत ितबुय
— मया मयाेपलधाे महाजनसमागम इित, न त मम
महाजनसमागमः, िनालानं त मे मनाे बभूव, तेनैषा
ातभूवेित ; एवं मायादवप भवित यथायथं बाधः ; नैवं
जागरताेपलधं वत तादकं कयादयवथायां बायते ।
अप च ृितरे षा, यवदशनम् ; उपलधत जागरतदशनम्
; ृयुपलयाे यमतरं वयमनुभूयते
अथवयाेगसयाेगाकम् — इं पुं राम, नाेपलभे,
उपलधुमछामीित । तैवं सित न शते वुम् — मया
जागरताेपलधः, उपलधवात्, वाेपलधवदित —
उभयाेरतरं वयमनुभवता ; न च वानुभवापलापः
ामािनभयुः कतम् । अप च

©CHIRANJIBI KHATIWADA िवषयसूची


423 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अनुभववराेधसाागरतययानां वताे िनरालबनतां
वुमशवता वययसाधयाुमयते ; न च, याे यय
वताे धमाे न सवित साेऽयय साधयाय सवयित ;
न णाेऽनुभूयमान उदकसाधयाछताे भवयित ; दशतं
त वैधय वजागरतयाेः ॥२९ ॥
201. न भावोऽनुपलब्धेः ॥२।२।३०॥
यदयुम् — वनायथेन
 ानवैचयं
वासनावैचयादेवावकपत इित, तितवयम् ; अाेयते —
न भावाे वासनानामुपपते, वपेऽनुपलधेबाानामथानाम् ;
अथाेपलधिनमा ह यथ नानापा वासना भवत ।
अनुपलयमानेषु वथेषु कंिनमा वचा वासना भवेयुः ?
अनादवेऽयधपरपरायायेनाितैवानवथा यवहारवलाेपनी
यात्, नाभायसः ;
यावयवययितरे कावथापलापनाेपयताै — वासनािनममेवेदं
ानजातं नाथिनममित, तावयेवं सित युाै याै, वना
अथाेपलया वासनानुपपेः । अप च वनाप
वासनाभरथाेपलयुपगमात्, वना वथाेपलया

©CHIRANJIBI KHATIWADA िवषयसूची


424 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वासनाेपयनयुपगमात् अथसावमेवावययितरे कावप
ितापयतः । अप च वासना नाम संकारवशेषाः ;
संकारा नायमतरे णावकपते एवं लाेके वात् ; न च
तव वासनायः कदत, माणताेऽनुपलधेः ॥३० ॥
202. �िणकत्वाच्च ॥२।२।३१॥
यदयालयवानं नाम वासनायवेन परकपतम्, तदप
णकवायुपगमादनवथतवपं सत्, वृवानव
वासनानामधकरणं भवतमहित ; न ह
कालयसबधयेकवययसित कूटथे वा सवाथदशिन
देशकालिनमापेवासनाधीनृितितसधानादयवहारः
सवित ; थरवपवे वालयवानय सातहािनः ।
अप च वानवादेऽप णकवायुपगमय समानवात्, यािन
बााथवादे णकविनबधनािन दूषणायुावतािन —
‘उराेपादे च पूविनराेधात्’ इयेवमादिन,
तानीहायनुसधातयािन । एवमेताै ावप वैनाशकपाै
िनराकृताै — बााथवादपाे वानवादप ;
शूयवादपत सवमाणवितष इित तराकरणाय नादरः

©CHIRANJIBI KHATIWADA िवषयसूची


425 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यते । न यं सवमाणसाे
लाेकयवहाराेऽयवमनधगय शतेऽपाेतम्, अपवादाभावे
उसगसेः ॥३१ ॥
203. सवर्थानुपप�े� ॥२।२।३२॥
कं बना ? सवकारे ण — यथा यथायं वैनाशकसमय
उपपमवाय परयते तथा तथा — सकताकूपवदयत एव
; न कादयाेपपं पयामः ; अतानुपपाे
वैनाशकतयवहारः । अप च
बााथवानशूयवादयमतरे तरवमुपदशता सगतेन
पीकृतमानाेऽसबलापवम्, ेषाे वा जास —
वाथितपया वमुेयुरमाः जा इित ।
सवथायनादरणीयाेऽयं सगतसमयः ेयकामैरयभायः ॥३२

५८. एकिस्मन्नसम्भवािधकरणम्
204. नैकिस्मन्नसम्भवात् ॥२।२।३३॥
िनरतः सगतसमयः ; ववसनसमय इदानीं िनरयते ।
स चैषां पदाथाः सताः —

©CHIRANJIBI KHATIWADA िवषयसूची


426 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जीवाजीवावसंवरिनजरबधमाेा नाम ; संेपतत ावेव
पदाथाै जीवाजीवायाै, यथायाेगं तयाेरेवेतरातभावात् — इित
मयते । तयाेरममपरं पमाचते, पातकाया नाम —
जीवातकायः पुलातकायाे धमातकायाेऽधमातकाय
अाकाशातकायेित ।
सवेषामयेषामवातरभेदाबवधावसमयपरकपतावणयत
। सव चेमं सभनयं नाम यायमवतारयत — यादत,
याात, यादत च नात च, यादवयः, यादत
चावय, याात चावय, यादत च नात
चावयेित ; एवमेवैकविनयवादवपीमं सभनयं
याेजयत ॥
अाचहे — नायमयुपगमाे यु इित । कुतः ?
एकसवात् । न ेकधमण
युगपसदसवादवधमसमावेशः सवित, शीताेणवत् ; य
एते सपदाथा िनधारता एतावत एवंपाेित, ते तथैव वा
युः, नैव वा तथा युः ; इतरथा ह, तथा वा युरतथा
वेयिनधारतपं ानं संशयानवदमाणमेव यात् ।

©CHIRANJIBI KHATIWADA िवषयसूची


427 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नवनेकाकं ववित िनधारतपमेव ानमुपमानं
संशयानवामाणं भवतमहित ; नेित ूमः — िनरुशं
नेकातवं सववतषु ितजानानय िनधारणयाप
वतवावशेषात्, ‘यादत याात’
इयादवकपाेपिनपातादिनधारणाकतैव यात् ; एवं
िनधारयतिनधारणफलय च यापेऽतता, या पे
नाततेित । एवं सित कथं माणभूतः सन् तीथकरः
माणमेयमातृमितविनधारतास उपदेुं शयात् ? कथं
वा तदभायानुसारणतदुपदेऽथेऽिनधारतपे वतेरन् ?
एेकातकफलविनधारणे ह सित तसाधनानुानाय सवाे
लाेकाेऽनाकुलः वतते, नायथा ; अतािनधारताथ शां
णयन् माेवदनुपादेयवचनः यात् । तथा
पानामतकायानां पवसंया ‘अत वा नात वा’ इित
वकयमाना, याावदेकपे, पातरे त न यात् —
इयताे यूनसंयावमधकसंयावं वा ायात् । न चैषां
पदाथानामवयवं सवित ; अवयाेाेयेरन् ; उयते
चावयाेित वितषम् ; उयमाना तथैवावधायते

©CHIRANJIBI KHATIWADA िवषयसूची


428 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नावधायत इित च । तथा तदवधारणफलं सयदशनमत वा
नात वा — एवं तपरतमसयदशनमयत वा नात वा
— इित लपन् माेपयैव यात्, न यायतयपय
। वगापवगयाे पे भावः पे चाभावः, तथा पे िनयता
पे चािनयता — इयनवधारणायां वृयनुपपः ।
अनादसजीवभृतीनां च
वशाावधृतवभावानामयथावधृतवभाववसः । एवं
जीवादषु पदाथेवेकधमण
सवासवयाेवयाेधमयाेरसवात्, सवे
चैकधमेऽसवय धमातरयासवात्, असवे चैवं
सवयासवात्, असतमदमाहतं मतम् ।
एतेनैकानेकिनयािनययितरायितरानेकातायुपगमा
िनराकृता मतयाः । यु पुलसंकेयाेऽणुयः साताः
सवतीित कपयत, तपूवेणैवाणुवादिनराकरणेन िनराकृतं
भवतीयताे न पृथराकरणाय ययते ॥३३ ॥
205. एवं चात्माकात्स्न्यर्म् ॥२।२।३४॥

©CHIRANJIBI KHATIWADA िवषयसूची


429 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यथैकधमण वधमासवाे दाेषः याादे सः,
एवमानाेऽप जीवय अकायमपराे दाेषः सयेत । कथम्
? शररपरमाणाे ह जीव इयाहता मयते ;
शररपरमाणतायां च सयाम्, अकृाेऽसवगतः परछ
अाेयताे घटादवदिनयवमानः सयेत ; शरराणां
चानवथतपरमाणवात् मनुयजीवाे मनुयशररपरमाणाे भूवा
पुनः केनचकमवपाकेन हतज ावन् न कृं
हतशररं यायात् ; पुकाज च ावन् न कृः
पुकाशररे संमीयेत ; समान एष एकप जिन
काैमारयाैवनथावरे षु दाेषः । यादेतत् — अनतावयवाे जीवः,
तय त एवावयवा अपे शररे सुचेयुः ; महित च
वकसेयुरित । तेषां पुनरनतानां जीवावयवानां समानदेशवं
ितहयते वा, न वेित वयम् ; ितघाते तावत् नानतावयवाः
परछे देशे संमीयेरन् ; अितघातेऽयेकावयवदेशवाेपपेः
सवेषामवयवानां थमानुपपेजीवयाणुमावसः यात् ;
अप च शररमापरछानां जीवावयवानामानयं
नाेेतमप शम् ॥३४ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


430 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथ पयायेण बृहछररितपाै केचीवावयवा
उपगछत, तनुशररितपाै च केचदपगछतीयुयेत ;
तायुयते —
206. न च पयार्यादप्यिवरोधो िवकारािदभ्यः ॥२।२।३५॥
न च पयायेणायवयवाेपगमापगमायामेतेहपरमाणवं
जीवयावराेधेनाेपपादयतं शते । कुतः ?
वकाराददाेषसात् — अवयवाेपगमापगमायां
िनशमापूयमाणयापीयमाणय च जीवय वयाववं
तावदपरहायम् ; वयाववे च चमादवदिनयवं सयेत ;
तत बधमाेायुपगमाे बायेत — कमाकपरवेतय
जीवय अलाबूवसंसारसागरे िनमय बधनाेछे दादूवगामवं
भवतीित । कायत् — अागछतामपगछतां च
अवयवानामागमापायधमववादेव अनावं शररादवत् ;
ततावथतः कदवयव अाेित यात् ; न च स िनपयतं
शते — अयमसावित । कायत् — अागछतैते
जीवावयवाः कुतः ादुभवत, अपगछत  वा लयत इित
वयम् ; न ह भूतेयः ादुभवेयुः, भूतेषु च िनलयेरन्,

©CHIRANJIBI KHATIWADA िवषयसूची


431 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अभाैितकवाीवय ; नाप कदयः साधारणाेऽसाधारणाे वा
जीवानामवयवाधाराे िनयते, माणाभावात् । कायत् —
अनवधृतवपैवं सित अाा यात्, अागछतामपगछतां च
अवयवानामिनयतपरमाणवात् ; अत एवमाददाेषसात् न
पयायेणायवयवाेपगमापगमावान अायतं शेते । अथवा
पूवेण सूेण शररपरमाणयान
उपचतापचतशररातरितपावकायसनारे णािनयतायां
चाेदतायाम्, पुनः पयायेण परमाणानवथानेऽप
ाेतःसतानिनयतायायेन अानाे िनयता यात् — यथा
रपटानां वानानवथानेऽप तसतानिनयता,
तसचामप — इयाश, अनेन सूेणाेरमुयते —
सतानय तावदवतवे नैरायवादसः, वतवेऽयानाे
वकाराददाेषसादय पयानुपपरित ॥३५ ॥
207. अन्त्याविस्थते�ोभयिनत्यत्वादिवशेषः ॥२।२।३६॥
अप च अयय माेावथाभावनाे जीवपरमाणय
िनयवमयते जैनैः ;
तपूवयाेरयामयमयाेजीवपरमाणयाेिनयवसादवशेषस

©CHIRANJIBI KHATIWADA िवषयसूची


432 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ः यात् ; एकशररपरमाणतैव यात्, न
उपचतापचतशररातरािः । अथवा अयय
जीवपरमाणय अवथतवात् पूवयाेरयवथयाेरवथतपरमाण
एव जीवः यात् ; ततावशेषेण सवदैव अणुमह
 ावा
जीवाेऽयुपगतयः, न शररपरमाणः । अत
साैगतवदाहतमप मतमसतमयुपेतयम् ॥३६ ॥
५९. पत्यिधकरणम्
208. पत्युरसामञ्जस्यात् ॥२।२।३७॥
इदानीं केवलाधाीरकारणवादः ितषयते ।
तकथमवगयते ? ‘कृित िताातानुपराेधात्’ (. सू.
१-४-२३) ‘अभयाेपदेशा’ (. सू. १-४-२४) इय
कृितभावेन अधातृभावेन च उभयवभावयेरय वयमेव
अाचायेण ितापतवात् ; यद
पुनरवशेषेणेरकारणवादमामह ितषयेत,
पूवाेरवराेधााहताभयाहारः सूकार इयेतदापेत ;
तादकृितरधाता केवलं िनमकारणमीरः — इयेष
पाे वेदातवहतैकवितपवात् येना ितषयते ।

©CHIRANJIBI KHATIWADA िवषयसूची


433 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सा चेयं वेदबाेरकपना अनेककारा —
केचावसांययाेगयपायाः कपयत —
धानपुषयाेरधाता केवलं िनमकारणमीरः ;
इतरे तरवलणाः धानपुषेरा इित ; माहेरात मयते —
कायकारणयाेगवधदुःखाताः प पदाथाः पशपितनेरे ण
पशपाशवमाेणायाेपदाः ; पशपितरराे िनमकारणमित ;
तथा वैशेषकादयाेऽप केचकथवयानुसारे ण
िनमकारणमीरः — इित वणयत ॥
अत उरमुयते — पयुरसामयादित ; पयुररय
धानपुषयाेरधातृवेन जगकारणवं नाेपपते । कात् ?
असामयात् । कं पुनरसामयम् ? हीनमयमाेमभावेन
ह ाणभेदावदधत ईरय रागेषाददाेषसेः
अदादवदनीरवं सयेत । ाणकमापेवाददाेष इित
चेत्, न ; कमेरयाेः वयवतयतृवे इतरे तरायदाेषसात्
। न, अनादवात्, इित चेत,् न ; वतमानकालवदतीतेवप
काले वतरे तरायदाेषावशेषादधपरपरायायापेः । अप च
‘वतनालणा दाेषाः’ इित यायवसमयः ; न ह

©CHIRANJIBI KHATIWADA िवषयसूची


434 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कददाेषयुः वाथे पराथे वा वतमानाे यते ;
वाथयु एव च सवाे जनः पराथेऽप वतत
इयेवमयसामयम्, वाथववादरयानीरवसात् ।
पुषवशेषवायुपगमाेरय, पुषय
चाैदासीयायुपगमादसामयम् ॥३७ ॥
209. सम्बन्धानुपप�े� ॥२।२।३८॥
पुनरयसामयमेव — न ह धानपुषयितर
ईराेऽतरे ण सबधं धानपुषयाेरशता ; न
तावसंयाेगलणः सबधः सवित, धानपुषेराणां
सवगतवारवयववा ; नाप समवायलणः सबधः,
अायायभावािनपणात् ; नाययः ककायगयः सबधः
शते कपयतम,् कायकारणभावयैवाायसवात् ।
वादनः कथमित चेत्, न ; तय
तादायलणसबधाेपपेः ; अप च अागमबले न वाद
कारणादवपं िनपयतीित नावयं तय यथामेव
सवमयुपगतयमित िनयमाेऽत ; परय त ातबले न
कारणादवपं िनपयतः यथामेव

©CHIRANJIBI KHATIWADA िवषयसूची


435 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवमयुपगतयमययमयितशयः । परयाप
सवणीतागमसावात् समानमागमबलमित चेत्, न ;
इतरे तरायसात् — अागमययासववसः
सववययाागमसरित । तादनुपपा
सांययाेगवादनामीरकपना । एवमयावप
वेदबाावीरकपनास यथासवमसामयं याेजयतयम्
॥३८ ॥
210. अिध�ानानुपप�े� ॥२।२।३९॥
इतानुपपताककपरकपतयेरय — स ह
परकयमानः, कुकार इव मृदादिन, धानादयधाय
वतयेत् ; न चैवमुपपते ; न यं पादहीनं च
धानमीरयाधेयं सवित, मृदादवैलयात् ॥३९ ॥
211. करणवच्चेन्न भोगािदभ्यः ॥२।२।४०॥
यादेतत् — यथा करणामं चरादकमयं पादहीनं
च पुषाेऽधितित, एवं धानमीराेऽधायतीित ; तथाप
नाेपपते ; भाेगाददशना करणामय अधतवं गयते ;

©CHIRANJIBI KHATIWADA िवषयसूची


436 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
न चा भाेगादयाे यते ; करणामसाये च अयुपगयमाने
संसारणामव ईरयाप भाेगादयः सयेरन् ॥
अयथा वा सूयं यायायते — ‘अधानानुपपे’ —
इतानुपपताककपरकपतयेरय ; साधानाे ह
लाेके सशरराे राजा रा येराे यते, न िनरधानः ; अत
त
ृ ातवशेनामीरं कपयतमछतः ईरयाप
कछररं करणायतनं वणयतयं यात् ; न च तणयतं
शते, सृुरकालभाववाछररय, ासृेतदनुपपेः ;
िनरधानवे चेरय वतकवानुपपः, एवं लाेके वात् ।
‘करणवे भाेगादयः’ — अथ लाेकदशनानुसारे ण ईरयाप
ककरणानामायतनं शररं कामेन कयेत — एवमप
नाेपपते ; सशररवे ह सित संसारवाेगादसात्
ईरयायनीरवं सयेत ॥४० ॥
212. अन्तव�वमसवर्�ता वा ॥२।२।४१॥
इतानुपपताककपरकपतयेरय — स ह
सवतैरयुपगयतेऽनत ; अनतं च धानम्, अनता
पुषा मथाे भा अयुपगयते । त सवेनेरे ण धानय

©CHIRANJIBI KHATIWADA िवषयसूची


437 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पुषाणामानेया परछेत वा, न वा परछेत ?
उभयथाप दाेषाेऽनुष एव । कथम् ? पूवंतावकपे,
इयापरछवाधानपुषेराणामतववमवयंभाव, एवं
लाेके वात् ; य लाेके इयापरछं वत घटाद,
तदतव
ृ म् — तथा
धानपुषेरयमपीयापरछवादतवयात् ;
संयापरमाणं तावधानपुषेरयपेण परछम् ;
वपपरमाणमप ततमीरे ण परछेत, पुषगता च
महासंया । ततेयापरछानां मये ये संसाराुयते,
तेषां संसाराेऽतवान्, संसारवं च तेषामतवत् ; एवमतरे वप
मेण मुयमानेषु संसारय संसारणां च अतववं यात् ;
धानं च सवकारं पुषाथमीरय अधेयं
संसारवेनाभमतम् । तयतायाम् ईरः कमधितेत् ?
कंवषये वा सवतेरते याताम् ? धानपुषेराणाम्
चैवमतववे सित अादमवसः ; अातववे च
शूयवादसः । अथ मा भूदेष दाेष इयुराे
वकपाेऽयुपगयेत — न धानय पुषाणामान इया

©CHIRANJIBI KHATIWADA िवषयसूची


438 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ईरे ण परछत इित ; तत ईरय
सववायुपगमहािनरपराे दाेषः सयेत ।
तादयसतताककपरगृहीत ईरकारणवादः ॥४१ ॥
६०. उत्प�यसम्भवािधकरणम्
213. उत्प�यसम्भवात् ॥२।२।४२॥
येषामकृितरधाता केवलिनमकारणमीराेऽभमतः,
तेषां पः यायातः । येषां पुनः कृिताधाता च
उभयाकं कारणमीराेऽभमतः, तेषां पः यायायते । ननु
ुितसमायणेनायेवंप एवेरः ाधारतः —
कृिताधाता चेित ; ुयनुसारणी च ृितः माणमित
थितः ; तकय हेताेरेष पः याचयासत इित —
उयते — ययेवंजातीयकाेंऽशः समानवा वसंवादगाेचराे
भवित, अत वंशातरं
वसंवादथानमयततयायानायारः ॥
त भागवता मयते — भगवानेवैकाे वासदेवाे
िनरनानवपः परमाथतवम् ; स चतधाानं वभय
िततः — वासदेवयूहपेण, सषणयूहपेण,

©CHIRANJIBI KHATIWADA िवषयसूची


439 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ुयूहपेण, अिनयूहपेण च ; वासदेवाे नाम परमाा
उयते ; सषणाे नाम जीवः ; ुाे नाम मनः ; अिनाे
नाम अहंकारः ; तेषां वासदेवः परा कृितः, इतरे सषणादयः
कायम् ; तमथंभूतं परमेरं
भगवतमभगमनाेपादानेयावायाययाेगैवषशतमा ीणेशाे
भगवतमेव ितपत इित । त यावदुयते — याेऽसाै
नारायणः पराेऽयासः परमाा सवाा, स
अानाानमनेकधा यूावथत इित — त िनरायते,
‘स एकधा भवित िधा भवित’ (छा. उ. ७-२६-२)
इयादुितयः परमानाेऽनेकधाभावयाधगतवात् ; यदप
तय
भगवताेऽभगमनादलणमाराधनमजमनयचतयाभेयते,
तदप न ितषयते, ुितृयाेररणधानय सवात् ।
यपुनरदमुयते — वासदेवासषण उपते, सषणा
ुः, ुाािन इित, अ ूमः — न
वासदेवसंकापरमानः सषणसंकय जीवयाेपः
सवित, अिनयवाददाेषसात् ; उपमवे ह जीवय

©CHIRANJIBI KHATIWADA िवषयसूची


440 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अिनयवादयाे दाेषाः सयेरन् ; तत नैवाय
भगवािमाेः यात्, कारणााै कायय वलयसात् ;
ितषेधयित च अाचायाे जीवयाेपम् —
‘नााऽुतेिनयवा तायः’ (. सू. २-३-१७) इित ।
तादसतैषा कपना ॥४२ ॥
214. न च कतर्ुः करणम् ॥२।२।४३॥
इतासतैषा कपना — या ह लाेके कतदेवदादेः
करणं पराुपमानं यते ; वणयत च भागवताः
कतजीवासषणसंकाकरणं मनः ुसंकमुपते,
कतृजा तादिनसंकाेऽहंकार उपत इित ; न
चैत
ृ ातमतरे णायवसातं शमः ; न चैवंभूतां ुितमुपलभामहे
॥४३ ॥
215. िव�ानािदभावे वा तदप्रितषेधः ॥२।२।४४॥
अथाप यात् — न चैते सषणादयाे
जीवादभावेनाभेयते — कं तह ? — ईरा एवैते सवे
ानैयशबलवीयतेजाेभरै रै धमैरवता अयुपगयते —
वासदेवा एवैते सवे िनदाेषा िनरधाना िनरवाेित ;

©CHIRANJIBI KHATIWADA िवषयसूची


441 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ताायं यथावणत उपयसवाे दाेषः ााेतीित ।
अाेयते — एवमप, तदितषेधः उपयसवयाितषेधः,
ााेयेवायमुपयसवाे दाेषः कारातरे णेयभायः । कथम्
? यद तावदयमभायः — परपरभा एवैते
वासदेवादयवार ईरातयधमाणः, नैषामेकाकवमतीित
— तताेऽनेकेरकपनानथम्, एकेनैवेरे णेरकायसेः ;
सातहािन, भगवानेवैकाे वासदेवः
परमाथतवमययुपगमात् । अथायमभायः — एकयैव
भगवत एते चवाराे यूहातयधमाण इित, तथाप तदवथ
एवाेपयसवः ; न ह वासदेवासषणयाेपः सवित,
सषणा ुय, ुाािनय, अितशयाभावात् ;
भवतयं ह कायकारणयाेरितशयेन, यथा मृटयाेः ; न
सयितशये, काय कारणमयवकपते । न च
परासातभवासदेवादषु एकसवेषु वा
ानैयादतारतयकृतः केदाेऽयुपगयते ; वासदेवा एव
ह सवे यूहा िनवशेषा इयते । न चैते

©CHIRANJIBI KHATIWADA िवषयसूची


442 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भगवूहातःसंयायामेवावितेरन्, ादतबपयतय
समतयैव जगताे भगवूहवावगमात् ॥४४ ॥
216. िवप्रितषेधाच्च ॥२।२।४५॥
वितषेध अन् शाे बवध उपलयते —
गुणगुणवकपनाद लणः ; ानैयशबलवीयतेजांस
गुणाः, अाान एवैते भगवताे वासदेवा इयाददशनात् ।
वेदवितषेध भवित — चतषु वेदेषु परं ेयाेऽलवा
शाडय इदं शामधगतवािनयादवेदिनदादशनात् । तात्
असतैषा कपनेित सम् ॥४५ ॥
॥ िद्वतीयः अध्यायः ॥

॥ तृतीयः पादः ॥
वेदातेषु त त भथाना उपुतय उपलयते ;
केचदाकाशयाेपमामनत, केच ; तथा
केचायाेपमामनत, केच ; एवं जीवय ाणानां च ;
एवमेव मादारकाेऽप वितषेधः ुयतरे षूपलयते ;
वितषेधा परपाणामनपेतवं थापतम् ;

©CHIRANJIBI KHATIWADA िवषयसूची


443 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तवपयाप वितषेधादेवानपेतवमाशेत — इयतः
सववेदातगतसृुयथिनमलवाय परः प अारयते ;
तदथिनमलवे च फलं यथाेाशािनवृरे व । त थमं
तावदाकाशमाय चयते —
६१. िवयदिधकरणम्
217. न िवयदश्रुतेः ॥२।३।१॥
कमयाकाशयाेपरत, उत नातीित । त
तावितपाते — न वयदुतेरित ; न खवाकाशमुपते ।
कात् ? अुतेः — न याेपकरणे वणमत ;
छादाेये ह ‘सदेव साेयेदम अासीदेकमेवातीयम्’ (छा. उ.
६-२-१) इित सछदवायं  कृय, ‘तदैत’
‘तेजाेऽसृजत’ (छा. उ. ६-२-३) इित च पानां महाभूतानां
मयमं तेज अाद कृवा याणां तेजाेबानामुपः ायते ;
ुित नः माणमतीयाथवानाेपाै ; न च अ
ुितरयाकाशयाेपितपादनी ; तााकाशयाेपरित
॥१ ॥
218. अिस्त तु ॥२।३।२॥

©CHIRANJIBI KHATIWADA िवषयसूची


444 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तशदः पातरपरहे ; मा नामाकाशय छादाेये
भूदु पः ; ुयतरे वत ; तैरयका ह समामनत —
‘सयं ानमनतं ’ (तै. उ. २-१-१) इित कृय, ‘ताा
एतादान अाकाशः सूतः’ (तै. उ. २-१-१) इित । तत
ुयाेवितषेधः — चेजःमुखा सृः, चदाकाशमुखेित
। नवेकवाता अनयाेः ुयाेयुा ; सयं सा युा, न त सा
अवगतं शते । कुतः ? ‘तेजाेऽसृजत’ (छा. उ. ६-२-३)
इित सकृतय ु ः ययेन सबधानुपपेः —
‘तेजाेऽसृजत’ ‘तदाकाशमसृजत’ इित । ननु सकृतयाप
कतः कतययेन सबधाे यते — यथा सूपं पा अाेदनं
पचतीित, एवं तदाकाशं सृा तेजाेऽसृजत इित याेजययाम
; नैवं युयते ; थमजवं ह छादाेये तेजसाेऽवगयते ;
तैरयके च अाकाशय ; न च उभयाेः थमजवं सवित ;
एतेन इतरुयरवराेधाेऽप यायातः — ‘ताा
एतादान अाकाशः सूतः’ (तै. उ. २-१-१) इयाप —
तादाकाशः सूतः, ताेजः सूतम् — इित
सकृतयापादानय सवनय च वयेजाेयां

©CHIRANJIBI KHATIWADA िवषयसूची


445 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
युगपसबधानुपपेः, ‘वायाेरः’ (तै. उ. २-१-१) इित च
पृथगाानात् ॥२ ॥
अवितषेधे कदाह —
219. गौण्यसम्भवात् ॥२।३।३॥
नात वयत उपः, अुतेरेव । या वतरा
वयदुपवादनी ुितदाता, सा गाैणी भवतमहित ।
कात् ? असवात् । न ाकाशयाेपः सावयतं
शा, ीमकणभुगभायानुसारषु जीवस ; ते ह
कारणसामयसवादाकाशयाेपं वारयत ;
समवायसमवायिनमकारणेयाे ह कल सवमुपमानं
समुपते ; यय चैकजातीयकमनेकं च यं समवायकारणं
भवित ; न चाकाशयैकजातीयकमनेकं च यमारकमत ;
यसमवायकारणे सित, असमवायकारणे च तसंयाेग,े
अाकाश उपेत ; तदभावाु तदनुहवृं िनमकारणं
दूरापेतमेव अाकाशय भवित । उपमतां च तेजःभृतीनां
पूवाेरकालयाेवशेषः सायते — ागुपेः काशादकाय न
बभूव, पा भवतीित ; अाकाशय पुनन पूवाेरकालयाेवशेषः

©CHIRANJIBI KHATIWADA िवषयसूची


446 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सावयतं शते । कं ह ागुपेरनवकाशमसषरमछं
बभूवेित शतेऽयवसातम् ? पृथयादवैधया
वभुवादलणात् अाकाशय अजवसः । ताथा लाेके
— अाकाशं कु, अाकाशाे जातः — इयेवंजातीयकाे गाैणः
याेगाे भवित, यथा च — घटाकाशः, करकाकाशः गृहाकाशः
— इयेकयायाकाशय एवंजातीयकाे भेदयपदेशाे गाैणाे
भवित — वेदेऽप ‘अारयानाकाशेवालभेरन्’ इित ;
एवमुपुितरप गाैणी या ॥३ ॥
220. शब्दाच्च ॥२।३।४॥
शदः खवयाकाशय अजवं यापयित, यत अाह —
‘वायुातरं चैतदमृतम्’ (बृ. उ. २-३-३) इित ; न
मृतयाेपपपते ; ‘अाकाशवसवगत िनयः’ (शत. ा.
१०-६-३-२) इित च अाकाशेन  सवगतविनयवायां
धमायामुपममानः अाकाशयाप ताै धमाै सूचयित ; न च
ताशयाेपपपते । ‘स यथानताेऽयमाकाश एवमनत
अाा वेदतयः’ इित च उदाहरणम् — ‘अाकाशशररं ’
(तै. उ. १-६-२) ‘अाकाश अाा’ (तै. उ. १-७-१) इित च ।

©CHIRANJIBI KHATIWADA िवषयसूची


447 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
न ाकाशयाेपमवे णतेन वशेषणं सवित —
नीले नेवाेपलय । तायमेवाकाशेन साधारणं ेित गयते
॥४ ॥
221. स्याच्चैकस्य ब्र�शब्दवत् ॥२।३।५॥
इदं पदाेरं सूम् । यादेतत् । कथं पुनरे कय
सूतशदय ‘ताा एतादान अाकाशः सूतः’ (तै.
उ. २-१-१) इयधकारे परेषु तेजःभृितवनुवतमानय
मुयवं सवित, अाकाशे च गाैणवमित । अत उरमुयते
— याैकयाप सूतशदय वषयवशेषवशााैणाे मुय
याेगः — शदवत् ; यथैकयाप शदय ‘तपसा 
वजासव तपाे ’ (तै. उ. ३-२-१)
इयधकारे ऽादषु गाैणः याेगः, अानदे च मुयः ; यथा
च तपस वानसाधने शदाे भा युयते, असा त
वेये ण — तत् । कथं पुनरनुपाै नभसः
‘एकमेवातीयम्’ (छा. उ. ६-२-१) इतीयं िता समयते ?
ननु नभसा तीयेन सतीयं  ााेित ; कथं च ण
वदते सव वदतं यादित, तदुयते — ‘एकमेव’ इित

©CHIRANJIBI KHATIWADA िवषयसूची


448 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ताववकायापेयाेपपते ; यथा लाेके ककुकारकुले
पूवेुमृडचादिन उपलय अपरे ु नानावधायमाण
सारतायुपलय ूयात् — ‘मृदेवैकाकनी पूवेुरासीत्’ इित,
स च तयावधारणया मृकायजातमेव पूवेुनासीदयभेयात्, न
दडचाद — तदतीयुितरधातरं वारयित — यथा
मृदाेऽमकृतेः कुकाराेऽधाता यते, नैवं णाे
जगकृतेरयाेऽधाता अतीित । न च नभसाप तीयेन
सतीयं  सयते ; लणायविनमं ह नानावम् ; न
च ागुपेनभसाेलणायवमत — ीराेदकयाेरव
संसृयाेः — यापवामूतवादधमसामायात् ; सगकाले त
 जगदुपादयतं यतते, तमतमतरित,
तेनायवमवसीयते ; तथा च ‘अाकाशशररं ’ (तै. उ. १-६-
२) इयादुितयाेऽप ाकाशयाेरभेदाेपचारसः ; अत एव
च वानेन सववानसः ; अप च सव
कायमुपमानमाकाशेनायितरदेशकालमेवाेपते, णा च
अयितरदेशकालमेवाकाशं भवतीित — अताे णा
तकायेण च वातेन सह वातमेवाकाशं भवित — यथा

©CHIRANJIBI KHATIWADA िवषयसूची


449 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ीरपूणे घटे कितचददवः ाः सतः ीरहणेनैव
गृहीता भवत ; न ह ीरहणाददुहणं परशयते ; एवं
णा तकायैायितरदेशकालवात् गृहीतमेव हणेन
नभाे भवित । ताां नभसः सववणमित ॥५ ॥
एवं ाे, इदमाह —
222. प्रित�ाऽहािनरव्यितरेकाच्छब्देभ्यः ॥२।३।६॥
‘येनाुतꣳ ुतं भवयमतं मतमवातं वातम्’ (छा. उ.
६-१-१) इित, ‘अािन खवरे े ुते मते वाते इदꣳ सव
वदतम्’ (बृ. उ. ४-५-६) इित, ‘क भगवाे वाते
सवमदं वातं भवित’ (मु. उ. १-१-३) इित, ‘न काचन
महधा वात’ इित चैवंपा ितवेदातं िता वायते ;
तयाः िताया एवमहािनरनुपराेधः यात्, ययितरे कः
कृय वतजातय वेयाणः यात् ; यितरे के ह सित
एकवानेन सव वायत इतीयं िता हीयते । स
चायितरे क एवमुपपते, यद कृं वतजातमेकाण
उपेत । शदेय कृितवकारायितरे कयायेनैव
ितासरवगयते ; तथा ह — ‘येनाुतं ुतꣳ भवित’

©CHIRANJIBI KHATIWADA िवषयसूची


450 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित िताय, मृदादातैः कायकारणाभेदितपादनपरै ः
ितैषा समयते ; तसाधनायैव चाेरे शदाः — ‘सदेव
साेयेदम अासीदेकमेवातीयम्’ (छा. उ. ६-२-१) ‘तदैत’
‘तेजाेऽसृजत’ (छा. उ. ६-२-३) इयेवं कायजातं णः
दय, अयितरे कं दशयत — ‘एेतदायमदꣳ सवम’् (छा.
उ. ६-८-७) इयारय अा पाठकपरसमाेः ; ताकाशं न
काय यात्, न ण वाते अाकाशं वायेत ; तत
िताहािनः यात् ; न च िताहाया वेदयाामायं युं
कतम् । तथा ह ितवेदातं ते ते शदातेन तेन ातेन
तामेव ितां ापयत — ‘इदꣳ सव यदयमाा’ (छा. उ.
२-४-६) ‘ैवद
े ममृतं पुरतात्’ (मु. उ. २-२-११) इयेवमादयः
; तालनादवदेव गगनमयुपते ॥
यदुम् — अुतेन वयदुपत इित, तदयुम्,
वयदुपवषयुयतरय दशतवात् — ‘ताा
एतादान अाकाशः सूतः’ (तै. उ. २-१-१) इित । सयं
दशतम्, वं त ‘तेजाेऽसृजत’ इयनेन ुयतरे ण ; न,
एकवावासवुतीनाम् । भववेकवावमवानाम् ; इह

©CHIRANJIBI KHATIWADA िवषयसूची


451 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
त वराेध उः — सकृतय ु ः
ययसबधासवायाे
थमजवासवाकपासवाेित — नैष दाेषः, तेजःसगय
तैरयके तृतीयववणात् — ‘ताा एतादान
अाकाशः सूतः, अाकाशाायुः, वायाेरः’ (तै. उ. २-१-१)
इित ; अशा हीयं ुितरयथा परणेतम् ; शा त परणेतं
छादाेयुितः — तदाकाशं वायुं च सृा ‘तेजाेऽसृजत’ इित
; न हीयं ुिततेजाेजिनधाना सती
ुयतरसामाकाशयाेपं वारयतं शाेित, एकय
वाय यापारयासवात् ; ा वेकाेऽप मेणानेकं
यं सृजेत् — इयेकवावकपनायां सवयां न
वाथवेन ुितहातया ; न चााभः सकृतय ु ः
ययसबधाेऽभेयते, ुयतरवशेन यातराेपसहात्
; यथा च ‘सव खवदं  तलान्’ इय साादेव सवय
वतजातय जवं ूयमाणं न देशातरवहतं
तेजःमुखमुपमं वारयित, एवं तेजसाेऽप जवं
ूयमाणं न ुयतरवहतं नभःमुखमुपमं वारयतमहित

©CHIRANJIBI KHATIWADA िवषयसूची


452 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। ननु शमवधानाथमेताम् — ‘तलािनित शात उपासीत’
इित ुतेः ; नैतसृवाम् ; तादेत देशातरसं
ममुपराेम
ु हित ; ‘तेजाेऽसृजत’ इयेतसृवाम् ;
ताद यथाुित माे हीतय इित । नेयुयते ; न ह
तेजःाथयानुराेधेन ुयतरसाे वयपदाथः परययाे
भवित, पदाथधमवामय ; अप च ‘तेजाेऽसृजत’ इित
ना मय वाचकः कछदाेऽत ; अथाु माे गयते ;
स च ‘वायाेरः’ (तै. उ. २-१-१) इयनेन ुयतरसेन
मेण िनवायते ; वकपसमुयाै त वयेजसाेः
थमजववषयावसवानयुपगमायां िनवारताै ; ताात
ुयाेवितषेधः । अप च छादाेये ‘येनाुतꣳ ुतं भवित’
इयेतां ितां वााेपमे ुतां समथयतमसमाातमप वयत्
उपावुपसंयातयम् ; कम पुनतैरयके समाातं नभाे
न सृते । याेम् — अाकाशय
सवेणानयदेशकालवाणा तकायै सह वदतमेव तवित
; अताे न िता हीयते ; न च ‘एकमेवातीयम्’ इित
ुितकाेपाे भवित, ीराेदकवनभसाेरयितरे काेपपेरित ।

©CHIRANJIBI KHATIWADA िवषयसूची


453 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अाेयते — न ीराेदकयायेनेदमेकवानेन सववानं
नेतयम् ; मृदादातणयना कृितवकारयायेनैवेदं
सववानं नेतयमित गयते ; ीराेदकयायेन च सववानं
कयमानं न सयवानं यात् ; न ह
ीरानगृहीतयाेदकय सयवानगृहीतवमत ; न च
वेदय पुषाणामव मायालकवनादभरथावधारणमुपपते ;
सावधारणा चेयम् ‘एकमेवातीयम्’ इित ुितः ीराेदकयायेन
नीयमाना पीड ेत । न च वकायापेयेदं ववेकदेशवषयं
सववानमेकमेवातीयतावधारणं चेित यायम्, मृदादवप
ह तसवात् — न तदपूववदुपयसतयं भवित — ‘ेतकेताे
य साेयेदं महामना अनूचानमानी तधाेऽयुत
तमादेशमायः येनाुतꣳ ुतं भवित’ (छा. उ. ६-१-१)
इयादना । तादशेषवतवषयमेवेदं सववानं सवय
कायतापेयाेपययत इित यम् ॥६ ॥
यपुनरे तदुम् — असवााैणी गगनयाेपुितरित,
अ ूमः —
223. याविद्वकारं तु िवभागो लोकवत् ॥२।३।७॥
©CHIRANJIBI KHATIWADA िवषयसूची
454 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तशदाेऽसवाशायावृयथः । न
खवाकाशाेपावसवाशा कतया ; यताे
यावककारजातं यते — घटघटकाेदनाद वा,
कटककेयूरकुडलाद वा, सूचीनाराचिनंशाद वा — तावानेव
वभागाे लाेके लयते ; नववकृतं
ककुतभमुपलयते ; वभागाकाशय
पृथयादयाेऽवगयते ; तासाेऽप वकाराे भवतमहित ।
एतेन दालमनःपरमावादनां कायवं यायातम् ।
नवाायाकाशादयाे वभ इित तयाप कायवं
घटादवााेित ; न, ‘अान अाकाशः सूतः’ (तै. उ. २-१-
१) इित ुतेः ; यद ााप वकारः यात्, तापरमय
ुतमयाकाशाद सव काय िनराकमानः कायवे यात् ;
तथा च शूयवादः सयेत ; अावाानाे
िनराकरणशानुपपः । न ाागतकः कयचत्,
वयंसवात् ; न ाा अानः माणमपेय सयित ;
तय ह यादिन माणायसमेयसये उपादयते ; न
ाकाशादयः पदाथाः माणिनरपेाः वयं साः

©CHIRANJIBI KHATIWADA िवषयसूची


455 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
केनचदयुपगयते ; अाा त माणादयवहारायवाागेव
माणादयवहारासयित ; न चेशय िनराकरणं सवित ;
अागतकं ह वत िनरायते, न वपम् ; य एव ह
िनराकता तदेव तय वपम् ; न ेराैयमना िनरायते
; तथा अहमेवेदानीं जानाम वतमानं वत, अहमेवातीतमतीततरं
चाासषम्, अहमेवानागतमनागततरं च ायाम,
इयतीतानागतवतमानभावेनायथाभवयप ातये न
ातरयथाभावाेऽत, सवदा वतमानवभाववात् ; तथा
भीभवयप देहे नान उछे दः ;
वतमानवभावादयथावभाववं वा न सावयतं शम् ;
एवमयायेयवभाववादकायवमाानः, कायवं च
अाकाशय ॥
यूं समानजातीयमनेकं कारणयं याेाे नातीित,
तयुयते — न तावसमानजातीयमेवारभते, न
भजातीयमित िनयमाेऽत ; न ह ततूनां तसंयाेगानां च
समानजातीयवमत, यगुणवायुपगमात् ; न च
िनमकारणानामप तरवेमादनां समानजातीयविनयमाेऽत ।

©CHIRANJIBI KHATIWADA िवषयसूची


456 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यादेतत् — समवायकारणवषय एव
समानजातीयवायुपगमः, न कारणातरवषय इित ;
तदयनैकातकम् ; सूगाेवालै नेकजातीयैरेका रुः सृयमाना
यते ; तथा सूैणादभ वचाकबलावतवते ;
सवयवापेया वा समानजातीयवे कयमाने
िनयमानथम्, सवय सवेण समानजातीयवात् ।
नायनेकमेवारयते, नैकम् — इित िनयमाेऽत ;
अणुमनसाेराकमारायुपगमात् । एकैकाे ह परमाणुमनां
कमारभते, न यातरै ः संहय — इययुपगयते । यार
एवानेकारकविनयम इित चेत्, न ; परणामायुपगमात् ।
भवेदेष िनयमः — यद संयाेगसचवं यं
यातरयारकमयुपगयेत ; तदेव त यं
वशेषवदवथातरमापमानं काय नामायुपगयते ; त
चदनेकं परणमते मृजाद अुरादभावेन ; चदेकं
परणमते ीराद दयादभावेन ; नेरशासनमत —
अनेकमेव कारणं काय जनयतीित । अतः
ुितामायादेकाण अाकाशादमहाभूताेपमेण

©CHIRANJIBI KHATIWADA िवषयसूची


457 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जगातमित िनीयते ; तथा चाेम् — ‘उपसंहारदशनाेित
चे ीरव’ (. सू. २-१-४) इित ॥
याेम् अाकाशयाेपाै न पूवाेरकालयाेवशेषः
सावयतं शत इित, तदयुम् ; येनैव वशेषेण
पृथयादयाे यितरयमानं नभः वपवददानीमयवसीयते,
स एव वशेषः ागुपेनासीदित गयते ; यथा च  न
थूलादभः पृथयादवभावैः वभाववत् — ‘अथूलमनणु’
(बृ. उ. ३-८-८) इयादुितयः, एवमाकाशवभावेनाप न
वभाववदनाकाशमित ुतेरवगयते ;
ताागुपेरनाकाशमित थतम् । यदयुं
पृथयादवैधयादाकाशयाजवमित, तदयसत्, ुितवराेधे
सयुपयसवानुमानयाभासवाेपपेः, उपयनुमानय च
दशतवात् ; अिनयमाकाशम्, अिनयगुणायवात्,
घटादवदयादयाेगसवा ; अायनैकातकमित चेत्,
न ; तयाैपिनषदं यिनयगुणायवासेः ; वभुवादनां च
अाकाशयाेपवादनं यसवात् । याेमेतत् —
शदाेित — तामृतवुिततावयित ‘अमृता दवाैकसः’

©CHIRANJIBI KHATIWADA िवषयसूची


458 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इितवया ; उपलययाेपपादतवात् ;
‘अाकाशवसवगत िनयः’ (शत. ा. १०-६-३-२) इयप
समहवेनाकाशेनाेपमानं यते िनरितशयमहवाय, न
अाकाशसमवाय — यथा ‘इषुरव सवता धावित’ इित
गितवायाेयते, न इषुतयगितवाय — तत् ;
एतेनानतवाेपमानुितयायाता ; ‘यायानाकाशात्’
इयादुितय णः सकाशादाकाशयाेनपरमाणवसः ।
‘न तय ितमात’ (े. उ. ४-१९) इित च णाेऽनुपमानवं
दशयित ; ‘अताेऽयदातम’् (बृ. उ. ३-४-२) इित च
णाेऽयेषामाकाशादनामातवं दशयित । तपस
शदवदाकाशय
जुतेगाैणवमयेतदाकाशसवुयनुमानायां परतम् ।
ताकाय वयदित सम् ॥७ ॥
६२. मात�र�ािधकरणम्
224. एतेन मात�र�ा व्याख्यातः ॥२।३।८॥
अितदेशाेऽयम् । एतेन वयायानेन मातराप
वयदायाे वायुया यातः । तायेते यथायाेगं पा

©CHIRANJIBI KHATIWADA िवषयसूची


459 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
रचयतयाः — न वायुपते,
छदाेगानामुपकरणेऽनाानादयेकः पः, अत त
तैरयाणामुपकरणे अाानम् ‘अाकाशाायुः’ (तै. उ. २-
१-१) — इित पातरम् ; तत ुयाेवितषेधे सित गाैणी
वायाेपुितः, असवात् इयपराेऽभायः ; असव
‘सैषानतमता देवता यायुः’ (बृ. उ. १-५-२२)
इयतमयितषेधात् अमृतवादवणा ।
ितानुपराेधाावकारं च वभागायुपगमादुपते वायुरित
सातः । अतमयितषेधाेऽपरवावषय अापेकः,
अयादनामव वायाेरतमयाभावात् । कृतितवधानं च
अमृतवादवणम् । ननु वायाेराकाशय च
तययाेपकरणे
वणावणयाेरेकमेवाधकरणमुभयवषयमत कमितदेशेनासित
वशेष इित, उयते — सयमेवमेतत् ; तथाप मदधयां
शदमाकृताशािनवृयथाेऽयमितदेशः यते —
संवगवादषु ुपायतया वायाेमहाभागववणात्

©CHIRANJIBI KHATIWADA िवषयसूची


460 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अतमयितषेधादय भवित िनयवाशा कयचदित ॥८

६३. असम्भवािधकरणम्
225. असम्भवस्तु सतोऽनुपप�ेः ॥२।३।९॥
वयपवनयाेरसायमानजनाेरयुपमुपुय,
णाेऽप भवेकुतदुपरित याकयचितः ; तथा
वकारे य एवाकाशादय उरे षां वकाराणामुपमुपुय,
अाकाशयाप वकारादेव ण उपरित कयेत ;
तामाशामपनेतमदं सूम् —
असववित । न खल णः सदाकय
कुतदयतः सव उपराशतया । कात् ? अनुपपेः
। सां ह  ; न तय साादेवाेपः सवित,
असयितशये कृितवकारभावानुपपेः ; नाप सशेषात्,
वपययात् — सामाया वशेषा उपमाना यते ;
मृदादेघटादयः, न त वशेषेयः सामायम् ; नायसतः,
िनराकवात् ; ‘कथमसतः सायेत’ (छा. उ. ८-७-१) इित
च अाेपवणात् । ‘स कारणं करणाधपाधपाे न चाय

©CHIRANJIBI KHATIWADA िवषयसूची


461 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
किनता न चाधपः’ (े. उ. ६-९) इित च णाे
जनयतारं वारयित । वयपवनयाेः पुनपः दशता, न त
णः सा अतीित वैषयम् । न च वकारे याे
वकारातराेपदशनाणाेऽप वकारवं भवतमहित,
मूलकृयनयुपगमेऽनवथासात् ; या
मूलकृितरयुपगयते, तदेव च नाे ेयवराेधः ॥९ ॥
६४. तेजोऽिधकरणम्
226. तेजोऽतस्तथा�ाह ॥२।३।१०॥
छादाेये सूलवं तेजसः ावतम्, तैरयके त
वायुमूलवम् ; त तेजाेयाेिनं ित ुितवितपाै सयाम्, ां
तावयाेिनकं तेज इित । कुतः ? ‘सदेव’ इयुपय
‘तेजाेऽसृजत’ इयुपदेशात् ; सववानिताया भववे
सवय सवात् ; ‘तलान्’ (छा. उ. ८-७-१) इित च
अवशेषुतेः ; ‘एताायते ाणः’ (मु. उ. २-१-३) इित च
उपय ुयतरे सवयावशेषेण जवाेपदेशात् ;
तैरयके च ‘स तपतवा । इदꣳ सवमसृजत । यददं क’
(तै. उ. २-६-१) इयवशेषवणात् ; तात् — ‘वायाेरः’

©CHIRANJIBI KHATIWADA िवषयसूची


462 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
(तै. उ. २-१-१) इित माेपदेशाे यः — वायाेरनतरमः
सूत इित ॥
एवं ाे, उयते — तेजः अतः मातरनः जायत इित ।
कात् ? तथा ाह — ‘वायाेरः’ इित । अयवहते ह
तेजसाे जवे सित, असित वायुजवे ‘वायाेरः’ इतीयं
ुितः कदथता यात् । ननु माथैषा भवयतीयुम् ; नेित
ूमः — ‘ताा एतादान अाकाशः सूतः’ (तै. उ. २-
१-१) इित पुरतात् सवयपादानय अानः पमीिनदेशात्,
तयैव च सवतेरहाधकारात्, परतादप तदधकारे ‘पृथया
अाेषधयः’ (तै. उ. २-१-१) इयपादानपमीदशनात् ‘वायाेरः’
इयपादानपयेवैषेित गयते ; अप च, वायाेवमः
सूतः — इित कयः उपपदाथयाेगः, त कारकाथयाेगः
— वायाेरः सूतः इित ; तादेषा ुितवायुयाेिनवं
तेजसाेऽवगमयित । नवतराप ुितयाेिनवं
तेजसाेऽवगमयित — ‘तेजाेऽसृजत’ इित ; न, तयाः
पारपयजवेऽयवराेधात् ; यदाप ाकाशं वायुं च सृा
वायुभावापं  तेजाेऽसृजतेित कयते, तदाप जवं

©CHIRANJIBI KHATIWADA िवषयसूची


463 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तेजसाे न वयते, यथा — तयाः तम्, तया दध, तया
अामेयाद ; दशयित च णाे वकारानावथानम् —
‘तदाानꣳ वयमकुत’ (तै. उ. २-७-१) इित ; तथा च
ईररणं भवित — ‘बुानमसंमाेहः’ (भ. गी. १०-४)
इयानुय ‘भवत भावा भूतानां म एव पृथवधाः’ (भ.
गी. १०-५) इित । यप बुादयः वकारणेयः यं भवताे
यते, तथाप सवय भावजातय सााणाड ा वा
ईरवंयवात् ; एतेनामसृवादयः ुतयाे यायाताः,
तासां सवथाेपपेः, मवसृवादनीनां वयथानुपपेः ।
िताप संयवमामपेते, न अयवहतजयवम् —
इयवराेधः ॥१० ॥
६५. अबिधकरणम्
227. आपः ॥२।३।११॥
‘अततथा ाह’ इयनुवतते ; अापः, अतः तेजसः,
जायते । कात् ? तथा ाह — ‘तदपाेऽसृजत’ इित,
‘अेरापः’ इित च ; सित वचने नात संशयः । तेजसत

©CHIRANJIBI KHATIWADA िवषयसूची


464 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सृं यायाय पृथया यायायन्, अपाेऽतरयामित
‘अापः’ इित सूयांबभूव ॥११ ॥
६६. पिृ थव्यिधकारािधकरणम्
228. पृिथव्यिधकार�पशब्दान्तरेभ्यः ॥२।३।१२॥
‘ता अाप एेत बः याम जायेमहीित ता
अमसृजत’ (छा. उ. ६-२-४) इित ूयते ; त संशयः —
कमनेनाशदेन ीहयवायवहाय वा अाेदनाुयते, कं वा
पृथवीित ; त ां तावत् — ीहयवाद अाेदनाद वा
परहीतयमित ; त शदः साे लाेके ;
वाशेषाेऽयेतमथमुपाेलयित — ‘ता चन वषित
तदेव भूयमं भवित’ इित ीहयवाेव ह सित वषणे ब
भवित, न पृथवीित ॥
एवं ाे, ूमः — पृथयेवेयमशदेनााे जायमाना
ववयत इित । कात् ? अधकारात्, पात्, शदातरा ।
अधकारतावत् — ‘तेजाेऽसृजत’ ‘तदपाेऽसृजत’ इित
महाभूतवषयाे वतते ; त माां पृथवीं महाभूतं वल
नाकाादपरहाे यायः । तथा पमप वाशेषे

©CHIRANJIBI KHATIWADA िवषयसूची


465 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पृथयनुगुणं यते — ‘यकृणं तदय’ इित ; न
ाेदनादेरयवहायय कृणविनयमाेऽत, नाप ीादनाम् ।
ननु पृथया अप नैव कृणविनयमाेऽत,
पयःपाड रयाारराेहतय च ेय दशनात् ; नायं दाेषः —
बायापेवात् ; भूयं ह पृथयाः कृणं पम्, न तथा
ेतराेहते ; पाैराणका अप पृथवीछायां शवरमुपदशत,
सा च कृणाभासा — इयतः कृणं पं पृथया इित यते
। ुयतरमप समानाधकारम् — ‘अः पृथवी’ इित भवित,
‘तदपां शर अासीसमहयत सा पृथयभवत्’ (बृ. उ. १-२-
२) इित च ; पृथयात ीादेपं दशयित — ‘पृथया
अाेषधय अाेषधीयाेऽम्’ इित च । एवमधकारादषु पृथयाः
ितपादकेषु सस कुताे ीादितपः ?
सरयधकारादभरे व बायते ; वाशेषाेऽप
पाथववादाय तारे ण पृथया एवाः भववं सूचयतीित
यम् । तापृथवीयमशदेित ॥१२ ॥
६७. तदिभध्यानािधकरणम्
229. तदिभध्यानादेव तु तिल्लङ्गात्सः ॥२।३।१३॥

©CHIRANJIBI KHATIWADA िवषयसूची


466 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कममािन वयदादिन भूतािन वयमेव ववकारासृजत,
अाहाेवपरमेर एव तेन तेन अानावितमानाेऽभयायन् तं
तं वकारं सृजतीित सदेहे सित, ां तावत् — वयमेव
सृजतीित । कुतः ? ‘अाकाशाायुवायाेरः’ (तै. उ. २-१-१)
इयादवातयवणात् । ननु अचेतनानां वताणां वृः
ितषा ; नैष दाेषः — ‘तेज एेत ता अाप एेत’ (छा.
उ. ६-२-४) इित च भूतानामप चेतनववणादित ॥
एवं ाे, अभधीयते — स एव परमेरतेन तेन अाना
अवितमानाेऽभयायन् तं तं वकारं सृजतीित । कुतः ?
तात् । तथा ह शाम् — ‘यः पृथयां ितन् पृथया
अतराे यं पृथवी न वेद यय पृथवी शररं यः पृथवीमतराे
यमयित’ (बृ. उ. ३-७-३) इयेवंजातीयकम् — सायाणामेव
भूतानां वृं दशयित ; तथा ‘साेऽकामयत ब यां
जायेयेित’ (तै. उ. २-६-१) इित तय, ‘स याभवत्,
तदाानꣳ वयमकुत’ (तै. उ. २-६-१) (तै. उ. २-७-१)
इित च तयैव च सवाभावं दशयित । यु
ईणवणमेजसाेः, तपरमेरावेशवशादेव यम् —

©CHIRANJIBI KHATIWADA िवषयसूची


467 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘नायाेऽताेऽत ा’ (बृ. उ. ३-७-२३) इतीतरितषेधात्,
कृतवा सत ईतः ‘तदैत ब यां जायेयेित’ (तै. उ.
२-६-१) इय ॥१३ ॥
६८. िवपयर्यािधकरणम्
230. िवपयर्येण तु क्रमोऽत उपपद्यते च ॥२।३।१४॥
भूतानामुपमततः ; अथेदानीम् अययमयते
— कमिनयतेन मेणाययः, उत उपमेण, अथवा
तपरतेनेित । याेऽप च उपथितलया भूतानां
ायाः ूयते — ‘यताे वा इमािन भूतािन जायते । येन
जातािन जीवत । यययभसंवशत’ (तै. उ. ३-१-१) इित
। तािनयमाेऽवशेषादित ाम् ; अथवा उपेः मय
ुतवालययाप माकाणः स एव मः यादित ॥
एवं ां तताे ूमः — वपययेण त लयमः, अतः
उपमात्, भवतमहित ; तथा ह लाेके यते — येन
मेण साेपानमाढः, तताे वपरतेन मेणावराेहतीित ; अप
च यते — मृदाे जातं घटशरावाद अययकाले मृावमयेित,
अ जातं हमकरकाद अावमयेतीित । अताेपपत

©CHIRANJIBI KHATIWADA िवषयसूची


468 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एतत् — यपृथवी अाे जाता सती थितकालयिताताै
अपः अपीयात् ; अाप तेजसाे जाताः सयः तेजः अपीयुः ;
एवं मेण सूं सूतरं च अनतरमनतरं कारणमपीय सव
कायजातं परमकारणं परमसूं च ायेतीित वेदतयम् ; न
ह वकारणयितमेण कारणकारणे कायाययाे यायः ।
ृतावयुपमवपययेणैवाययमत त दशतः —
‘जगिता देवषे पृथयस लयते । याेितयापः लयते
याेितवायाै लयते’ इयेवमादाै । उपमत उपावेव
ुतवाायये भवतमहित ; न च असाै
अयाेयवादययेनाकाते ; न ह काये यमाणे
कारणयाययाे युः, कारणायये काययावथानानुपपेः ;
कायायये त कारणयावथानं युम् — मृदादवेवं वात्
॥१४ ॥
६९. अन्तरािव�ानािधकरणम्
231. अन्तरा िव�ानमनसी क्रमेण तिल्लङ्गािदित
चेन्नािवशेषात् ॥२।३।१५॥

©CHIRANJIBI KHATIWADA िवषयसूची


469 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भूतानामुपलयावनुलाेमितलाेममायां भवत इयुम्
; अाादपः लयाातः — इययुम् । सेयय
त मनसाे बुे सावः सः ुितृयाेः — ‘बुं त
सारथं व मनः हमेव च । इयाण हयानाः’ (क. उ.
१-३-३) इयादलेयः ; तयाेरप कंदतराले
मेणाेपलयावुपसााै, सवय वतजातय
जवायुपगमात् । अप च अाथवणे उपकरणे
भूतानामानातराले करणायनुयते — ‘एताायते
ाणाे मनः सवेयाण च । खं वायुयाेितरापः पृथवी वय
धारणी’ (मु. उ. २-१-३) इित ।
तापूवाेाेपलयमभसाे भूतानामित चेत्, न ;
अवशेषात् — यद तावाैितकािन करणािन, तताे
भूताेपलयायामेवैषामुपलयाै भवत इित नैतयाेः
मातरं मृयम् ; भवित च भाैितकवे लं करणानाम् —
‘अमयं ह साेय मन अापाेमयः ाणतेजाेमयी वाक्’ (छा.
उ. ६-५-४) इयेवंजातीयकम् ; यपदेशाेऽप चतू ानां
करणानां च ाणपराजकयायेन नेतयः । अथ

©CHIRANJIBI KHATIWADA िवषयसूची


470 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वभाैितकािन करणािन, तथाप भूताेपमाे न करणैवशेयते
— थमं करणायुपते चरमं भूतािन, थमं वा
भूतायुपते चरमं करणानीित ; अाथवणे त समाायममां
करणानां भूतानां च, न ताेपम उयते ; तथा अयाप
पृथगेव भूतमाकरणम अाायते — ‘जापितवा इदम
अासीस अाानमैत स मनाेऽसृजत तन
एवासीदाानमैत ताचमसृजत’ इयादना । ताात
भूताेपमय भः ॥१५ ॥
७०. चराचरव्यपाश्रयािधकरणम्
232. चराचरव्यपाश्रयस्तु स्या�द्व्यपदेशो
भा�स्तद्भावभािवत्वात् ॥२।३।१६॥
ताे जीवयायुपलयाै, जाताे देवदाे मृताे देवद
इयेवंजातीयकााैककयपदेशात् जातकमादसंकारवधाना
— इित याकयचातः ; तामपनुदामः । न
जीवयाेपलयाै तः, शाफलसबधाेपपेः ;
शररानुवनाशिन ह जीवे शररातरगतेािनािपरहाराथाै
वधितषेधावनथकाै याताम् ; ूयते च — ‘जीवापेतं वाव

©CHIRANJIBI KHATIWADA िवषयसूची


471 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कले दं यते न जीवाे यते’ (छा. उ. ६-११-३) इित । ननु
लाैककाे जमरणयपदेशाे जीवय दशतः ; सयं दशतः ;
भावेष जीवय जमरणयपदेशः । कमायः पुनरयं
मुयः, यदपेया भा इित ? उयते — चराचरयपायः ;
थावरजमशररवषयाै जमरणशदाै ; थावरजमािन ह
भूतािन जायते च यते च ; अततषयाै जमरणशदाै
मुयाै सताै तथे जीवायुपचयेते, तावभाववात् —
शररादुभावितराेभावयाेह सताेजमरणशदाै भवतः, नासताेः
; न ह शररसबधादय जीवाे जाताे मृताे वा केनचयते
; ‘स वा अयं पुषाे जायमानः शररमभसपमानः स
उामन् यमाणः’ (बृ. उ. १४-३-८) इित च
शररसंयाेगवयाेगिनमावेव जमरणशदाै दशयित ।
जातकमादवधानमप देहादुभावापेमेव यम्,
अभावाीवादुभावय । जीवय परादान
उपवयदादनामवात नात वेयेतदुरे ण सूेण वयित ;
देहायाै तावीवय थूलावुपलयाै न तः इयेतदनेन
सूेणावाेचत् ॥१६ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


472 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
७१. आत्मािधकरणम्
233. नात्माऽश्रुतेिनर्त्यत्वाच्च ताभ्यः ॥२।३।१७॥
अयाा जीवायः शररे यपरायः कमफलसबधी
; स कं याेमादवदुपते णः, अाहाेववदेव नाेपते,
इित ुितवितपेवशयः ; कासचितषु
अवफुलादिनदशनैजीवानः पराण उपराायते
; कासचु अवकृतयैव परय णः कायवेशेन जीवभावाे
वायते, न च उपराायत इित । त ां तावत् —
उपते जीव इित । कुतः ? ितानुपराेधादेव ।
‘एकवदते सवमदं वदतम्’ इतीयं िता सवय
वतजातय भववे सित नाेपयेत, तवातरवे त
जीवय ितेयमुपयेत । न च अवकृतः परमाैव जीव
इित शते वातम्, लणभेदात् — अपहतपावादधमकाे
ह परमाा, तपरताे ह जीवः । वभागााय
वकारवसः — यावान् ह अाकाशादः वभः, स सवाे
वकारः ; तय च अाकाशादेपः समधगता ; जीवााप
पुयापुयकमा सखदुःखयुक् ितशररं वभ इित, तयाप

©CHIRANJIBI KHATIWADA िवषयसूची


473 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पाेपयवसरे उपभवतमहित । अप च ‘यथाेः ा
वफुला युरयेवमेवाादानः सवे ाणाः’ (बृ. उ. २-
१-२०) इित ाणादेभाेयजातय सृं शा ‘सव एत अाानाे
युरत’ इित भाेॄणामानां पृथसृं शात । ‘यथा
सदापावकाफुलाः सहशः भवते सपाः ।
तथारावधाः साेय भावाः जायते त चैवापयत’ (मु.
उ. २-१-१) इित च जीवानामुपलयावुयेते, सपवचनात्
— जीवाानाे ह परमाना सपा भवत, चैतययाेगात् ;
न च चदवणमय ुतं वारयतमहित,
ुयतरगतयायवयाधकयाथय सवाेपसंहतयवात् ।
वेशुितरयेवं सित वकारभावापयैव यायातया —
‘तदाानꣳ वयमकुत’ (तै. उ. २-७-१) इयादवत् ।
तादुपते जीव इित ॥
एवं ाे, ूमः — नाा जीव उपत इित । कात् ?
अुतेः ; न याेपकरणे वणमत भूयःस देशेषु । ननु
चदवणमय ुतं न वारयतीयुम् ; सयमुम् ;
उपरे व वय न सवतीित वदामः । कात् ? िनयवा

©CHIRANJIBI KHATIWADA िवषयसूची


474 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तायः — चशदादजवादय — िनयवं य
ुितयाेऽवगयते, तथा अजवम् अवकारवम् अवकृतयैव
णाे जीवानावथानं ाना चेित ; न
चैवंपयाेपपपते । ताः काः ुतयः ? — ‘न जीवाे
यते’ (छा. उ. ६-११-३) ‘स वा एष महानज
अााऽजराेऽमराेऽमृताेऽभयाे ’ (बृ. उ. ४-४-२५) ‘न जायते
यते वा वपत्’ (क. उ. १-२-१८) ‘अजाे िनयः शाताेऽयं
पुराणः’ (क. उ. १-२-१८) ‘तसृा तदेवानुावशत्’ (तै. उ. २-
६-१) ‘अनेन जीवेनानानुवय नामपे याकरवाण’ (छा.
उ. ६-३-२) ‘स एष इह व अा नखाेयः’ (बृ. उ. १-४-
७) ‘तवमस’ (छा. उ. ६-८-७) ‘अहं ा’ (बृ. उ. १-४-
१०) ‘अयमाा  सवानभ
ु ूः’ (बृ. उ. २-५-१९) इयेवमाा
िनयववादयः सयः जीवयाेपं ितबत । ननु
वभवाकारः, वकारवााेपते — इयुम् ; अाेयते
— नाय वभागः वताेऽत, ‘एकाे देवः सवभत
ू ष
े ु गूढः
सवयापी सवभत
ू ातराा’ (े. उ. ६-११) इित ुतःे ;
बुाुपाधिनमं त अय वभागितभानम्, अाकाशयेव

©CHIRANJIBI KHATIWADA िवषयसूची


475 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
घटादसबधिनमम् ; तथा च शाम् — ‘स वा अयमाा
 वानमयाे मनाेमयः ाणमयमय
 ः ाेमयः’ (बृ. उ.
४-४-५) इयेवमाद — ण एवावकृतय
सताेऽयैकयानेकबुादमयवं दशयित ; तयवं च अय
तववपानभया तदुपरवपवम् — ीमयाे
जा इयादवत् — यम् । यदप
चदयाेपलयवणम्, तदयत एवाेपाधसबधाेतयम्
— उपायुपया अयाेपः, तलयेन च लय इित ; तथा
च दशयित — ‘ानघन एवैते याे भूते यः समुथाय तायेवानु
वनयित न ेय संात’ (बृ. उ. ४-५-१३) इित ;
तथाेपाधलय एवायम्, नावलयः — इयेतदप — ‘अैव
मा भगवााेहातमापीपद वा अहममं वजानाम न ेय
संात’ — इित पूवकं ितपादयित — ‘न वा अरे ऽहं
माेहं वीयवनाशी वा अरेऽयमाानुछधमा
मााऽसंसगवय भवित’ (बृ. उ. ४-५-१४) — इित ।
ितानुपराेधाेऽयवकृतयैव णाे जीवभावायुपगमात् ;
लणभेदाेऽयनयाेपाधिनम एव, ‘अत ऊव वमाेायैव

©CHIRANJIBI KHATIWADA िवषयसूची


476 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ूह’ (बृ. उ. ४-५-१५) इित च कृतयैव वानमययानः
सवसंसारधमयायानेन परमाभावितपादनात् । तात्
नैवााेपते वलयते चेित ॥१७ ॥
७२. �ािधकरणम्
234. �ोऽत एव ॥२।३।१८॥
स कं काणभुजानामवागतकचैतयः, वताेऽचेतनः,
अाहाेवसांयानामव िनयचैतयवप एव, इित
वादवितपेः संशयः । कं तावाम् ?
अागतकमानैतयमामनःसंयाेगजम्,
अघटसंयाेगजराेहतादगुणवदित ाम् ; िनयचैतयवे ह
समूछ तहावानामप चैतयं यात् ; ते पृाः सतः ‘न
कयमचेतयामह’ इित जपत ; वथा चेतयमाना
यते ; अतः कादाचकचैतयवादागतकचैतय अाेित ॥
एवं ाे, अभधीयते — ः िनयचैतयाेऽयमाा — अत
एव — यादेव नाेपते, परमेव 
अवकृतमुपाधसपकाीवभावेनावितते ; परय ह
णैतयवपवमाातम् — ‘वानमानदं ’ (बृ. उ.

©CHIRANJIBI KHATIWADA िवषयसूची


477 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
३-९-२८) ‘सयं ानमनतं ’ (तै. उ. २-१-१)
‘अनतराेऽबाः कृः ानघन एव’ (बृ. उ. ४-५-१३)
इयादषु ुितषु ; तदेव चेपरं  जीवः, ताीवयाप
िनयचैतयवपवमयाैयकाशवदित गयते ।
वानमययायां च ुतयाे भवत — ‘असः
सानभचाकशीित’ (बृ. उ. ४-३-११) ‘अायं पुषः
वयंयाेितभवित’ (बृ. उ. ४-३-९) इित, ‘न ह
वातवातेवपरलाेपाे वते’ (बृ. उ. ४-३-३०) इयेव
ं पाः
। ‘अथ याे वेदेदं जाणीित स अाा’ (छा. उ. ८-१२-४)
इित च — सवैः करणारै ः ‘इदं वेद, इदं वेद’ इित
वानेनानुसधानात् तूपवसः । िनयचैतयवपवे
ाणाानथमित चेत्, न, गधादवषयवशेषपरछे दाथवात्
; तथा ह दशयित — ‘गधाय ाणम्’ इयाद । यु सादयाे
न चेतयत इित, तय ुयैव परहाराेऽभहतः । सषुं कृय
— ‘यै त पयित पयवै त पयित ; न ह
ु ेवपरलाेपाे वतेऽवनाशवात् ; न त ततीयमत
तताेऽयभं यपयेत’् (बृ. उ. ४-३-२३) इयादना ;

©CHIRANJIBI KHATIWADA िवषयसूची


478 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एतदुं भवित — वषयाभावादयमचेतयमानता, न
चैतयाभावादित — यथा वयदायय काशय
कायाभावादनभयः, न वपाभावात् — तत् ।
वैशेषकादतक ुितवराेध अाभासी भवित ।
तायचैतयवप एव अाेित िननुमः ॥१८ ॥
७३. उत्क्रािन्तगत्यिधकरणम्
235. उत्क्रािन्तगत्यागतीनाम् ॥२।३।१९॥
इदानीं त कंपरमाणाे जीव इित चयते —
कमणुपरमाणः, उत मयमपरमाणः, अाहाेवत् महापरमाण
इित । ननु च नााेपते िनयचैतयायमयुम् ; अत
पर एव अाा जीव इयापतित ; परय च
अानाेऽनतवमाातम् ; त कुताे जीवय
परमाणचतावतार इित ; उयते — सयमेतत् ;
उातगयागितवणािन त जीवय परछे दं ापयत ;
वशदेन च अय चदणुपरमाणवमाायते ; तय
सवयानाकुलवाेपपादनायायमारः । त ां तावत् —
उातगयागतीनां वणापरछाेऽणुपरमाणाे जीव इित ;

©CHIRANJIBI KHATIWADA िवषयसूची


479 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उाततावत् — ‘स यदााछररादुामित सहैवत
ै ैः
सवै
 ामित’ (काै. उ. ३-३) इित ; गितरप — ‘ये वै के
चाााेकायत चमसमेव ते सवे गछत’ (काै. उ. १-
२) इित ; अागितरप — ‘तााेकापुनरै यै लाेकाय
कमण’े (बृ. उ. ४-४-६) इित ; अासामुातगयागतीनां
वणापरछतावीव इित ााेित — न ह
वभाेलनमवकपत इित ; सित परछे दे,
शररपरमाणवयाहतपरायां िनरतवात् अणुराेित गयते
॥१९ ॥
236. स्वात्मना चो�रयोः ॥२।३।२०॥
उातः कदाचदचलताेऽप
ामवायिनवृवेहवायिनवृया कमयेणावकपेत ; उरे
त गयागती नाचलतः सवतः ; वाना ह तयाेः सबधाे
भवित, गमेः कतृथयावात् ; अमयमपरमाणय च
गयागती अणुवे एव सवतः ; सयाे
गयागयाेातरयपसृिरे व देहादित तीयते ; न ह
अनपसृय देहायागती याताम् — देहदेशानां च

©CHIRANJIBI KHATIWADA िवषयसूची


480 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उातावपादानववचनात् — ‘चाे वा मूाे वायेयाे वा
शररदेशे यः’ (बृ. उ. ४-४-२) इित ; ‘स एतातेजाेमााः
समयाददानाे दयमेवाववामित’ (बृ. उ. ४-४-१)
‘शमादाय पुनरै ित थानम्’ (बृ. उ. ४-३-१) इित चातरेऽप
शररे शाररय गयागती भवतः ; तादययाणुवसः
॥२० ॥
237. नाणुरतच्छ्र�ते�रित चेन्नेतरािधकारात् ॥२।३।२१॥
अथाप यात् — नाणुरयमाा । कात् ? अततेः ;
अणुववपरतपरमाणवणादयथः ; ‘स वा एष महानज
अाा, याेऽयं वानमयः ाणेष’ु (बृ. उ. ४-४-२२)
‘अाकाशवसवगत िनयः’ (शत. ा. १०-६-३-२) ‘सयं
ानमनतं ’ (तै. उ. २-१-१) इयेवंजातीयका ह
ुितरानाेऽणुवे वितषयेतेित चेत्, नैष दाेषः । कात् ?
इतराधकारात् — परय ह अानः यायामेषा
परमाणातरुितः, परयैवानः ाधायेन वेदातेषु
वेदतयवेन कृतवात्, ‘वरजः पर अाकाशात्’ इयेवंवधा
परयैवानत त वशेषाधकारात् । ननु ‘याेऽयं वानमयः

©CHIRANJIBI KHATIWADA िवषयसूची


481 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणेष’ु (बृ. उ. ४-४-२२) इित शारर एव महवसबधवेन
ितिनदयते — शाा त एष िनदेशाे वामदेववयः ।
ताावषयवापरमाणातरवणय न जीवयाणुवं
वयते ॥२१ ॥
238. स्वशब्दोन्मानाभ्यां च ॥२।३।२२॥
इताणुराा, यतः साादेवायाणुववाची शदः ूयते —
‘एषाेऽणुराा चेतसा वेदतयाे याणः पधा संववेश’
(मु. उ. ३-१-९) इित ; ाणसबधा जीव एवायमणुरभहत
इित गयते । तथाेानमप जीवयाणमानं गमयित —
‘बालाशतभागय शतधा कपतय च । भागाे जीवः स
वेयः’ (े. उ. ५-८) इित ; ‘अारामााे वराेऽप ः’
(े. उ. ५-८) इित च उानातरम् ॥२२ ॥
नवणुवे सित एकदेशथय सकलदेहगताेपलधवयते
; यते च जावीदिनमानां सवाशैयाेपलधः,
िनदाघसमये च सकलशररपरतापाेपलधरित — अत उरं
पठित —
239. अिवरोध�न्दनवत् ॥२।३।२३॥

©CHIRANJIBI KHATIWADA िवषयसूची


482 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यथा ह हरचदनबदुः शररैकदेशसबाेऽप सन्
सकलदेहयापनमाादं कराेित, एवमााप देहैकदेशथः
सकलदेहयापनीमुपलधं करयित ; वसबधााय
सकलशररगता वेदना न वयते ; वगानाेह सबधः
कृायां वच वतते ; व कृशररयापनीित ॥२३ ॥
240. अविस्थितवैशेष्यािदित चेन्नाभ्युपगमाद्धृिद िह
॥२।३।२४॥
अाह — यदुमवराेधदनवदित, तदयुम्,
ातदाातकयाेरतयवात् ; से ह अानाे
देहैकदेशथवे चदनाताे भवित, यं त
चदनयावथितवैशेयमेकदेशथवं सकलदेहाादनं च ;
अानः पुनः सकलदेहाेपलधमां यम्, नैकदेशवितवम् ;
अनुमेयं त तदित यदयुयेत — न च अानुमानं सवित —
कमानः सकलशररगता वेदना वगययेव
सकलदेहयापनः सतः, कं वा वभाेनभस इव,
अाहाेवदनबदाेरवाणाेरेकदेशथय इित संशयानितवृेरित
; अाेयते — नायं दाेषः । कात् ? अयुपगमात् ।

©CHIRANJIBI KHATIWADA िवषयसूची


483 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अयुपगयते ह अानाेऽप चदनयेव
देहैकदेशवृवमवथितवैशेयम् ; कथमित, उयते — द
ेष अाा पठ ते वेदातेषु, ‘द ेष अाा’ (. उ. ३-६)
‘स वा एष अाा द’ (छा. उ. ८-३-३) ‘कतम अाेित
याेऽयं वानमयः ाणेषु तयाेितः पुषः’ (बृ. उ. ४-३-७)
इयाुपदेशेयः । ता
ृ ातदाातकयाेरवैषयात् युमेवैतत्
— ‘अवराेधदनवत्’ इित ॥२४ ॥
241. गुणाद्वा लोकवत् ॥२।३।२५॥
चैतयगुणयाेवा अणाेरप सताे जीवय सकलदेहयाप
काय न वयते — यथा लाेके
मणदपभृतीनामपवरकैकदेशवितनामप भा
अपवरकयापनी सती कृेऽपवरके काय कराेित — तत् ।
यात् कदाचदनय सावयववासूावयववसपणेनाप
सकलदेह अाादयतृवम् ; न वणाेजीवयावयवाः सत, यैरयं
सकलदेहं वसपेत् — इयाश ‘गुणाा लाेकवत्’ इयुम्
॥२५ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


484 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कथं पुनगुणाे गुणयितरे केणाय वतेत ? न ह पटय
शाे गुणः पटयितरे केणाय वतमानाे यते ।
दपभाववेदित चेत्, न ; तया अप यवायुपगमात् —
िनबडावयवं ह तेजाेयं दपः, वरलावयवं त तेजाेयमेव
भा इित, अत उरं पठित —
242. व्यितरेको गन्धवत् ॥२।३।२६॥
यथा गुणयाप सताे गधय गधवययितरेकेण
वृभवित, अाेवप कुसमादषु गधवस कुसमगधाेपलधेः
; एवमणाेरप सताे जीवय चैतयगुणयितरे काे भवयित ।
अतानैकातकमेतत् —
गुणवाूपादवदायवे षानुपपरित । गुणयैव सताे गधय
अायवे षदशनात् । गधयाप सहैवायेण वे ष इित चेत,्
न ; याूलयाे षः तय यसात् ; अीयमाणमप
तपूवावथाताे गयते ; अयथा तपूवावथैगुवादभहीयेत ।
यादेतत् — गधायाणां वानामवयवानामपवात् सप
वशेषाे नाेपलयते ; सूा ह गधपरमाणवः सवताे वसृता
गधबुमुपादयत नासकापुटमनुवशत इित चेत्, न ;

©CHIRANJIBI KHATIWADA िवषयसूची


485 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अतीयवापरमाणूनाम्, सफुटगधाेपलधे नागकेसरादषु ;
न च लाेके तीितः — गधवयमाातमित ; गध एव
अाात इित त लाैककाः ितयत ।
पादवाययितरेकानुपलधेगधयाययु अाययितरे क
इित चेत,् न ; यवादनुमानावृेः ; तात् यत् यथा
लाेके म्, तत् तथैव अनुमतयं िनपकैः, नायथा ; न ह
रसाे गुणाे जयाेपलयत इयताे पादयाेऽप गुणा
जयैवाेपलयेरित िनयतं शते ॥२६ ॥
243. तथा च दशर्यित ॥२।३।२७॥
दयायतनवमणुपरमाणवं च अानः अभधाय तयैव
‘अा लाेमय अा नखाेयः’ (छा. उ. ८-८-१) इित चैतयेन
गुणेन समतशररयापवं दशयित ॥२७ ॥
244. पथ
ृ गुपदेशात् ॥२।३।२८॥
‘या शररं समा’ (काै. उ. ३-६) इित च
अायाेः कतृकरणभावेन पृथगुपदेशात् चैतयगुणेनैव अय
शररयापता गयते । ‘तदेषां ाणानां वानेन वानमादाय’

©CHIRANJIBI KHATIWADA िवषयसूची


486 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
(बृ. उ. २-१-१७) इित च कतः शाररापृथवानयाेपदेशः
एतमेवाभायमुपाेलयित । तादणुराेित ॥२८ ॥
एवं ाे, ूमः —
245. तद्गुणसारत्वा�ु तद्व्यपदेशः प्रा�वत् ॥२।३।२९॥
तशदः पं यावतयित । नैतदत — अणुराेित ;
उपयवणात् परयैव त णः वेशवणात्
तादायाेपदेशा परमेव  जीव इयुम् ; परमेव चे
जीवः, ताावपरं  तावानेव जीवाे भवतमहित ; परय
च णाे वभुवमाातम् ; ताभुजीवः ; तथा च ‘स वा
एष महानज अाा याेऽयं वानमयः ाणेष’ु (बृ. उ. ४-४-
२२) इयेवंजातीयका जीववषया वभुववादाः ाैताः ाता
समथता भवत । न च अणाेजीवय सकलशररगता
वेदनाेपपते ; वसबधायादित चेत्, न ; कटकताेदनेऽप
सकलशररगतैव वेदना सयेत — वटकयाेह संयाेगः
कृायां वच वतते — व कृशररयापनीित ; पादतल
एव त कटकनुाे वेदनां ितलभते । न च
अणाेगुणयािपपते, गुणय गुणदेशवात् ; गुणवमेव ह

©CHIRANJIBI KHATIWADA िवषयसूची


487 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गुणनमनाय गुणय हीयेत ; दपभाया यातरवं
यायातम् । गधाेऽप गुणवायुपगमासाय एव
सरतमहित, अयथा गुणवहािनसात् ; तथा चाें भगवता
ैपायनेन — ‘उपलयास चेधं केचयु
ू रनैपुणाः । पृथयामेव
तं वादपाे वायुं च संतम्’ इित । यद च चैतयं जीवय
समतशररं यायात्, नाणुजीवः यात् ; चैतयमेव ह अय
वपम्, अेरवाैयकाशाै — ना गुणगुणवभागाे वत
इित । शररपरमाणवं च यायातम् । परशेषाभुजीवः ॥
कथं तह अणुवादयपदेश इयत अाह — तुणसारवाु
तपदेश इित । तया बुेः गुणातुणाः — इछा ेषः सखं
दुःखमयेवमादयः — तुणाः सारः धानं ययानः संसारवे
सवित, स तुणसारः, तय भावतुणसारवम् । न ह
बुेगुणैवना केवलय अानः संसारवमत ;
बुुपाधधमायासिनमं ह कतृवभाेृवादलणं संसारवम्
अकतरभाेुासंसारणाे िनयमुय सत अानः ;
ताुणसारवाु परमाणेनाय परमाणयपदेशः,
तदुायादभ अयाेायादयपदेशः, न वतः । तथा च

©CHIRANJIBI KHATIWADA िवषयसूची


488 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
— ‘वालाशतभागय शतधा कपतय च । भागाे जीवः स
वेयः स चानयाय कपते’ (े. उ. ५-९) इयणुवं
जीवयाेा तयैव पुनरानयमाह ; तैवमेव समसं यात्
— याैपचारकमणुवं जीवय भवेत्, पारमाथकं च अानयम्
; न ह उभयं मुयमवकपेत ; न च अानयमाैपचारकमित
शं वातम्, सवाेपिनषस ाभावय
ितपपादयषतवात् । तथेतरयुाने ‘बुेगण
ु न
े ागुणन

चैव अारामााे वराेऽप ः’ (े. उ. ६-८) इित च
बुगुणसबधेनैव अारामातां शात, न वेनैवाना ।
‘एषाेऽणुराा चेतसा वेदतयः’ (मु. उ. ३-१-९) इयाप न
जीवय अणुपरमाणवं शयते,
परयैवानरानवावेन ानसादगयवेन च
कृतवात्, जीवयाप च मुयाणुपरमाणवानुपपेः ;
ता
ु ानवाभायमदमणुववचनम्, उपायभायं वा
यम् । तथा ‘या शररं समा’ (काै. उ. ३-६)
इयेवंजातीयकेवप भेदाेपदेशेषु — बुैवाेपाधभूतया जीवः
शररं समा — इयेवं याेजयतयम्, यपदेशमां वा —

©CHIRANJIBI KHATIWADA िवषयसूची


489 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
शलापुकय शररमयादवत् ; न  गुणगुणवभागाेऽप
वत इयुम् । दयायतनववचनमप बुेरेव तदायतनवात्
। तथा उायादनामयुपायायतां दशयित — ‘क
अहमुात उाताे भवयाम कवा ितते
ितायामीित’ (. उ. ६-३) । ‘स ाणमसृजत’ (. उ. ६-
४) इित ; उायभावे ह गयागयाेरयभावाे वायते ; न
ह अनपसृय देहायागती याताम् ।
एवमुपाधगुणसारवाीवयाणुवादयपदेशः, ावत् । यथा
ाय परमानः सगुणेषूपासनेषु
उपाधगुणसारवादणीयवादयपदेशः — ‘अणीयाीहेवा
यवाा’ (छा. उ. ६-१४-३) ‘मनाेमयः ाणशररः ... सवगधः
सवरसः’ ‘सयकामः सयसपः’ (छा. उ. ३-१४-२)
इयेवंकारः — तत् ॥२९ ॥
यादेतत् — यद बुगुणसारवादानः संसारवं
कयेत, तताे बुानाेभयाेः संयाेगावसानमवयंभावीयताे
बुवयाेगे सित अानाे वभयानालयवादसवमसंसारवं
वा सयेतेित — अत उरं पठित —

©CHIRANJIBI KHATIWADA िवषयसूची


490 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
246. यावदात्मभािवत्वाच्च न दोषस्तद्दशर्नात् ॥२।३।३०॥
नेयमनतरिनददाेषािराशनीया । कात् ?
यावदाभाववाु संयाेगय — यावदयमाा संसार भवित,
यावदय सयदशनेन संसारवं न िनवतत,े तावदय बुा
संयाेगाे न शायित ; यावदेव चायं बुुपाधसबधः,
तावदेवाय जीववं संसारवं च ; परमाथतत न जीवाे नाम
बुप
ु ाधपरकपतवपयितरे केणात ; न ह
िनयमुवपासवादरादयेतनाे धाततीयाे
वेदाताथिनपणायामुपलयते — ‘नायाेऽताेऽत ा ाेता
मता वाता’ (बृ. उ. ३-७-२३) ‘नायदताेऽत ृ ाेतृ
मतृ वातृ’ (छा. उ. ६-८-७) ‘तवमस’ (छा. उ. ६-१-६)
‘अहं ा’ (बृ. उ. १-४-७) इयादुितशतेयः । कथं
पुनरवगयते यावदाभावी बुसंयाेग इित ? तशनादयाह ;
तथा ह शां दशयित — ‘याेऽयं वानमयः ाणेषु
तयाेितः पुषः स समानः सभाै लाेकावनुसरित
यायतीव ले लायतीव’ (बृ. उ. ४-३-७) इयाद ; त
वानमय इित बुमय इयेतदुं भवित, देशातरे

©CHIRANJIBI KHATIWADA िवषयसूची


491 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘वानमयाे मनाेमयः ाणमयमयः ाेमयः’ इित
वानमयय मनअादभः सह पाठात् ; बुमयवं च
तुणसारवमेवाभेयते — यथा लाेके ीमयाे देवद इित
ीरागादधानाेऽभधीयते, तत् ; ‘स समानः सभाै
लाेकावनुसरित’ इित च लाेकातरगमनेऽयवयाेगं बुा
दशयित — केन समानः ? — तयैव बुेित गयते,
सधानात् ; त दशयित — ‘यायतीव ले लायतीव’ (बृ. उ.
४-३-७) इित ; एतदुं भवित — नायं वताे यायित, नाप
चलित, याययां बुाै यायतीव, चलयां बुाै चलतीवेित ।
अप च मयाानपुरःसराेऽयमानाे बुुपाधसबधः ; न च
मयाानय सयानादय िनवृरतीयताे
यावातानवबाेधः, तावदयं बुुपाधसबधाे न शायित ;
दशयित च — ‘वेदाहमेतं पुषं महातमादयवण तमसः
परतात् । तमेव वदवाित मृयुमेित नायः पथा
वतेऽयनाय’ (े. उ. ३-८) इित ॥३० ॥
ननु सषुलययाेन शते बुसबध
अानाेऽयुपगतम्, ‘सता साेय तदा सपाे भवित वमपीताे

©CHIRANJIBI KHATIWADA िवषयसूची


492 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भवित’ (छा. उ. ६-८-१) इित वचनात्,
कृवकारलयायुपगमा ; तकथं यावदाभाववं
बुसबधयेित, अाेयते —
247. पुंस्त्वािदव�वस्य सतोऽिभव्यि�योगात् ॥२।३।३१॥
यथा लाेके पुंवादिन बीजाना वमानायेव
बायादवनुपलयमानायवमानवदभेयमाणािन
याैवनादवावभवत ; न अवमानायुपते, षडादनामप
तदुपसात् — एवमयमप बुसबधः शाना
वमान एव सषुलययाेः पुनः बाेधसवयाेरावभवित ; एवं
ह एतुयते ; न ह अाकक कयचदुपः सवित,
अितसात् । दशयित च
सषुादुथानमवाकबीजसावकारतम् — ‘सित सप न
वदुः सित सपामह इित । त इह यााे वा सꣳहाे वा’
(छा. उ. ६-९-३) इयादना । तासमेतत् —
यावदाभावी बुाुपाधसबध इित ॥३१ ॥
248. िनत्योपलब्ध्यनुपलिब्धप्रसङ्गोऽन्यतरिनयमो
वान्यथा ॥२।३।३२॥

©CHIRANJIBI KHATIWADA िवषयसूची


493 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तान उपाधभूतम् — अतःकरणं मनाे बुवानं
चमित च अनेकधा त ताभलयते ; च वृवभागेन
— संशयादवृकं मन इयुयते, िनयादवृकं बुरित ;
तैवंभूतमतःकरणमवयमतीययुपगतयम्, अयथा
नयुपगयमाने तयाेपलयनुपलधसः यात् —
अाेयवषयाणामुपलधसाधनानां सधाने सित
िनयमेवाेपलधः सयेत ; अथ सयप हेतसमवधाने
फलाभावः, तताे िनयमेवानुपलधः सयेत ; न चैवं यते ।
अथवा अयतरयान इयय वा
शितबधाेऽयुपगतयः ; न च अानः शितबधः
सवित, अवयवात् ; नाप इयय ; न ह तय
पूवाेरयाेः णयाेरितबशकय सताेऽकाछः
ितबयेत । तात् ययावधानानवधानायामुपलयनुपलधी
भवतः, तनः । तथा च ुितः — ‘अयमना अभूवं
नादशमयमना अभूवं नााैषम्’ (बृ. उ. १-५-३) इित, ‘मनसा
ेव पयित मनसा णाेित’ (बृ. उ. १-५-३) इित च ;
कामादयाय वृय इित दशयित — ‘कामः सपाे

©CHIRANJIBI KHATIWADA िवषयसूची


494 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वचकसा ाऽा धृितरधृितधीभीरयेतसव मन एव’
(बृ. उ. १-५-३) इित । ताुमेतत् —
तुणसारवापदेश इित ॥३२ ॥
७४. कत्रर्िधकरणम्
249. कतार् शा�ाथर्व�वात् ॥२।३।३३॥
तुणसारवाधकारे णैवापराेऽप जीवधमः पते । कता च
अयं जीवः यात् । कात् ? शााथववात् — एवं च
‘यजेत’ ‘जुयात्’ ‘दात्’ इयेवंवधं वधशामथववित ;
अयथा तदनथकं यात् ; त कतः सतः
कतयवशेषमुपदशित ; न च असित कतृवे तदुपपेत ।
तथेदमप शामथववित — ‘एष ह ा ाेता मता बाेा
कता वानाा पुषः’ (. उ. ४-९) इित ॥३३ ॥
250. िवहारोपदेशात् ॥२।३।३४॥
इत जीवय कतृवम्, यीवयायां सये थाने
वहारमुपदशित — ‘स ईयतेऽमृताे य कामम्’ (बृ. उ. २-१-
१८) इित, ‘वे शररे यथाकामं परवतत’े (बृ. उ. ४-३-७)
इित च ॥३४ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


495 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
251. उपादानात् ॥२।३।३५॥
इताय कतृवम्, यीवयायामेव करणानामुपादानं
सतयित — ‘तदेषां ाणानां वानेन वानमादाय’ (बृ. उ.
२-१-१७) इित, ‘ाणागृहीवा’ (बृ. उ. २-१-१८) इित च ॥३५

252. व्यपदेशाच्च िक्रयायां न चेिन्नद�शिवपयर्यः
॥२।३।३६॥
इत जीवय कतृवम्, यदय लाैककषु वैदकषु च
यास कतृवं यपदशित शाम् — ‘वानं यं तनुते ।
कमाण तनुतऽ
े प च’ (तै. उ. २-५-१) इित । ननु वानशदाे
बुाै समधगतः, कथमनेन जीवय कतृवं सूयत इित,
नेयुयते — जीवयैवैष िनदेशः, न बुेः ; न चेीवय यात्,
िनदेशवपययः यात् — वानेनेयेवं िनरदेयत् ; तथा ह
अय बुववायां वानशदय करणवभिनदेशाे यते
— ‘तदेषां ाणानां वानेन वानमादाय’ (बृ. उ. २-१-७)
इित ; इह त ‘वानं यं तनुत’े (तै. उ. २-५-१) इित

©CHIRANJIBI KHATIWADA िवषयसूची


496 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कतृसामानाधकरयिनदेशाु यितरयैवानः कतृवं
सूयत इयदाेषः ॥३६ ॥
अाह — यद बुयितराे जीवः कता यात्, स
वतः सन् यं हतं चैव अानाे िनयमेन सपादयेत्, न
वपरतम् ; वपरतमप त सपादयपलयते ; न च
वतयानः ईशी वृरिनयमेनाेपपत इित, अत उरं
पठित —
253. उपलिब्धवदिनयमः ॥२।३।३७॥
यथायमााेपलधं ित वताेऽप अिनयमेनेमिनं च
उपलभते, एवमिनयमेनैवेमिनं च सपादययित ;
उपलधावयवातयम्, उपलधहेतूपादानाेपलादित चेत्, न
। वषयकपनामायाेजनवादुपलधहेतूनाम् । उपलधाै त
अनयापेवमानः, चैतययाेगात् । अप च अथयायामप
नायतमानः वातयमत, देशकालिनमवशेषापेवात् ।
न च सहायापेय कतः कतृवं िनवतते । भवित
ेधाेदकापेयाप पुः पृवम् । सहकारवैचया
इािनाथयायामिनयमेन वृरानाे न वयते ॥३७ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


497 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
254. शि�िवपयर्यात् ॥२।३।३८॥
इत वानयितराे जीवः कता भवतमहित । यद
पुनवानशदवाया बुरे व की यात्, ततः शवपययः
यात् — करणशबुेहीयेत, कतृशापेत ; सयां च
बुेः कतृशाै, तया एव अहंययवषयवमयुपगतयम्,
अहंकारपूवकाया एव वृेः सव दशनात् — ‘अहं गछाम,
अहमागछाम, अहं भुे, अहं पबाम’ इित च ; तया
कतृशयुायाः सवाथकार करणमयकपयतयम् ;
शाेऽप ह सन् कता करणमुपादाय यास वतमानाे यते
; तत संामाे ववादः यात्, न वतभेदः कत्,
करणयितरय कतृ वायुपगमात् ॥३८ ॥
255. समाध्यभावाच्च ॥२।३।३९॥
याेऽययमाैपिनषदाितपयाेजनः समाधपदाे
वेदातेषु — ‘अाा वा अरे यः ाेतयाे मतयाे
िनदयासतयः’ (बृ. उ. २-४-५) ‘साेऽवेयः स
वजासतयः’ ‘अाेमयेवं यायथ अाानम्’ (मु. उ. २-२-

©CHIRANJIBI KHATIWADA िवषयसूची


498 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
६) इयेवल
ं णः, साेऽयसयानः कतृवे नाेपपेत ।
तादयय कतृवसः ॥३९ ॥
७५. त�ािधकरणम्
256. यथा च त�ोभयथा ॥२।३।४०॥
एवं तावछााथववादभहेतभः कतृवं शाररय
दशतम् ; तपुनः वाभावकं वा यात्, उपाधिनमं वेित
चयते । तैतैरेव शााथववादभहेतभः वाभावकं
कतृवम्, अपवादहेवभावादित । एवं ाे, ूमः — न
वाभावकं कतृवमानः सवित, अिनमाेसात् ;
कतृववभाववे ानाे न कतृवामाेः सवित —
अेरवाैयात् ; न च कतृवादिनमुयात पुषाथसः
कतृवय दुःखपवात् । ननु थतायामप कतृवशाै
कतृवकायपरहारापुषाथः सेयित ; तपरहार
िनमपरहारात् — यथाेदहनशयुयाप
कावयाेगाहनकायाभावः — तत् — न, िनमानामप
शलणेन सबधेन सबानामयतपरहारासवात् । ननु
माेसाधनवधानााेः सेयित — न, साधनायय

©CHIRANJIBI KHATIWADA िवषयसूची


499 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अिनयवात् । अप च िनयशमुाितपादनात्
माेसरभमता ; तागाितपादनं च न वाभावके
कतृवेऽवकपेत ; तात् उपाधधमायासेनैवानः कतृवम्,
न वाभावकम् ; तथा च ुितः — ‘यायतीव ले लायतीव’ (बृ.
उ. ४-३-७) इित ‘अाेयमनाेयुं भाेेयामनीषणः’ (क.
उ. १-३-४) इित च — उपाधसपृयैवानाे
भाेृवादवशेषलाभं दशयित । न ह ववेकनां परादयाे
जीवाे नाम कता भाेा वा वते, ‘नायाेऽताेऽत ा’ (बृ.
उ. ४-३-२३) इयादवणात् । पर एव तह संसार कता
भाेा च सयेत ; परादयेितमाीवः कता,
बुादसातयितराे न यात् — न,
अवायुपथापतवाकतृवभाेृवयाेः ; तथा च शाम् —
‘य ह ैतमव भवित तदतर इतरं पयित’ (बृ. उ. २-४-
१४) इयवावथायां कतृवभाेृवे दशयवा, वावथायां
ते एव कतृवभाेृवे िनवारयित — ‘य वय
सवमाैवाभूकेन कं पयेत’् (बृ. उ. २-४-१४) इित ; तथा
वजागरतयाेरान उपाधसपककृतं मं येनयेवाकाशे

©CHIRANJIBI KHATIWADA िवषयसूची


500 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वपरपततः ावयवा, तदभावं सषुाै ाेनाना
सपरवय ावयित — ‘ता
अयैतदाकाममाकाममकामं पं शाेकातरम्’ (बृ. उ. ४-३-
२१) इयारय ‘एषाय परमा गितरे षाय परमा सपदेषाेऽय
परमाे लाेक एषाेऽय परम अानदः’ (बृ. उ. ४-३-३२)
इयुपसंहारात् ॥
तदेतदाहाचायः — ‘यथा च ताेभयथा’ इित । वथे च
अयं चः पठतः । नैवं मतयम् — वाभावकमेवानः
कतृवम्, अेरवाैयमित ; यथा त ता लाेके
वायादकरणहतः कता दुःखी भवित, स एव वगृहं ााे
वमुवायादकरणः वथाे िनवृताे िनयापारः सखी भवित —
एवमवायुपथापतैतसपृ अाा वजागरतावथयाेः
कता दुःखी भवित, सः तमापनुये वमाानं परं 
वय वमुकायकरणसाताेऽकता सखी भवित
ससादावथायाम् — तथा मुवथायामयवावातं
वादपेन वधूय अाैव केवलाे िनवृतः सखी भवित ।
तातैतावतांशेन यः — ता ह वशेषु

©CHIRANJIBI KHATIWADA िवषयसूची


501 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तणादयापारेवपेयैव ितिनयतािन करणािन वायादिन
कता भवित, वशररेण त अकतैव ; एवमयमाा
सवयापारे वपेयैव मनअादिन करणािन कता भवित, वाना
त अकतैवेित । न त अानतण इवावयवाः सत, यैः
हतादभरव वायादिन ता, मनअादिन
करणायााेपाददत ययेा ॥
यूम्, शााथववादभहेतभः वाभावकमानः
कतृवमित, त — वधशां तावथाां कतृवमुपादाय
कतयवशेषमुपदशित, न कतृवमानः ितपादयित ; न च
वाभावकमय कतृवमत, ावाेपदेशात् — इयवाेचाम
; तादवाकृतं कतृवमुपादाय वधशां वितयते । कता
वानाा पुषः — इयेवंजातीयकमप
शामनुवादपवाथाामेवावाकृतं कतृवमनुवदयित ।
एतेन वहाराेपादाने परते, तयाेरयनुवादपवात् । ननु सये
थाने सेषु करणेषु वे शररे यथाकामं परवतते — इित
वहार उपदयमानः केवलयानः कतृवमावहित ;
तथाेपादानेऽप ‘तदेषां ाणानां वानेन वानमादाय’ इित

©CHIRANJIBI KHATIWADA िवषयसूची


502 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
करणेषु कमकरणवभ ूयमाणे केवलयानः कतृवं गमयत
इित ; अाेयते — न तावसये थानेऽयतमानः
करणवरमणमत, ‘सधीः वाे भूवेमं लाेकमितामित’ (बृ.
उ. ४-३-७) इित ताप धीसबधवणात् ; तथा च रत
— ‘इयाणामुपरमे मनाेऽनुपरतं यद । सेवते वषयानेव
तावदशनम्’ इित ; कामादय मनसाे वृयः इित ुितः
; ता वे यते ; तासमना एव वे वहरित ;
वहाराेऽप च तयाे वासनामय एव, न त पारमाथकाेऽत ;
तथा च ुितः इवकारानुबमेव वयापारं वणयित — ‘उतेव
ीभः सह माेदमानाे जदुतेवाप भयािन पयन्’ (बृ. उ. ४-
३-१३) इित ; लाैकका अप तथैव वं कथयत —
अामव गरम्, अामव वनराजमित ;
तथाेपादानेऽप यप करणेषु कमकरणवभिनदेशः, तथाप
तसंपृयैवानः कतृवं यम्, केवले कतृवासवय
दशतवात् ; भवित च लाेकेऽनेककारा ववा — याेधा
युयते, याेधै राजा युयत इित । अप च अपादाने
करणयापाराेपरममां ववयते, न वातयं कयचत्,

©CHIRANJIBI KHATIWADA िवषयसूची


503 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अबुपूवकयाप वापे करणयापाराेपरमय वात् ।
यवयं यपदेशाे दशतः, ‘वानं यं तनुत’े इित, स बुेरेव
कतृवं ापयित — वानशदय त सवात्, मनाेऽनतरं
पाठा, ‘तय ैव शरः’ (तै. उ. २-४-१) इित च
वानमययानः ावयववसतनात् — ादनां च
बुधमवसेः, ‘वानं देवाः सवे  येमुपासते’ (तै.
उ. २-५-१) इित च वाशेषात् — येवय च थमजवय
बुाै सवात्, ‘स एष वाचयाेराेरमाे यः’ इित
च ुयतरे यय वाबुसायवावधारणात् । न च बुेः
शवपययः करणानां कतृवायुपगमे भवित, सवकारकाणामेव
ववयापारे षु कतृवयावयंभाववात् ; उपलयपें वेषां
करणानां करणवम् ; सा चानः ; न च तयामयय
कतृवमत, िनयाेपलधवपवात् । अहंकारपूवकमप
कतृवं नाेपलधुभवतमहित, अहंकारयायुपलयमानवात् ; न
चैवं सित करणातरकपनासः, बुेः करणवायुपगमात् ।
समायभावत शााथववेनैव परतः, यथाामेव

©CHIRANJIBI KHATIWADA िवषयसूची


504 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कतृवमुपादाय समाधवधानात् । ताकतृवमयान
उपाधिनममेवेित थतम् ॥४० ॥
७६. पराय�ािधकरणम्
257. परा�ु तच्छ्र�तेः ॥२।३।४१॥
यददमवावथायामुपाधिनबधनं कतृवं
जीवयाभहतम्, तकमनपेयेरं भवित,
अाहाेवदरापेमित भवित वचारणा । त ां तावत् —
नेरमपेते जीवः कतृव इित । कात् ?
अपेायाेजनाभावात् ; अयं ह जीवः वयमेव
रागेषाददाेषयुः कारकातरसामीसपः कतृवमनुभवतं
शाेित ; तय कमीरः करयित । न च लाेके सरत
— कृयादकास यावनड हादवत् ईराेऽपराेऽपेतय इित
। ेशाकेन च कतृवेन जतूसंसृजत ईरय नैघृयं
सयेत ; वषमफलं च एषां कतृवं वदधताे वैषयम् । ननु
‘वैषयनैघृ ये न सापेवात्’ (. सू. १-४-१७) इयुम् —
सयमुम्, सित त ईरय सापेवसवे ; सापेवं च
ईरय सवित सताेजतूनां धमाधमयाेः ; तयाे सावः

©CHIRANJIBI KHATIWADA िवषयसूची


505 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सित जीवय कतृवे ; तदेव चेकतृवमीरापें यात्,
कंवषयमीरय सापेवमुयते । अकृतायागमैवं जीवय
सयेत । तावत एवाय कतृवमित — एतां ािं
तशदेन यावय ितजानीते — परादित ; अवावथायां
कायकरणसाताववेकदशनाे जीवयावाितमराधय सतः
परादानः
कमायासवभूताधवासासाणेतयतररादनुया
कतृवभाेृवलणय संसारय सः ; तदनुहहेतकेनैव च
वानेन माेसभवतमहित । कुतः ? ततेः ; यप
दाेषयुः सामीसप जीवः, यप च लाेके कृयादषु
कमस नेरकारणवं सम्, तथाप सवावेव वृवीराे
हेतकतेित ुतेरवसीयते ; तथा ह ुितभवित — ‘एष ेव
साधु कम कारयित तं यमेयाे लाेकेय उनीषते । एष
ेवासाधु कम कारयित तं यमधाे िननीषते’ (काै. उ. ३-७)
इित, ‘य अािन िताानमतराे यमयित’ इित च
एवंजातीयका ॥४१ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


506 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ननु एवमीरय कारयतृवे सित वैषयनैघृये याताम्,
अकृतायागम जीवयेित ; नेयुयते —
258. कृतप्रयत्नापे�स्तु िविहतप्रितिषद्धावैयथ्यार्िदभ्यः
॥२।३।४२॥
तशदाेदतदाेषयावतनाथः । कृताे यः याे जीवय
धमाधमलणः, तदपे एवैनमीरः कारयित ; अतैते चाेदता
दाेषा न सयते — जीवकृतधमाधमवैषयापे एव
तफलािन वषमं वभजते पजयवत् ईराे िनमवमाेण
— यथा लाेके नानावधानां गुछगुादनां ीहयवादनां च
असाधारणेयः ववबीजेयाे जायमानानां साधारणं िनमं
भवित पजयः — न ह असित पजये
रसपुपफलपलाशादवैषयं तेषां जायते, नायसस ववबीजेषु
— एवं जीवकृतयापे ईरः तेषां शभाशभं वदयादित
यते । ननु कृतयापेवमेव जीवय पराये कतृवे
नाेपपते — नैष दाेषः ; परायेऽप ह कतृवे, कराेयेव
जीवः, कुवतं ह तमीरः कारयित ; अप च पूवयमपेय
इदानीं कारयित, पूवतरं च यमपेय पूवमकारयदित —

©CHIRANJIBI KHATIWADA िवषयसूची


507 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अनादवासंसारयेित — अनवम् । कथं पुनरवगयते —
कृतयापे ईर इित ? वहतितषावैययादयः इयाह
; एवं ह ‘वगकामाे यजेत’ ‘ाणाे न हतयः’
इयेवंजातीयकय वहतय ितषय च अवैयय भवित ;
अयथा तदनथकं यात् ; ईर एव वधितषेधयाेिनयुयेत,
अयतपरतवाीवय ; तथा वहतकारणमयनथेन
संसृजेत्, ितषकारणमयथेन ; तत ामायं
वेदयातमयात् ; ईरय च अयतानपेवे लाैककयाप
पुषकारय वैययम्, तथा देशकालिनमानाम् ;
पूवाेदाेषस — इयेवंजातीयकं दाेषजातमादहणेन
दशयित ॥४२ ॥
७७. अंशािधकरणम्
259. अंशो नानाव्यपदेशादन्यथा चािप
दाशिकतवािदत्वमधीयत एके ॥२।३।४३॥
जीवेरयाेपकायाेपकारकभाव उः ; स च सबयाेरेव
लाेके ः — यथा वामभृययाेः, यथा वा अवफुलयाेः
। तत जीवेरयाेरयुपकायाेपकारकभावायुपगमात् कं

©CHIRANJIBI KHATIWADA िवषयसूची


508 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वामभृयवसबधः, अाहाेवदवफुलवत् इययां
वचकसायाम् अिनयमाे वा ााेित, अथवा
वामभृयकारे वेव ईशीशतयभावय सवाध एव
सबध इित ााेित ॥
अताे वीित अंश इित ; जीव ईरयांशाे भवतमहित,
यथाेवफुलः ; अंश इवांशः ; न ह िनरवयवय मुयाेंऽशः
सवित । कापुनः िनरवयववात् स एव न भवित ?
नानायपदेशात् ; ‘साेऽवेयः स वजासतयः’ ‘एतमेव
वदवा मुिनभवित’ ‘य अािन िताानमतराे यमयित’
(छा. उ. ८-७-१) इित च एवंजातीयकाे भेदिनदेशाे नासित भेदे
युयते । ननु च अयं नानायपदेशः सतरां वामभृयसाये
युयत इित, अत अाह — अयथा चापीित । न च
नानायपदेशादेव केवलादंशवितपः । कं तह ? अयथा
चाप यपदेशाे भवयनानावय ितपादकः ; तथा ेके
शाखनाे दाशकतवादभावं ण अामनयाथवणका सूे
— ‘ दाशा  दासा ैवेमे कतवाः’ इयादना ; दाशा
य एते कैवताः साः, ये च अमी दासाः

©CHIRANJIBI KHATIWADA िवषयसूची


509 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वामवाानमुपपयत, ये च अये कतवा ूतकृतः, ते सवे
ैव — इित हीनजतूदाहरणेन सवेषामेव
नामपकृतकायकरणसातवानां जीवानां वमाह ; तथा
अयाप यायामेवायमथः पते — ‘वं ी वं
पुमानस वं कुमार उत वा कुमार । वं जीणाे दडे न वस
वं जाताे भवित वताेमुखः’ (े. उ. ४-३) इित, ‘सवाण
पाण वचय धीराे नामािन कृवाभवदयदाते’ इित च ;
‘नायाेऽताेऽत ा’ (बृ. उ. ३-७-२३) इयादुितय
अयाथय सः । चैतयं च अवशं जीवेरयाेः,
यथावफुलयाेराैयम् । अताे
भेदाभेदावगमायामंशवावगमः ॥४३ ॥
कुत अंशवावगमः ? —
260. मन्त्रवणार्च्च ॥२।३।४४॥
मवणैतमथमवगमयित — ‘तावानय महमा तताे
यायाꣳ पूषः । पादाेऽय सवा भूतािन िपादयामृतं दव’
(छा. उ. ३-१२-६) इित ; अ भूतशदेन जीवधानािन
थावरजमािन िनदशित, ‘अहंससवभूतायय तीथेयः’

©CHIRANJIBI KHATIWADA िवषयसूची


510 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित याेगात् ; अंशः पादाे भाग इयनथातरम् ;
तादयंशवावगमः ॥४४ ॥
कुत अंशवावगमः ? —
261. अिप च स्मयर्ते ॥२।३।४५॥
ईरगीतावप च ईरांशवं जीवय यते —
‘ममैवांशाे जीवलाेके जीवभूतः सनातनः’ (भ. गी. १५-७) इित
; तादयंशवावगमः । यूम्, वामभृयादवेव
ईशीशतयभावाे लाेके स इित — ययेषा लाेके
सः, तथाप शााु अ अंशांशवमीशीशतयभाव
िनीयते ; िनरितशयाेपाधसपेराे
िनहीनाेपाधसपाीवान् शातीित न कितषयते
॥४५ ॥
अाह — ननु जीवयेरांशवायुपगमे तदयेन
संसारदुःखाेपभाेगेनांशन ईरयाप दुःखवं यात् — यथा
लाेके हतपादायतमागतेन दुःखेन अनाे देवदय
दुःखवम्, तत् ; तत ताानां महरं दुःखं ायात् ;

©CHIRANJIBI KHATIWADA िवषयसूची


511 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अताे वरं पूवावथः संसार एवात — इित
सयदशनानथसः यात् — इित ; अाेयते —
262. प्रकाशािदवन्नैवं परः ॥२।३।४६॥
यथा जीवः संसारदुःखमनुभवित, नैवं पर ईराेऽनुभवतीित
ितजानीमहे ; जीवाे ह अवावेशवशात् देहााभावमव
गवा, तकृतेन दुःखेन दुःखी अहम् इित अवया कृतं
दुःखाेपभाेगम् अभमयते ; नैवं परमेरय देहााभावाे
दुःखाभमानाे वा अत ;
जीवयायवाकृतनामपिनवृदेहेयाुपायववेकमिनम
 एव दुःखाभमानः, न त पारमाथकाेऽत ; यथा च
वदेहगतदाहछे दादिनमं दुःखं तदभमानायानुभवित, तथा
पुमादगाेचरमप दुःखं तदभमानायैवानुभवित — अहमेव
पुः, अहमेव मम् इयेवं ेहवशेन
पुमादवभिनवशमानः ; तत िनतमेतदवगयते —
मयाभमानमिनम एव दुःखानुभव इित । यितरे कदशना
एवमवगयते ; तथा ह — पुमादमस बषूपवेषु
तसबधाभमािनवतरे षु च, पुाे मृताे मं

©CHIRANJIBI KHATIWADA िवषयसूची


512 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मृतमयेवमाघाेषते, येषामेव पुमादमवाभमानतेषामेव
तमं दुःखमुपते, न अभमानहीनानां पराजकादनाम् ।
अत लाैककयाप पुंसः सयदशनाथववं म्, कमुत
वषयशूयादानाेऽयवतरमपयताे
िनयचैतयमावपयेित ; ताात
सयदशनानथसः । काशादवदित िनदशनाेपयासः —
यथा काशः साैरामसाे वा वयाय अवितमानः
अुयाुपाधसबधात् तेषु ऋजुवादभावं ितपमानेषु
तावमव ितपमानाेऽप न परमाथततावं ितपते,
यथा च अाकाशाे घटादषु गछस गछव वभायमानाेऽप
न परमाथताे गछित, यथा च उदशरावादकपनाते
सूयितबबे कपमानेऽप न तासूयः कपते —
एवमवायुपथापते बुाुपहते जीवाये अंशे
दुःखायमानेऽप न तानीराे दुःखायते । जीवयाप
दुःखािरवािनमैवेयुम् । तथा च
अवािनमजीवभावयुदासेन भावमेव जीवय

©CHIRANJIBI KHATIWADA िवषयसूची


513 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ितपादयत वेदाताः — ‘तवमस’ इयेवमादयः ।
ताात जैवेन दुःखेन परमानाे दुःखवसः ॥४६ ॥
263. स्मरिन्त च ॥२।३।४७॥
रत च यासादयः — यथा जैवेन दुःखेन न परमाा
दुःखायत इित ; ‘त यः परमाा ह स िनयाे िनगुणः ृतः
। न लयते फलै ाप पपमवासा । कमाा वपराे
याेऽसाै माेबधैः स युयते । स सदशकेनाप राशना
युयते पुनः’ इित । चशदात् समामनत च — इित
वाशेषः — ‘तयाेरयः पपलं वायनयाे
अभचाकशीित’ (े. उ. ४-६) इित, ‘एकतथा सवभत
ू ातराा
न लयते लाेकदुःखेन बाः’ (क. उ. २-२-११) इित च ॥४७

अाह — यद तेक एव सवेषां भूतानामतराा यात्,
कथमनुापरहाराै यातां लाैककाै वैदकाै चेित । ननु च अंशाे
जीव ईरय इयुम् ; तेदाानुापरहाराै
तदायावयितकणावुपपेते ; कम चाेत इित, उयते —
नैतदेवम् ; अनंशवमप ह जीवयाभेदवादयः ुतयः

©CHIRANJIBI KHATIWADA िवषयसूची


514 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ितपादयत — ‘तसृा तदेवानुावशत्’ (तै. उ. २-६-१)
‘नायाेऽताेऽत ा’ (बृ. उ. ३-७-२३) ‘मृयाेः स
मृयुमााेित य इह नानेव पयित’ (बृ. उ. ४-४-१९)
‘तवमस’ (छा. उ. ६-८-७) ‘अहं ा’ (बृ. उ. १-४-१०)
इयेवंजातीयकाः । ननु भेदाभेदावगमायामंशवं सयतीयुम्
— यादेतदेवम्, युभावप भेदाभेदाै ितपपादयषताै याताम्
; अभेद एव व ितपपादयषतः, ावितपाै
पुषाथसेः ; वभावात भेदाेऽनूते ; न च िनरवयवय
णाे मुयाेंऽशाे जीवः सवतीयुम् ; तापर एवैकः
सवेषां भूतानामतराा जीवभावेनावथत इयताे वया
अनुापरहाराेपपः । तां ूमः —
264. अनु�ाप�रहारौ देहसम्बन्धाज्ज्योितरािदवत्
॥२।३।४८॥
‘ऋताै भायामुपेयात्’ इयनुा, ‘गुवनां नाेपगछे त्’ इित
परहारः ; तथा ‘अीषाेमीयं पशं संपयेत्’ इयनुा, ‘न
हंयासवा भूतािन’ इित परहारः ; — एवं लाेकेऽप
ममुपसेवतयमयनुा, शुः परहतय इित परहारः —

©CHIRANJIBI KHATIWADA िवषयसूची


515 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवंकारावनुापरहाराै एकवेऽयानः देहसबधात् याताम्
। देहैः सबधाे देहसबधः । कः पुनदेहसबधः ? देहादरयं
साताेऽहमेव — इयािन वपरतययाेपः ; ा च सा
सवाणनाम् — अहं गछाम अहमागछाम, अहमधः
अहमनधः, अहं मूढः अहममूढः इयेवमाका ; न ह अयाः
सयदशनादयवारकमत ; ाु सयदशनाततैषा
ातः सवजतषु ।
तदेवमवािनमदेहाुपाधसबधकृताशेषादैकायायुपगमेऽ
यनुापरहाराववकपेते । सयदशनतनुापरहारानथं
ाम् — न, तय कृताथवायाेयवानुपपेः —
हेयाेपादेययाेह िनयाेयाे िनयाेयः यात् ; अानवितरं
हेयमुपादेयं वा ववपयन् कथं िनयुयेत ; न च अाा
अायेव िनयाेयः यात् । शररयितरे कदशन एव
िनयाेयवमित चेत्, न ; तसंहतवाभमानात् — सयं
यितरे कदशनाे िनयाेयवम् ; तथाप
याेमादवेहासंहतवमपयत एव अानाे िनयाेयवाभमानः
; न ह देहासंहतवदशनः कयचदप िनयाेगाे ः,

©CHIRANJIBI KHATIWADA िवषयसूची


516 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कमुतैकायदशनः । न च िनयाेगाभावात् सयदशनाे
यथेचेासः, सवाभमानयैव वतकवात्,
अभमानाभावा सयदशनः ।
ताेहसबधादेवानुापरहाराै — याेितरादवत् — यथा
याेितष एकवेऽयः यापरियते, नेतरः ; यथा च
काश एकयाप सवतरमेयदेशसबः परियते, नेतरः
शचभूमः ; यथा भाैमाः देशा ववैडूयादय उपादयते, भाैमा
अप सताे नरकले बरादयः परियते ; यथा मूपुरषं गवां
पवतया परगृते, तदेव जायतरे परवयते — तत् ॥४८

265. असन्तते�ाव्यितकरः ॥२।३।४९॥
यातां नाम अनुापरहारावेकयानाे देहवशेषयाेगात् ;
यवयं कमफलसबधः, स च एेकायायुपगमे यितकयेत,
वायेकवादित चेत्, नैतदेवम्, असततेः ; न ह
कतभाेुानः सततः सवैः शररै ः सबधाेऽत ;
उपाधताे ह जीव इयुम् ; उपायसताना नात

©CHIRANJIBI KHATIWADA िवषयसूची


517 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जीवसतानः — तत कमयितकरः फलयितकराे वा न
भवयित ॥४९ ॥
266. आभास एव च ॥२।३।५०॥
अाभास एव च एष जीवः परयानाे
जलसूयकादवितपयः, न स एव साात्, नाप ववतरम्
। अत यथा नैकलसूयके कपमाने जलसूयकातरं
कपते, एवं नैकीवे कमफलसबधिन जीवातरय
तसबधः । एवमयितकर एव कमफलयाेः । अाभासय च
अवाकृतवादायय संसारयावाकृतवाेपपरित,
तुदासेन च पारमाथकय ाभावयाेपदेशाेपपः । येषां
त बहव अाानः, ते च सवे सवगताः, तेषामेवैष यितकरः
ााेित । कथम् ? बहवाे वभवाानैतयमावपा
िनगुणा िनरितशया ; तदथ साधारणं धानम् ; तमैषां
भाेगापवगसरित सांयाः । सित बवे वभुवे च
घटकुड ादसमाना यमावपाः वताेऽचेतना अाानः,
तदुपकरणािन च अणूिन मनांयचेतनािन, त अायाणां
मनाेयाणां च संयाेगात् नव इछादयाे वैशेषका अागुणा

©CHIRANJIBI KHATIWADA िवषयसूची


518 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उपते, ते च अयितरे केण येकमास समवयत, स
संसारः ; तेषां नवानामागुणानामयतानुपादाे माे इित
काणादाः । त सांयानां तावैतयवपवासवानां
सधानावशेषा एकय सखदुःखसबधे सवेषां
सखदुःखसबधः ााेित । यादेतत् — धानवृेः
पुषकैवयाथवावथा भवयित ; अयथा ह
ववभूितयापनाथा धानवृः यात् ; तथा च अिनमाेः
सयेतेित — नैतसारम् — न ह अभलषतसिनबधना
यवथा शा वातम् ; उपपया त कयाचवथाेयेत ;
असयां पुनपपाै कामं मा भूदभलषतं पुषकैवयम् ;
ााेित त यवथाहेवभावाितकरः । काणादानामप — यदा
एकेनाना मनः संयुयते, तदा अाातरै रप नातरयकः
संयाेगः यात्, सधानावशेषात् ; तत
हेववशेषाफलावशेष इयेकयानः सखदुःखयाेगे
सवानामप समानं सखदुःखवं सयेत ॥५० ॥
यादेतत् — अिनमाे िनयमाे भवयतीित ; नेयाह

©CHIRANJIBI KHATIWADA िवषयसूची


519 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
267. अ��ािनयमात् ॥२।३।५१॥
बवावाकाशवसवगतेषु ितशररं बाायतरावशेषेण
सहतेषु मनाेवाायैधमाधमलणममुपायते । सांयानां
तावत् तदनासमवाय धानवित । धानसाधारया यां
सखदुःखाेपभाेगय िनयामकमुपपते । काणादानामप
पूववसाधारणेनामनःसंयाेगेन िनविततयायाप
अयैवान इदममित िनयमे हेवभावादेष एव दाेषः ॥५१

यादेतत् — अहमदं फलं ावािन, इदं परहराण, इथं
यतै, इथं करवाण — इयेवंवधा अभसयादयः यां
वतमाना अयानां च ववामभावं िनयंयतीित ;
नेयाह —
268. अिभसन्ध्यािदष्विप चैवम् ॥२।३।५२॥
अभसयादनामप साधारणेनैवामनःसंयाेगेन
सवासधाै यमाणानां िनयमहेतवानुपपेदाेषानुष
एव ॥५२ ॥
269. प्रदेशािदित चेन्नान्तभार्वात् ॥२।३।५३॥

©CHIRANJIBI KHATIWADA िवषयसूची


520 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथाेयेत — वभुवेऽयानः शररितेन मनसा संयाेगः
शररावछ एव अादेशे भवयित ; अतः देशकृता
यवथा अभसयादनामय सखदुःखयाे भवयतीित ।
तदप नाेपपते । कात् ? अतभावात् ; वभुवावशेषा
सव एवाानः सवशररे वतभवत ; त न वैशेषकैः
शररावछाेऽयानः देशः कपयतं शः ;
कयमानाेऽययं िनदेशयानः देशः कापिनकवादेव न
पारमाथकं काय िनयतं शाेित ; शररमप
सवासधावुपमानम् — अयैव अानः, नेतरे षाम् —
इित न िनयतं शम् । देशवशेषायुपगमेऽप च
याेरानाेः समानसखदुःखभाजाेः कदाचदेकेनैव
तावछररेणाेपभाेगसः यात्, समानदेशयाप
याेरानाेरय सवात् ; तथा ह — देवदाे यदेशे
सखदुःखमवभूत्, तादेशादपाते तछररे, यदशररे
च तं देशमनुाे, तयाप इतरे ण समानः सखदुःखानुभवाे
यते ; स न यात्, यद देवदयदयाेः समानदेशमं
न यात् । वगानुपभाेगस देशवादनः यात्,

©CHIRANJIBI KHATIWADA िवषयसूची


521 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणादशररदेशेविनपेः देशातरवितवा
वगाुपभाेगय । सवगतवानुपप बनामानाम्,
ाताभावात् ; वद तावत् वम् — के बहवः समानदेशाेित ;
पादय इित चेत्, न ; तेषामप धयशेनाभेदात्, लणभेदा
— न त बनामानां लणभेदाेऽत ;
अयवशेषवशाेदाेपपरित चेत्, न ; भेदकपनाया
अयवशेषकपनाया इतरे तरायवात् ; अाकाशादनामप
वभुवं वादनाेऽसम्, कायवायुपगमात् ।
तादाैकवप एव सवदाेषाभाव इित सम् ॥
॥ िद्वतीयः अध्यायः ॥

॥ चतुथर्ः पादः ॥
वयदादवषयः ुितवितषेधतृतीयेन पादेन परतः ;
चतथेन इदानीं ाणवषयः परियते । त तावत् —
‘तेजाेऽसृजत’ (छा. उ. ६-२-३) इित, ‘ताा एतादान
अाकाशः सूतः’ (तै. उ. २-१-१) इित च एवमादषु
उपकरणेषु ाणानामुपन अाायते ; चानुपरेव

©CHIRANJIBI KHATIWADA िवषयसूची


522 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एषामाायते, ‘असा इदम अासीत्’ (तै. उ. २-७-१) ।
तदाः कं तदसदासीदयृषयाे वाव तेऽेऽसदासीत् । तदाः के
ते ऋषय इित । ाणा वाव ऋषयः’ — इय ागुपेः
ाणानां साववणात् ; अय त ाणानामयुपः पठ ते —
‘यथाेः ा वफुला युरयेवमेवाादानः सवे ाणाः’
इित, ‘एताायते ाणाे मनः सवे याण च’ (मु. उ. २-१-
३) इित, ‘स ाणाः भवत तात्’ (मु. उ. २-१-८) इित,
‘स ाणमसृजत ाणाां खं वायुयाेितरापः पृथवीयं
मनाेऽम्’ (. उ. ६-४) इित च एवमाददेशेषु । त
ुितवितषेधादयतरिनधारणकारणािनपणा अितपः
ााेित । अथवा ागुपेः साववणााैणी
ाणानामुपुितरित ााेित । अत इदमुरं पठित —
७८. प्राणोत्प�यिधकरणम्
270. तथा प्राणाः ॥२।४।१॥
तथा ाणा इित । कथं पुनर तथा इयरानुलाेयम्,
कृताेपमानाभावात् — सवगताबववाददूषणम्
अतीतानतरपादाते कृतम् ; तावाेपमानं सवित,

©CHIRANJIBI KHATIWADA िवषयसूची


523 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सायाभावात् ; साये ह सित उपमानं यात् — यथा
संहतथा बलवमेित ; असायितपादनाथमित युयेत —
यथा अय सवासधावुपमानयािनयतवम्, एवं
ाणानामप सवानः यिनयतवमित — तदप
देहािनयमेनैवाेवापुनं भवेत् ; न च जीवेन ाणा
उपमीयेरन्, सातवराेधात् — जीवय ह अनुपरायाता,
ाणानां त उपराचयासता ; ताथा इयसबमव
ितभाित — न, उदाहरणाेपाेनायुपमानेन सबधाेपपेः —
अ ाणाेपवादवाजातमुदाहरणम् — ‘एतादानः सवे
ाणाः सवे लाेकाः सवे देवाः सवाण भूतािन युरत’ (बृ. उ.
२-१-२०) इयेवंजातीयकम् ; त यथा लाेकादयः पराण
उपते, तथा ाणा अपीयथः ; तथा — ‘एताायते ाणाे
मनः सवेयाण च । खं वायुयाेितरापः पृथवी वय
धारणी’ (मु. उ. २-१-३) इयेवमादवप
खादवाणानामुपरित यम् । अथवा ‘पानयाप तत्’
(जै. सू. ३-४-१५) इयेवमादषु
यवहताेपमानसबधयायातवात् — यथा

©CHIRANJIBI KHATIWADA िवषयसूची


524 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अतीतानतरपादादावुा वयदादयः परय णाे वकाराः
समधगताः, तथा ाणा अप परय णाे वकारा इित
याेजयतयम् । कः पुनः ाणानां वकारवे हेतः ? ुतवमेव ।
ननु केषुचदेशेषु न ाणानामुपः ूयत इयुम् —
तदयुम्, देशातरे षु वणात् ; न ह चदवणमय ुतं
िनवारयतमुसहते ; तातवावशेषादाकाशादवाणा
अयुपत इित सूम् ॥१ ॥
271. गौण्यसम्भवात् ॥२।४।२॥
यपुनं ागुपेः साववणााैणी
ाणानामुपुितरित, तयाह — गाैयसवादित ;
गाैया असवाे गाैयसवः — न ह
ाणानामुपुितगाैणी सवित, िताहािनसात् —
‘क भगवाे वाते सवमदं वातं भवित’ (मु. उ. १-१-
३) इित ह एकवानेन सववानं िताय
तसाधनायेदमाायते ‘एताायते ाणः’ (मु. उ. २-१-३)
इयाद ; सा च िता ाणादेः समतय जगताे वकारवे
सित कृितयितरे केण वकाराभावासयित ; गाैयां त

©CHIRANJIBI KHATIWADA िवषयसूची


525 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणानामुपुताै िता इयं हीयेत । तथा च
िताताथमुपसंहरित — ‘पुष एवेदं वं कम तपाे 
परामृतम्’ (मु. उ. २-१-१०) इित, ‘ैवेदं वमदं वरम्’
(मु. उ. २-२-११) इित च ; तथा ‘अानाे वा अरे दशनेन
वणेन मया वानेनेदꣳ सव वदतम्’ इयेवंजातीयकास
ुितषु एषैव िता याेजयतया । कथं पुनः ागुपेः ाणानां
साववणम् ? नैतूलकृितवषयम्, ‘अाणाे मनाः शाे
रापरतः परः’ (मु. उ. २-१-२) इित मूलकृतेः
ाणादसमतवशेषरहतवावधारणात् ; अवातरकृितवषयं
वेतत् ववकारापें ागुपेः ाणानां सावावधारणमित
यम्, याकृतवषयाणामप भूयसीनामवथानां ुितृयाेः
कृितवकारभावसेः । वयदधकरणे ह — ‘गाैयसवात्’
इित पूवपसूवात् — गाैणी जुितः, असवात् — इित
यायातम् ; िताहाया च त साताेऽभहतः ; इह त
सातसूवात् — गाैया जुतेरसवात् — इित
यायातम् ; तदनुराेधेन त इहाप — गाैणी जुितः,

©CHIRANJIBI KHATIWADA िवषयसूची


526 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
असवात् — इित याचाणैः िताहािनपेता यात् ॥२

272. तत्प्राक्श्रुते� ॥२।४।३॥
इत अाकाशादनामव ाणानामप मुयैव जुितः —
यत् ‘जायते’ इयेकं जवाचपदं ाणेषु ाुतं सत्
उरे वाकाशादवनुवतते ‘एताायते ाणः’ (मु. उ. २-१-३)
इय अाकाशादषु मुयं जेित ितापतम् ;
तसामायााणेवप मुयमेव ज भवतमहित ; न ह
एककरणे एकं वाे एकः शदः सकृदुरताे बभः
सबयमानः चुयः चाैण इययवसातं शम्,
वैयसात् । तथा ‘स ाणमसृजत ाणााम्’ (. उ.
६-४) इयाप ाणेषु ुतः सृजितः परे वयुपमस
ादवनुषयते । याप पात उपवचनः शदः पूवैः
सबयते, तायेष एव यायः — यथा ‘सवाण भूतािन
युरत’ इययमते पठताे युरतशदः पूवैरप ाणादभः
सबयते ॥३ ॥
273. तत्पूवर्कत्वाद्वाचः ॥२।४।४॥

©CHIRANJIBI KHATIWADA िवषयसूची


527 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यप ‘तेजाेऽसृजत’ (छा. उ. ६-२-३) इयेतकरणे
ाणानामुपन पठ ते, तेजाेबानामेव याणां
भूतानामुपवणात् ; तथाप
कृितकतेजाेबपूवकवाभधानाााणमनसाम्,
तसामाया सवेषामेव ाणानां भववं सं भवित । तथा
ह — अेव करणे तेजाेबपूवकवं
वााणमनसामाायते — ‘अमयꣳ ह साेय मन अापाेमयः
ाणतेजाेमयी वाक्’ (छा. उ. ६-५-४) इित ; त यद
तावुयमेवैषामादमयवम्, तताे वतत एव भववम् ;
अथ भाम्, तथाप कतृकायां नामपयायायां वणात्,
‘येनाुतꣳ ुतं भवित’ (छा. उ. ६-१-३) इित चाेपमात्
‘एेतदायमदꣳ सवम’् (छा. उ. ६-८-७) इित चाेपसंहारात्,
ुयतरसे कायवपनाथमेव
मनअादनामादमयववचनमित गयते । तादप ाणानां
वकारवसः ॥४ ॥
७९. स�गत्यिधकरणम्
274. स� गतेिवर्शेिषतत्वाच्च ॥२।४।५॥

©CHIRANJIBI KHATIWADA िवषयसूची


528 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उपवषयः ुितवितषेधः ाणानां परतः ;
संयावषय इदानीं परियते । त मुयं ाणमुपरायित
; सित त कित इतरे ाणा इित सधारयित ।
ुितवितपेा वशयः — चस ाणाः सयते —
‘स ाणाः भवत तात्’ (मु. उ. २-१-८) इित ; चदाै
ाणा हवेन गुणेन सयते — ‘अाे हा अावितहाः’
(बृ. उ. ३-२-१) इित ; चव — ‘स वै शीषयाः ाणा
ाववााै’ (तै. सं. ५-१-७-१) इित ; चश — ‘नव वै
पुषे ाणा नाभदशमी’ इित ; चदेकादश — ‘दशेमे पुषे
ाणा अाैकादशः’ (बृ. उ. ३-९-४) इित ; चादश —
‘सवेषाꣳ पशानां वगेकायनम्’ (बृ. उ. २-४-११) इय ;
चयाेदश — ‘च यं च’ (. उ. ४-८) इय —
एवं ह वितपाः ाणेयां ित ुतयः । कं तावाम् ?
सैव ाणा इित । कुतः ? गतेः ; यततावताेऽवगयते ‘स
ाणाः भवत तात्’ (मु. उ. २-१-८) इयेवंवधास ुितषु,
वशेषताैते ‘स वै शीषयाः ाणाः’ (मु. उ. २-१-८) इय
। ननु ‘ाणा गुहाशया िनहताः स स’ इित वीसा ूयते ;

©CHIRANJIBI KHATIWADA िवषयसूची


529 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सा सयाेऽितरााणागमयतीित — नैष दाेषः ;
पुषभेदाभायेयं वीसा — ितपुषं स स ाणा इित ; न
तवभेदाभाया — स स अयेऽये ाणा इित ।
नववादकाप संया ाणेषु उदाता ; कथं सैव युः ?
सयमुदाता ; वराेधावयतमा संया अयवसातया ; त
ताेककपनानुराेधाससंयायवसानम् ; वृभेदापें च
संयातरवणमित मयते ॥५ ॥
अाेयते —
275. हस्तादयस्तु िस्थतेऽतो नैवम् ॥२।४।६॥
हतादयवपरे सयाेऽितराः ाणाः ूयते — ‘हताे
वै हः स कमणाितहेण गृहीताे हतायां ह कम कराेित’ (बृ.
उ. ३-२-८) इयेवमाास ुितषु ; थते च सवाितरेके
सवमतभावाछते सावयतम् ;
हीनाधकसंयावितपाै ह अधका संया साा भवित ;
तयां हीना अतभवित, न त हीनायामधका ; अत नैवं
मतयम् — ताेककपनानुराेधासैव ाणाः युरित ।
उरसंयानुराेधाु एकादशैव ते ाणाः युः ; तथा च उदाता

©CHIRANJIBI KHATIWADA िवषयसूची


530 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ुितः — ‘दशेमे पुषे ाणा अाैकादशः’ (बृ. उ. ३-९-४)
इित ; अाशदेन च अ अतःकरणं परगृते,
करणाधकारात् । नवेकादशवादयधके ादशयाेदशवे
उदाते — सयमुदाते ; न वेकादशयः कायजातेयाेऽधकं
कायजातमत, यदथमधकं करणं कयेत ;
शदपशपरसगधवषयाः प बुभेदाः, तदथािन प
बुयाण ; वचनादानवहरणाेसगानदाः प कमभेदाः,
तदथािन च प कमेयाण ; सवाथवषयं ैकायवृ मनत
एकम् अनेकवृकम् ; तदेव वृभेदात् चवपदयते
— ‘मनाे बुरहंकारं च’ इित ; तथा च ुितः कामाा
नानावधा वृीरनुयाह — ‘एतसव मन एव’ (बृ. उ. १-५-
३) इित । अप च सैव शीषयााणानभमयमानय चवार
एव ाणा अभमताः युः ; थानभेदाेते चवारः सतः स
गयते — ‘े ाेे े चषी े नासके एका वाक्’ इित ; न
च तावतामेव वृभेदा इतरे ाणा इित शते वुम्,
हतादवृीनामयतवजातीयवात् । तथा ‘नव वै पुषे ाणा
नाभदशमी’ इयाप देहछभेदाभायेणैव दश ाणा

©CHIRANJIBI KHATIWADA िवषयसूची


531 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उयते, न ाणतवभेदाभायेण, ‘नाभदशमी’ इित वचनात् ;
न ह नाभनाम काणः साेऽत ; मुयय त ाणय
भवित नाभरयेकं वशेषायतनमित — अताे ‘नाभदशमी’
इयुयते । चदुपासनाथ कितचाणा गयते,
चदशनाथम् ; तदेवं वचे ाणेयााने सित,  कंपरम्
अाानमित ववेयम् ; कायजातवशावेकादशवाानं
ाणवषयं माणमित थतम् ॥
इयमपरा सूययाेजना — सैव ाणाः युः, यतः
सानामेव गितः ूयते — ‘तमुामतं ाणाेऽनूामित
ाणमनूामतं सवे ाणा अनूामत’ (बृ. उ. ४-४-२)
इय । ननु सवशदाेऽ पठ ते, तकथं सानामेव गितः
ितायत इित ? वशेषतवादयाह — सैव ह
ाणारादयवपयता वशेषता इह कृताः ‘स यैव
चाषः पुषः परायावततऽ
े थापाे भवित’ (बृ. उ. ४-४-१)
‘एकभवित न पयतीयाः’ (बृ. उ. ४-४-२) इयेवमादना
अनुमणेन ; कृतगामी च सवशदाे भवित ; यथा सवे
ाणा भाेजयतया इित ये िनमताः कृता ाणात एव

©CHIRANJIBI KHATIWADA िवषयसूची


532 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवशदेनाेयते, नाये — एवमहाप ये कृताः स ाणात
एव सवशदेनाेयते, नाय इित । नव वानमममनुातम्
; कथं सानामेवानुमणम् ? नैष दाेषः ।
मनाेवानयाेतवाभेदाृ भेदेऽप सवाेपपेः । तासैव
ाणा इित । एवं ाे, ूमः — हतादयवपरे
सयाेऽितराः ाणाः तीयते ‘हताे वै हः’ (बृ. उ. ३-२-
८) इयादुितषु ; हवं च बधनभावः, गृते बयते ेः
अनेन हसंकेन बधनेनिे त ; स च ेाे नैकेव शररे
बयते, शररातरे वप तयवाधनय ;
ताछररातरसार इदं हसंकं बधनम् इयथाद
ु ं
भवित । तथा च ृितः — ‘पुयकेन लेन ाणाेन स
युयते । तेन बय वै बधाे माेाे मुय तेन च’ इित
ााेात् हसंकेन बधनेन अवयाेगं दशयित ; अाथवणे च
वषयेयानुमणे ‘च यं च’ (. उ. ४-८) इय
तयवतादनीयाण सवषयायनुामित — ‘हताै
चादातयं चाेपथानदयतयं च पायु वसजयतयं च पादाै
च गतयं च’ (. उ. ४-८) इित ; तथा ‘दशेमे पुषे ाणा

©CHIRANJIBI KHATIWADA िवषयसूची


533 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अाैकादशते यदााछररायादु ामयथ राेदयत’ (बृ.
उ. ३-९-४) इयेकादशानां ाणानामुातं दशयित ।
सवशदाेऽप च ाणशदेन सबयमानाेऽशेषााणानभदधानाे न
करणवशेन सवेवावथापयतं शते, करणाछदय
बलयवात् ; सवे ाणा भाेजयतयाः इयाप सवेषामेव
अविनवितनां ाणानां हणं यायम्, सवशदसामयात् ।
सवभाेजनासवाु त िनमतमावषया सवशदय
वृराता ; इह त न कसवशदाथसाेचने कारणमत ;
तासवशदेन अ अशेषाणां ाणानां परहः । दशनाथ च
सानामनुमणमयनवम् । तादेकादशैव ाणाः — शदतः
कायतेित सम् ॥६ ॥
८०. प्राणाणुत्वािधकरणम्
276. अणव� ॥२।४।७॥
अधुना ाणानामेव वभावातरमयुनाेित । अणवैते
कृताः ाणाः ितपयाः ; अणुवं चैषां साैयपरछे दाै, न
परमाणुतयवम्, कृदेहयापकायानुपपसात् — सूा
एते ाणाः, थूलाेयुः — मरणकाले शररागछतः,

©CHIRANJIBI KHATIWADA िवषयसूची


534 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
बलादहरव, उपलयेरन् यमाणय पाथैः ; परछाैते
ाणाः, सवगताेयुः — उातगयागितुितयाकाेपः यात्,
तुणसारवं च जीवय न सयेत् । सवगतानामप वृलाभः
शररदेशे यादित चेत्, न, वृमाय करणवाेपपेः ; यदेव
ह उपलधसाधनम् — वृः अया — तयैव नः करणवम्,
संामाे ववादः इित करणानां यापवकपना िनरथका ।
तासूाः परछा ाणा इययवयामः ॥७ ॥
८१. प्राणश्रै�्यािधकरणम्
277. श्रे�� ॥२।४।८॥
मुय ाण इतराणववकारः — इयितदशित ।
त अवशेषेणैव सवाणानां वकारवमायातम् —
‘एताायते ाणाे मनः सवेयाण च’ (मु. उ. २-१-३) इित
सेयमनाेयितरे केण ाणयाेपवणात्, ‘स ाणमसृजत’
(. उ. ६-४) इयादवणेय । कमथः पुनरितदेशः ?
अधकाशापाकरणाथः — नासदासीये ह धाने सूे
मवणाे भवित — ‘न मृयुरासीदमृतं न तह न राया अ
अासीकेतः । अानीदवातं वधया तदेकं तााय परः

©CHIRANJIBI KHATIWADA िवषयसूची


535 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कनास’ (ऋ. सं. ८-७-१७) इित ; ‘अानीत्’ इित
ाणकमाेपादानात् ागुपेः सतमव ाणं सूचयित ;
तादजः ाण इित जायते कयचितः ;
तामितदेशेनापनुदित । अानीछदाेऽप न ागुपेः ाणसावं
सूचयित, ‘अवातम्’ इित वशेषणात्, ‘अाणाे मनाः शः’
इित च मूलकृतेः ाणादसमतवशेषरहतवय दशतवात् ;
ताकारणसावदशनाथ एवायम् अानीछद इित । ‘ेः’
इित च मुयं ाणमभदधाित, ‘ाणाे वाव ये े’ (छा.
उ. ५-१-१) इित ुितिनदेशात् ; ये ाणः,
शिनषेककालादारय तय वृलाभात् — न चेय तदानीं
वृलाभः यात्, याेनाै िनषं शं पूयेत, न सवेा ;
ाेादनां त कणशकुयादथानवभागिनपाै वृलाभा
येवम् । े ाणः, गुणाधात् — ‘न वै शयामवते
जीवतम’् (बृ. उ. ६-१-१३) इित ुतेः ॥८ ॥
८२. वायिु क्रयािधकरणम्
278. न वायुिक्रये पृथगुपदेशात् ॥२।४।९॥

©CHIRANJIBI KHATIWADA िवषयसूची


536 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
स पुनमुयः ाणः कंवप इित इदानीं जायते । त
ां तावत् — ुतेः वायुः ाण इित ; एवं ह ूयते — ‘यः
ाणः स वायुः स एष वायुः पवधः ाणाेऽपानाे यान उदानः
समानः’ इित । अथवा तातरयाभायात् समतकरणवृः
ाण इित ाम् ; एवं ह तातरया अाचते — ‘सामाया
करणवृः ाणाा वायवः प’ इित ॥
अाेयते — न वायुः ाणः, नाप करणयापारः । कुतः ?
पृथगुपदेशात् ; वायाेतावत् ाणय पृथगुपदेशाे भवित — ‘ाण
एव णतथः पादः स वायुना याेितषा भाित च तपित च’
(छा. उ. ३-१८-४) इित ; न ह वायुरेव सन् वायाेः
पृथगुपदयेत । तथा करणवृेरप पृथगुपदेशाे भवित,
वागादिन करणायनुय त त पृथाणयानुमणात्,
वृवृमताेरभेदात् ; न ह करणयापार एव सन् करणेयः
पृथगुपदयेत । तथा ‘एताायते ाणाे मनः सवे याण च
। खं वायुः’ (मु. उ. २-१-३) इयेवमादयाेऽप वायाेः करणेय
ाणय पृथगुपदेशा अनुसतयाः । न च समतानां
करणानामेका वृः सवित, येकमेकैकवृवात्,

©CHIRANJIBI KHATIWADA िवषयसूची


537 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
समुदायय च अकारकवात् । ननु परचालनयायेन
एतवयित — यथा एकपरवितन एकादशपणः येकं
ितिनयतयापाराः सतः सूय एकं परं चालयत,
एवमेकशररवितन एकादशाणाः येकं ितिनयतवृयः सतः
सूय एकां ाणायां वृं ितलयत इित ; नेयुयते —
युं त येकवृभरवातरयापारै ः परचालनानुपैरेवाेपेताः
पणः सूय एकं परं चालयेयुरित, तथा वात् ; इह त
वणावातरयापाराेपेताः ाणा न सूय ायुरित युम्,
माणाभावात्, अयतवजातीयवा वणादयः ाणनय ।
तथा ाणय ेवाुाेषणम्, गुणभावाेपगम तं ित
वागादनाम्, न करणवृमाे ाणेऽवकपते । तादयाे
वायुयायां ाणः । कथं तहीयं ुितः — ‘यः ाणः स वायुः’
इित ? उयते — वायुरेवायम् अयामापः पयूहाे
वशेषानावितमानः ाणाे नाम भयते, न तवातरम्, नाप
वायुमाम् ; अताेभे अप भेदाभेदुती न वयेते ॥९ ॥
यादेतत् — ाणाेऽप तह जीववत् अन् शररे
वातयं ााेित, ेवात्, गुणभावाेपगमा तं ित

©CHIRANJIBI KHATIWADA िवषयसूची


538 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वागादनामयाणाम् ; तथा ह अनेकवधा वभूितः ाणय
ायते — सेषु वागादषु ाण एवैकाे जागित, ाण एवैकाे
मृयुना अनाः, ाणः संवगाे वागादन् संवृे, ाण
इतरााणा�रित मातेव पुान् — इित ; तााणयाप
जीववत् वातयसः ; तं परहरित —
279. च�ुरािदव�ु तत्सहिश�्यािदभ्यः ॥२।४।१०॥
तशदः ाणय जीववत् वातयं यावतयित । यथा
चरादिन, राजकृितवत्, जीवय कतृवं भाेृवं च ित
उपकरणािन, न वताण ; तथा मुयाेऽप ाणः,
राजमवत्, जीवय सवाथकरवेन उपकरणभूतः, न वतः ।
कुतः ? तसहशादयः ; तैरादभः सहैव ाणः शयते
ाणसंवादादषु ; समानधमणां च सह शासनं युं
बृहथंतरादवत् ; अादशदेन संहतवाचेतनवादन् ाणय
वतयिनराकरणहेतून् दशयित ॥१० ॥
यादेतत् — यद चरादवत् ाणय जीवं ित
करणभावाेऽयुपगयेत, वषयातरं पादवत् सयेत,
पालाेचनादभवृभयथावं चरादनां जीवं ित करणभावाे

©CHIRANJIBI KHATIWADA िवषयसूची


539 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भवित । अप च एकादशैव कायजातािन पालाेचनादिन
परगणतािन, यदथमेकादश ाणाः सृहीताः ; न त ादशमपरं
कायजातमवगयते, यदथमयं ादशः ाणः ितायत इित ;
अत उरं पठित —
280. अकरणत्वाच्च न दोषस्तथािह दशर्यित ॥२।४।११॥
न तावषयातरसाे दाेषः, अकरणवााणय ; न ह
चरादवत् ाणय वषयपरछे देन करणवमयुपगयते । न
च अय एतावता कायाभाव एव । कात् ? तथा ह ुितः
ाणातरे वसायमानं मुयाणय वैशेषकं काय दशयित
ाणसंवादादषु — ‘अथ ह ाणा अहꣳ ेयस यूदरे ’ (छा.
उ. ५-१-६) इयुपय, ‘यव उाते शररं पापतरमव
येत स वः ेः’ (छा. उ. ५-१-७) इित च उपयय,
येकं वागाुमणेन तृ माहीनं यथापूव जीवनं दशयवा,
ाणाेमषायां वागादशैथयापं शररपातसं च
दशयती ुितः ाणिनमां शररे यथितं दशयित ;
‘तावरः ाण उवाच मा माेहमापथाहमेवैतपधाानं
वभयैताणमवय वधारयाम’ इित च एतमेवाथ ुितराह

©CHIRANJIBI KHATIWADA िवषयसूची


540 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। ‘ाणेन रवरं कुलायम्’ (बृ. उ. ४-३-१२) इित च सेषु
चरादषु ाणिनमां शरररां दशयित ;
‘याकााााण उामित तदेव तयित’ (बृ. उ. १-
३-१९), इित ‘तेन यदाित यपबित तेनेतरााणानवित’ इित
च ाणिनमां शररे यपुं दशयित ; ‘कवहमुात
उाताे भवयाम कवा ितते ितायामीित । स
ाणमसृजत’ इित च ाणिनमे जीवयाेातिते दशयित
॥११ ॥
281. पञ्चवृि�मर्नोवद्व्यपिदश्यते ॥२।४।१२॥
इतात मुयय ाणय वैशेषकं कायम्, यकारणं
पवृरयं यपदयते ुितषु — ‘ाणाेऽपानाे यान उदानः
समानः’ (बृ. उ. १-५-३) इित ; वृभेदायं कायभेदापेः —
ाणः ावृः उासादकमा, अपानः
अवावृिनासादकमा, यानः तयाेः सधाै वतमानाे
वीयवकमहेतः, उदानः ऊववृायादहेतः, समानः समं
सवेवेषु याेऽरसायित — इयेवं पवृः ाणः, मनाेवत्
— यथा मनसः प वृयः, एवं ाणयापीयथः ।

©CHIRANJIBI KHATIWADA िवषयसूची


541 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाेादिनमाः शदादवषया मनसः प वृयः साः ; न
त ‘कामः सपः’ इयााः परपठता गृेरन्,
पसंयाितरे कात् । नवाप ाेादिनरपेा
भूतभवयदादवषया अपरा मनसाे वृरतीित समानः
पसंयाितरे कः ; एवं तह ‘परमतमितषमनुमतं भवित’
इित यायात् इहाप याेगशासा मनसः प वृयः
परगृते — ‘माणवपययवकपिनाृतयः’ (पा. याे. सू.
१-१-६) नाम । बवृवमाेण वा मनः ाणय िनदशनमित
यम् । जीवाेपकरणवमप ाणय पवृवात्, मनाेवत्
— इित वा याेजयतयम् ॥१२ ॥
८३. श्रे�ाणुत्वािधकरणम्
282. अणु� ॥२।४।१३॥
अणुायं मुयः ाणः येतयः, इतराणवत् । अणुवं च
इहाप साैयपरछे दाै, न परमाणुतयवम्, पभवृभः
कृशररयापवात् ; सूः ाणः, उाताै पाथेन
अनुपलयमानवात् ; परछ, उातगयागितुितयः ।
ननु वभुवमप ाणय समाायते — ‘समः ुषणा समाे

©CHIRANJIBI KHATIWADA िवषयसूची


542 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मशकेन समाे नागेन सम एभभलाेकैः समाेऽनेन सवेण
 ’ (बृ.
उ. १-३-२२) इयेवमादषु देशेषु ; तदुयते — अाधदैवकेन
समयपेण हैरयगभेन ाणानैव एतभुवमाायते, न
अायाकेन ; अप च ‘समः ुषणा’ इयादना सायवचनेन
िताणवितनः ाणय परछे द एव दयते ; ताददाेषः
॥१३ ॥
८४. ज्योितराद्यिधकरणम्
283. ज्योितराद्यिध�ानं तु तदामननात् ॥२।४।१४॥
ते पुनः कृताः ाणाः कं वमहैव वै वै कायाय
भवत, अाहाेवेवताधताः भवत इित वचायते । त
ां तावत् — यथावं कायशयाेगात् वमहैव ाणाः
वतेरित ; अप च देवताधतानां ाणानां
वृावयुपगयमानायां तासामेवाधाीणां देवतानां
भाेृवसात् शाररय भाेृवं लयेत ; अतः वमहैव
एषां वृरित । एवं ाे, इदमुयते — याेितराधानं त
— इित । तशदेन पूवप
 ाे यावयते ।
याेितरादभरयाभमािननीभदेवताभरधतं

©CHIRANJIBI KHATIWADA िवषयसूची


543 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वागादकरणजातं वकायेषु वतत इित ितजानीते । हेतं च
याचे — तदामननादित ; तथा ह अामनत —
‘अवाभूवा मुखं ावशत्’ (एे. उ. १-२-४) इयाद ;
अेायं वाभावाे मुखवेश देवताना अधातृवमकृय
उयते ; न ह देवतासबधं यायाय अेः वाच मुखे वा
कशेषसबधाे यते ; तथा ‘वायुः ाणाे भूवा नासके
ावशत्’ (एे. उ. १-२-४) इयेवमाप याेजयतयम् । तथा
अयाप ‘वागेव णतथः पादः साेऽना याेितषा भाित
च तपित च’ (छा. उ. ३-१८-३) इयेवमादना वागादनां
अयादयाेितादवचनेन एतमेवाथ ढयित । ‘स वै वाचमेव
थमामयवहसा यदा मृयुमयमुयत साेऽरभवत्’ (बृ. उ.
१-३-१२) इित च एवमादना वागादनामयादभावापवचनेन
एतमेवाथ ाेतयित । सव च अयााधदैवतवभागेन
वागायानुमणम् अनयैव यासया भवित । ृतावप
— ‘वागयामित ााणातवदशनः । वयमधभूतं त
विताधदैवतम्’ इयादना वागादनामयाददेवताधतवं
सपं दशतम् । यदुम् — वकायशयाेगावमहैव

©CHIRANJIBI KHATIWADA िवषयसूची


544 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणाः वतेरित, तदयुम्, शानामप
शकटादनामनड हाधतानां वृदशनात् ; उभयथाेपपाै च
अागमात् वागादनां देवताधतवमेव िनीयते ॥१४ ॥
यदयुम् — देवतानामेवाधाीणां भाेृवसः, न
शाररयेित, तपरियते —
284. प्राणवता शब्दात् ॥२।४।१५॥
सतीवप ाणानामधाीषु देवतास ाणवता
कायकरणसातवामना शाररे णैव एषां ाणानां सबधः
ुतेरवगयते ; तथा ह ुितः — ‘अथ यैतदाकाशमनुवषणं
चः स चाषः पुषाे दशनाय चरथ याे वेदेदं जाणीित स
अाा गधाय ाणम्’ (छा. उ. ८-१२-४) इयेवंजातीयका
शाररेणैव ाणानां सबधं ावयित । अप च
अनेकवाितकरणमधाीणां देवतानां न भाेृवम् अन्
शररे ऽवकपते ; एकाे यमन् शररे शारराे भाेा
ितसधानादसवादवगयते ॥१५ ॥
285. तस्य च िनत्यत्वात् ॥२।४।१६॥

©CHIRANJIBI KHATIWADA िवषयसूची


545 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तय च शाररयान् शररे भाेृवेन िनयवम् —
पुयपापाेपले पसवात् सखदुःखाेपभाेगसवा, न देवतानाम्
; ता ह परैरे पदेऽवितमाना न हीनेऽन् शररे
भाेृवं ितलधुमहत ; ुित भवित — ‘पुयमेवामुं
गछित न ह वै देवापापं गछित’ (बृ. उ. १-५-३) इित ।
शाररेणैव च िनयः ाणानां सबधः, उायादषु
तदनुवृदशनात् — ‘तमुामतं ाणाेऽनूामित
ाणमनूामतं सवे ाणा अनूामत’ (बृ. उ. ४-४-२)
इयादुितयः । तात् सतीवप करणानां िनयीषु देवतास
न शाररय भाेृवमपगछित ; करणपयैव ह देवता, न
भाेृपयेित ॥१६ ॥
८५. इिन्द्रयािधकरणम्
286. त इिन्द्रयािण तद्व्यपदेशादन्यत्र श्रे�ात् ॥२।४।१७॥
मुयैकः इतरे चैकादश ाणा अनुाताः ; तेदमपरं
सदते — कं मुययैव ाणय वृभेदा इतरे ाणाः,
अाहाेवत् तवातराणीित । कं तावाम् ? मुययैवेतरे
वृभेदा इित । कुतः ? ुतेः ; तथा ह ुितः मुयमतरां

©CHIRANJIBI KHATIWADA िवषयसूची


546 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणासंिनधाय, मुयातामतरे षां यापयित — ‘हतायैव
सवे पमसामेित त एतयैव सवे पमभवन्’ (बृ. उ. १-५-
१२) इित ; ाणैकशदवा एकवायवसायः ; इतरथा
यायमनेकाथवं ाणशदय सयेत, एक वा
मुयवमतर लाणकवमापेत । ताथैकयैव ाणय
ाणााः प वृयः, एवं वागाा अयेकादशेित । एवं ाे,
ूमः — तवातरायेव ाणाागादनीित । कुतः ?
यपदेशभेदात् । काेऽयं यपदेशभेदः ? ते कृताः ाणाः, ें
वजयवा अवशा एकादशेयाणीयुयते, ुतावेवं
यपदेशदशनात् — ‘एताायते ाणाे मनः सवे याण च’
(मु. उ. २-१-३) इित ेवंजातीयकेषु देशेषु पृथक् ाणाे
यपदयते, पृथ इयाण । ननु मनसाेऽयेवं सित वजनम्
इयवेन, ाणवत्, यात् — ‘मनः सवेयाण च’ इित
पृथयपदेशदशनात् ; सयमेतत् — ृताै त
एकादशेयाणीित मनाेऽप इयवेन ाेादवत् सृते ;
ाणय त इयवं न ुताै ृताै वा समत ।
यपदेशभेदायं तवभेदपे उपपते ; तवैकवे त, स एवैकः

©CHIRANJIBI KHATIWADA िवषयसूची


547 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सन् ाण इययपदेशं लभते न लभते च — इित
वितषम् । तावातरभूता मुयादतरे ॥१७ ॥
कुत तवातरभूताः ? —
287. भेदश्रुतेः ॥२।४।१८॥
भेदेन वागादयः ाणः सव ूयते — ‘ते ह वाचमूचुः’
(बृ. उ. २-३-२) इयुपय,
वागादनसरपाववतानुपयय, उपसंय वागादकरणम्,
‘अथ हेममासयं ाणमूचुः’ इयसरववंसनाे मुयय ाणय
पृथगुपमणात् । तथा ‘मनाे वाचं ाणं तायानेऽकुत’
इयेवमाा अप भेदुतय उदाहतयाः । तादप
तवातरभूता मुयादतरे ॥१८ ॥
कुत तवातरभूताः ? —
288. वैल�ण्याच्च ॥२।४।१९॥
वैलयं च भवित, मुयय इतरे षां च — सेषु वागादषु
मुय एकाे जागित ; स एव च एकाे मृयुना अनाः,
अाावतरे , तयैव च थयुातयां देहधारणपतनहेतवम्,
न इयाणाम् ; वषयालाेचनहेतवं च इयाणाम्, न ाणय

©CHIRANJIBI KHATIWADA िवषयसूची


548 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
— इयेवंजातीयकाे भूयाँणभेदः ाणेयाणाम् ;
तादयेषां तवातरभावसः । यदुम् — ‘त एतयैव सवे
पमभवन्’ (बृ. उ. १-५-२१) इित ुतेः ाण एवेयाणीित,
तदयुम्, ताप पाैवापयालाेचनाेदतीतेः ; तथा ह —
‘वदयायेवाहमित वादे’ (बृ. उ. १-५-२१) इित
वागादनीयायनुय, ‘तािन मृयुः माे भूवाेपयेमे ...
तााययेव वाक्’ इित च मपेण मृयुना तवं
वागादनामभधाय, ‘अथेममेव नााेाेऽयं मयमः ाणः’ (बृ.
उ. १-५-२१) इित पृथक् ाणं मृयुना अनभभूतं तमनुामित ;
‘अयं वै नः ेः’ (बृ. उ. १-५-२१) इित च
ेतामयावधारयित, तात् तदवराेधेन, वागादषु
परपदलाभय ाणायवम् तूपभवनं वागादनाम् — इित
मतयम्, न त तादायम् । अत एव च ाणशदयेयेषु
लाणकवसः ; तथा च ुितः — ‘त एतयैव सवे
पमभवꣳतादेत एतेनायायते ाणाः’ (बृ. उ. १-५-२१)
इित मुयाणवषययैव ाणशदयेयेषु लाणकं वृं

©CHIRANJIBI KHATIWADA िवषयसूची


549 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
दशयित । तावातराण ाणात् वागादिन इयाणीित
॥१९ ॥
८६. सं�ामूितर्�प्त्यिधकरणम्
289. सं�ामूितर्�ि�स्तु ित्रवृत्कुवर्त उपदेशात् ॥२।४।२०॥
सयायां तेजाेबानां सृमभधायाेपदयते — ‘सेयं
देवतैत हताहममाताे देवता अनेन जीवेनानानुवय
नामपे याकरवाणीित । तासां िवृतं िवृतमेकैकां
करवाणीित’ (छा. उ. ६-३-२) । त संशयः — कं
जीवकतृकमदं नामपयाकरणम्, अाहाेवपरमेरकतृकमित
। त ां तावत् — जीवकतृकमेवेदं नामपयाकरणमित ।
कुतः ? ‘अनेन जीवेनाना’ इित वशेषणात् — यथा लाेके
‘चारे णाहं परसैयमनुवय सलयािन’ इयेवंजातीयके याेग,े
चारकतृकमेव सत् सैयसलनं हेतकतृवात् राजा
अाययाराेपयित सलयानीयुमपुषयाेगेण ; एवं
जीवकतृकमेव सत् नामपयाकरणं हेतकतृवात् देवता
अाययाराेपयित याकरवाणीयुमपुषयाेगण
े । अप च
डथडवथादषु नामस घटशरावादषु च पेषु जीवयैव

©CHIRANJIBI KHATIWADA िवषयसूची


550 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
याकतृवं म् । ताीवकतृकमेवेदं नामपयाकरणमयेवं
ाे अभधे — संामूितिवित । तशदेन पं
यावतयित । संामूितिरित — नामपयायेयेतत् ;
िवृकुवत इित परमेरं लयित, िवृकरणे तय
िनरपवादकतृविनदेशात् — येयं संािः मूिति, अः
अादयः चमाः वुदित, तथा कुशकाशपलाशादषु
पशमृगमनुयादषु च, याकृित ितय च अनेककारा, सा
खल परमेरयैव तेजाेबानां िनमातः कृितभवतमहित । कुतः
? उपदेशात् ; तथा ह — ‘सेयं देवता’ इयुपय
‘याकरवाण’ इयुमपुषयाेगेण परयैव णाे
याकतृवमहाेपदयते । ननु ‘जीवेन’ इित वशेषणात्
जीवकतृकवं याकरणयायवसतम् — नैतदेवम् ; ‘जीवेन’
इयेतत् ‘अनुवय’ इयनेन सबयते, अानतयात् ; न
‘याकरवाण’ इयनेन — तेन ह सबधे ‘याकरवाण’ इययं
देवतावषय उमपुष अाैपचारकः कयेत ; न च
गरनदसमुादषु नानावधेषु नामपेषु अनीरय जीवय
याकरणसामयमत ; येवप च अत सामयम्, तेवप

©CHIRANJIBI KHATIWADA िवषयसूची


551 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
परमेरायमेव तत् ; न च जीवाे नाम परमेरादयतभः
— चार इव राः, ‘अाना’ इित वशेषणात्,
उपाधमािनबधनवा जीवभावय ; तेन तकृतमप
नामपयाकरणं परमेरकृतमेव भवित ; परमेर एव च
नामपयाेयाकतेित सवाेपिनषसातः, ‘अाकाशाे वै नाम
नामपयाेिनवहता’ (छा. उ. ८-१४-१) इयादुितयः ;
तात् परमेरयैव िवृकुवतः कम नामपयाकरणम् ।
िवृकरणपूवकमेवेदम् इह नामपयाकरणं ववयते, येकं
नामपयाकरणय तेजाेबाेपवचनेनैवाेवात् ; त
िवृकरणमयादयचवुस ुितदशयित — ‘यदे राेहतꣳ
पं तेजसतूपं यं तदपां यकृणं तदय’ (छा. उ. ६-
४-१) इयादना ; तारित इदं पं यायते, सित च
पयाकरणे वषयितलादरित इदं नाम यायते ;
एवमेवादयचवुवप यम् । अनेन च अयाुदाहरणेन
भाैमासतैजसेषु िवप येववशेषेण िवृकरणमुं भवित,
उपमाेपसंहारयाेः साधारणवात् ; तथा ह — अवशेषेणैव
उपमः — ‘इमाताे देवतावृवृदेकैका भवित’ (छा. उ.

©CHIRANJIBI KHATIWADA िवषयसूची


552 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
६-३-४) इित, अवशेषेणैव च उपसंहारः — ‘यदु
राेहतमवाभूदित तेजसतूपम्’ (छा. उ. ६-४-६) इयेवमादः,
‘यवातमवाभूदयेतासामेव देवतानाꣳ समासः’ (छा. उ. ६-
४-७) इयेवमतः ॥२० ॥
तासां ितसृणां देवतानाम्, बहवृकृतानां सतीनाम्,
अयामपरं िवृकरणमुम् — ‘इमाताे देवताः पुषं
ाय िवृवृदेकैका भवित’ (छा. उ. ६-४-७) इित ;
तददानीम् अाचायाे यथाुयेवाेपदशयित, अाशतं काेषं
परहरयन् —
290. मांसािद भौमं यथाशब्दिमतरयो� ॥२।४।२१॥
भूमेवृकृतायाः पुषेणाेपभुयमानाया मांसादकाय
यथाशदं िनपते ; तथा ह ुितः — ‘अमशतं ेधा
वधीयते तय यः थवाे धाततपुरषं भवित याे
मयमताꣳसं याेऽणतनः’ (छा. उ. ६-५-१) इित ;
िवृकृता भूमरे वैषा ीहयवापेण अत इयभायः ;
तया थवं पं पुरषभावेन बहिनगछित ; मयममयां
मांसं वधयित ; अणं त मनः । एवमतरयाेरेजसाेयथाशदं

©CHIRANJIBI KHATIWADA िवषयसूची


553 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कायमवगतयम् — मूं लाेहतं ाण अपां कायम्, अथ
मा वाक् तेजसः — इित ॥२१ ॥
अाह यद सवमेव िवृकृतं भूतभाैितकम्, अवशेषुतेः
— ‘तासां िवृतं िवृतमेकैकामकराेत’् इित, कंकृततयं
वशेषयपदेशः — इदं तेजः, इमा अापः, इदमम् इित, तथा
अयाम् — इदमयाशतय काय मांसाद, इदमपां
पीतानां काय लाेहताद, इदं तेजसाेऽशतय कायमयाद
इित ? अाेयते —
291. वैशेष्या�ु तद्वादस्तद्वादः ॥२।४।२२॥
तशदेन चाेदतं दाेषमपनुदित ; वशेषय भावाे वैशेयम्,
भूयवमित यावत् ; सयप िवृकरणे
चकयचत
ू धाताेभूयवमुपलयते — अेतेजाेभूयवम्,
उदकयाूयवम्, पृथया अभूयवम् इित ।
यवहारसथ चेदं िवृकरणम् ; यवहार
िवृकृतरुवदेकवापाै सयाम्, न भेदेन भूतयगाेचराे
लाेकय सयेत् । तासयप िवृकरणे वैशेयादेव

©CHIRANJIBI KHATIWADA िवषयसूची


554 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तेजाेबवशेषवादाे भूतभाैितकवषय उपपते । ‘तादतादः’
इित पदायासः अयायपरसमािं ाेतयित ॥२२ ॥

तत
ृ ीयः अध्यायः
॥ प्रथमः पादः ॥
तीयेऽयाये ृितयायवराेधाे वेदातवहते दशने
परतः, परपाणां च अनपेवं पतम्, ुितवितषेध
परतः ; त च जीवयितरािन तवािन जीवाेपकरणािन
णाे जायत इयुम् । अथेदानीम् उपकरणाेपहतय
जीवय संसारगितकारः तदवथातराण तवं
वाभेदाभेदाै गुणाेपसंहारानुपसंहाराै सयदशनापुषाथसः
सयदशनाेपायवधभेदः मुफलािनयम — इयेतदथजातं
तृतीये िनपययते ; सागतं च कमययत् । त थमे
तावपादे पावामाय संसारगितभेदः दयते
वैरायहेताेः — ‘ताुगुसेत’ इित च अते वणात् । जीवाे
मुयाणसचवः सेयः समनकाेऽवाकमपूवापरहः
पूवदेहं वहाय देहातरं ितपत इयेतदवगतम् — ‘अथैनमेते

©CHIRANJIBI KHATIWADA िवषयसूची


555 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणा अभसमायत’ (बृ. उ. ४-४-१) इयेवमादेः
‘अयवतरꣳ कयाणतरं पं कुते’ (बृ. उ. ४-४-४)
इयेवमतात् संसारकरणथाछदात्,
धमाधमफलाेपभाेगसवा ; स कं
देहबीजैभूतसूैरसपरवाे गछित, अाहाेवसपरवः
— इित चयते ॥
कं तावाम् ? असपरव इित । कुतः ?
ू ाेपादानय अुतवात् — ‘स एतातेजाेमााः
करणाेपादानवत
समयाददानः’ (बृ. उ. ४-४-१) इित  तेजाेमााशदेन
करणानामुपादानं सतयित, वाशेषे चरादसतनात् ; नैवं
भूतमााेपादानसतनमत ; सलभा सव भूतमााः, यैव
देह अारधयतैव सत ; तत तासां नयनं िनयाेजनम् ;
तादसपरवाे याित — इयेवं ाे, पठयाचायः —
८७. तदन्तरप्रितप�यिधकरणम्
292. तदन्तरप्रितप�ौ रंहित सम्प�रष्व�ः
प्र�िन�पणाभ्याम् ॥३।१।१॥

©CHIRANJIBI KHATIWADA िवषयसूची


556 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तदतरितपाै रं हित सपरव इित । तदतरितपाै
देहातरितपाै, देहबीजैभूतसूैः सपरवः, रं हित गछित
— इयवगतयम् । कुतः ? िनपणायाम् ; तथा ह ः
— ‘वेथ यथा पयामातावापः पुषवचसाे भवत’ (छा. उ.
५-३-३) इित ; िनपणं च ितवचनम्,
ुपजयपृथवीपुषयाेषस पवषु ासाेमवृरेताेपाः
प अातीदशयवा, — ‘इित त पयामातावापः
पुषवचसाे भवत’ (छा. उ. ५-९-१) इित ; तादः
परवेताे जीवाे रं हित जतीित गयते । नवया ुितः
जलू कावपूवदेहं न मुित याव देहातरमामतीित दशयित
— ‘तथा तृणजलायुका’ (बृ. उ. ४-४-३) इित ;
तायपरवेतयैव जीवय
कमाेपथापतितपयदेहवषयभावनादघीभावमां
जलू कयाेपमीयत इयवराेधः । एवं ुयुे
देहातरितपकारे सित, याः पुषमितभवाः कपनाः —
यापनां करणानामान देहातरितपाै
कमवशाृ लाभत भवित, — केवलयैवानाे वृलाभत

©CHIRANJIBI KHATIWADA िवषयसूची


557 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भवित, इयाण त देहवदभनवायेव त त भाेगथाने
उपते, — मन एव वा केवलं भाेगथानमभितते, —
जीव एव वा उुय देहाेहातरं ितपते, शक इव
वृा
ृ ातरम् — इयेवमााः, ताः सवा एव अनादतयाः,
ुितवराेधात् ॥१ ॥
ननु उदातायां ितवचनायां केवलाभरः
सपरवाे रं हतीित ााेित, अशदवणसामयात् ; त
कथं सामायेन ितायते — सवै रेव भूतसूैः सपरवाे
रं हतीित ? अत उरं पठित —
293. �यात्मकत्वा�ु भूयस्त्वात् ॥३।१।२॥
तशदेन चाेदतामाशामुछन । याका ह अापः,
िवृकरणुतेः ; तावारकावयुपगतावतरदप
भूतयमवयमयुपगतयं भवित । याक देहः, याणामप
तेजाेबानां तकायाेपलधेः । पुन याकः, िधातवात्
— िभवातपे भः ; न स भूतातराण यायाय
केवलाभररारधुं शते । ताय
ू वापेाेऽयम् — ‘अापः
पुषवचसः’ इित — ितवचनयाेरशदः, न कैवयापेः ;

©CHIRANJIBI KHATIWADA िवषयसूची


558 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवदेहेषु ह रसलाेहतादवभूयवं यते । ननु पाथवाे
धातभूयाे देहेषूपलयते ; नैष दाेषः — इतरापेया अपां
बायं भवयित ; यते च शशाेणतलणेऽप देहबीजे
वबायम् । कम च िनमकारणं देहातरारे ; कमाण च
अहाेादिन साेमायपयःभृितवययपायाण ;
कमसमवायय अापः ाशदाेदताः सह
कमभुलाेकायेऽाै यत इित वयित ; तादयपां
बायसः । बाया अशदेन सवेषामेव देहबीजानां
भूतसूाणामुपादानमित िनरवम् ॥२ ॥
294. प्राणगते� ॥३।१।३॥
ाणानां च देहातरितपाै गितः ायते — ‘तमुामतं
ाणाेऽनूामित ाणमनूामतꣳ सवे ाणा अनूामत’
(बृ. उ. ४-४-२) इयादुितभः ; सा च ाणानां
गितनायमतरे ण सवतीयतः ाणगितयुा
तदायभूतानामपामप भूतातराेपसृानां गितरथादवगयते ; न
ह िनरायाः ाणाः चछत ितत वा, जीवताे दशनात्
॥३ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


559 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
295. अग्न्यािदगितश्रुते�रित चेन्न भा�त्वात् ॥३।१।४॥
यादेतत् — नैव ाणा देहातरितपाै सह जीवेन
गछत, अयादगितुतेः ; तथा ह ुितः मरणकाले वागादयः
ाणा अयाददेवागछतीित दशयित — ‘याय पुषय
मृतयां वागयेित वातं ाणः’ (बृ. उ. ३-२-१३) इयादना
इित चेत्, न, भावात् ; वागादनामयादगितुितगाैणी,
लाेमस केशेषु च अदशनात् — ‘अाेषधीलाेमािन वनपतीकेशाः’
(बृ. उ. ३-२-१३) इित ह ताायते, न ह लाेमािन
केशााेुय अाेषधीवनपतीं गछतीित सवित ; न च
जीवय ाणाेपाधयायाने गमनमवकपते ; नाप ाणैवना
देहातरे उपभाेग उपपते ; वपं च ाणानां सह जीवेन
गमनमय ावतम् ; अताे वागाधाीणामयाददेवतानां
वागाुपकारणीनां मरणकाले उपकारिनवृमामपेय
वागादयाेऽयादगछतीयुपचयते ॥४ ॥
296. प्रथमेऽश्रवणािदित चेन्न ता एव �ुपप�ेः ॥३।१।५॥
यादेतत् — कथं पुनः ‘पयामातावापः पुषवचसाे
भवत’ (छा. उ. ५-३-३) इयेतत् िनधारयतं पायत,े यावता

©CHIRANJIBI KHATIWADA िवषयसूची


560 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नैव थमेऽावपां वणमत ? इह ह ुलाेकभृतयः
पायः पानामातीनामाधारवेनाधीताः ; तेषां च मुखे
‘असाै वाव लाेकाे गाैतमाः’ (छा. उ. ५-४-१) इयुपयय
‘तेताै देवाः ां जुित’ (छा. उ. ५-४-२) इित
ा हाेययवेन अावेदता ; न त अापाे हाेययतया
ुताः ; यद नाम पजयादषूरे षु चतववपां हाेययता
परकयेत, परकयतां नाम, तेषु हाेतयतयाेपाानां
साेमादनामलवाेपपेः ; थमे वाै ुतां ां परयय
अुता अापः परकयत इित साहसमेतत् ; ा च नाम
ययवशेषः, ससामयात् ; तादयुः पयामातावपां
पुषभाव इित चेत् — नैष दाेषः ; ह यतः ताप थमेऽाै
ता एवापः ाशदेनाभेयते । कुतः ? उपपेः ; एवं
ादमयावसानसंगानात् अनाकुलमेतदेकवामुपपते ;
इतरथा पुनः, पयामाताै अपां पुषवचवकारे पृे,
ितवचनावसरे थमाितथाने यनपाे हाेययं ां
नामावतारयेत् — ततः अयथा ाेऽयथा
ितवचनमयेकवाता न यात् । ‘इित त पयामातावापः

©CHIRANJIBI KHATIWADA िवषयसूची


561 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पुषवचसाे भवत’ इित च उपसंहरन् एतदेव दशयित ।
ाकाय च साेमवृाद थूलभवदलं लयते ; सा च
ाया अवे युः । कारणानुपं ह काय भवित । न च
ायः ययः, मनसाे जीवय वा धमः सन् धमणाे िनकृय
हाेमायाेपादातं शते — पादय इव दयादिन इित, अाप
एव ाशदा भवेयुः । ाशदासूपपते,
वैदकयाेगदशनात् — ‘ा वा अापः’ इित । तनुवं
ासायं गछय अापाे देहबीजभूता इयतः ाशदाः
युः — यथा संहपरामाे नरः संहशदाे भवित ।
ापूवककमसमवाया अस ाशद उपपते, मशद इव
पुषेषु ; ाहेतवा ाशदाेपपः, ‘अापाे हाै ां
संनमते पुयाय कमणे’ इित ुतेः ॥५ ॥
297. अश्रुतत्वािदित चेन्ने�ािदका�रणां प्रतीतेः ॥३।१।६॥
अथाप यात् — ितवचनायां नाम अापः
ादमेण पयामाताै पुषाकारं ितपेरन् ; न त
तसपरवा जीवा रं हेयुः, अुतवात् — न  अपामव
जीवानां ावयता कछदाेऽत ; तात् ‘रं हित

©CHIRANJIBI KHATIWADA िवषयसूची


562 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सपरवः’ इययुम् — इित चेत्, नैष दाेषः । कुतः ?
इादकारणां तीतेः — ‘अथ य इमे ाम इापूते
दमयुपासते ते धूममभसवत’ (छा. उ. ५-१०-६)
इयुपय इादकारणां धूमादना पतृयाणेन पथा चािं
कथयित ‘अाकाशामसमेष साेमाे राजा’ (छा. उ. ५-१०-४)
इित ; त एवेहाप तीयते, ‘तेताै देवाः ां
जुित तया अातेः साेमाे राजा सवित’ (छा. उ. ५-४-२)
इित ुितसामायात् । तेषां च
अहाेदशपूणमासादकमसाधनभूता दधपयःभृतयाे
वयभूयवायमेव अापः सत ; ता अाहवनीये ताः
सूा अायाेऽपूवपाः सयः तािनादकारण अायत —
तेषां च शररं नैधनेन वधानेनायेऽावृवजाे जुित — ‘असाै
वगाय लाेकाय वाहा’ इित ; ततताः
ापूवककमसमवायय अाितमय अापाेऽपूवपाः सयः
तािनादकारणाे जीवापरवे अमुं लाेकं फलदानाय
नयतीित यत्, तद जुहाेितना अभधीयते — ‘ां जुतीित’
(बृ. उ. ६-२-९) । तथा च अहाेे षट् ीिनवचनपेण

©CHIRANJIBI KHATIWADA िवषयसूची


563 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वाशेषेण ‘ते वा एते अाती ते उामतः’ इयेवमादना
अहाेायाेः फलाराय लाेकातरािदशता ।
तादातीमयीभरः सपरवा जीवा रंहत
वकमफलाेपभाेगायेित यते ॥६ ॥
कथं पुनरदमादकारणां वकमफलाेपभाेगाय रं हणं
ितायते, यावता तेषां धूमतीकेन वना
चमसमधढानामभावं दशयित — ‘एष साेमाे राजा
तेवानामं तं देवा भयत’ (छा. उ. ५-१०-४) इित ? ‘ते
चं ायां भवत ताꣳत देवा यथा साेमꣳ
राजानमायायवापीयवेयेवमेनाꣳत भयत’ (बृ. उ. ६-
२-१६) इित च समानवषयं ुयतरम् । न च याादभरव
देवैभयमाणानामुपभाेगः सवतीित । अत उरं पठित —
298. भा�ं वानात्मिव�वा�थािह दशर्यित ॥३।१।७॥
वाशदाेदतदाेषयावतनाथः । भामेषामवम्, न
मुयम् ; मुये वे ‘वगकामाे यजेत’
इयेवंजातीयकाधकारुितपयेत ; चमडले
चेदादकारणामुपभाेगाे न यात्, कमथमधकारण इाद

©CHIRANJIBI KHATIWADA िवषयसूची


564 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अायासबलं कम कुयुः । अशदाेपभाेगहेतवसामायात्
अनेऽयुपचयमाणाे यते, यथा — वशाेऽं राां पशवाेऽं
वशामित । तादीपुमभृयादभरव
गुणभावाेपगतैरादकारभयसखवहरणं देवानाम्, तदेवैषां
भणमभेतम्, न माेदकादववणं िनगरणं वा । ‘न ह वै देवा
अत न पबयेतदेवामृतं ा तृयत’ (छा. उ. ३-६-१)
इित च देवानां चवणादयापारं वारयित । तेषां च
इादकारणां देवाित गुणभावाेपगतानामयुपभाेग उपपते,
राजाेपजीवनामव परजनानाम् । अनाववा
इादकारणां देवाेपभाेयभाव उपपते ; तथा ह
ुितरनावदां देवाेपभाेयतां दशयित — ‘अथ याेऽयां
देवतामुपातेऽयाेऽसावयाेऽहमीित न स वेद यथा पशरेवꣳ
स देवानाम्’ (बृ. उ. १-४-१०) इित ; स चाप लाेके
इादभः कमभः ीणयपशवेवानामुपकराेित, अमुप
लाेके तदुपजीवी तदादं फलमुपभुानः पशवदेव
देवानामुपकराेतीित गयते ॥

©CHIRANJIBI KHATIWADA िवषयसूची


565 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अनाववात् तथा ह दशयित इयय अपरा याया
— अनावदाे ेते केवलकमण इादकारणः, न
ानकमसमुयानुायनः । पावामह
अावेयुपचरत, करणात् ;
पावावहीनवाेदमादकारणां गुणवादेनावमुायते
पावानशंसायै ; पावा हीह वधसता,
वातापयावगमात् ; तथा ह ुयतरं चमडले भाेगसावं
दशयित — ‘स साेमलाेके वभूितमनुभय
ू पुनरावतत’े (. उ.
५-४) इित ; तथा अयदप ुयतरम् ‘अथ ये शतं पतॄणां
जतलाेकानामानदाः ... स एकः कमदेवानामानदाे ये कमणा
देववमभसपते’ (बृ. उ. ४-३-३३) इित इादकारणां देवैः
सह संवसतां भाेगािं दशयित । एवं भावादभाववचनय,
इादकारणाेऽ जीवा रं हतीित तीयते । तात् ‘रं हित
सपरवः’ इित युमेवाेम् ॥७ ॥
८८. कृतात्ययािधकरणम्
299. कृतात्ययेऽनुशयवान्��स्मृितभ्यां यथेतमनेवं च
॥३।१।८॥

©CHIRANJIBI KHATIWADA िवषयसूची


566 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इादकारणां धूमादवना चमडलमधढानां
भुभाेगानां ततः यवराेह अाायते —
‘तयावसपातमुषवाथैतमेवावानं पुनिनवतते यथेतम्’
(छा. उ. ५-१०-५) इयारय, — यावत् — रमणीयचरणा
ाणादयाेिनमापते कपूयचरणाः ादयाेिनमित । तेदं
वचायते — कं िनरनुशया भुकृकमाणाेऽवराेहत,
अाहाेवसानुशया इित । कं तावाम् ? िनरनुशया इित ।
कुतः ? ‘यावसपातम्’ इित वशेषणात् — सपातशदेना
कमाशय उयते, सपतत अनेन अााेकात् अमुं लाेकं
फलाेपभाेगायेित ; ‘यावसपातमुषवा’ इित च कृय तय
कृतय तैव भुतां दशयित ; ‘तेषां यदा तपयवैित’ (बृ. उ.
६-२-१६) इित च ुयतरेणैष एवाथः दयते । यादेतत् —
यावदमुाेके उपभाेयं कम तावदुपभु इित
कपययामीित ; नैवं कपयतं शते, ‘यक’ इयय
परामशात् — ‘ायातं कमणतय यकेह कराेययम् ।
तााेकापुनरै यै लाेकाय कमण’े (बृ. उ. ४-४-६) इित ह
अपरा ुितः ‘यक’ इयवशेषपरामशेन कृयेह कृतय

©CHIRANJIBI KHATIWADA िवषयसूची


567 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कमणः त यतां दशयित । अप च ायणमनारधफलय
कमणाेऽभयकम् ; ाायणात् अारधफले न कमणा
ितबयाभयनुपपेः ; त
अवशेषाावकदनारधफलं तय सवयाभयकम् ; न
ह साधारणे िनमे नैमकमसाधारणं भवतमहित ; न
वशे दपसधाै, घटाेऽभययते न पट इयुपपते ।
तारनुशया अवराेहतीयेवं ाे ूमः —
कृताययेऽनुशयवािनित । येन कमबृदेन चमसमाढाः
फलाेपभाेगाय, तपभाेगेन यते, तेषां यदयं शररं
चमयुपभाेगायारधम्, तत्
उपभाेगयदशनशाेकासपकावलयते —
सवतृकरणसपकादव हमकरकाः, तभुगचःसपकादव च
घृतकाठयम् ; ततः कृतायये कृतयेादेः कमणः
फलाेपभाेगेनाेपये सित, सानुशया एवेममवराेहत । केन
हेतना ? ृितयामयाह । तथा ह या ुितः
सानुशयानामवराेहं दशयित — ‘त इह रमणीयचरणा अयाशाे
ह ये रमणीयां याेिनमापेराणयाेिनं वा िययाेिनं वा

©CHIRANJIBI KHATIWADA िवषयसूची


568 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वैययाेिनं वाथ य इह कपूयचरणा अयाशाे ह ये कपूयां
याेिनमापेरयाेिनं वा सूकरयाेिनं वा चडालयाेिनं वा’ (छा.
उ. ५-१०-७) इित ; चरणशदेनानुशयः सूयत इित वणययित
। ायं जनैव ितायुावचप उपभाेगः वभयमान
अाककवासवादनुशयसावं सूचयित, अयुदययवाययाेः
सकृतदुकृतहेतवय सामायतः शाेणावगमतवात् ।
ृितरप — ‘वणा अामा वकमिनाः ेय कमफलमनुभूय
ततः शेषेण वशदेशजाितकुलपायुःुतवृवसखमेधसाे
ज ितपते’ इित सानुशयानामेवावराेहं दशयित ॥
कः पुनरनुशयाे नामेित ? केचावदाः — वगाथय
कमणाे भुफलयावशेषः कदनुशयाे नाम,
भाडानुसारेहवत् — यथा ह ेहभाडं रयमानं न
सवाना रयते, भाडानुसायेव केहशेषाेऽवितते, तथा
अनुशयाेऽपीित । ननु कायवराेधवादय न
भुफलयावशेषावथानं यायम् ; नायं दाेषः ; न ह
सवाना भुफलवं कमणः ितजानीमहे । ननु
िनरवशेषकमफलाेपभाेगाय चमडलमाढाः ; बाढम् —

©CHIRANJIBI KHATIWADA िवषयसूची


569 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तथाप वपकमावशेषमाेण तावथानं न लयते ; यथा
कल कसेवकः सकलै ः सेवाेपकरणैः
राजकुलमुपसृरवासापरीणबपकरणछपादुकादमाा
वशेषाे न राजकुले ऽवथातं शाेित, एवमनुशयमापरहाे न
चमडले ऽवथातं शाेतीित ॥
न चैतुमव । न ह वगाथय कमणाे
भुफलयावशेषानुवृपपते, कायवराेधवात् — इयुम्
। नवेतदयुम् — न वगफलय कमणाे िनखलय
भुफलवं भवयतीित ; तदेतदपेशलम् — वगाथ कल कम
वगथयैव वगफलं िनखलं न जनयित, वगयुतयाप
कफलले शं जनयतीित ; न शदमाणकानामीशी कपना
अवकपते ; ेहभाडे त ेहले शानुवृ वादुपपते ; तथा
सेवकयाेपकरणले शानुवृ यते ; न वह तथा
वगफलय कमणाे ले शानुवृ यते ; नाप कपयतं शते,
वगफलवशावराेधात् । अवयं चैतदेवं वेयम् — न
वगफलयेादेः कमणाे
भाडानुसारेहवदेकदेशाेऽनुवतमानाेऽनुशय इित ; यद ह येन

©CHIRANJIBI KHATIWADA िवषयसूची


570 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सकृतेन कमणा इादना वगमवभूवन्, तयैव
कदेकदेशाेऽनुशयः कयेत, तताे रमणीय एवैकाेऽनुशयः
यात्, न वपरतः ; तेयमनुशयवभागुितपयेत — ‘त
इह रमणीयचरणाः ... अथ य इह कपूयचरणाः’ (छा. उ. ५-
१०-७) इित । तादामुकफले कमजाते
उपभुेऽवशमैहकफलं कमातरजातमनुशयः,
तताेऽवराेहतीित ॥
यदुम् — ‘यक’ इयवशेषपरामशासवयेह कृतय
कमणः फलाेपभाेगेनातं ाय िनरनुशया अवराेहतीित, नैतदेवम्
; अनुशयसावयावगमतवात्, यकदह कृतमामुकफलं
कम अारधभाेगम्, तसव फलाेपभाेगेन पयवा — इित
गयते । यदयुम् — ायणम् अवशेषादनारधफलं कृमेव
कमाभयन ; त केनचकमणामुाेके फलमारयते,
केनचदन् इययं वभागाे न सवतीित —
तदयनुशयसावितपादनेनैव युम् । अप च केन हेतना
ायणमनारधफलय कमणाेऽभयकं ितायत इित
वयम् ; अारधफले न कमणा ितबयेतरय

©CHIRANJIBI KHATIWADA िवषयसूची


571 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वृयुवानुपपेः, तदुपशमात् ायणकाले वृयुवाे भवतीित
युयेत — तताे वयम् — यथैव तह ाायणात्
अारधफले न कमणा ितबय इतरय वृयुवानुपपः, एवं
ायणकाले ऽप वफलयानेकय कमणाे
युगपफलारासवात् बलवता ितबय दुबलय
वृयुवानुपपरित । न ह अनारधफलवसामायेन
जायतराेपभाेयफलमयनेकं कम एकायणे युगपदभयं
सत् एकां जाितमारभत इित शं वुम्,
ितिनयतफलववराेधात् ; नाप कयचकमणः
ायणेऽभयः कयचदुछे द इित शते वुम्,
एेकातकफलववराेधात् ; न ह ायादभहेतभवना
कमणामुछे दः सायते ; ृितरप वफले न कमणा
ितबय कमातरय चरमवथानं दशयित —
‘कदाचसकृतं कम कूटथमह ितित । ममानय संसारे
यावःु खामुयते’ इयेवंजातीयका । यद च कृमनारधफलं
कम एकायणेऽभयं सत् एकां जाितमारभेत, ततः
वगनरकितययाेिनवधकारानवगमात् धमाधमानुपाै

©CHIRANJIBI KHATIWADA िवषयसूची


572 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
िनमाभावात् नाेरा जाितपपेत, हयादनां च एकैकय
कमणाेऽनेकजिनमवं यमाणमुपयेत ; न च
धमाधमयाेः वपफलसाधनादसमधगमे शाादितरं कारणं
शं सावयतम् । न च फलय कमणः कारयादेः
ायणमभयकं सवतीित, अयापकापीयं
ायणयाभयकवकपना । दपाेपयासाेऽप
कमबलाबलदशनेनैव ितनीतः ;
थूलसूपाभयनभयवेदं यम् — यथा ह
दपः समानेऽप सधाने थूलं पमभयन, न सूम्
— एवं ायणं समानेऽयनारधफलय कमजातय ाावसरवे
बलवतः कमणाे वृमुावयित, न दुबलयेित ।
ताितृितयायवराेधादाेऽयमशेषकमाभयुपगमः ।
शेषकमसावेऽिनमाेस इययमयथाने समः,
सयदशनादशेषकमयुतेः । तात् थतमेतदेव —
अनुशयवताेऽवराेहतीित । ते च अवराेहताे यथेतमनेवं च
अवराेहत ; यथेतमित यथागतमयथः ; अनेवमित
तपययेणेयथः । धूमाकाशयाेः पतृयाणेऽवयुपायाेरवराेहे

©CHIRANJIBI KHATIWADA िवषयसूची


573 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सतनात् यथेतंशदा यथागतमित तीयते ;
रायासतनादाुपसंयाना वपययाेऽप तीयते ॥८ ॥
300. चरणािदित चेन्नोपल�णाथ�ित काष्णार्िजिनः
॥३।१।९॥
अथाप यात् — या ुितरनुशयसावितपादनायाेदाता
— ‘त इह रमणीयचरणाः’ (छा. उ. ५-१०-७) इित, सा खल
चरणात् याेयापं दशयित, नानुशयात् ; अयरणम्,
अयाेऽनुशयः — चरणं चारम् अाचारः शीलमयनथातरम्,
अनुशयत भुफलाकमणाेऽितरं कम अभेतम् ; ुित
कमचरणे भेदेन यपदशित — ‘यथाकार यथाचार तथा
भवित’ (बृ. उ. ४-४-५) इित, ‘यायनवािन कमाण तािन
सेवतयािन । नाे इतराण । यायाकꣳ सचरतािन तािन
वयाेपायािन’ (तै. उ. १-११-२) इित च ; तात्
चरणााेयापुतेः नानुशयसः इित चेत्, नैष दाेषः —
यताेऽनुशयाेपलणाथैव एषा चरणुितरित काणाजिनराचायाे
मयते ॥९ ॥
301. आनथर्क्यिमित चेन्न तदपे�त्वात् ॥३।१।१०॥

©CHIRANJIBI KHATIWADA िवषयसूची


574 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यादेतत् — कापुनरणशदेन ाैतं शीलं वहाय
लाणकः अनुशयः यायते ? ननु शीलयैव ाैतय
वहतितषय सावसाधुपय शभाशभयाेयापः फलं
भवयित ; अवयं च शीलयाप कफलमयुपगतयम्,
अयथा ानथमेव शीलय सयेत — इित चेत्, नैष दाेषः
। कुतः ? तदपेवात् ; इाद ह कमजातं चरणापेम् ; न
ह सदाचारहीनः कदधकृतः यात् — ‘अाचारहीनं न पुनत
वेदाः’ इयादृितयः । पुषाथवेऽयाचारय न अानथम्
; इादाै ह कमजाते फलमारभमाणे तदपे एवाचारतैव
कदितशयमारयते । कम च सवाथकार — इित
ुितृितसः । ताकमैव शीलाेपलतमनुशयभूतं
याेयापाै कारणमित काणाजनेमतम् ; न ह कमण
सवित शीलात् याेयापयुा ; न ह पां पलायतं
पारयमाणाे जानुयां रं हतमहित — इित ॥१० ॥
302. सुकृतदुष्कृते एवेित तु बाद�रः ॥३।१।११॥
बादरवाचायः सकृतदुकृते एव चरणशदेन यायेते
इित मयते ; चरणम् अनुानं कमेयनथातरम् । तथा ह

©CHIRANJIBI KHATIWADA िवषयसूची


575 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अवशेषेण कममाे चरितः युयमानाे यते — याे ह
इादलणं पुयं कम कराेित, तं लाैकका अाचते — धम
चरयेष महाेित । अाचाराेऽप च धमवशेष एव ।
भेदयपदेशत कमचरणयाेाणपराजकयायेनायुपपते ।
तात् रमणीयचरणाः शतकमाणः, कपूयचरणा
िनदतकमाणः इित िनणयः ॥११ ॥
८९. अिन�ािदकायर्िधकरणम्
303. अिन�ािदका�रणामिप च श्रुतम् ॥३।१।१२॥
इादकारणमसं गछतीयुम् । ये
वतरेऽिनादकारणः, तेऽप कं चमसं गछत, उत न
गछतीित चयते । त तावदाह — इादकारण एव
चमसं गछतीयेतत् न । कात् ?
यताेऽिनादकारणामप चमडलं गतयवेन ुतम् । तथा
ह अवशेषेण काैषीतकनः समामनत — ‘ये वै के
चाााेकायत चमसमेव ते सवे गछत’ (काै. उ. १-
२) इित । देहाराेऽप च पुनजायमानानां न अतरेण
चािम् अवकपते, ‘पयामाताै’ इयाितसंयािनयमात्

©CHIRANJIBI KHATIWADA िवषयसूची


576 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। तासव एव चमसमासीदेयुः । इादकारणामतरेषां च
समानगितवं न युमित चेत्, न, इतरे षां चमडले
भाेगाभावात् ॥१२ ॥
304. संयमने त्वनुभूयेतरेषामारोहावरोहौ तद्गितदशर्नात्
॥३।१।१३॥
तशदः पं यावतयित । नैतदत — सवे चमसं
गछतीित । कात् ? भाेगायैव ह चाराेहणम्, न
िनयाेजनम् ; नाप यवराेहायैव, — यथा क
ृ माराेहित
पुपफलाेपादानाय, न िनयाेजनम्, नाप पतनायैव ; भाेग
अिनादकारणां चमस नातीयुम् ; तादादकारण
एव चमसमाराेहत, नेतरे । ते त संयमनं यमालयमवगा
वदुकृतानुपा यामीयातना अनुभूय पुनरेव इमं लाेकं
यवराेहत ; एवंभूताै तेषामाराेहावराेहाै भवतः । कुतः ?
तितदशनात् ; तथा ह यमवचनसपा ुितः यताम्
अिनादकारणां यमवयतां दशयित — ‘न सापरायः
ितभाित बालं मातं वमाेहन
े मूढम् । अयं लाेकाे नात
पर इित मानी पुनः पुनवशमापते मे’ (क. उ. १-२-६) इित ।

©CHIRANJIBI KHATIWADA िवषयसूची


577 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘वैववतं समनं जनानाम्’ इयेवंजातीयकं च बेव
यमवयताािलं भवित ॥१३ ॥
305. स्मरिन्त च ॥३।१।१४॥
अप च मनुयासभृतयः शाः संयमने पुरे यमायं
कपूयकमवपाकं रत नाचकेताेपायानादषु ॥१४ ॥
306. अिप च स� ॥३।१।१५॥
अप च स नरका राैरवमुखा दुकृतफलाेपभाेगभूमवेन
यते पाैराणकैः ; तानिनादकारणः ावत ; कुतते
चं ायुः इयभायः ॥१५ ॥
ननु वमदम् — यमाया यातनाः
पापकमाणाेऽनुभवतीित, यावता तेषु राैरवादषु अये
चगुादयाे नानाधातारः यत इित ; नेयाह —
307. तत्रािप च तद्व्यापारादिवरोधः ॥३।१।१६॥
तेवप सस नरकेषु तयैव
यमयाधातृवयापारायुपगमादवराेधः ; यमयुा एव ह ते
चगुादयाेऽधातारः यते ॥१६ ॥
308. िवद्याकमर्णो�रित तु प्रकृतत्वात् ॥३।१।१७॥

©CHIRANJIBI KHATIWADA िवषयसूची


578 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पावायाम् ‘वेथ यथासाै लाेकाे न सपूयत
 ’े (छा. उ.
५-३-३) इयय य ितवचनावसरे ूयते — ‘अथैतयाेः
पथाेन कतरेणचन तानीमािन ायसकृदावतीिन भूतािन भवत
जायय यवेयेतृतीयꣳ थानं तेनासाै लाेकाे न सपूयत
 ’े
(छा. उ. ५-१०-८) इित । त एतयाेः पथाेरित
वाकमणाेरयेतत् । कात् ? कृतवात् ; वाकमणी ह
देवयानपतृयाणयाेः पथाेः ितपाै कृते — ‘त इथं वदुः’
(छा. उ. ५-१०-१) इित वा, तया ितपयाे देवयानः पथाः
किततः ; ‘इापूते दम्’ (छा. उ. ५-१०-३) इित कम, तेन
ितपयः पतृयाणः पथाः किततः — तयायाम्
‘अथैतयाेः पथाेन कतरे णचन’ इित ुतम् । एतदुं भवित —
ये न वासाधनेन देवयाने पयधकृताः, नाप कमणा
पतृयाणे, तेषामेष जतलणाेऽसकृदावती तृतीयः पथा
भवतीित ; तादप न अिनादकारभमाः ायते ।
यादेतत् — तेऽप चबबमा तताेऽव जतवं
ितपयत इित । तदप नात, अाराेहानथात् । अप च
सवेषु यस चलाेकं ावस असाै लाेकः यः सपूयेत

©CHIRANJIBI KHATIWADA िवषयसूची


579 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
— इयतः वं ितवचनं सयेत ; तथा ह ितवचनं
दातयम्, यथा असाै लाेकाे न सपूयते ।
अवराेहायुपगमादसपूरणाेपपरित चेत्, न, अुतवात् ;
सयम् अवराेहादयसपूरणमुपपते ; ुितत
तृतीयथानसतनेन असपूरणं दशयित — ‘एतृतीयं थानꣳ
तेनासाै लाेकाे न सपूयत
 ’े (छा. उ. ५-१०-८) इित ; तेन
अनाराेहादेव असपूरणमित युम् ;
अवराेहयेादकारवयवशवे सित
तृतीयथानाेानथसात् । तशदत
शाखातरयवाभवामशेषगमनाशामुछन ; एवं सित
अधकृतापेः शाखातरये वाे सवशदाेऽवितते — ये वै
केचदधकृता अााेकायत चमसमेव ते सवे
गछतीित ॥१७ ॥
यपुनम् — देहलाभाेपपये सवे चमसं गतमहत,
‘पयामाताै’ इयाितसंयािनयमादित, तयुयते —
309. न तृतीये तथोपलब्धेः ॥३।१।१८॥

©CHIRANJIBI KHATIWADA िवषयसूची


580 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
न तृतीये थाने देहलाभाय पसंयािनयम
अातीनामादतयः । कुतः ? तथाेपलधेः ; तथा ह
अतरे णैवाितसंयािनयमं वणतेन कारे ण
तृतीयथानािपलयते — ‘जायव यवेयेतृतीयꣳ
थानम्’ (छा. उ. ५-१०-८) इित । अप च ‘पयामातावापः
पुषवचसाे भवत’ (छा. उ. ५-३-३) इित मनुयशररहेतवेन
अाितसंया सयते, न कटपतादशररहेतवेन,
पुषशदय मनुयजाितवचनवात् । अप च पयामातावपां
पुषवचवमुपदयते, न अपयामाताै पुषवचवं
ितषयते, वाय थतादाेषात् । त येषामाराेहावराेहाै
सवतः, तेषां पयामाताै देह उवयित ; अयेषां त
वनैवाितसंयया भूतातराेपसृाभरदेह अारयते ॥१८ ॥
310. स्मयर्तेऽिप च लोके ॥३।१।१९॥
अप च यते लाेके, ाेणधृुभृतीनां
सीतााैपदभृतीनां च अयाेिनजवम् । त ाेणादनां
याेषषया एका अाितनात ; धृुादनां त
याेषपुषवषये े अयाती न तः । यथा च त

©CHIRANJIBI KHATIWADA िवषयसूची


581 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अाितसंयािनयमानादराे भवित, एवमयाप भवयित ।
बलाकाप अतरे णैव रे तःसेकं गभ ध इित लाेकढः ॥१९ ॥
311. दशर्नाच्च ॥३।१।२०॥
अप च चतवधे भूतामे जरायुजाडजवेदजाेलणे
वेदजाेयाेः अतरे णैव ायधमम् उपदशनात्
अाितसंयानादराे भवित । एवमयाप भवयित ॥२० ॥
ननु तेषां खवेषां भूतानां ीयेव बीजािन भवत ‘अाडजं
जीवजमुम्’ (छा. उ. ६-३-१) इय िवध एव भूतामः
ूयते ; कथं चतवधवं भूतामय ितातमित, अाेयते —
312. तृतीयशब्दावरोधः सश
ं ोकजस्य ॥३।१।२१॥
‘अाडजं जीवजमुम्’ (छा. उ. ६-३-१) इय
तृतीयेनाेशदेनैव वेदजाेपसहः कृतः येतयः, उभयाेरप
वेदजाेयाेः भूयुदकाेेदभववय तयवात् ।
थावराेेदाु वलणाे जमाेेद इयय
वेदजाेयाेभेदवाद इयवराेधः ॥२१ ॥
९०. साभाव्याप�यिधकरणम्
313. साभाव्यापि��पप�ेः ॥३।१।२२॥

©CHIRANJIBI KHATIWADA िवषयसूची


582 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इादकारणमसमा तयावसपातमुषवा ततः
सानुशया अवराेहतीयुम् ; अथावराेहकारः परयते ।
तेयमवराेहुितभवित — ‘अथैतमेवावानं पुनिनवतते
यथेतमाकाशमाकाशाायुं वायुभूवा धूमाे भवित धूमाे भूवां
भवयं भूवा मेघाे भवित मेघाे भूवा वषित’ (छा. उ. ५-१०-
५) इित । त संशयः — कमाकाशादवपमेवावराेहतः
ितपते, कं वा अाकाशादसायमित । त ां तावत् —
अाकाशादवपमेव ितपत इित । कुतः ? एवं ह
ुितभवित ; इतरथा लणा यात् ; ुितलणावशये च
ुितयाया, न लणा ; तथा च ‘वायुभूवा धूमाे भवित’
इयेवमादयरण तवपापाै अायेन अवकपते ;
तादाकाशादवपितपरित ; एवं ाे, ूमः —
अाकाशादसायं ितपत इित ; चमडले यत् अयं
शररमुपभाेगाथमारधम्, तत् उपभाेगये सित वलयमानं
सूमाकाशसमं भवित ; तताे वायाेवशमेित ; तताे धूमादभः
सपृयत इित । तदेतदुयते — ‘यथेतमाकाशमाकाशाायुम’्
(छा. उ. ५-१०-५) इयेवमादना । कुत एतत् ? उपपेः ; एवं

©CHIRANJIBI KHATIWADA िवषयसूची


583 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ह एतदुपपते ; न ह अययायभावाे मुय उपपते ;
अाकाशवपितपाै च वावादमेणावराेहाे नाेपपते ;
वभुवा अाकाशेन िनयसबवात् न तसायापेरयः
तसबधाे घटते । ुयसवे च लणायणं यायमेव ।
अत अाकाशादतयतापरे व अ अाकाशादभाव इयुपचयते
॥२२ ॥
९१. नाितिचरािधकरणम्
314. नाितिचरेण िवशेषात् ॥३।१।२३॥
त अाकाशादितपाै ाीादभावापेः भवित वशयः
— कं दघ दघ कालं पूवपूवसायेनावथायाेराेरसायं
गछत, उतापमपमित । तािनयमः, िनयमकारणः
शायाभावादयेवं ाे, इदमाह — नाितचरे णेित ।
अपमपं कालमाकाशादभावेनावथाय वषधाराभः सह इमां
भुवमापतत । कुत एतत् ? वशेषदशनात् ; तथा ह
ीादभावापेरनतरं वशन — ‘अताे वै खल
दुिनपतरम्’ (छा. उ. ५-१०-६) इित ; तकार एकछादयां
यायां ल ाे मतयः ; दुिनपततरं दुिनमतरम् —

©CHIRANJIBI KHATIWADA िवषयसूची


584 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
दुःखतरमाादभावाःसरणं भवतीयथः ; तत् अ दुःखं
िनपतनं दशयन् पूवेषु सखं िनपतनं दशयित ;
सखदुःखतावशेषायं िनपतनय कालापवदघविनमः,
तवधाै शररािनपेपभाेगासवात् ।
ताादभावापेः ाक् अपेनैव काले नावराेहः यादित
॥२३ ॥
९२. अन्यािधि�तािधकरणम्
315. अन्यािधि�तेषु पूवर्वदिभलापात् ॥३।१।२४॥
तेवावराेहे वषणानतरं पठ ते — ‘त इह ीहयवा
अाेषधवनपतयतलमाषा इित जायते’ (छा. उ. ५-१०-६)
इित । त संशयः — कमवधाै थावरजायापाः
थावरसखदुःखभाजाेऽनुशयनाे भवत,
अाहाेवेातराधतेषु थावरशररे षु संेषमां
गछतीित । कं तावाम् ?
थावरजायापातसखदुःखभाजाेऽनुशयनाे भवतीित । कुत
एतत् ? जनेमुयाथवाेपपेः, थावरभावय च
ुितृयाेपभाेगथानवसेः, पशहंसादयाेगा इादेः

©CHIRANJIBI KHATIWADA िवषयसूची


585 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कमजातयािनफलवाेपपेः ; ताुयमेवेदमनुशयनां
ीादज, ादजवत् — यथा ‘याेिनं वा सूकरयाेिनं वा
चडालयाेिनं वा’ इित मुयमेवानुशयनां ादज
तसखदुःखावतं भवित, एवं ीादजापीित । एवं ाे
ूमः —
अयैजीवैरधतेषु ीादषु संसगमामनुशयनः
ितपते, न तसखदुःख भाजाे भवत, पूववत् — यथा
वायुधूमादभावाेऽनुशयनां तसंेषमाम्, एवं ीादभावाेऽप
जाितथावरैः संेषमाम् । कुत एतत् ? तदेवेहायभलापात्
। काेऽभलापय तावः ? कमयापारमतरेण सतनम् —
यथा अाकाशादषु वषणातेषु न ककमयापारं परामृशित,
एवं ीादजयप । तााय
सखदुःखभामनुशयनाम् । य त सखदुःखभामभैित,
परामृशित त कमयापारम् — ‘रमणीयचरणाः’ ‘कपूयचरणाः’
इित । अप च मुयेऽनुशयनां ीादजिन, ीादषु
लू यमानेषु कड मानेषु पयमानेषु भयमाणेषु च
तदभमािननाेऽनुशयनः वसेयुः ; याे ह जीवाे

©CHIRANJIBI KHATIWADA िवषयसूची


586 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यछररमभमयते, स तपीड माने वसित — इित
सम् ; त ीादभावाेतःसभावाेऽनुशयनां नाभलयेत ;
अतः संसगमामनुशयनामयाधतेषु ीादषु भवित । एतेन
जनेमुयाथवं ितूयात्, उपभाेगथानवं च थावरभावय ;
न च वयमुपभाेगथानवं थावरभावयावजानीमहे ; भववयेषां
जतूनामपुयसामयेन थावरभावमुपगतानाम् एतत्
उपभाेगथानम् ; चमसत अवराेहताेऽनुशयनाे न
थावरभावमुपभुत इयाचहे ॥२४ ॥
316. अशुद्धिमित चेन्न शब्दात् ॥३।१।२५॥
यपुनम् — पशहंसादयाेगादशमावरकं कम,
तयािनमप फलमवकपत इयताे मुयमेवानुशयनां
ीादज अत ; त गाैणी कपना अनथकेित —
तपरियते — न, शाहेतवामाधमवानय ; अयं धमः
अयमधम इित शामेव वाने कारणम्, अतीयवायाेः ;
अिनयतदेशकालिनमवा — यदेशे काले िनमे च याे
धमाेऽनुीयते, स एव देशकालिनमातरे वधमाे भवित ; तेन
न शााते धमाधमवषयं वानं कयचदत । शाा

©CHIRANJIBI KHATIWADA िवषयसूची


587 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
हंसानुहााकाे याेिताेमाे धम इयवधारतः, स कथमश
इित शते वुम् । ननु ‘न हंयासवा भूतािन’ इित
शामेव भूतवषयां हंसाम् अधम इयवगमयित ; बाढम् —
उसगत सः ; अपवादाेऽयं ‘अीषाेमीयं पशमालभेत’ इित ;
उसगापवादयाे यवथतवषयवम् ; ताशं कम
वैदकम्, शैरनुीयमानवात् अिनमानवा ; तेन न तय
ितपं फलम् जाितथावरवम् । न च ादजवदप
ीादज भवतमहित ; त कपूयचरणानधकृय उयते ;
नैवमह वैशेषकः कदधकाराेऽत ।
अतमडलखलतानामनुशयनां ीादसंेषमां ताव
इयुपचयते ॥२५ ॥
317. रेतःिसग्योगोऽथ ॥३।१।२६॥
इत ीादसंेषमां तावः, यकारणं
ीादभावयानतरमनुशयनां रे तःसभाव अाायते — ‘याे
याे म याे रे तः सित तय
ू एव भवित’ (छा. उ. ५-१०-
६) इित ; न चा मुयाे रेतःसभावः सवित ; चरजाताे ह
ायाैवनाे रे तःसभवित ; कथमव अनुपचरतं तावम्

©CHIRANJIBI KHATIWADA िवषयसूची


588 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अमानाानुगताेऽनुशयी ितपेत ? त तावदवयं
रे तःसयाेग एव रे तःसभावाेऽयुपगतयः ; तत्
ीादभावाेऽप ीादयाेग एवेयवराेधः ॥२६ ॥
318. योनेः शरीरम् ॥३।१।२७॥
अथ रे तःसभावयानतरं याेनाै िनषे रे तस, याेनेरध
शररम् अनुशयनाम् अनुशयफलाेपभाेगाय जायत इयाह
शाम् — ‘त इह रमणीयचरणाः’ (छा. उ. ५-१०-७)
इयाद ; तादयवगयते — नावराेहे ीादभावावसरे
तछररमेव सखदुःखावतं भवतीित । तात्
ीादसंेषमामनुशयनां तेित सम् ॥२७ ॥
॥ तृतीयः अध्यायः ॥

॥ िद्वतीयः पादः ॥
अिताते पादे पावामुदाय जीवय
संसारगितभेदः पतः ; इदानीं तयैवावथाभेदः पते ।
इदमामनत — ‘स य वपित’ (बृ. उ. ४-३-९)
इयुपय ‘न त रथा न रथयाेगा न पथानाे भवयथ

©CHIRANJIBI KHATIWADA िवषयसूची


589 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
रथा�रथयाेगापथः सृजते’ इयाद । त संशयः — कं बाेधे
इव वेऽप पारमाथक सृः, अाहाेवायामयीित । त
तावितपते —
९३. सन्ध्यािधकरणम्
319. सन्ध्ये सिृ �राह िह ॥३।२।१॥
सये तयपा सृरित ; सयमित वथानमाचे,
वेदे याेगदशनात् — ‘सयं तृतीयꣳ वथानम्’ इित ;
याेलाेकथानयाेः बाेधससादथानयाेवा सधाै भवतीित
सयम् ; तसये थाने तयपैव सृभवतमहित —
कुतः ? — यतः माणभूता ुितरे वमाह — ‘अथ
रथा�रथयाेगापथः सृजते’ (बृ. उ. ४-३-१०) इयाद ; ‘स ह
कता’ इित च उपसंहारात् एवमेवावगयते ॥१ ॥
320. िनमार्तारं चैके पुत्रादय� ॥३।२।२॥
अप च एके शाखनः अेव सये थाने कामानां
िनमातारमाानमामनत — ‘य एष सष
े ु जागित कामं कामं
पुषाे िनममाणः’ (क. उ. २-२-८) इित ; पुादय त कामा
अभेयते — कायत इित । ननु कामशदेनेछावशेषा

©CHIRANJIBI KHATIWADA िवषयसूची


590 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवाेयेरन् ; न, ‘शतायुषः पुपाैावृणीव’ (क. उ. १-१-२३)
इित कृय अते ‘कामानां वा कामभाजं कराेम’ (क. उ. १-
१-२४) इित कृतेषु त पुादषु कामशदय युवात् ।
ां चैनं िनमातारं करणवाशेषायां तीमः । ाय हीदं
करणम् — ‘अय धमादयाधमात’् (क. उ. १-२-१४)
इयाद ; तषय एव च वाशेषाेऽप — ‘तदेव शं त
तदेवामृतमुयते । ताेकाः ताः सवे तदु नायेित कन’
(क. उ. २-२-८) इित । ाकतृका च सृतयपा
समधगता जागरताया, तथा वायाप सृभवतमहित ;
तथा च ुितः — ‘अथाे खवाजागरतदेश एवायैष इित
यायेव जापयित तािन सः’ (बृ. उ. ४-३-१४) इित
वजागरतयाेः समानयायतां ावयित । तायपैव
सये सृरित ॥२ ॥
एवं ाे, याह —
321. मायामात्रं तु कात्स्न्य�नानिभव्य�स्व�पत्वात्
॥३।२।३॥

©CHIRANJIBI KHATIWADA िवषयसूची


591 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तशदः पं यावतयित । नैतदत — यदुम्, सये
सृः पारमाथकित ; मायैव सये सृः, न
परमाथगधाेऽयत । कुतः ? कायेनानभयवपवात्
— न ह कायेन परमाथवतधमेण अभयवपः वः ।
कं पुनर कायमभेतम् ? देशकालिनमसपः अबाध
। न ह परमाथवतवषयाण देशकालिनमािन अबाध वे
सायते । न ताववे रथादनामुचताे देशः सवित ; न
ह संवृते देहदेशे रथादयाेऽवकाशं लभेरन् । यादेतत् —
बहदेहात् वं यित, देशातरतयहणात् ; दशयित च
ुितः बहदेहावम् — ‘बहकुलायादमृतरवा । स
ईयतेऽमृताे य कामम्’ (बृ. उ. ४-३-१२) इित ;
थितगितययभेद न अिनाते जताै सामयमवीत
— इित । नेयुयते — न ह सय जताेः णमाेण
याेजनशतातरतं देशं पयेतं वपयेतं च ततः सामय सायते
; च यागमनवजतं वं ावयित — कुवहम
शयानाे िनयाभुतः, वे पालानभगत अितबु
— इित ; देहाेदपेयात्, पाले वेव ितबुयेत, तानसावभगत

©CHIRANJIBI KHATIWADA िवषयसूची


592 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित ; कुवेव त ितबुयते । येन च अयं देहेन
देशातरमवानाे मयते, तमये पाथाः शयनदेश एव पयत
। यथाभूतािन च अयं देशातराण वे पयित, न तािन
तथाभूतायेव भवत ; परधावंेपयेत्, जात्
वतभूतमथमाकलयेत् । दशयित च ुितरतरे व देहे वम् —
‘स यैतवयया चरित’ इयुपय ‘वे शररे यथाकामं
परवतत’े (बृ. उ. २-१-१८) इित । अत
ुयुपपवराेधाहकुलायुितः गाैणी यायातया —
बहरव कुलायात् अमृतरवेित — याे ह वसप शररे न
तेन याेजनं कराेित, स बहरव शररावित — इित ।
थितगितययभेदाेऽयेवं सित वल एवायुपगतयः ॥
कालवसंवादाेऽप च वे भवित — रजयां साे वासरं
भारते वषे मयते ; तथा मुतमावितिन वे कदाचत् बन्
वषपूगान् अितवाहयित । िनमायप च वे न बुये कमणे
वा उचतािन वते ; करणाेपसंहारा नाय रथादहणाय
चरादिन सत ; रथादिनवतनेऽप कुताेऽय िनमेषमाेण
सामय दाण वा । बायते चैते रथादयः वाः बाेधे ;

©CHIRANJIBI KHATIWADA िवषयसूची


593 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
व एव च एते सलभबाधा भवत, अातयाेयभचारदशनात्
— रथाेऽयमित ह कदाचवे िनधारतः णेन मनुयः
सपते, मनुयाेऽयमित िनधारतः णेन वृः । पं चाभावं
रथादनां वे ावयित शाम् — ‘न त रथा न रथयाेगा न
पथानाे भवत’ (बृ. उ. ४-३-१०) इयाद । ताायामां
वदशनम् ॥३ ॥
322. सूचक� िह श्रुतेराच�ते च तिद्वदः ॥३।२।४॥
मायामावाह न कवे परमाथगधाेऽतीित —
नेयुयते — सूचक ह वाे भवित भवयताेः सावसाधुनाेः
; तथा ह ूयते — ‘यदा कमस कायेषु यꣳ वेषु
पयित । समृं त जानीयाविनदशन’े (छा. उ. ५-
२-९) इित ; तथा ‘पुषं कृणं कृणदतं पयित स एनं हत’
इयेवमादभः वैरचरजीववमावेत इित ावयित ;
अाचते च वायायवदः — कुराराेहणादिन वे धयािन,
खरयानादयधयािन’ इित ; मदेवतायवशेषिनमा
केचवाः सयाथगधनाे भवतीित मयते । ताप भवत
नाम सूयमानय वतनः सयवम् ; सूचकय त

©CHIRANJIBI KHATIWADA िवषयसूची


594 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ीदशनादेभवयेव वैतयम्, बायमानवादयभायः ;
तादुपपं वय मायामावम् ॥
यदुम् — ‘अाह ह’ इित तदेवं सित भां यायातयम्
— यथा ‘लालं गवादनुहित’ इित िनममावादेवमुयते,
न त यमेव लालं गवादनुहित ; एवं िनममावात्
— साे रथादसृजते, ‘स ह कता’ — इित च उयते ; न त
यमेव साे रथादसृजित । िनमवं त अय
रथादितभानिनममाेदासाददशनामभूतयाेः
सकृतदुकृतयाेः कतृवेनेित वयम् । अप च जागरते
वषयेयसंयाेगात् अादयादयाेितयितकरा अानः
वयंयाेितं दुववेचनमित तवेचनाय व उपयतः ; त
यद रथादसृवचनं ुया नीयेत, ततः वयंयाेितं न िनणीतं
यात् ; ताथाभाववचनं ुया, रथादसृवचनं त भेित
यायेयम् । एतेन िनमाणवणं यायातम् । यदयुम् —
‘ामेनं िनमातारमामनत’ इित, तदयसत्, ुयतरे ‘वयं
वहय वयं िनमाय वेन भासा वेन याेितषा वपित’ (बृ.
उ. ४-३-९) इित जीवयापारवणात् ; इहाप ‘य एष सेषु

©CHIRANJIBI KHATIWADA िवषयसूची


595 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जागित’ (क. उ. २-२-८) इित सानुवादाीव एवायं
कामानां िनमाता सयते ; तय त वाशेषेण ‘तदेव शं
त’ इित जीवभावं यावय भाव उपदयते —
‘तवमस’ (छा. उ. ६-९-४) इयादवत् — इित न करणं
वयते । न चााभः वेऽप ायापारः ितषयते,
तय सवेरवात् सवावयवथावधातृवाेपपेः ;
पारमाथकत नायं सयायः सगः वयदादसगवत् —
इयेतावितपाते ; न च वयदादसगयायायतकं
सयवमत ; ितपादतं ह ‘तदनयवमारणशदादयः’
(. सू. २-१-१४) इय समतय पय मायामावम् ।
ाक् त ावदशनात् वयदादपाे यवथतपाे भवित
; सयायत पः ितदनं बायते — इयताे वैशेषकमदं
सयय मायामावमुदतम् ॥४ ॥
323. परािभध्याना�ु ितरोिहतं ततो �स्य बन्धिवपयर्यौ
॥३।२।५॥
अथाप यात् — परयैव तावदानाेंऽशः जीवः —
अेरव वफुलः ; तैवं सित यथा अवफुलयाेः

©CHIRANJIBI KHATIWADA िवषयसूची


596 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
समाने दहनकाशनश भवतः, एवं जीवेरयाेरप
ानैयश ; तत जीवय ानैयवशात् सापक वे
रथादसृभवयतीित । अाेयते — सयप
जीवेरयाेरंशांशभावे यमेव जीवयेरवपरतधमवम् ।
कं पुनजीवय ईरसमानधमवं नायेव ? न नायेव ;
वमानमप तत् ितराेहतम् अवादयवधानात् ।
तपुनतराेहतं सत् परमेरमभयायताे यतमानय
जताेवधूतवातय — ितमरितरकृतेव शः
अाैषधवीयात् — ईरसादात् संसय कयचदेवावभवित,
न वभावत एव, सवेषां जतूनाम् । कुतः ? तताे ह
ईराेताेः, अय जीवय, बधमाेाै भवतः —
ईरवपापरानात् बधः, तवपपरानाु माेः । तथा
च ुितः — ‘ावा देवं सवपाशापहािनः ीणैः
ेशैजमृयुहाणः । तयाभयानाृतीयं देहभेदे वैय
केवल अाकामः’ (े. उ. १-११) इयेवमाा ॥५ ॥
324. देहयोगाद्वा सोऽिप ॥३।२।६॥

©CHIRANJIBI KHATIWADA िवषयसूची


597 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कापुनजीवः परमाांश एव सन् ितरकृतानैयाे
भवित ? युं त ानैययाेरितरकृतवम्, वफुलयेव
दहनकाशनयाेः — इित । उयते — सयमेवैतत् ; साेऽप त
जीवय ानैयितराेभावः, देहयाेगात्
देहेयमनाेबुवषयवेदनादयाेगात् भवित । अत च
अाेपमा — यथा अेदहनकाशनसपयायरणगतय
दहनकाशने ितराेहते भवतः, यथा वा भछय —
एवमवायुपथापतनामपकृतदेहाुपाधयाेगात्
तदववेकमकृताे जीवय ानैयितराेभावः । वाशदाे जीवय
ईरात् अयवशायावृयथः । नवय एव जीवः ईरादत,
ितरकृतानैयवात् ; कं देहयाेगकपनया ? नेयुयते —
न ह अयवं जीवय ईरादुपपते — ‘सेयं देवतैत’ (छा.
उ. ६-३-२) इयुपय ‘अनेन जीवेनानानुवय’ (छा. उ.
६-३-२) इयाशदेन जीवय परामशात् ; ‘तसयꣳ स
अाा तवमस ेतकेताे’ (छा. उ. ६-९-१४) इित च जीवाय
उपदशित ईरावम् ; अतः अनय एव ईराीवः सन्
देहयाेगाराेहतानैयाे भवित । अत न सापक

©CHIRANJIBI KHATIWADA िवषयसूची


598 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जीवय वे रथादसृघटते ; यद च सापक वे
रथादसृः यात्, नैवािनं कवं पयेत्, न ह
कदिनं सपयते । यपुनम् — जागरतदेशुितः
वय सयवं यापयतीित, न तसायवचनं
सयवाभायम्, वयंयाेितवराेधात्, ुयैव च वे
रथाभावय दशतवात् ; जागरतभववासनािनमतवाु
वय तुयिनभासवाभायं तत् । तादुपपं वय
मायामावम् ॥६ ॥
९४. तदभावािधकरणम्
325. तदभावो नाडीषु तच्छ्र�तेरात्मिन च ॥३।२।७॥
वावथा परता ; सषुावथेदानीं परयते । तैताः
सषुवषयाः ुतयाे भवत ; चयते — ‘तैतसः
समतः ससः वं न वजानायास तदा नाडषु सृाे
भवित’ (छा. उ. ८-६-३) इित ; अय त नाडरेवानुय
ूयते — ‘ताभः यवसृय पुरतित शेत’े (बृ. उ. २-१-१९)
इित ; तथाय नाडरे वानुय — ‘तास तदा भवित यदा
सः वं न कन पययथााण एवैकधा भवित’ (काै.

©CHIRANJIBI KHATIWADA िवषयसूची


599 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उ. ४-१९) इित ; तथाय — ‘य एषाेऽतदय
अाकाशतशेत’े (बृ. उ. २-१-१७) इित ; तथाय —
‘सता साेय तदा सपाे भवित वमपीताे भवित’ (छा. उ. ६-
८-१) इित ; तथा — ‘ाेनाना सपरवाे न बां
कन वेद नातरम्’ (बृ. उ. ४-३-२१) इित च ॥
त संशयः — कमेतािन नाड ादिन परपरिनरपेतया
भािन सषुिथानािन, अाहाेवपरपरापेया एकं
सषुिथानमित । कं तावाम् ? भानीित । कुतः ?
एकाथवात् — न ह एकाथानां चपरपरापेवं यते
ीहयवादनाम् ; नाड ादनां च एकाथता सषुाै यते,
‘नाडषु सृाे भवित’ (छा. उ. ८-६-३) ‘पुरतित शेत’े (बृ. उ.
२-१-१९) इित च त त समीिनदेशय तयवात् । ननु नैवं
सित समीिनदेशाे यते — ‘सता साेय तदा सपाे भवित’
(छा. उ. ६-८-१) इित ; नैष दाेषः, ताप सयथय
गयमानवात् — वाशेषाे ह त अायतनैषी जीवः सत्
उपसपतीयाह — ‘अयायतनमलवा ाणमेवाेपयते’ (छा.
उ. ६-८-२) इित ; ाणशदेन त कृतय सत उपादानात् ;

©CHIRANJIBI KHATIWADA िवषयसूची


600 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अायतनं च सयथः, समीिनदेशाेऽप त वाशेषे यते
— ‘सित सप न वदुः सित सपामहे’ (छा. उ. ६-९-२)
इित । सव च वशेषवानाेपरमलणं सषुं न वशयते ।
तादेकाथवात् नाड ादनां वकपेन कदाचत् कथानं
वापायाेपसपित — इित ॥
एवं ाे, ितपाते — तदभावाे नाडवािन चेित ।
तदभाव इित, तय कृतय वदशनय अभावः सषुमयथः
; नाडवािन चेित समुयेन एतािन नाड ादिन
वापायाेपसपित, न वकपेन — इयथः । कुतः ? ततेः ;
तथा ह सवेषामेव नाड ादनां त त सषुिथानवं ूयते ;
त समुये सृहीतं भवित ; वकपे ेषाम्, पे बाधः यात्
। ननु एकाथवाकपाे नाड ादनां ीहयवादवत् — इयुम्
; नेयुयते — न ह एकवभिनदेशमाेण एकाथवं
वकप अापतित,
नानाथवसमुययाेरयेकवभिनदेशदशनात् — ासादे शेते
पये शेते इयेवमादषु, तथा इहाप नाडषु पुरतित ण च
वपतीित उपपते समुयः ; तथा च ुितः — ‘तास तदा

©CHIRANJIBI KHATIWADA िवषयसूची


601 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भवित यदा सः वं न कन पययथााण एवैकधा
भवित’ (काै. उ. ४-१९) इित समुयं नाडनां ाणय च सषुाै
ावयित, एकवााेपादानात् ; ाणय च वं समधगतं —
‘ाणतथानुगमात्’ (. सू. १-१-२८) इय । याप िनरपेा
इव नाडः सषुिथानवेन ावयित — ‘अास तदा नाडषु
सृाे भवित’ (छा. उ. ८-६-३) इित, ताप देशातरसय
णाेऽितषेधात् नाडारे ण येवावितत इित तीयते ; न
चैवमप नाडषु समी वयते, नाडभरप ाेपसपन् सृ
एव नाडषु भवित — याे ह गया सागरं गछित, गत एव स
गायां भवित । भवित च अ रमनाडाराकय
लाेकमागय ववतवात् नाडतयथ सृिसतनम् —
‘नाडषु सृाे भवित’ (छा. उ. ८-६-३) इयुा ‘तं न कन
पाा पृशित’ (छा. उ. ८-६-३) इित वन् नाडः शंसित ;
वीित च पापशाभावे हेतम् ‘तेजसा ह तदा सपाे भवित’
(छा. उ. ८-६-३) इित — तेजसा नाडगतेन पायेन
अभयाकरणाे न बाान् वषयानीत इयथः ; अथवा
तेजसेित ण एवायं िनदेशः, ुयतरे ; ‘ैव तेज एव’ (बृ.

©CHIRANJIBI KHATIWADA िवषयसूची


602 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उ. ४-४-७) इित तेजःशदय ण युवात् ; णा ह
तदा सपाे भवित नाडारे ण, अततं न कन पाा
पृशतीयथः — सप पापशाभावे हेतः समधगतः
‘सवे पाानाेऽताे िनवततेऽपहतपाा ेष लाेकः’ (छा. उ.
८-४-२) इयादुितयः ; एवं च सित देशातरसेन
णा सषुिथानेनानुगताे नाडनां समुयः समधगताे भवित
। तथा पुरतताेऽप यायां सतनात् तदनुगण
ु मेव
सषुिथानवं ायते — ‘य एषाेऽतदय अाकाशतशेत’े
(बृ. उ. २-१-१८) इित दयाकाशे सषुिथाने कृते इदमुयते
— ‘पुरतित शेत’े (बृ. उ. २-१-१९) इित ; पुरतदित
दयपरवेनमुयते ; तदतवितयप दयाकाशे शयानः शते
‘पुरतित शेते’ इित वुम् — ाकारपरेऽप ह पुरे
वतमानः ाकारे वतत इयुयते ; दयाकाशय च वं
समधगतम् ‘दहर उरे यः’ (. सू. १-३-१४) इय । तथा
नाडपुरतसमुयाेऽप ‘ताभः यवसृय पुरतित शेत’े (बृ. उ.
२-१-१९) इयेकवााेपादानात् अवगयते । सायाे
समेव वम् । एवमेतास ुितषु ीयेव सषुिथानािन

©CHIRANJIBI KHATIWADA िवषयसूची


603 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सिततािन — नाड ः पुरतत्  चेित ; ताप ारमां
नाड ः पुरत, ैव त एकम् अनपाय सषुिथानम् । अप
च नाड ः पुरता जीवयाेपायाधार एव भवित — ताय
करणािन वतत इित ; न ह उपाधसबधमतरे ण वत एव
जीवयाधारः कसवित, ायितरे केण
वमहमिततवात् । ाधारवमयय सषुे नैव
अाधाराधेयभेदाभायेण उयते । कथं तह ? तादायाभायेण
; यत अाह — ‘सता साेय तदा सपाे भवित वमपीताे
भवित’ (छा. उ. ६-८-१) इित — वशदेन अाा अभलयते,
वपमापः साे भवतीयथः । अप च न कदाचीवय
णा सपनात, वपयानपायवात् ;
वजागरतयाेतूपाधसपकवशात् परपापमवापेय
तदुपशमासषुेः वपापववयते — ‘वमपीताे भवित’
इित ; अत सावथायां कदाचसता सपते, कदाच
सपते — इययुम् । अप च थानवकपायुपगमेऽप
वशेषवानाेपशमलणं तावसषुं न चशयते ; त
सित सपतावत् एकवात् न वजानातीित युम्, ‘तकेन कं

©CHIRANJIBI KHATIWADA िवषयसूची


604 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वजानीयात्’ (छा. उ. ६-८-१) इित ुतेः ; नाडषु पुरतित च
शयानय न कत् अवाने कारणं शं वातम,्
भेदवषयवात्, ‘य वा अयदव याायाेऽयपयेत’् (बृ.
उ. ४-३-३१) इित ुतेः । ननु
भेदवषययायितदूरादकारणमवाने यात् ; बाढमेवं यात्,
यद जीवः वतः परछाेऽयुपगयेत — यथा वणुमः
वासी वगृहं न पयतीित ; न त जीवयाेपाधयितरे केण
परछे दाे वते ; उपाधगतमेवाितदूरादकारणम् अवाने इित
युयेत, तथायुपाधेपशातवात् सयेव सपः न
वजानातीित युम् । न च वयमह तयवत् नाड ादसमुयं
ितपादयामः ; न ह नाड ः सिथानं पुरत इयनेन
वानेन कयाेजनमत ; न ेतानितबं
कफलं ूयते ; नायेतानं फलवतः
कयचदमुपदयते ।  त अनपाय सिथानम् —
इयेतितपादयामः ; तेन त वानेन याेजनमत जीवय
ावावधारणं वजागरतयवहारवमुवावधारणं च ।
तादाैव सिथानम् ॥७ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


605 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
326. अतः प्रबोधोऽस्मात् ॥३।२।८॥
या अाैव सिथानम्, अत एव च कारणात्
िनयवदेव अादानः बाेधः वापाधकारे शयते, ‘कुत
एतदागात्’ (बृ. उ. २-१-१६) इयय य ितवचनावसरे —
‘यथाेः ा वफुला युरयेवमेवाादानः सवे ाणाः’
(बृ. उ. २-१-२०) इयादना, ‘सत अागय न वदुः सत
अागछामहे’ (छा. उ. ६-१०-२) इित च । वकयमानेषु त
सषुिथानेषु, कदाचाडयः ितबुयते कदाचपुरततः
कदाचदानः — इयशासयत् । तादयाैव
सिथानमित ॥८ ॥
९५. कमार्नस्ु मिृ तशब्दिवध्यिधकरणम्
327. स एव तु कमार्नुस्मृितशब्दिविधभ्यः ॥३।२।९॥
तयाः पुनः ससपेः ितबुयमानः कं य एव ससपः
स एव ितबुयते, उत स वा अयाे वा इित चयते । त
ां तावत् — अिनयम इित । कुतः ? यदा ह जलराशाै
कलबदुः यते, जलराशरे व स तदा भवित,
पुनरणे च स एव जलबदुभवित — इित दुःसपादम् —

©CHIRANJIBI KHATIWADA िवषयसूची


606 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तत् सः परे णैकवमापः ससीदतीित न स एव
पुनथातमहित ; तात् स एव ईराे वा अयाे वा जीवः
ितबुयते इित ॥
एवं ाे, इदमाह — स एव त जीवः सः वायं गतः
पुनित, नायः । कात् ? कमानुृितशदवधयः ।
वभय हेतं दशययाम । कमशेषानुानदशनाावस
एवाेथातमहित नायः ; तथा ह — पूवेुरनुतय कमणः
अपरे ुः शेषमनुितयते ; न चायेन सामकृतय कमणः
अयः शेषयायां विततमुसहते, अितसात् ; तादेक
एव पूवेुरपरे ु एकय कमणः कतेित गयते । इत स
एवाेित, यकारणम् अतीतेऽहिन अहमदाेऽामित
पूवानुभूतय पारणम् अययाेथाने नाेपपते ; न
यम् अयाेऽनुतमहित ; साेऽहमीित च
अाानुरणमाातराेथाने नावकपते । शदेय
तयैवाेथानमवगयते ; तथा ह — ‘पुनः ितयायं
ितयाेयावित बुातायैव’ (बृ. उ. ४-३-१६) ‘इमाः सवाः
जा अहरहगछय एतं लाेकं न वदत’ (छा. उ. ८-३-

©CHIRANJIBI KHATIWADA िवषयसूची


607 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
२) ‘त इह यााे वा सꣳहाे वा वृकाे वा वराहाे वा कटाे वा
पताे वा दꣳशाे वा मशकाे वा यवत तदाभवत’ (छा.
उ. ६-९-३) इयेवमादयः शदाः वापबाेधाधकारपठता न
अाातराेथाने सामयम् ईयुः ।
कमवावधयैवमेवावगयते ; अयथा ह
कमवावधयाेऽनथकाः युः । अयाेथानपे ह समााे
मुयत इयापेत । एवं चेयात्, वद कं कालातरफले न
कमणा वया वा कृतं यात् ? अप च अयाेथानपे यद
तावछररातरे यवहरमाणाे जीव उेत्,
तययवहारलाेपसः यात् ; अथ त स उेत्,
कपनानथं यात् । याे ह यन् शररे सः सः तन्
नाेित, अयन् शररे सः अयतीित काेऽयाम्
कपनायां लाभः यात् ? अथ मु उेत्, अतवााे
अापेत ; िनवृावय च पुनथानमनुपपम् । एतेन
ईरयाेथानं युम्, िनयिनवृाववात् ।
अकृतायागमकृतवणाशाै च दुिनवारावयाेथानपे याताम् ।
तास एवाेित, नाय इित । यपुनम् — यथा

©CHIRANJIBI KHATIWADA िवषयसूची


608 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जलराशाै ाे जलबदुनाेत शते, एवं सित सपाे
जीवाे नाेपिततमहतीित, तपरियते — युं त
ववेककारणाभावात् जलबदाेरनुरणम्, इह त वते
ववेककारणम् — कम च अवा च, इित वैषयम् ; यते
च दुववेचयाेरयातीयैः ीराेदकयाेः संसृयाेः हंसेन
ववेचनम् । अप च न जीवाे नाम कपरादयाे वते,
याे जलबदुरव जलराशेः सताे ववयेत ; सदेव त
उपाधसपकाीव इयुपचयते इयसकृपतम् ; एवं सित
यावदेकाेपाधगता बधानुवृः, तावदेकजीवयवहारः ;
उपायतरगतायां त बधानुवृाै जीवातरयवहारः ; स
एवायमुपाधः वापबाेधयाेः बीजाुरयायेन — इयतः स एव
जीवः ितबुयत इित युम् ॥९ ॥
९६. मग्ु धािधकरणम्
328. मुग्धेऽधर्सम्पि�ः प�रशेषात् ॥३।२।१०॥
अत मुधाे नाम, यं मूछ त इित लाैककाः कथयत ;
स त कमवथ इित परायाम्, उयते — िततावदवथाः
शररथय जीवय साः — जागरतं वः सषुमित ;

©CHIRANJIBI KHATIWADA िवषयसूची


609 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चतथी शररादपसृिः ; न त पमी काचदवथा जीवय ुताै
ृताै वा सा अत ;
तातसृणामेवावथानामयतमावथा मूछा — इित ॥
एवं ाे, ूमः — न तावुधाे जागरतावथाे
भवतमहित ; न यमयैवषयानीते । यादेतत् —
इषुकारयायेन मुधाे भवयित — यथा इषुकाराे जादप
इवासमनतया नायावषयानीते, एवं मुधाे
मुसलसपातादजिनतदुःखानुभवयमनतया जादप
नायावषयानीत इित ; न, अचेतयमानवात् ; इषुकाराे ह
यापृतमना वीित — इषुमेवाहमेतावतं
कालमुपलभमानाेऽभूवमित, मुधत लधसंाे वीित — अधे
तमयहमेतावतं कालं ाेऽभूवम्, न कया चेिततमित
। जातैकवषयवषचेतसाेऽप देहाे वयते ; मुधय त
देहाे धरयां पतित । तात् न जागित । नाप वापयित,
िनःसंकवात् । नाप मृतः, ाणाेणाेभावात् — मुधे ह
जताै मृताेऽयं या वा मृत इित संशयानाः, ऊात
नातीित दयदेशमालभते िनयाथ, ाणाेत नातीित च

©CHIRANJIBI KHATIWADA िवषयसूची


610 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नासकादेशम् ; यद ाणाेणाेरतवं नावगछत, तताे
मृताेऽयमययवसाय दहनायारयं नयत ; अथ त ाणमूाणं
वा ितपते, तताे नायं मृत इययवसाय संालाभाय
भषयत ; पुनथाना न दं गतः ; न ह
यमरा ायागछित । अत तह सषुः, िनःसंवात्,
अमृतवा ; न, वैलयात् — मुधः कदाचरमप
नाेसित, सवेपथुरय देहाे भवित, भयानकं च वदनम्,
वफारते नेे ; सषुत सवदनतयकालं पुनः
पुनसित, िनमीलते अय नेे भवतः, न चाय देहाे वेपते
; पाणपेषणमाेण च सषुमुथापयत, न त मुधं
मुरघातेनाप । िनमभेद भवित माेहवापयाेः —
मुसलसपातादिनमवााेहय, मिनमवा वापय ।
न च लाेकेऽत सः — मुधः सः इित ।
परशेषादधसपमुधतेयवगछामः — िनःसंवात् सपः,
इतरा वैलयादसपः इित ॥
कथं पुनरधसपमुधतेित शते वुम् ? यावता सं
ित तावदुं ुया — ‘सता साेय तदा साे भवित’ (छा.

©CHIRANJIBI KHATIWADA िवषयसूची


611 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उ. ६-८-१) इित, ‘अ तेनाेऽतेनाे भवित’ (बृ. उ. ४-३-२२)
‘नैतं सेतम
 हाेराे तरताे न जरा न मृयुन शाेकाे न सकृतं न
दुकृतम्’ (छा. उ. ८-४-१) इयाद ; जीवे ह सकृतदुकृतयाेः
ािः सखवदुःखवययाेपादनेन भवित ; न च
सखवययाे दुःखवययाे वा सषुे वते ; मुधेऽप ताै
ययाै नैव वेते ; तात् उपायुपशमात् सषुवुधेऽप
कृसपरे व भवतमहित, नाधसपरित । अाेयते — न
ूमः — मुधेऽधसपजीवय णा भवतीित । कं तह ?
अधेन सषुपय भवित मुधवम्, अधेनावथातरपय —
इित ूमः ; दशते च माेहय वापेन सायवैषये । ारं चैतत्
मरणय ; यदाय सावशेषं कम भवित, तदा वानसे
यागछतः ; यदा त िनरवशेषं कम भवित, तदा
ाणाेाणावपगछतः । तादधसपं वद इछत ।
यूम् — न पमी काचदवथा सातीित, नैष दाेषः ;
कादाचकयमवथेित न सा यात् । सा चैषा
लाेकायुवेदयाेः । अधसपययुपगमा न पमी गयत
इयनवम् ॥१० ॥

©CHIRANJIBI KHATIWADA िवषयसूची


612 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
९७. उभयिलङ्गािधकरणम्
329. न स्थानतोऽिप परस्योभयिलङ्गं सवर्त्र िह
॥३।२।११॥
येन णा सषुयादषु जीव उपायुपशमासपते,
तयेदानीं वपं ुितवशेन िनधायते । सयुभयलाः ुतयाे
वषयाः — ‘सवकमा सवकामः सवगधः सवरसः’ (छा. उ.
३-१४-२) इयेवमााः सवशेषलाः ;
‘अथूलमनववमदघम’् (बृ. उ. ३-८-८) इयेवमाा
िनवशेषलाः । कमास ुितषु उभयलं  ितपयम्,
उतायतरलम् ; यदाययतरलम्, तदाप सवशेषम्, उत
िनवशेषम् — इित मीमांयते । त उभयलुयनुहात्
उभयलमेव  इयेवं ाे ूमः — न ताववत एव परय
ण उभयलवमुपपते ; न ह एकं वत वत एव
पादवशेषाेपेतं तपरतं च इयवधारयतं शम्, वराेधात्
। अत तह थानतः, पृथयाुपाधयाेगादित ; तदप
नाेपपते — न ह उपाधयाेगादययाशय वतनाेऽयाशः
वभावः सवित ; न ह वछः सन् फटकः

©CHIRANJIBI KHATIWADA िवषयसूची


613 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अलकाुपाधयाेगादवछाे भवित,
ममावादवछताभिनवेशय ; उपाधीनां च
अवायुपथापतवात् । अत अयतरलपरहेऽप
समतवशेषरहतं िनवकपकमेव  ितपयम्, न
तपरतम् ; सव ह वपितपादनपरे षु वाेषु
‘अशदमपशमपमययम्’ (क. उ. १-३-१५), (मुकाे. २-
१२) इयेवमादषु अपातसमतवशेषमेव  उपदयते ॥११

330. न भेदािदित चेन्न प्रत्येकमतद्वचनात् ॥३।२।१२॥
अथाप यात् — यदुम्, िनवकपमेकलमेव 
नाय वतः थानताे वा उभयलवमतीित, ताेपपते ।
कात् ? भेदात् ; भा ह ितवं ण अाकारा
उपदयते, चतपात् , षाेडशकलं , वामनीवादलणं
, ैलाेशररवैानरशदाेदतं , इयेवंजातीयकाः ;
तात् सवशेषवमप णाेऽयुपगतयम् । ननु उं
नाेभयलवं णः सवतीित ; अयमयवराेधः,
उपाधकृतवादाकारभेदय ; अयथा ह िनवषयमेव भेदशां

©CHIRANJIBI KHATIWADA िवषयसूची


614 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सयेत — इित चेत्, नेित ूमः । कात् ?
येकमतचनात् ; युपाधभेदं ह अभेदमेव णः ावयित
शाम् — ‘यायमयां पृथयां तेजाेमयाेऽमृतमयः पुषाे
यायमयाꣳ शाररतेजाेमयाेऽमृतमयः पुषाेऽयमेव स
याेऽयमाा’ (बृ. उ. २-५-१) इयाद । अत न
भाकारयाेगाे णः शाीय इित शते वुम्, भेदय
उपासनाथवात्, अभेदे तापयात् ॥१२ ॥
331. अिप चैवमेके ॥३।२।१३॥
अप चैवं भेददशनिनदापूवकम् अभेददशनमेव एके
शाखनः समामनत — ‘मनसैवद
े मायं नेह नानात कन
। मृयाेः स मृयुमााेित य इह नानेव पयित’ (क. उ. २-१-
१०) इित ; तथायेऽप — ‘भाेा भाेयं ेरतारं च मवा सव
ाें िवधं  मे तत्’ (े. उ. १-१२) इित समतय
भाेयभाेृिनयतृलणय पय ैकवभावतामधीयते ॥१३

©CHIRANJIBI KHATIWADA िवषयसूची


615 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कथं पुनः अाकारवदुपदेशनीषु अनाकाराेपदेशनीषु च
वषयास ुितषु सतीषु, अनाकारमेव  अवधायत,े न
पुनवपरतम् इयत उरं पठित —
332. अ�पवदेव िह तत्प्रधानत्वात् ॥३।२।१४॥
पााकाररहतमेव ह  अवधारयतयम्, न
पादमत् । कात् ? तधानवात् ;
‘अथूलमनववमदघम’् (बृ. उ. ३-८-८)
‘अशदमपशमपमययम्’ (क. उ. १-३-१५), (मु. २-
७२), ‘अाकाशाे वै नाम नामपयाेिनव हता ते यदतरा त’
(छा. उ. ८-१४-१) ‘दयाे मूतः पुषः सबाायतराे जः’
(मु. उ. २-१-२) ‘तदेतापूवमनपरमनतरमबामयमाा 
सवानभ
ु ूः’ (बृ. उ. २-५-१९) इयेवमादिन वाािन
िनपातवधानािन, न अथातरधानािन —
इयेतितापतम् ‘तु समवयात्’ (. सू. १-१-४) इय ;
तादेवंजातीयकेषु वाेषु यथाुतं िनराकारमेव 
अवधारयतयम् । इतराण त अाकारववषयाण वाािन
न तधानािन ; उपासनावधधानािन ह तािन ; तेवसित

©CHIRANJIBI KHATIWADA िवषयसूची


616 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वराेधे यथाुतमायतयम् ; सित त वराेधे तधानािन
अतधानेयाे बलयांस भवत — इयेष विनगमनायां हेतः,
येन उभयीवप ुितषु सतीषु अनाकारमेव  अवधायते, न
पुनवपरतमित ॥१४ ॥
का ताकारवषयाणां ुतीनां गितः इयत अाह —
333. प्रकाशवच्चावैयथ्यार्त् ॥३।२।१५॥
यथा काशः साैरामसाे वा वयाय अवितमानः
अुयाुपाधसबधात् तेषु ऋजुवादभावं ितपमानेषु
तावमव ितपते, एवं ाप पृथयाुपाधसबधात्
तदाकारतामव ितपते ; तदालबनाे ण
अाकारवशेषाेपदेश उपासनाथाे न वयते ; एवम् अवैययम्
अाकारववषयाणामप वाानां भवयित ; न ह
वेदवाानां कयचदथववम् कयचदनथववमित युं
ितपुम्, माणवावशेषात् । नवेवमप यपुरताितातम्
— नाेपाधयाेगादयुभयलवं णाेऽतीित, तयते ;
नेित ूमः — उपाधिनमय वतधमवानुपपेः ; उपाधीनां

©CHIRANJIBI KHATIWADA िवषयसूची


617 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
च अवायुपथापतवात् । सयामेव च नैसगामवायां
लाेकवेदयवहारावतार इित त त अवाेचाम ॥१५ ॥
334. आह च तन्मात्रम् ॥३।२।१६॥
अाह च ुितः चैतयमां वलणपातररहतं िनवशेषं
 — ‘स यथा सैधवघनाेऽनतराेऽबाः कृाे रसघन एवैवं
वा अरेऽयमाानतराेऽबाः कृः ानघन एव’ (बृ. उ. ४-
५-१३) इित । एतदुं भवित — नाय अानाेऽतबहवा
चैतयादयूपमत, चैतयमेव त िनरतरमय वपम् —
यथा सैधवघनयातबह लवणरस एव िनरतराे भवित, न
रसातरम्, तथैवेित ॥१६ ॥
335. दशर्यित चाथो अिप स्मयर्ते ॥३।२।१७॥
दशयित च ुितः परपितषेधेनैव  — िनवशेषवात्
— ‘अथात अादेशाे नेित नेित’ (बृ. उ. २-३-६) ‘अयदेव
तदतादथाे अवदतादध’ (के. उ. १-३) ‘यताे वाचाे िनवतते
अाय मनसा सह’ (तै. उ. २-४-१) इयेवमाा । बाकलना
च बावः पृः सन् अवचनेनैव  ाेवाचेित ूयते — ‘स
हाेवाचाधीह भाे इित स तूणीं बभूव तं ह तीये तृतीये वा

©CHIRANJIBI KHATIWADA िवषयसूची


618 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वचन उवाच ूमः खल वं त न वजानास ।
उपशाताेऽयमाा’ इित । तथा ृितवप
परितषेधेनैवाेपदयते — ‘ेयं यवयाम
यावामृतमते । अनादमपरं  न सासदुयते’ (भ.
गी. १३-१२) इयेवमाास । तथा वपधराे नारायणाे
नारदमुवाचेित यते — ‘माया ेषा मया सृा यां पयस
नारद । सवभूतगुणैयुं नैवं मां ातमहस’ इित ॥१७ ॥
336. अत एव चोपमा सूयर्कािदवत् ॥३।२।१८॥
यत एव च अयमाा चैतयपाे िनवशेषाे वानसातीतः
परितषेधाेपदेयः, अत एव च अयाेपाधिनमामपारमाथकं
वशेषवामभेय जलसूयकादवदयुपमा उपादयते
माेशाेषु — ‘यथा यं याेितराा वववानपाे भ
बधैकाेऽनुगछन् । उपाधना यते भेदपाे देवः
ेेवेवमजाेऽयमाा’ इित, ‘एक एव ह भूताा भूते भूते
यवथतः । एकधा बधा चैव यते जलचवत्’ (. बं.
१२) इित चैवमादषु ॥१८ ॥
अ यवथीयते —

©CHIRANJIBI KHATIWADA िवषयसूची


619 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
337. अम्बुवदग्रहणा�ु न तथात्वम् ॥३।२।१९॥
न जलसूयकादतयवमहाेपपते, तदहणात् ;
सूयादयाे ह मूतेयः पृथभूतं वकृदेशं मूत जलं गृते ;
त युः सूयादितबबाेदयः ; न त अाा मूतः, न
चाापृथभूता वकृदेशााेपाधयः, सवगतवात्
सवानयवा । तादयुाेऽयं ात इित ॥१९ ॥
अ ितवधीयते —
338. वृिद्धह्रासभाक्त्वमन्तभार्वादुभयसामञ्जस्यादेवम्
॥३।२।२०॥
यु एव त अयं ातः, ववतांशसवात् ; न ह
ातदाातकयाेः चत् कत् ववतमंशं मुा
सवसायं केनचत् दशयतं शते ; सवसाये ह
ातदाातकभावाेछे द एव यात् ; न चेदं वमनीषया
जलसूयकादातणयनम् ; शाणीतय त अय
याेजनमामुपययते । कं पुनर ववतं सायमित,
तदुयते — वृासभामित । जलगतं ह सूयितबबं
जलवृाै वधते, जलासे सित, जलचलने चलित, जलभेदे

©CHIRANJIBI KHATIWADA िवषयसूची


620 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भते — इयेवं जलधमानुवधाय भवित, न त परमाथतः
सूयय तथावमत ; एवं परमाथताेऽवकृतमेकपमप सत्
 देहाुपायतभावात् भजत इवाेपाधधमावृासादन् ।
एवमुभयाेातदाातकयाेः सामयादवराेधः ॥२० ॥
339. दशर्नाच्च ॥३।२।२१॥
दशयित च ुितः परयैव णाे
देहादषूपाधवतरनुवेशम् — ‘पुरे पदः पुरे चतपदः
। पुरः स पी भूवा पुरः पुष अावशत्’ (बृ. उ. २-५-१८)
इित ; ‘अनेन जीवेनानानुवय’ (छा. उ. ६-३-२) इित च
। ताुमेतत् ‘अत एव चाेपमा सूयकादवत्’ (. सू. ३-२-
१८) इित । तात् िनवकपकैकलमेव , न उभयलं
वपरतलं वा इित सम् ॥
अ केचत् े अधकरणे कपयत — थमं तावत् कं
यतमताशेषपमेकाकारं , उत
पवदनेकाकाराेपेतमित ; तीयं त यतमतपवे कं
सणं , उत बाेधलणम्, उत उभयलणमित । अ
वयं वदामः — सवथायानथमधकरणातरारयेित ; यद

©CHIRANJIBI KHATIWADA िवषयसूची


621 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तावदनेकलवं परय णाे िनराकतयमययं यासः, तत्
पूवेणैव ‘न थानताेऽप’ इयनेनाधकरणेन िनराकृतमित,
उरमधकरणम् ‘काशव’ इयेतथमेव भवेत् । न च
सणमेव  न बाेधलणम् — इित शं वुम्,
‘वानघन एव’ इयादुितवैययसात् ; कथं वा
िनरतचैतयं  चेतनय जीवयावेनाेपदयेत । नाप
बाेधलणमेव  न सणम् — इित शं वुम्,
‘अतीयेवाेपलधयः’ (क. उ. २-३-१३)
इयादुितवैययसात् ; कथं वा िनरतसाकाे
बाेधाेऽयुपगयेत । नायुभयलणमेव  — इित शं
वुम्, पूवायुपगमवराेधसात् ; सायावृेन च बाेधेन
बाेधयावृया च सया उपेतं  ितजानानय तदेव
पूवाधकरणितषं सपवं सयेत । ुतवाददाेष इित
चेत्, न, एकय अनेकवभाववानुपपेः । अथ सैव बाेधः,
बाेध एव च सा, नानयाेः परपरयावृरतीित युयेत,
तथाप कं सणं , उत बाेधलणम्, उताेभयलणम् —
इययं वकपाे िनरालबन एव यात् । सूाण

©CHIRANJIBI KHATIWADA िवषयसूची


622 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेकाधकरणवेनैवााभनीतािन । अप च वषयास ुितषु
अाकारवदनाकारितपादनेन वितपास, अनाकारे ण
परगृहीते, अवयं वया इतरासां ुतीनां गितः ; तादयेन
‘काशव’ इयादिन सूायथवराण सपते ॥
यदयाः — अाकारवादयाेऽप ुतयः पवलयमुखेन
अनाकारितपयथा एव, न पृथगथा इित, तदप न
समीचीनमव लयते । कथम् ? ये ह परवाधकारे
केचपा उयते, यथा — ‘युा य हरयः शता दशेित ।
अयं वै हरयाेऽयं वै दश च सहाण बिन चानतािन च’ (बृ.
उ. २-५-१९) इयेवमादयः — ते भवत वलयाथाः ;
‘तदेतापूवम
 नपरमनतरमबाम्’ (बृ. उ. २-५-१९)
इयुपसंहारात् । ये पुनपासनाधकारे पा उयते, यथा —
‘मनाेमयः ाणशरराे भापः’ (छा. उ. ३-१४-२) इयेवमादयः
— न तेषां वलयाथवं यायम् ; ‘स तं कुवीत’ (छा. उ.
३-१४-१) इयेवंजातीयकेन कृतेनैव उपासनवधना तेषां
सबधात् । ुया च एवंजातीयकानां
गुणानामुपासनाथवेऽवकपमाने न लणया

©CHIRANJIBI KHATIWADA िवषयसूची


623 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वलयाथवमवकपते । सवेषां च साधारणे वलयाथवे सित
‘अपवदेव ह तधानवात्’ (. सू. ३-२-१४) इित
विनगमनकारणवचनम् अनवकाशं यात् । फलमयेषां
यथाेपदेशं चु रतयः, चदैयािः,
चममुरयवगयत एव — इयतः पाथगयमेव
उपासनावाानां वाानां च यायम्, न एकवावम् ॥
कथं च एषामेकवाताेेयत इित वयम् ।
एकिनयाेगतीतेः, याजदशपूणमासवावदित चेत्, न,
वाेषु िनयाेगाभावात् — वतमापयवसायीिन ह
वाािन, न िनयाेगाेपदेशीिन इयेततरे ण ितापतम्
‘तु समवयात्’ (. सू. १-१-४) इय । कंवषया
िनयाेगाेऽभेयत इित वयम् ; पुषाे ह िनयुयमानः ‘कु’
इित वयापारे कंयुयते । ननु ैतपवलयाे
िनयाेगवषयाे भवयित — अवलापते ह ैतपे
तवावबाेधाे न भवतीयताे तवावबाेधयनीकभूताे
ैतपः वलायः — यथा वगकामय यागाेऽनुातय
उपदयते, एवमपवगकामय पवलयः ; यथा च तमस

©CHIRANJIBI KHATIWADA िवषयसूची


624 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यवथतं घटादतवमवबुभुसमानेन तयनीकभूतं तमः
वलायते, एवं तवमवबुभुसमानेन तयनीकभूतः पः
वलापयतयः — वभावाे ह पः, न पवभावं 
; तेन नामपपवलापनेन तवावबाेधाे भवित — इित
। अ वयं पृछामः — काेऽयं पवलयाे नाम ?
कमतापसपकात् घृतकाठयवलय इव पवलयः
कतयः, अाहाेवदेकंे ितमरकृतानेकचपवत्
अवाकृताे ण नामपपाे वया वलापयतयः —
इित । त यद तावमानाेऽयं पः देहादलण
अायाकः बा पृथयादलणः वलापयतय इयुयते,
स पुषमाेणाशः वलापयतमित
तवलयाेपदेशाेऽशवषय एव यात् । एकेन च अादमुेन
पृथयादवलयः कृत इित इदानीं पृथयादशूयं
जगदभवयत् । अथ अवायताे येकन् अयं पाे
वया वलायत इित ूयात्, तताे ैव
अवायतपयायानेन अावेदयतयम् —
‘एकमेवातीयं ’ ‘तसयꣳ स अाा तवमस’ (छा. उ.

©CHIRANJIBI KHATIWADA िवषयसूची


625 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
६-८-७) इित — तावेदते, वा वयमेवाेपते ; तया
च अवा बायते, तत अवायतः सकलाेऽयं
नामपपः वपवत् वलयते — अनावेदते त ण
‘वानं कु पवलयं च’ इित शतकृवाेऽयुे न
वानं पवलयाे वा जायते । नवावेदते ण
तानवषयः पवलयवषयाे वा िनयाेगः यात् ; न,
िनपावावेदनेनैव उभयसेः — रुवपकाशनेनैव
ह तवपवानम् अवायतसपादपवलय भवित
; न च कृतमेव पुनः यते ॥
िनयाेयाेऽप च पावथायां याेऽवगयते जीवाे नाम, स
पपयैव वा यात्, पयैव वा । थमे वकपे
िनपतवितपादनेन पृथयादवत् जीवयाप
वलापतवात् कय पवलये िनयाेग उयेत कय वा
िनयाेगिनतया माेाेऽवाय उयेत ? तीयेऽप ैव
अिनयाेयवभावं जीवय वपम्, जीववं त अवाकृतमेव
— इित ितपादते ण िनयाेयाभावात् िनयाेगाभाव एव ।
यादशदा अप परवाधकारपठताः

©CHIRANJIBI KHATIWADA िवषयसूची


626 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तवाभमुखीकरणधानाः, न तवावबाेधवधधाना भवत ;
लाेकेऽप — इदं पय, इदमाकणयेित च एवंजातीयकेषु
िनदेशेषु णधानमां कुवयुयते, न सााानमेव कुवित ;
ेयाभमुखयाप ानं कदाचायते, कदाच जायते ;
तात् तं ित ानवषय एव दशयतयाे ापयतकामेन ;
तदशते वयमेव यथावषयं यथामाणं च ानमुपते ।
न च माणातरे ण अयथासेऽथे अयथाानं
िनयुयायुपपते । यद पुनिनयुाेऽहमित अयथा ानं
कुयात्, न त तत् ानम् — कं तह ? — मानसी सा या
; वयमेव चेदयथाेपेत, ातरेव यात् । ानं त
माणजयं यथाभूतवषयं च ; न तत् िनयाेगशतेनाप कारयतं
शते, न च ितषेधशतेनाप वारयतं शते ; न ह तत्
पुषतम्, वततमेव ह तत् ; अताेऽप िनयाेगाभावः ।
कायत् — िनयाेगिनतयैव पयवययााये, यदयुपगतम्
अिनयाेयावं जीवय, तत् अमाणकमेव यात् ; अथ
शामेव अिनयाेयावमाचीत, तदवबाेधे च पुषं
िनयुीत, तताे शायैकय थपरता वाथपरता च

©CHIRANJIBI KHATIWADA िवषयसूची


627 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सयेयाताम् । िनयाेगपरतायां च, ुतहािनः अुतकपना
कमफलवाेयाफलवम् अिनयवं च — इयेवमादयाे
दाेषा न केनचपरहत शाः । तादवगितिनायेव
वाािन, न िनयाेगिनािन । अत
एकिनयाेगतीतेरेकवातेययुम् ॥
अयुपगयमानेऽप च वाेषु िनयाेगसावे, तदेकवं
िनपाेपदेशेषु सपाेपदेशेषु च असम् ; न ह
शदातरादभः माणैिनयाेगभेदेऽवगयमाने, सव एकाे िनयाेग
इित शमायतम् ; याजदशपूणमासवाेषु त
अधकारांशेनाभेदात् युमेकवम् ; न वह
सगुणिनगुणचाेदनास कदेकवाधकारांशाेऽत ; न ह
भापवादयाे गुणाः पवलयाेपकारणः, नाप पवलयाे
भापवादगुणाेपकार, परपरवराेधवात् ; न ह
कृपवलापनं पैकदेशापेणं च एकधमण युं
समावेशयतम् । तात् अदु एव वभागः
अाकारवदनाकाराेपदेशानां युतर इित ॥२१ ॥
९८. प्रकृतैताव�वािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
628 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
340. प्रकृतैताव�वं िह प्रितषेधित ततो ब्रवीित च भूयः
॥३।२।२२॥
‘े वाव णाे पे मूत चैवामूत च’ (बृ. उ. २-३-१)
इयुपय, पमहाभूतािन ैरायेन वभय, अमूतरसय च
पुषशदाेदतय माहारजनादिन पाण दशयवा, पुनः
पठ ते — ‘अथात अादेशाे नेित नेित न ेतादित
नेययपरमत’ (बृ. उ. २-३-६) इित । त काेऽय
ितषेधय वषय इित जासामहे ; न  इदं तदित
वशेषतं कितषेयमुपलयते ; इितशदेन त अ ितषेयं
कमप समयते, ‘नेित नेित’ इित इितपरवात् नयाेगय ;
इितशदायं सहतालबनः एवंशदसमानवृः युयमानाे
यते — ‘इित ह ाेपायायः कथयित’ इयेवमादषु ;
ू यं सपं णः, त ,
सहतं चा करणसामयाप
यय ते े पे । त नः संशय उपजायते — कमयं ितषेधाे
पे पव उभयमप ितषेधित, अाहाेवदेकतरम् ;
यदायेकतरम्, तदाप कं  ितषेधित, पे परशन,
अाहाेवूपे ितषेधित,  परशन — इित ॥

©CHIRANJIBI KHATIWADA िवषयसूची


629 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
त कृतवावशेषादुभयमप ितषेधतीयाशामहे — ाै
चैताै ितषेधाै, ः नेितशदयाेगात् ; तयाेरेकेन सपं णाे
पं ितषयते, अपरे ण पव — इित भवित मितः ।
अथवा ैव पवत् ितषयते ; त
वानसातीतवादसायमानसावं ितषेधाहम् ; न त
पपः यादगाेचरवात् ितषेधाहः ; अयासवादराथः
इयेवं ाे ूमः —
न तावदुभयितषेध उपपते, शूयवादसात् — क
परमाथमालय अपरमाथः ितषयते, यथा रादषु सपादयः
; त परशयमाणे कंावे अवकपते । कृितषेधे त
काेऽयाे भावः परशयेत ? अपरशयमाणे चायन्, य
इतरः ितषेम
ु ारयते ितषेम
ु शवात् तयैव
परमाथवापेः ितषेधानुपपः । नाप ितषेध उपपते
— ‘ ते वाण’ (बृ. उ. २-१-१) इयाुपमवराेधात्,
‘असेव स भवित । असेित वेद चेत’् (तै. उ. २-६-१)
इयादिनदावराेधात्, ‘अतीयेवाेपलधयः’ (क. उ. २-३-१३)
इयावधारणवराेधात्, सववेदातयाकाेपसा ।

©CHIRANJIBI KHATIWADA िवषयसूची


630 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वानसातीतवमप णाे न अभावाभायेणाभधीयते ; न ह
महता परकरबधेन ‘वदााेित परम्’ (तै. उ. २-१-१)
‘सयं ानमनतं ’ (तै. उ. २-१-१) इयेवमादना वेदातेषु
 ितपा तयैव पुनः अभावाेऽभलयेत ; ‘ालना
पय दूरादपशनं वरम्’ इित ह यायः । ितपादनया त
एषा — ‘यताे वाचाे िनवतते । अाय मनसा सह’ (तै. उ.
२-४-१) इित ; एतदुं भवित — वानसातीतमवषयातःपाित
यगाभूतं िनयशमुवभावं ेित । ताणाे
पपं ितषेधित, परशन  — इयवगतयम् ॥
तदेतदुयते — कृतैताववं ह ितषेधतीित । कृतं
यदेतावत् इयापरछं मूतामूतलणं णाे पं तदेष शदः
ितषेधित । त कृतं पतं च पूवथे
अधदैवतमयां च । तिनतमेव च वासनालणमपरं पम्
अमूतरसभूतं पुषशदाेदतं लायपायं
माहारजनाुपमाभदशतम् — अमूतरसय पुषय
चापयाेगवानुपपेः । तदेतत् सपं णाे पं
सहतालबनेन इितकरणेन ितषेधकं नञं ित उपनीयत

©CHIRANJIBI KHATIWADA िवषयसूची


631 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित गयते ।  त पवशेषणवेन षा िनदं
पूवथे, न वधानवेन । पते च तदये पये
पवतः वपजासायाम् इदमुपातम् — ‘अथात अादेशाे
नेित नेित’ (बृ. उ. २-३-६) इित । त कपतपयायानेन
णः वपावेदनमित िनणीयते । तदापदं ह इदं समतं
कायम् ‘नेित नेित’ इित ितषम् । युं च कायय
वाचारणशदादयाेऽसवमित नेित नेतीित ितषेधनम् ; न
त णः, सवकपनामूलवात् । न च अ इयमाशा कतया
— कथं ह शां वयमेव णाे पयं दशयवा, वयमेव
पुनः ितषेधित — ‘ालना पय दूरादपशनं वरम्’ इित
— यतः नेदं शां ितपावेन णाे पयं िनदशित,
लाेकसं त इदं पयं ण कपतं परामृशित
ितषेयवाय शवपितपादनाय च — इित िनरवम्
। ाै च एताै ितषेधाै यथासंययायेन े अप मूतामूते
ितषेधतः ; या पूवः ितषेधाे भूतराशं ितषेधित, उराे
वासनाराशम् । अथवा ‘नेित नेित’ (बृ. उ. २-३-६) इित
वीसा इयम् — ‘इित’ इित यावकत् उेयते, तसव न

©CHIRANJIBI KHATIWADA िवषयसूची


632 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भवतीयथः — परगणतितषेधे ह यमाणे, यद नैत,
कमय भवेदित जासा यात् ; वीसायां त सयां
समतय वषयजातय ितषेधात् अवषयः यगाा ेित,
जासा िनवतते । तात् पमेव ण कपतं
ितषेधित, परशन  — इित िनणयः ॥
इत एष एव िनणयः, यतः — ततः पितषेधात्, भूयाे
 वीित — ‘अयपरमत’ (बृ. उ. २-३-६) इित ।
अभावावसाने ह ितषेधे यमाणे कमयपरमतीित ूयात् ।
तैषा अरयाेजना — ‘नेित नेित’ इित  अादय, तमेव
अादेशं पुनिनव । ‘नेित नेित’ इयय काेऽथः ? न ह
एताणाे यितरमतीयतः ‘नेित नेित’ इयुयते, न
पुनः वयमेव नात — इयथः ; त दशयित — अयपरम्
अितषं  अतीित । यदा पुनरे वमराण याेयते — न
ह, एतात् ‘इित न’ ‘इित न’ इित पितषेधपात्
अादेशनात्, अयपरमादेशनं णः अतीित — तदा, ‘तताे
वीित च भूयः’ इयेतत् नामधेयवषयं याेजयतयम् — ‘अथ
नामधेयं सयय सयमित ाणा वै सयं तेषामेव सयम्’ (बृ.

©CHIRANJIBI KHATIWADA िवषयसूची


633 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उ. २-१-२०) इित ह वीित — इित । त ावसाने
ितषेधे समसं भवित । अभावावसाने त ितषेधे, कम्
‘सयय सयम्’ इयुयेत ? ताावसानः अयं ितषेधः,
नाभावावसानः — इययवयामः ॥२२ ॥
341. तदव्य�माह िह ॥३।२।२३॥
यत् ितषापजातादयत् परं , तदत चेत्,
का गृत इित, उयते — तत् अयमिनयाम्,
सवयसावात् । अाह ह एवं ुितः — ‘न चषा गृते
नाप वाचा नायैदेवैतपसा कमणा वा’ (मु. उ. ३-१-८) ‘स
एष नेित नेयााऽगृाे न ह गृते’ (बृ. उ. ३-९-२६)
‘यदेयमाम्’ (मु. उ. १-१-६) ‘यदा ेवष

एतयेऽनायेऽिनेऽिनलयने’ (तै. उ. २-७-१)
इयाा ; ृितरप —
‘अयाेऽयमचयाेऽयमवकायाेऽ
 यमुयते’ (भ. गी. २-२५)
इयाा ॥२३ ॥
342. अिप च संराधने प्रत्य�ानुमानाभ्याम् ॥३।२।२४॥

©CHIRANJIBI KHATIWADA िवषयसूची


634 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अप च एनमाानं िनरतसमतपमयं संराधनकाले
पयत याेगनः ; संराधनं च भयानणधानानुानम् ।
कथं पुनरवगयते — संराधनकाले पयतीित ?
यानुमानायाम्, ुितृितयामयथः । तथा ह ुितः —
‘परा खािन यातृणवयंभू तापराङ् पयित नातरान् ।
करः यगाानमैदावृचरमृतवमछन्’ (क. उ. २-
१-१) इित, ‘ानसादेन वशसवततत तं पयते िनकलं
यायमानः’ (मु. उ. ३-१-८) इित चैवमाा । ृितरप — ‘यं
विना जतासाः सताः संयतेयाः । याेितः पयत
युानातै याेगाने नमः’ ‘याेगनतं पयत भगवतं
सनातनम्’ इित चैवमाा ॥२४ ॥
ननु संरायसंराधकभावायुपगमापरापरानाेरयवं
यादित ; नेयुयते —
343. प्रकाशािदवच्चावैशेष्यं प्रकाश� कमर्ण्यभ्यासात्
॥३।२।२५॥
यथा काशाकाशसवतृभृतयः अुलकरकाेदकभृितषु
कमस उपाधभूतेषु सवशेषा इवावभासते, न च

©CHIRANJIBI KHATIWADA िवषयसूची


635 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वाभावकमवशेषातां जहित ; एवमुपाधिनम
एवायमाभेदः, वतत एेकायमेव । तथा ह वेदातेषु
अयासेन असकृत् जीवायाेरभेदः ितपाते ॥२५ ॥
344. अतोऽनन्तेन तथा िह िलङ्गम् ॥३।२।२६॥
अत वाभावकवादभेदय, अवाकृतवा भेदय,
वया अवां वधूय जीवः परे ण अनतेन ाेन अाना
एकतां गछित । तथा ह लम् — ‘स याे ह वै तपरमं 
वेद ैव भवित’ (मु. उ. ३-२-९) ‘ैव सायेित’ (बृ.
उ. ४-४-६) इयाद ॥२६ ॥
345. उभयव्यपदेशा�विहकुण्डलवत् ॥३।२।२७॥
तेव संरायसंराधकभावे मतातरमुपययित,
वमतवशये । चत् जीवायाेभेदाे यपदयते — ‘ततत
तं पयते िनकलं यायमानः’ (मु. उ. ३-१-८) इित
यातृयातयवेन ृ यवेन च ; ‘परापरं पुषमुपैित
दयम्’ (मु. उ. ३-२-८) इित गतृगतयवेन ; ‘यः सवाण
भूतायतराे यमयित’ इित िनयतृिनयतयवेन च । चु
तयाेरेवाभेदाे यपदयते — ‘तवमस’ (छा. उ. ६-८-७) ‘अहं

©CHIRANJIBI KHATIWADA िवषयसूची


636 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ा’ (बृ. उ. १-४-१०) ‘एष त अाा सवातरः’ (बृ. उ.
३-४-१) ‘एष त अाातयायमृतः’ (बृ. उ. ३-७-३) इित ।
तैवमुभययपदेशे सित, यभेद एव एकातताे गृेत,
भेदयपदेशाे िनरालबन एव यात् । अत उभययपदेशदशनात्
अहकुडलवद तवं भवतमहित — यथा अहरयभेदः,
कुडलाभाेगांशवादनीित च भेदः, एवमहापीित ॥२७ ॥
346. प्रकाशाश्रयवद्वा तेजस्त्वात् ॥३।२।२८॥
अथवा काशायवदेतितपयम् — यथा काशः
सावः तदाय सवता नायतभाै, उभयाेरप
तेजवावशेषात् ; अथ च भेदयपदेशभाजाै भवतः —
एवमहापीित ॥२८ ॥
347. पूवर्वद्वा ॥३।२।२९॥
यथा वा पूवमुपयतम् — ‘काशादवावैशेयम्’ इित,
तथैव एतवतमहित ; तथा ह अवाकृतवाधय वया
माे उपपते । यद पुनः परमाथत एव बः कदाा
अहकुडलयायेन परय अानः संथानभूतः,
काशाययायेन च एकदेशभूताेऽयुपगयेत ; ततः

©CHIRANJIBI KHATIWADA िवषयसूची


637 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पारमाथकय बधय ितरकतमशवात् माेशावैयय
सयेत । न चा उभावप भेदाभेदाै ुितः तयवपदशित ;
अभेदमेव ह ितपावेन िनदशित, भेदं त
पूवसमेवानुवदित अथातरववया ।
ताकाशादवावैशेयमयेष एव सातः ॥२९ ॥
348. प्रितषेधाच्च ॥३।२।३०॥
इत एष एव सातः, यकारणं परादानाेऽयं चेतनं
ितषेधित शाम् — ‘नायाेऽताेऽत ा’ (बृ. उ. ३-७-२३)
इयेवमाद । ‘अथात अादेशाे नेित नेित’ (बृ. उ. २-३-६)
‘तदेतापूवम
 नपरमनतरमबाम्’ (बृ. उ. २-५-१९) इित च
यितरपिनराकरणात् मापरशेषा एष एव
सात इित गयते ॥३० ॥
यदेतत् िनरतसमतपं  िनधारतम्, अापरम्
अयवमत नातीित ुितवितपेः संशयः । कािनच
वाािन अापातेनैव ितभासमानािन णाेऽप परम् अयवं
ितपादयतीव ; तेषां ह परहारमभधातमयमुपमः यते —
९९. परािधकरणम्

©CHIRANJIBI KHATIWADA िवषयसूची


638 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
349. परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥३।२।३१॥
परम् अताे णः अयवं भवतमहित । कुतः ?
सेतयपदेशात् उानयपदेशात् सबधयपदेशात् भेदयपदेशा
। सेतयपदेशतावत् — ‘अथ य अाा स सेत वधिृ तः’ (छा.
उ. ८-४-१) इयाशदाभहतय णः सेतवं सतयित ;
सेतशद ह लाेके जलसतानवछे दकरे मृावादचये
सः ; इह च सेतशदः अािन यु इित लाैककसेताेरव
अासेताेरयय वतनाेऽतवं गमयित ; ‘सेतं तीवा’ (छा.
उ. ८-४-२) इित च तरितशदयाेगात् — यथा लाैककं सेतं
तीवा जालमसेतं ााेित, एवमाानं सेतं तीवा
अनाानमसेतं ााेतीित गयते । उानयपदेश भवित —
तदेत चतपात् अाशफं षाेडशकलमित ; य लाेके
उतम् एतावददमित परछं काषापणाद,
तताेऽयवतीित सम् ; तथा णाेऽयुानात्
तताेऽयेन वतना भवतयमित गयते । तथा सबधयपदेशाे
भवित — ‘सता साेय तदा सपाे भवित’ (छा. उ. ६-८-१)
इित, ‘शारर अाा’ (तै. उ. २-३-१) ‘ाेनाना

©CHIRANJIBI KHATIWADA िवषयसूची


639 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सपरवः’ (बृ. उ. ४-३-२१) इित च ; मतानां च मतेन
सबधाे ः, यथा नराणां नगरे ण ; जीवानां च णा सबधं
यपदशित सषुाै ; अतः ततः परमयदमतमतीित गयते ।
भेदयपदेश एनमथ गमयित ; तथा ह — ‘अथ य
एषाेऽतरादये हरमयः पुषाे यते’ (छा. उ. १-६-६)
इयादयाधारमीरं यपदय, तताे भेदेन अयाधारमीरं
यपदशित — ‘अथ य एषाेऽण पुषाे यते’ (छा. उ. १-
७-५) इित ; अितदेशं च अय अमुना पादषु कराेित —
‘तयैतय तदेव पं यदमुय पं यावमुय गेणाै ताै गेणाै
याम ताम’ (छा. उ. १-७-५) इित ; सावधकं च
ईरवमुभयाेयपदशित — ‘ये चामुापरााे लाेकातेषां चेे
देवकामानां च’ (छा. उ. १-६-८) इयेकय, ‘ये चैतादवााे
लाेकातेषां चेे मनुयकामानां च’ (छा. उ. १-७-६) इयेकय,
यथा इदं मागधय रायम्, इदं वैदेहयेित । एवमेतेयः
सेवादयपदेशेयाे णः परमतीित ॥३१ ॥
एवं ाे, ितपाते —
350. सामान्या�ु ॥३।२।३२॥
©CHIRANJIBI KHATIWADA िवषयसूची
640 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तशदेन दशतां ािं िनण । न णाेऽयत्
कवतमहित, माणाभावात् — न ययातवे
कमाणमुपलभामहे ; सवय ह जिनमताे वतजातय
जाद णाे भवतीित िनधारतम्, अनयवं च कारणात्
कायय ; न च यितरं कत् अजं सवित, ‘सदेव
साेयेदम अासीदेकमेवातीयम्’ (छा. उ. ६-२-१)
इयवधारणात् ; एकवानेन च सववानितानात् न
यितरववतवमवकपते । ननु सेवादयपदेशाः
यितरं तवं सूचयतीयुम् ; नेयुयते —
सेतयपदेशतावत् न णाे बाय सावं ितपादयतं मते
; सेतराेित ह अाह, न अतः परमतीित ; त परन्
असित सेतवं नावकपत इित परं कमप कयेत ; न चैतत्
यायम् ; हठाे ह असकपना ; अप च
सेतयपदेशादानाे लाैककसेतिनदशनेन सेतबावततां
सयता मृामयताप ासत ; न चैतयायम्,
अजवादुितवराेधात् ; सेतसामायाु सेतशद अािन
यु इित यते ; जगततयादानां च वधारकवं

©CHIRANJIBI KHATIWADA िवषयसूची


641 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सेतसामायमानः ; अतः सेतरव सेतः — इित कृत अाा
तूयते । ‘सेतं तीवा’ इयप तरितः अितमासवात्
ााेयथ एव वतते — यथा याकरणं तीण इित ाः उयते,
न अितातः, तत् ॥३२ ॥
351. बुद्ध्यथर्ः पादवत् ॥३।२।३३॥
यदयुम् — उानयपदेशादत परमित, ताभधीयते
— उानयपदेशाेऽप न यितरववतवितपयथः ।
कमथतह ? बुथः, उपासनाथ इित यावत् ; चतपादाशफं
षाेडशकलमयेवंपा — बुः कथं नु नाम ण थरा
यादित — वकारारे ण ण उानकपनैव यते ; न ह
अवकारेऽनते ण सवैः पुः शा बुः थापयतम्,
मदमयमाेमबुवात् पुंसामित । पादवत् — यथा
मनअाकाशयाेरयामधदैवतं च तीकयाेराातयाेः, चवाराे
वागादयाे मनःसबधनः पादाः कयते, चवार अयादय
अाकाशसबधनः — अायानाय — तत् । अथवा पादवदित
— यथा काषापणे पादवभागाे यवहाराचुयाय कयते — न

©CHIRANJIBI KHATIWADA िवषयसूची


642 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ह सकले नैव काषापणेन सवदा सवे जना यवहतमीशते,
यवये परमाणािनयमात् — तदयथः ॥३३ ॥
352. स्थानिवशेषात्प्रकाशािदवत् ॥३।२।३४॥
इह सूे याेरप सबधभेदयपदेशयाेः परहाराेऽभधीयते
। यदयुम् — सबधयपदेशात् भेदयपदेशा परमतः
यादित, तदयसत् ; यत एकयाप थानवशेषापेया एताै
यपदेशावुपपेते । सबधयपदेशे तावदयमथः —
बुाुपाधथानवशेषयाेगादुत
ू य वशेषवानय
उपायुपशमे य उपशमः, स परमाना सबधः —
इयुपायपेया उपचयते, न परमतवापेया । तथा
भेदयपदेशाेऽप ण उपाधभेदापेयैव उपचयते, न
वपभेदापेया । काशादवदित उपमाेपादानम् — यथा
एकय काशय साैयय चामसय वा
उपाधयाेगादुपजातवशेषय उपायुपशमासबधयपदेशाे
भवित, उपाधभेदा भेदयपदेशः ; यथा वा
सूचीपाशाकाशादषूपायपेयैवैताै सबधभेदयपदेशाै भवतः —
तत् ॥३४ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


643 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
353. उपप�े� ॥३।२।३५॥
उपपते च अ ईश एव सबधः, नायाशः —
‘वमपीताे भवित’ (छा. उ. ६-८-१) इित ह
वपसबधमेनमामनत ; वपय च अनपायवात् न
नरनगरयायेन सबधाे घटते ; उपाधकृतवपितराेभावाु
‘वमपीताे भवित’ (छा. उ. ६-८-१) इयुपपते । तथा
भेदाेऽप नायाशः सवित, बतरुितसैकेरववराेधात्
; तथा च ुितरे कयायाकाशय थानकृतं
भेदयपदेशमुपपादयित — ‘याेऽयं बहधा पुषादाकाशः’ (छा.
उ. ३-१२-७) ‘याेऽयमतः पुष अाकाशः’ (छा. उ. ६-१२-८)
‘याेऽयमतदय अाकाशः’ (छा. उ. ३-१२-९) इित ॥३५ ॥
354. तथाऽन्यप्रितषेधात् ॥३।२।३६॥
एवं सेवादयपदेशान् परपहेतूनुय सित वपं
हेवतरे णाेपसंहरित । तथाऽयितषेधादप न णः परं
ववतरमतीित गयते ; तथा ह — ‘स एवाधतात्’ (छा.
उ. ७-२५-१) ‘अहमेवाधतात्’ (छा. उ. ७-२५-१)
‘अाैवाधतात्’ (छा. उ. ७-२५-२) ‘सव तं

©CHIRANJIBI KHATIWADA िवषयसूची


644 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
परादााेऽयानः सव वेद’ (बृ. उ. २-४-६) ‘ैवेदं सवम्’
‘अाैवेदꣳ सवम’् (छा. उ. ७-२५-२) ‘नेह नानात कन’
(बृ. उ. ४-४-१९) ‘यापरं नापरमत कत्’ (े. उ. ३-
९) ‘तदेतापूवम
 नपरमनतरमबाम्’ (बृ. उ. २-५-१९)
इयेवमादिन वाािन वकरणथािन अयाथवेन
परणेतमशािन यितरं ववतरं वारयत ।
सवातरुते न परमानाेऽयः अतराा अतीयवगयते
॥३६ ॥
355. अनेन सवर्गतत्वमायामशब्दािदभ्यः ॥३।२।३७॥
अनेन सेवादयपदेशिनराकरणेन अयितषेधसमायणेन
च सवगतवमयानः सं भवित ; अयथा ह त सयेत् ।
सेवादयपदेशेषु ह मुयेवयमाणेषु परछे द अानः
सयेत, सेवादनामेवमाकवात् ; तथा
अयितषेधेऽयसित, वत ववतराावतत इित परछे द एव
अानः सयेत । सवगतवं च अय
अायामशदादयाेऽवगयते ; अायामशदः यािवचनः शदः ;
‘यावावा अयमाकाशतावानेषाेऽतदय अाकाशः’ (छा. उ. ८-

©CHIRANJIBI KHATIWADA िवषयसूची


645 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१-३) ‘अाकाशवसवगत िनयः’ (शत. ा. १०-६-३-२)
‘यायादवः’ (छा. उ. ३-१४-३) ‘यायानाकाशात्’ ‘िनयः
सवगतः थाणुरचलाेऽयं सनातनः’ (भ. गी. २-२४)
इयेवमादयाे ह ुितृितयायाः सवगतवमानाेऽवबाेधयत
॥३७ ॥
१००. फलािधकरणम्
356. फलमत उपप�ेः ॥३।२।३८॥
तयैव णाे यावहाराम्
ईशीशतयवभागावथायाम्, अयमयः वभावाे वयते ।
यदेतत् इािनयामलणं कमफलं संसारगाेचरं िवधं
सं जतूनाम्, कमेतत् कमणाे भवित, अाहाेवदरादित
भवित वचारणा । त तावितपाते — फलम् अतः ईरात्
भवतमहित । कुतः ? उपपेः ; स ह सवायः
सृथितसंहारान् वचान् वदधत् देशकालवशेषाभवात्
कमणां कमानुपं फलं सपादयतीयुपपते ; कमणत
अनुणवनाशनः कालातरभाव फलं भवतीयनुपपम्,
अभावाावानुपेः । यादेतत् — कम वनयत् वकालमेव

©CHIRANJIBI KHATIWADA िवषयसूची


646 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वानुपं फलं जनयवा वनयित, तफलं कालातरतं का
भाेयत इित ; तदप न परशयित, ाभाेृसबधात्
फलवानुपपेः — यकालं ह यत् सखं दुःखं वा अाना
भुयते, तयैव लाेके फलवं सम् ; न ह
असबयाना सखय दुःखय वा फलवं ितयत
लाैककाः । अथाेयेत — मा भूकमानतरं फलाेपादः,
कमकायादपूवाफलमुपयत इित, तदप नाेपपते,
अपूवयाचेतनय कालाेसमय चेतनेनाविततय
वृयनुपपेः, तदतवे च माणाभावात् । अथापः
माणमित चेत्, न, ईरसेरथापयात् ॥३८ ॥
357. श्रुतत्वाच्च ॥३।२।३९॥
न केवलम् उपपेरेव ईरं फलहेतं कपयामः — कं
तह ? — ुतवादप ईरमेव फलहेतं मयामहे, तथा च
ुितभवित — ‘स वा एष महानज अााादाे वसदानः’ (बृ.
उ. ४-४-२४) इयेवंजातीयका ॥३९ ॥
358. धम� जैिमिनरत एव ॥३।२।४०॥

©CHIRANJIBI KHATIWADA िवषयसूची


647 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जैमिनवाचायाे धम फलय दातारं मयते, अत एव हेताेः
— ुतेः उपपे । ूयते तावदयमथः ‘वगकामाे यजेत’
इयेवमादषु वाेषु ; त च वधुतेवषयभावाेपगमात् यागः
वगयाेपादक इित गयते ; अयथा ह अननुातृकाे याग
अापेत ; त अय उपदेशवैयय यात् । ननु
अनुणवनाशनः कमणः फलं नाेपपत इित, परयाेऽयं
पः ; नैष दाेषः, ुितामायात् — ुितेत् माणम्, यथायं
कमफलसबधः ुत उपपते, तथा कपयतयः ; न च
अनुपा कमयपूव कम वनयत् कालातरतं फलं दातं
शाेित ; अतः कमणाे वा सूा काचदुरावथा फलय वा
पूवावथा अपूव नाम अतीित तते । उपपते च अयमथ
उेन कारे ण । ईरत फलं ददातीयनुपपम्, अवचय
कारणय वचकायानुपपेः वैषयनैघृयसात्,
तदनुानवैययापे । तात् धमादेव फलमित ॥४० ॥
359. पूव� तु बादरायणो हेतुव्यपदेशात् ॥३।२।४१॥
बादरायणवाचायः पूवाेमेव ईरं फलहेतं मयते ।
केवलाकमणः अपूवाा केवलात् फलमययं पः तशदेन

©CHIRANJIBI KHATIWADA िवषयसूची


648 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यावयते । कमापेात् अपूवापेाा यथा तथात
ईराफलमित सातः । कुतः ? हेतयपदेशात् ;
धमाधमयाेरप ह कारयतृवेन ईराे हेतः यपदयते, फलय
च दातृवेन — ‘एष ेव साधु कम कारयित तं यमेयाे
लाेकेय उनीषते । एष उ एवासाधु कम कारयित तं यमधाे
िननीषते’ इित ; यते च अयमथाे भगवतास — ‘याे याे
यां यां तनुं भः याचतमछित । तय तयाचलां ां
तामेव वदधायहम् ॥स तया या युतयाराधनमीहते ।
लभते च ततः कामान् मयैव वहताहतान्’ (भ. गी. ७-२१)
इित । सववेदातेषु च ईरहेतका एव सृयाे यपदयते ;
तदेव च ईरय फलहेतवम्, यत् वकमानुपाः जाः
सृजित । वचकायानुपपयादयाेऽप दाेषाः
कृतयापेवादरय न सयते ॥४१ ॥
॥ तृतीयः अध्यायः ॥

॥ तृतीयः पादः ॥

©CHIRANJIBI KHATIWADA िवषयसूची


649 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यायातं वेयय णः तवम् ; इदानीं त ितवेदातं
वानािन भते, न वेित वचायते । ननु वेयं 
पूवापरादभेदरहतम् एकरसं सैधवघनवत् अवधारतम् ; त
कुताे वानभेदाभेदचतावसरः ? न ह कमबववत्
बवमप वेदातेषु ितपपादयषतमित शं वुम्,
ण एकवात् एकपवा ; न च एकपे ण
अनेकपाण वानािन सवत ; न ह — अयथा अथः
अयथा ानम् — इयातं भवित ; यद पुनः एकण
बिन वानािन वेदातेषु ितपपादयषतािन, तेषाम्
एकमातम्, ातािन इतराणीित अनााससाे वेदातेषु ;
ता तावितवेदातं वानभेद अाशतं शते ।
नायय चाेदनावशेषादभेद उयेत, वानय
अचाेदनालणवात् ; अवधधानैह वतपयवसायभः
वाैः वानं जयत इयवाेचदाचायः ‘तु समवयात्’
(. सू. १-१-४) इय । तकथममां भेदाभेदचतामारभत इित

©CHIRANJIBI KHATIWADA िवषयसूची


650 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तदुयते — सगुणवषया ाणादवषया च इयं
वानभेदाभेदचतेयदाेषः । अ ह कमवत् उपासनानां
भेदाभेदाै सवतः ; कमवदेव च उपासनािन फलािन
अफलािन च उयते, ममुफलािन च कािनचत्
सयदशनाेपारे ण । तेषु एषा चता सवित — कं
ितवेदातं वानभेदः, अाहाेवत् नेित ॥
त पूवपहेतवतावदुपययते — नातावत्
भेदितपहेतवं सं याेितरादषु ; अत च अ
वेदातातरवहतेषु वानेषु अयदयत् नाम — तैरयकं
वाजसनेयकं काैथुमकं काैषीतकं शाटायनकमयेवमाद । तथा
पभेदाेऽप कमभेदय ितपादकः सः — ‘वैदेयामा
वाजयाे वाजनम्’ इयेवमादषु ; अत च अ पभेदः ;
तथा — केचछाखनः पावायां षमपरममामनत,
अपरे पुनः पैव पठत ; तथा ाणसंवादादषु केचत्
ऊनावागादनामनत, केचदधकान् । तथा धमवशेषाेऽप
कमभेदय ितपादक अाशतः कारयादषु ; अत च अ
धमवशेषः ; यथा अाथवणकानां शराेतमित । एवं

©CHIRANJIBI KHATIWADA िवषयसूची


651 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पुनादयाेऽप भेदहेतवः यथासवं वेदातातरे षु
याेजयतयाः । तात् ितवेदातं वानभेद इयेवं ाे, ूमः

१०१. सवर्वदे ान्तप्रत्ययािधकरणम्
360. सवर्वेदान्तप्रत्ययं चोदनाद्यिवशेषात् ॥३।३।१॥
सववेदातययािन वानािन तन् तन् वेदाते तािन
तायेव भवतमहत । कुतः ? चाेदनावशेषात् ; अादहणेन
शाखातराधकरणसातसूाेदता अभेदहेतव इहाकृयते —
संयाेगपचाेदनायाऽवशेषादयथः । यथा एकहाेे
शाखाभेदेऽप पुषयताश एव चाेते — जुयादित,
एवम् ‘याे ह वै यें च ें च वेद’ (छा. उ. ५-१-१) (बृ. उ.
६-१-१) इित वाजसनेयनां छदाेगानां च तायेव चाेदना ।
याेजनसंयाेगाेऽयवश एव — ‘ये े वानां भवित’
(बृ. उ. ६-१-१) इित । पमयुभय तदेव वानय, यदुत
येेादवशेषणावतं ाणतवम् — यथा च यदेवते
यागय पम्, एवं वेयं पं वानय ; तेन ह तत् यते
। समायाप सैव — ाणवेित । तात् सववेदातययवं

©CHIRANJIBI KHATIWADA िवषयसूची


652 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वानानाम् । एवं पावा वैानरवा
शाडयवेयेवमादवप याेजयतयम् । ये त नामपादयाे
भेदहेवाभासाः, ते थम एव काडे ‘न नाा
यादचाेदनाभधानवात्’ इयारय परताः ॥१ ॥
इहाप कशेषमाश परहरित —
361. भेदान्नेित चेन्नैकस्यामिप ॥३।३।२॥
यादेतत् — सववेदातययवं वानानां गुणभेदात्
नाेपपते ; तथा ह — वाजसनेयनः पावां तय
षमपरममामनत — ‘तयारे वाभवित’ (बृ. उ. ६-२-
१४) इयादना ; छदाेगात तं न अामनत, पसंययैव च
ते उपसंहरत — ‘अथ ह य एतानेवं पंचाीवेद’ (छा. उ. ५-
१०-१०) इित । येषां च स गुणाेऽत, येषां च नात,
कथमुभयेषामेका वाेपपेत ? न च अ गुणाेपसंहारः शते
येतम्, पसंयावराेधात् । तथा ाणसंवादे ेात् अयान्
चतरः ाणान् वाःाेमनांस छदाेगा अामनत ;
वाजसनेयनत पममयामनत — ‘रे ताे वै जापितः
जायते ह जया पशभय एवं वेद’ (बृ. उ. ६-१-६) इित ;

©CHIRANJIBI KHATIWADA िवषयसूची


653 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अावापाेापभेदा वेभेदाे भवित, वेभेदा वाभेदः,
यदेवताभेदादव यागयेित चेत् — नैष दाेषः ; यत
एकयामप वायामेवंजातीयकाे गुणभेद उपपते ; यप
षयाेपसंहाराे न सवित, तथाप ुभृतीनां
पानामीनाम् उभय यभायमानवात् न वाभेदाे
भवतमहित ; न ह षाेडशहणाहणयाेरितरााे भते ।
पठ तेऽप च षाेऽः छदाेगैः — ‘तं ेतं दमताेऽय एव
हरत’ (छा. उ. ५-९-२) इित ; वाजसनेयनत सापादकेषु
पवषु अनुवृायाः समम
ू ादकपनाया िनवृये
‘तयारेवाभवित समसमत्’ (बृ. उ. ६-२-१४) इयाद
समामनत ; स िनयानुवादः ; अथायुपासनाथ एव वादः,
तथाप स गुणः शते छदाेगैरयुपसंहतम् । न च अ
पसंयावराेध अाशः ; सापादकायभाया ह एषा
पसंया िनयानुवादभूता, न वधसमवायनी — इयदाेषः ।
एवं ाणसंवादादवप अधकय गुणय इतराेपसंहाराे न
वयते । न च अावापाेापभेदाेभेदाे वाभेद अाशः,

©CHIRANJIBI KHATIWADA िवषयसूची


654 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कयचेांशय अावापाेापयाेरप भूयसाे वेराशेरभेदावगमात्
। तादैकवमेव ॥२ ॥
362. स्वाध्यायस्य तथात्वेन िह समाचारेऽिधकाराच्च
सववच्च तिन्नयमः ॥३।३।३॥
यदयुम् — अाथवणकानां वां ित
शराेतापेणात् अयेषां च तदनपेणात् वाभेद इित,
तयुयते । वायायय एष धमः, न वायाः ।
कथमदमवगयते ? यतः, तथावेन वायायधमवेन, समाचारे
वेदताेपदेशपरे थे, अाथवणकाः ‘इदमप वेदतवेन
यायातम्’ इित समामनत ; ‘नैतदचीणताेऽधीते’ (मु. उ.
३-२-११) इित च अधकृतवषयादेतछदात् अययनशदा
वाेपिनषदययनधम एव एष इित िनधायते । ननु ‘तेषामेवत
ै ां
वां वदेत शराेतं वधवैत चीणम’् (मु. उ. ३-२-१०)
इित वासंयाेगवणात्, एकैव सव वेित, सयेत
एष धमः — न, ताप एतामित कृतयवमशात् ; कृतवं
च वायाः थवशेषापेम् — इित थवशेषसंयाेयेव
एष धमः । सवव तयम इित िनदशनिनदेशः — यथा च

©CHIRANJIBI KHATIWADA िवषयसूची


655 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवाः स साैयादयः शताैदनपयताः
वेदातराेदतेतायनभसबधात् अाथवणाेदतैकायभसबधा
अाथवणकानामेव िनययते, तथैव अयमप धमः
वायायवशेषसबधात् तैव िनययते । तादयनवं
वैकवम् ॥३ ॥
363. दशर्यित च ॥३।३।४॥
दशयित च वेदाेऽप वैकवं सववेदातेषु वेैकवाेपदेशात्
— ‘सवे वेदा यपदमामनत’ (क. उ. १-२-१५) इित, तथा
‘एतं ेव बचा महयुथे मीमांसत एतमाववयव एतं
महाते छदाेगाः’ इित च । तथा ‘महयं वमुतम्’ (क. उ.
२-३-२) इित काठके उय ईरगुणय भयहेतवय
तैरयके भेददशनिनदायै परामशाे यते — ‘यदा ेवैष
एतदरमतरं कुते । अथ तय भयं भवित । तवेव भयं
वदुषाेऽमवानय’ (तै. उ. २-७-१) इित । तथा वाजसनेयके
ादेशमासपादतय वैानरय छादाेये सवदुपादानम्
— ‘यवेतमेवं ादेशमामभवमानमाानं वैानरमुपाते’
(छा. उ. ५-१८-१) इित । तथा सववेदातययवेन अय

©CHIRANJIBI KHATIWADA िवषयसूची


656 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वहतानामुथादनामयाेपासनवधानाय उपादानात्
ायदशनयायेन उपासनानामप सववेदातययवसः ॥४ ॥
१०२. उपसंहारािधकरणम्
364. उपसंहारोऽथार्भेदािद्विधशेषवत्समाने च ॥३।३।५॥
इदं याेजनसूम् । थते चैवं सववेदातययवे
सववानानाम्, अयाेदतानां वानगुणानाम्, अयाप
समाने वाने उपसंहाराे भवित ; अथाभेदात् — य एव ह
तेषां गुणानामेक अथाे वशवानाेपकारः, स एव अयाप
; उभयाप ह तदेवैकं वानम् ; तादुपसंहारः ।
वधशेषवत् — यथा वधशेषाणामहाेादधमाणाम्, तदेव
एकमहाेाद कम सवेित, अथाभेदात् उपसंहरणम् ;
एवमहाप । यद ह वानभेदाे भवेत्, तताे
वानातरिनबवाुणानाम्, कृितवकृितभावाभावा न
यादुपसंहारः ; वानैकवे त नैवमित । अयैव त
याेजनसूय पः ‘सवाभेदात्’ इयारय भवयित ॥५ ॥
१०३. अन्यथात्वािधकरणम्
365. अन्यथात्वं शब्दािदित चेन्नािवशेषात् ॥३।३।६॥

©CHIRANJIBI KHATIWADA िवषयसूची


657 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वाजसनेयके ‘ते ह देवा ऊचुहतासराय
उथेनाययामेित’ (बृ. उ. १-३-१) ‘ते ह वाचमूचु वं न उाय’
(बृ. उ. १-३-२) इित य, वागादाणान्
असरपाववेन िनदवा, मुयाणपरहः पठ ते — ‘अथ
हेममासयं ाणमूचु वं न उायेित तथेित तेय एष ाण
उदगायत्’ (बृ. उ. १-३-७) इित । तथा छादाेयेऽप ‘त देवा
उथमाजरनेनन
ै ानभभवयामः’ (छा. उ. १-२-१) इित
य, इतरााणान् असरपाववेन िनदवा, तथैव
मुयाणपरहः पठ ते — ‘अथ ह य एवायं मुयः
ाणतमुथमुपासारे’ (छा. उ. १-२-७) इित । उभयाप
च ाणशंसया ाणवावधरयवसीयते । त संशयः —
कम वाभेदः यात्, अाहाेवत् वैकवमित । कं
तावाम् ? पूवेण यायेन वैकवमित । ननु न युं
वैकवम्, मभेदात् ; अयथा ह मते वाजसनेयनः,
अयथा छदाेगाः — ‘वं न उाय’ (बृ. उ. १-३-२) इित
वाजसनेयन उथय कतृवेन ाणमामनत, छदाेगात
उथवेन ‘तमुथमुपासारे ’ (छा. उ. १-२-७) इित,

©CHIRANJIBI KHATIWADA िवषयसूची


658 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तकथं वैकवं यादित चेत् — नैष दाेषः ; न ह एतावता
वशेषेण वैकवम् अपगछित, अवशेषयाप बतरय
तीयमानवात् ; तथा ह — देवासरसामाेपमवम्,
असराययाभायः, उथाेपयासः, वागादसतनम्, तदया
मुयाणयपायः, तया असरववंसनम्
अमलाेिनदशनेन — इयेवं बहवाेऽथा उभयायवशाः
तीयते । वाजसनेयकेऽप च उथसामानाधकरयं ाणय
ुतम् — ‘एष उ वा उथः’ (बृ. उ. १-३-२३) इित ।
ताछादाेयेऽप कतृवं लयतयम् । ता
वैकवमित ॥६ ॥
366. न वा प्रकरणभेदात्परोवरीयस्त्वािदवत् ॥३।३।७॥
न वा वैकवम यायम् ; वाभेद एव अ यायः ।
कात् ? करणभेदात्, मभेदादयथः ; तथा ह इह
मभेदाे यते — छादाेये तावत् —
‘अाेमयेतदरमुथमुपासीत’ (छा. उ. १-१-१)
इयेवमुथावयवय अाेंकारय उपायवं तय,
रसतमवादगुणाेपयायानं त कृवा, अथ

©CHIRANJIBI KHATIWADA िवषयसूची


659 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘खवेतयैवारयाेपयायानं भवित’ (छा. उ. १-१-१०) इित
पुनरप तमेव उथावयवमाेंकारमनुवय, देवासरायायकाारेण
तम् ‘ाणमुथमुपासारे ’ (छा. उ. १-२-२) इयाह ; त
यद उथशदेन सकला भरभेयेत, तया कता उाता
ऋवक्, तत उपमाेपयेत, लणा च सयेत ;
उपमतेण च एकवाे उपसंहारेण भवतयम् ; तात्
अ तावत् उथावयवे अाेंकारे ाणपदयते —
वाजसनेयके त उथशदेन अवयवहणे कारणाभावात् सकलै व
भरावेते ; ‘वं न उाय’ (बृ. उ. १-३-२) इयप तयाः
कता उाता ऋवक् ाणवेन िनयत इित — थानातरम्
। यदप त उथसामानाधकरयं ाणय, तदप उातृवेनैव
ददशयषतय ाणय सवावितपादनाथमित न
वैकवमावहित । सकलभवषय एव च ताप उथशद
इित वैषयम् । न च ाणयाेातृवम् असवेन हेतना
परययते, उथभाववत् उातृभावयाप उपासनाथवेन
उपदयमानवात् ; ाणवीयेणैव च उाता अाैां कराेतीित
नायसवः ; तथा च तैव ावतम् — ‘वाचा च ेव स

©CHIRANJIBI KHATIWADA िवषयसूची


660 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणेन चाेदगायत्’ (बृ. उ. १-३-२४) इित । न च
ववताथभेदेऽवगयमाने वाछायानुकारमाेण
समानाथवमयवसातं युम् ; तथा ह — अयुदयवाे
पशकामवाे च ‘ेधा तड लावभजेे मयमाः युतानये
दाे पुराेडाशमाकपालं कुयात्’ इयादिनदेशसायेऽप,
उपमभेदात् अयुदयवाे देवतापनयाेऽयवसतः,
पशकामवाे त यागवधः — तथा इहाप उपमभेदात्
वाभेदः । पराेवरयवादवत् — यथा
परमायाससायेऽप, ‘अाकाशाे ेवै याे यायानाकाशः
परायणम्’ (छा. उ. १-९-१) ‘स एष पराेवरयानुथः स
एषाेऽनतः’ (बृ. उ. १-९-२) इित पराेवरयवगुणवशम्
उथाेपासनम्
अयादयादगतहरयमुवादगुणवशाेथाेपासनात्
भम् ; न च इतरे तरगुणाेपसंहार एकयामप शाखायाम् —
तत् शाखातरथेवप एवंजातीयकेषु उपासनेवित ॥७ ॥
367. सं�ात�े�दु�मिस्त तु तदिप ॥३।३।८॥

©CHIRANJIBI KHATIWADA िवषयसूची


661 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथाेयेत — संैकवात् वैकवम यायम्,
उथवेयुभयाप एका संेित, तदप नाेपपते ; उं
ेतत् — ‘न वा करणभेदापराेवरयवादवत्’ (. सू. ३-३-
७) इित ; तदेव च अ यायतरम् । ुयरानुगतं ह तत् ।
संैकवं त ुयरबाम् उथशदमायाेगात्
लाैककैयवहतृभपचयते । अत च एतसंैकवं
सभेदेवप पराेवरयवाुपासनेषु — उथवेित ; तथा
सभेदानामप अहाेदशपूणमासादनां
काठकैकथपरपठतानां काठकसंैकवं यते, तथेहाप
भवयित । य त नात कत् एवंजातीयकाे भेदहेतः, त
भवत संैकवात् वैकवम् — यथा संवगवादषु ॥८ ॥
१०४. व्याप्त्यिधकरणम्
368. व्या�े� समञ्जसम् ॥३।३।९॥
‘अाेमयेतदरमुथमुपासीत’ (छा. उ. १-१-१) इय
अराेथशदयाेः सामानाधकरये ूयमाणे
अयासापवादैकववशेषणपाणां ितभासनात् कतमाेऽ पाे
यायः यादित वचारः । त अयासाे नाम — याेवतनाेः

©CHIRANJIBI KHATIWADA िवषयसूची


662 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अिनविततायामेव अयतरबुाै अयतरबुरययते ; यन्
इतरबुरययते, अनुवतत एव तन् तु ः,
अयतेतरबुावप — यथा ना बुावययमानायामप
अनुवतत एव नामबुः, न बुा िनवतते — यथा वा
ितमादषु ववादबुयासः — एवमहाप अरे
उथबुरययेत, उथे वा अरबुरित । अपवादाे नाम
— य कंतिन पूविनवायां मयाबुाै िनतायाम्,
पादुपजायमाना यथाथा बुः पूविनवाया मयाबुेः
िनवितका भवित — यथा देहेयसाते अाबुः, अायेव
अाबुा पाावया ‘तवमस’ (छा. उ. ६-८-७) इयनया
यथाथबुा िनवयते — यथा वा दातबुः
दयाथायबुा िनवयते — एवमहाप अरबुा
उथबुिनवयेत, उथबुा वा अरबुरित । एकवं त
अराेथशदयाेरनितराथवृवम् — यथा जाेमाे
ाणाे भूमदेव इित । वशेषणं पुनः सववेदयापन
अाेमयेतयारय हणसे अाैावशेषय समपणम् —
यथा नीलं यदुपलम् तदानयेित, एवमहाप उथाे य अाेंकारः

©CHIRANJIBI KHATIWADA िवषयसूची


663 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तमुपासीतेित । एवमेतसामानाधकरयवाे वमृयमाने,
एते पाः ितभात ; तायतमिनधारणकारणाभावात्
अिनधारणााै इदमुयते —
याे समसमित । चशदाेऽयं तशदथानिनवेशी
पययावतनयाेजनः । तदह यः पाः सावा इित
पयुदयते ; वशेषणप एवैकाे िनरव इयुपादयते ।
तायासे तावत् — या बुः इतर अययते, तछदय
लणावृवं सयेत, तफलं च कयेत ; ूयत एव फलम्
‘अापयता ह वै कामानां भवित’ (छा. उ. १-१-७) इयाद,
इित चेत् — न, तय अयफलवात् ; अायादफलं ह
तत्, नाेथायासफलम् । अपवादेऽप समानः फलाभावः ।
मयाानिनवृः फलमित चेत्, न ; पुषाथाेपयाेगानवगमात्
; न च कदाचदप अाेंकारात् अाेंकारबुिनवतेत, उथाा
उथबुः ; न चेदं वां वततवितपादनपरम्,
उपासनावधपरवात् । नाप एकवपः सछते ; िनयाेजनं
ह तदा शदयाेारणं यात्, एकेनैव ववताथसमपणात् । न
च हाैवषये अावयववषये वा अरे अाेंकारशदवाये

©CHIRANJIBI KHATIWADA िवषयसूची


664 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उथशदसरत, नाप सकलायाम् सााे तीयायां भाै
उथशदवायायाम् अाेंकारशदसः, येनानितराथता
यात् । परशेषाशेषणपः परगृते, याेः
सववेदसाधारयात् ; सवयायरमह मा स — इयत
उथशदेन अरं वशेयते — कथं नाम उथावयवभूत
अाेंकाराे गृेतेित । नवप पे समाना लणा,
उथशदय अवयवलणाथवात् ; सयमेवमेतत् ;
लणायामप त सकषवकषाै भवत एव ; अयासपे ह
अथातरबुरथातरे िनयत इित वकृा लणा,
वशेषणपे त अवयववचनेन शदेन अवयवः समयत इित
सकृा ; समुदायेषु ह वृाः शदा अवयवेवप वतमाना
ाः पटामादषु । अत याेहेताेः ‘अाेमयेतदरम्’
इयेतय ‘उथम्’ इयेतशेषणमित समसमेतत्,
िनरवमयथः ॥९ ॥
१०५. सवार्भदे ािधकरणम्
369. सवार्भेदादन्यत्रेमे ॥३।३।१०॥

©CHIRANJIBI KHATIWADA िवषयसूची


665 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वाजनां छदाेगानां च ाणसंवादे ैगुणावतय ाणय
उपायवमुम् ; वागादयाेऽप ह त वसवादगुणावता
उाः ; ते च गुणाः ाणे पुनः यपताः — ‘या अहं
वसा वं तसाेऽस’ (बृ. उ. ६-१-१४) इयादना ।
अयेषामप त शाखनां काैषीतकभृतीनां ाणसंवादेषु ‘अथाताे
िनःेयसादानमेता ह वै देवता अहंय
े से ववदमानाः’ (काै. उ.
२-१४) इयेवंजातीयकेषु ाणय ैमुम्, न वमे
वसवादयाेऽप गुणा उाः । त संशयः — कममे
वसवादयाे गुणाः चदुा अयाप अयेरन्, उत
नायेरित । त ां तावत् — नायेरित । कुतः ?
एवंशदसंयाेगात् ; ‘अथाे य एवं वााणे िनःेयसं वदवा’
इित ह त त एवंशदेन वें वत िनवेते ; एवंशद
सहतावलबनः न शाखातरपरपठतम् एवंजातीयकं
गुणजातं शाेित िनवेदयतम् ; तात् वकरणथैरेव
गुणैिनराकावमयेवं ाे याह —
अयेरन् इमे गुणाः चदुा वसवादयः अयाप ।
कुतः ? सवाभेदात् — सवैव तदेव एकं ाणवानमभं

©CHIRANJIBI KHATIWADA िवषयसूची


666 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यभायते, ाणसंवादादसायात् ; अभेदे च वानय
कथम् इमे गुणाः चदुा अय न अयेरन् । ननु एवंशदः
त त भेदेन एवंजातीयकं गुणजातं वेवाय समपयतीयुम्
; अाेयते — यप काैषीतकाणगतेन एवंशदेन
वाजसनेयाणगतं गुणजातम् असंशदतम् असहतवात्,
तथाप तेव वाने वाजसनेयाणगतेन एवंशदेन तत्
संशदतमित — न परशाखागतमप अभवानावबं
गुणजातं वशाखागताशयते ; न चैवं सित ुतहािनः
अुतकपना वा भवित ; एकयामप ह शाखायां ुता गुणाः
ुता एव सव भवत, गुणवताे भेदाभावात् ; न ह देवदः
शाैयादगुणवेन वदेशे सः देशातरं गतः
तेयैरवभावतशाैयादगुणाेऽप अतुणाे भवित ; यथा च त
परचयवशेषात् देशातरे ऽप देवदगुणा वभायते, एवम्
अभयाेगवशेषात् शाखातरे ऽयुपाया गुणाः शाखातरेऽययेरन्
। तादेकधानसबा धमा एकायुयमानाः सवैव
उपसंहतया इित ॥१० ॥
१०६. आनन्दाद्यिधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
667 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
370. आनन्दादयः प्रधानस्य ॥३।३।११॥
वपितपादनपरास ुितषु अानदपवं
वानघनवं सवगतवं सवावमयेवंजातीयका णाे धमाः
चत् केचत् ूयते । तेषु संशयः — कमानदादयाे धमाः
य यावतः ूयते तावत एव त ितपयाः, कं वा सवे
सवेित । त यथाुितवभागं धमितपाै ाायाम्,
इदमुयते — अानदादयः धानय णाे धमाः सवे सव
ितपयाः । कात् ? सवाभेदादेव — सव ह तदेव एकं
धानं वशेयं  न भते ; तात् साविकवं
धमाणाम् — तेनैव पूवाधकरणाेदतेन
देवदशाैयादिनदशनेन ॥११ ॥
ननु एवं सित यशरवादयाेऽप धमाः सवे सव
सयेरन् ; तथा ह तैरयके अानदमयमाानं य
अाायते — ‘तय यमेव शरः । माेदाे दणः पः ।
माेद उरः पः । अानद अाा ।  पुछं िता’ (तै.
उ. २-५-१) इित । अत उरं पठित —

©CHIRANJIBI KHATIWADA िवषयसूची


668 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
371. िप्रयिशरस्त्वाद्यप्राि��पचयापचयौ िह भेदे
॥३।३।१२॥
यशरवादनां धमाणां तैरयके अाातानां नात
अय ािः, यकारणम् — यं माेदः माेद अानद इयेते
— परपरापेया भाेतरापेया च उपचतापचतपा
उपलयते ; उपचयापचयाै च सित भेदे सवतः ; िनभेदं त
 ‘एकमेवातीयम्’ (छा. उ. ६-२-१) इयादुितयः । न
च एते यशरवादयाे धमाः ; काेशधमात एते
इयुपदमाभः ‘अानदमयाेऽयासात्’ (. सू. १-१-१२)
इय । अप च परन् ण चावताराेपायमावेन एते
परकयते, न यवेन ; एवमप सतरामयाािः
यशरवादनाम् । धमात एताकृवा यायमामदम्
अाचायेण दशतम् — यशरवाािरित ; स च यायः
अयेषु िनतेषु धमेषु उपासनायाेपदयमानेषु नेतयः —
संयामवादषु सयकामवादषु च ; तेषु ह सयप उपायय
ण एकवे, मभेदादुपासनाभेदे सित, न अयाेयधमाणाम्
अयाेय ािः ; यथा च े नायाै एकं नृपितमुपासाते —

©CHIRANJIBI KHATIWADA िवषयसूची


669 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
छेण अया चामरेण अया — ताेपायैकवेऽप उपासनभेदाे
धमयवथा च भवित — एवमहापीित । उपचतापचतगुणवं
ह सित भेदयवहारे सगुणे युपपते, न िनगुणे
परण । अताे न सयकामवादनां धमाणां चतानां
सव ािरयथः ॥१२ ॥
372. इतरे त्वथर्सामान्यात् ॥३।३।१३॥
इतरे त अानदादयाे धमा वपितपादनायैव
उयमानाः, अथसामायात् ितपाय णाे धमण एकवात्,
सवे सव तीयेरित वैषयम् — ितपमायाेजना ह ते
इित ॥१३ ॥
१०७. आध्यानािधकरणम्
373. आध्यानाय प्रयोजनाभावात् ॥३।३।१४॥
काठके ह पठ ते — ‘इयेयः परा था अथे य परं
मनः । मनसत परा बुः’ (क. उ. १-३-१०) इयारय
‘पुषा परं कसा काा सा परा गितः’ (क. उ. १-३-११)
इित । त संशयः — कममे सवे एव अथादयः ततततः
परवेन ितपाते, उत पुष एव एयः सवेयः परः ितपात

©CHIRANJIBI KHATIWADA िवषयसूची


670 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित । त तावत् सवेषामेवैषां परवेन ितपादनमित भवित
मितः ; तथा ह ूयते — इदमापरम्, इदमापरमित ।
ननु बवथेषु परवेन ितपपादयषतेषु वाभेदः यात् ; नैष
दाेषः, वाबवाेपपेः ; बयेव ह एतािन वाािन भवत
बनथान् परवाेपेतान् ितपादयतम् । तात् येकमेषां
परवितपादनमयेवं ाे ूमः —
पुष एव ह एयः सवेयः परः ितपात इित युम्, न
येकमेषां परवितपादनम् । कात् ? याेजनाभावात् ; न
ह इतरे षु परवेन ितपेषु कयाेजनं यते, ूयते वा ;
पुषे त इयादयः परन् सवानथातातीते ितपे यते
याेजनम्, माेसः ; तथा च ुितः — ‘िनचाय तं
मृयुमुखामुयते’ (क. उ. १-३-१५) इित । अप च
परितषेधेन कााशदेन च पुषवषयमादरं दशयन्
पुषितपयथैव पूवापरवाहाेरित दशयित । अायानायेित
— अायानपूवकाय सयदशनायेयथः ; सयदशनाथमेव ह
इह अायानमुपदयते, न त अायानमेव वधानम् ॥१४ ॥
374. आत्मशब्दाच्च ॥३।३।१५॥
©CHIRANJIBI KHATIWADA िवषयसूची
671 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इत पुषितपयथैव इयमयादवाहाेः,
यकारणम् ‘एष सवेषु भूतेषु गूढाेा न काशते । यते
वयया बुा सूया सूदशभः’ (क. उ. १-३-१२) इित
कृतं पुषम् अाेयाह ; अत अनावमतरे षां
ववतमित गयते ; तयैव च दुवानतां संकृतमितगयतां
च दशयित ; तानायैव च — ‘यछे ानसी ाः’ (क. उ.
१-३-१३) इित अायानं वदधाित । तत् यायातम्
‘अानुमािनकमयेकेषाम्’ (. सू. १-४-१) इय । एवम्
अनेककार अाशयाितशयः ुतेः पुषे लयते, नेतरे षु । अप
च ‘साेऽवनः पारमााेित तणाेः परमं पदम्’ (क. उ. १-३-९)
इयुे, कं तत् अवनः पारं वणाेः परमं
पदमययामाकाायाम् इयानुमणात् परमपदितपयथ
एवायम् अााय इयवसीयते ॥१५ ॥
१०८. आत्मगहृ ीत्यिधकरणम्
375. आत्मगृहीित�रतरवदु�रात् ॥३।३।१६॥
एेतरे यके ूयते — ‘अाा वा इदमेक एवा
अासीायकन मषस ईत लाेका सृजा इित’ (एे. उ.

©CHIRANJIBI KHATIWADA िवषयसूची


672 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१-१-१) ‘स इमाँाेकानसृजतााे मरचीमरमापः’ (एे. उ. १-१-
२) इयाद । त संशयः — कं पर एवाा इह
अाशदेनाभलयते, उत अयः कदित । कं तावाम् ?
न परमाा इह अाशदाभलयाे भवतमहतीित । कात् ?
वाावयदशनात् । ननु वाावयः सतरां परमावषयाे
यते, ागुपेः अाैकवावधारणात्,
ईणपूवकृ ववचना ; नेयुयते, लाेकसृवचनात् —
परमािन ह र परगृमाणे, महाभूतसृः अादाै वया
; लाेकसृत इह अादावुयते ; लाेका
महाभूतसवेशवशेषाः ; तथा च अःभृतीन् लाेकवेनैव
िनवीित — ‘अदाेऽः परेण दवम्’ (एे. उ. १-१-२)
इयादना । लाेकसृ परमेराधतेन अपरे ण
केनचदरे ण यत इित ुितृयाेपलयते ; तथा ह
ुितभवित — ‘अाैवद
े म अासीपुषवधः’ (बृ. उ. १-४-१)
इयाा ; ृितरप — ‘स वै शरर थमः स वै पुष उयते
। अादकता स भूतानां ाे समवतत’ इित ; एेतरे यणाेऽप
‘अथाताे रेतसः सृः जापते रे ताे देवाः’ इय पूवकरणे

©CHIRANJIBI KHATIWADA िवषयसूची


673 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जापितकतृकां वचां सृमामनत ; अाशदाेऽप
तयुयमानाे यते — ‘अाैवेदम अासीपुषवधः’
(बृ. उ. १-४-१) इय । एकवावधारणमप ागुपेः
ववकारापेमुपपते ; ईणमप तय
चेतनवायुपगमादुपपम् । अप च ‘तायाे गामानयत्’
‘तायाेऽमानयत्’ ‘तायः पुषमानयत्’ ‘ता अवन्’
इयेवंजातीयकाे भूयान् यापारवशेषः लाैककेषु वशेषवस
अास सः इहानुगयते । तात् वशेषवानेव कदह
अाा यादयेवं ाे ूमः —
पर एव अाा इह अाशदेन गृते ; इतरवत् — यथा
इतरे षु सृवणेषु ‘ताा एतादान अाकाशः सूतः’
(तै. उ. २-१-१) इयेवमादषु परयानाे हणम्, यथा च
इतरन् लाैककाशदयाेगे यगाैव मुय अाशदेन
गृते — तथा इहाप भवतमहित । य त ‘अाैवद
े म
अासीत्’ (बृ. उ. १-४-१) इयेवमादाै ‘पुषवधः’ (बृ. उ. १-४-
१) इयेवमाद वशेषणातरं ूयते, भवेत् त वशेषवत
अानाे हणम् ; अ पुनः परमाहणानुगुणमेव

©CHIRANJIBI KHATIWADA िवषयसूची


674 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वशेषणमप उरम् उपलयते — ‘स ईत लाेका सृजा
इित’ (एे. उ. १-१-१) ‘स इमाँाेकानसृजत’ (एे. उ. १-१-२)
इयेवमाद ; तात् तयैव हणमित यायम् ॥१६ ॥
376. अन्वयािदित चेत्स्यादवधारणात् ॥३।३।१७॥
वाावयदशनात् न परमाहणमित पुनः यदुम्,
तपरहतयमित — अाेयते — यादवधारणादित ।
भवेदप
ु पं परमानाे हणम् । कात् ? अवधारणात् ;
परमाहणे ह ागुपेराैकवावधारणमासमवकपते ;
अयथा ह अनासं तपरकयेत । लाेकसृवचनं त
ुयतरसमहाभूतसृनतरमित याेजययाम ; यथा
‘तेजाेऽसृजत’ (छा. उ. ६-२-३) इयेतत्
ुयतरसवयायुसृनतरमित अयूयुजम्, एवमहाप ;
ुयतरसाे ह समानवषयाे वशेषः ुयतरे षु उपसंहतयाे
भवित । याेऽप अयं यापारवशेषानुगमः ‘तायाे गामानयत्’
इयेवमादः, साेऽप ववताथावधारणानुगुयेनैव हीतयः ;
न यं सकलः कथाबधाे ववत इित शते वुम्,
तितपाै पुषाथाभावात् ; ावं त इह ववतम् ;

©CHIRANJIBI KHATIWADA िवषयसूची


675 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तथा ह — अःभृतीनां लाेकानां लाेकपालानां चायादनां
सृं शा, करणािन करणायतनं च शररमुपदय, स एव
ा ‘कथं वदं मते यात्’ (एे. उ. १-३-११) इित वीय,
इदं शररं ववेशेित दशयित — ‘स एतमेव सीमानं वदायैत
 या
ारा ापत’ (एे. उ. १-३-१२) इित ; पुन ‘यद
वाचाभयातं यद ाणेनाभाणतम्’ (एे. उ. १-३-११)
इयेवमादना करणयापारववेचनपूवकम् ‘अथ काेऽहम्’ (एे. उ.
१-३-११) इित वीय, ‘स एतमेव पुषं  ततममपयत्’ (एे.
उ. १-३-१३) इित ावदशनमवधारयित ; तथाेपरात् —
‘एष ैष इः’ (एे. उ. ३-१-३) इयादना समतं भेदजातं
सह महाभूतैरनुय, ‘सव तानें ाने िततं ानेाे
लाेकः ा िता ानं ’ (एे. उ. ३-१-३) इित
ावदशनमेव अवधारयित । तात् इह
अागृहीितरयनपवादम् ॥
अपरा याेजना — अागृहीितरतरवदुरात् । वाजसनेयके
‘कतम अाेित याेऽयं वानमयः ाणेषु तयाेितः पुषः’
(बृ. उ. ४-३-७) इयाशदेनाेपय, तयैव

©CHIRANJIBI KHATIWADA िवषयसूची


676 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवसविनमुवितपादनेन ातामवधारयित ; तथा ह
उपसंहरित — ‘स वा एष महानज
अााऽजराेऽमराेऽमृताेऽभयाे ’ (बृ. उ. ४-४-२५) इित ।
छादाेये त ‘सदेव साेयेदम अासीदेकमेवातीयम्’ (छा. उ.
६-२-१) इित अतरेणैवाशदम् उपय उदके ‘स अाा
तवमस’ (छा. उ. ६-८-७) इित तादायमुपदशित । त
संशयः — तयाथवं कमनयाेराानयाेः यात्, अतयाथवं
वेित । अतयाथवमित तावत् ाम्, अतयवादाानयाेः ; न
ह अाानवैषये सित अथसायं युं ितपुम,्
अाानतवादथपरहय ; वाजसनेयके च
अाशदाेपमात् अातवाेपदेश इित गयते ; छादाेये त
उपमवपययात् उपदेशवपययः । ननु छादाेगानामप
अयुदके तादायाेपदेश इयुम् ; सयमुम्,
उपमतवादुपसंहारय, तादायसपः सा — इित मयते
। तथा ाे, अभधीयते — अागृहीितः ‘सदेव साेयेदम
अासीत्’ (छा. उ. ६-२-१) इय छदाेगानामप भवतमहित ;
इतरवत् — यथा ‘कतम अाा’ (बृ. उ. ४-३-७) इय

©CHIRANJIBI KHATIWADA िवषयसूची


677 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वाजसनेयनामागृहीितः, तथैव । कात् ? उरात्
तादायाेपदेशात् । अवयादित चेयादवधारणात् — यदुम्,
उपमावयात् उपमे च अाशदवणाभावात् न
अागृहीितरित, तय कः परहार इित चेत,् साेऽभधीयते —
यादवधारणादित । भवेदप
ु पा इह अागृहीितः, अवधारणात्
; तथा ह — ‘येनाुतꣳ ुतं भवयमतं मतमवातं वातम्’
(छा. उ. ६-१-१) इयेकवानेन सववानमवधाय,
तसपपादयषया ‘सदेव’ इयाह ; त अागृहीताै सयां
सपते ; अयथा ह, याेऽयं मुय अाा स न वात इित,
नैव सववानं सपेत । तथा ागुपेः एकवावधारणम्,
जीवय च अाशदेन परामशः, वापावथायां च
तवभावसपकथनम्, परचाेदनापूवकं च पुनः पुनः
‘तवमस’ (छा. उ. ६-८-७) इयवधारणम् — इित च
सवमेतत् तादायितपादनायामेव अवकपते, न
तादायसपादनायाम् । न च अ उपमतवाेपयासाे
यायः ; न ह उपमे अावसतनम् अनावसतनं वा
अत ; सामायाेपम न वाशेषगतेन वशेषेण वयते,

©CHIRANJIBI KHATIWADA िवषयसूची


678 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वशेषाकावासामायय । सछदाथाेऽप च पयालाेयमानः
न मुयादानाेऽयः सवित, अताेऽयय वतजातय
अारणशदादयाेऽनृतवाेपपेः । अाानवैषयमप
नावयमथवैषयमावहित, ‘अाहर पाम्’ ‘पामाहर’
इयेवमादषु अथसायेऽप तशनात् । तात् एवंजातीयकेषु
वाेषु ितपादनकारभेदेऽप ितपााथाभेद इित सम्
॥१७ ॥
१०९. कायार्ख्यानािधकरणम्
377. कायार्ख्यानादपूवर्म् ॥३।३।१८॥
छदाेगा वाजसनेयन ाणसंवादे ादमयादं ाणय
अमााय, तयैव अापाे वास अामनत ; अनतरं च
छदाेगा अामनत — ‘ताा एतदशयतः
पुरतााेपरााः परदधित’ (छा. उ. ५-२-२) इित ;
वाजसनेयनामनत — ‘ताꣳसः ाेियाः । अशयत
अाचामयशवा चाचामयेतमेव तदनमनं कुवताे मयते’
(बृ. उ. ६-१-१४) ‘तादेवंवदशयाचामेदशवा
चाचामेदेतमेव तदनमनं कुते’ इित । त च अाचमनम्

©CHIRANJIBI KHATIWADA िवषयसूची


679 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अनताचतनं च ाणय तीयते ; तकमुभयमप वधीयते,
उत अाचमनमेव, उत अनताचतनमेवेित वचायते । कं
तावाम् ? उभयमप वधीयत इित । कुतः ?
उभययायवगयमानवात् ; उभयमप च एतत् अपूववात्
वयहम् । अथवा अाचमनमेव वधीयते ; वपा ह
तवधवभः — ‘तादेवंवदशयाचामेदशवा
चाचामेत्’ इित ; तयैव तयथम् अनतासतनमयेवं ाे
ूमः —
न अाचमनय वधेयवमुपपते, कायायानात् — ामेव
ह इदं कायवेन अाचमनं ाययाथ ृितसम्
अवायायते । ननु इयं ुितः तयाः ृतेमूलं यात् ;
नेयुयते, वषयनानावात् ; सामायवषया ह ृितः
पुषमासबं ाययाथमाचमनं ापयित ; ुितत
ाणवाकरणपठता तषयमेव अाचमनं वदधती वदयात्
; न च भवषययाेः ुितृयाेः मूलमूलभावाेऽवकपते ; न
च इयं ुितः ाणवासंयाेग अपूवमाचमनं वधायतीित
शमायतम्, पूवयैव पुषमासंयाेगन अाचमनय इह

©CHIRANJIBI KHATIWADA िवषयसूची


680 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यभायमानवात् ; अत एव च नाेभयवधानम् ; उभयवधाने
च वां भेत ; तात् ामेव अशशषतामशतवतां च
उभयत अाचमनम् अनू, ‘एतमेव तदनमनं कुवताे मयते’
(बृ. उ. ६-१-१४) इित ाणय अनताकरणसपः अनेन
वाेन अाचमनीयावस ाणवासबधवेन अपूव
उपदयते । न च अयमनतावादः अाचमनतयथ इित
यायम्, अाचमनयावधेयवात् । वयं च अनतासपय
वधेयवतीतेः । न च एवं सित एकय अाचमनय उभयाथता
अयुपगता भवित — ाययाथता परधानाथता चेित,
यातरवायुपगमात् — यातरमेव ह अाचमनं नाम
ाययाथ पुषय अयुपगयते ; तदयास त अस
वासःसपनं नाम यातरमेव परधानाथ ाणय
अयुपगयत इयनवम् । अप च ‘यददं का य अा
कृमय अा कटपतेयतेऽम्’ (बृ. उ. ६-१-१४) इय
तावत् न सवाायवहाराेत इित शं वुम्,
अशदवादशवा ; सव त ाणयामित
इयमाेते ; तसाहचया ‘अापाे वासः’ इयाप न

©CHIRANJIBI KHATIWADA िवषयसूची


681 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अपामाचमनं चाेते ; सावेव त अाचमनीयावस
परधानाेत इित युम् ; न ह अधवैशसं सवित ।
अप च अाचामतीित वतमानापदेशवात् नायं शदाे वधमः
। ननु मयत इयप समानं वतमानापदेशवम् ; सयमेव तत्
; अवयवधेये त अयतरन् वासःकायायानात् अपां
वासःसपनमेव अपूव वधीयते ; न अाचमनम् ; पूवव तत्
— इयुपपादतम् । यदयुम् — वपा च अाचमने
वधवभरित, तदप पूवववेनैव अाचमनय युम् ; अत
एव अाचमनयावधसतवात् ‘एतमेव तदनमनं कुवताे
मयते’ इयैव कावाः पयवयत, न अामनत
‘तादेवंवत्’ इयाद ; तात् मायदनानामप पाठे
अाचमनानुवादेन एवंववमेव कृताणवासाेववं वधीयत इित
ितपयम् । याेऽययमयुपगमः — चदाचमनं वधीयताम्,
चासाेवानमित — साेऽप न साधुः, ‘अापाे वासः’
इयादकाया वावृेः सवैकयात् । तात्
वासाेवानमेव इह वधीयते, न अाचमनमित यायम् ॥१८ ॥
११०. समानािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
682 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
378. समान एवं चाभेदात् ॥३।३।१९॥
वाजसनेयशाखायाम् अरहये शाडयनामाता वा
वाता ; त च गुणाः ूयते — ‘स अाानमुपासीत
मनाेमयं ाणशररं भापम्’ इयेवमादयः ; तयामेव शाखायां
बृहदारयके पुनः पठ ते — ‘मनाेमयाेऽयं पुषाे
भाःसयततदये यथा ीहवा यवाे वा स एष
सवयेशानः सवयाधपितः सवमदं शात यददं क’ (बृ.
उ. ५-६-१) इित । त संशयः — कमयम् एका वा
अरहयबृहदारयकयाेः गुणाेपसंहार, उत े इमे वे
गुणानुपसंहारेित । कं तावाम् ? वाभेदः गुणयवथा
चेित । कुतः ? पाैनसात् — भास ह शाखास
अयेतृवेदतृभेदात् पाैनपरहारमालाेय वैकवमयवसाय
एकाितरा गुणा इतराेपसंियते ाणसंवादादषु —
इयुम् ; एकयां पुनः शाखायाम् अयेतृवेदतृभेदाभावात्
अशपरहारे पाैने न वदेशथा एका वा
भवतमहित । न च अ एकमाानं वावधानाथम,् अपरं
गुणवधानाथम् — इित वभागः सवित ; तदा ह अितरा

©CHIRANJIBI KHATIWADA िवषयसूची


683 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एव गुणा इतरेतर च अाायेरन्, न समानाः ; समाना अप
त उभयाायते मनाेमयवादयः । तात् नायाेयगुणाेपसंहार
इयेवं ाे ूमहे —
यथा भास शाखास वैकवं गुणाेपसंहार भवित
एवमेकयामप शाखायां भवतमहित, उपायाभेदात् । तदेव ह
 मनाेमयवादगुणकम् उभयाप उपायम् अभं
यभजानीमः ; उपायं च पं वायाः ; न च वमाने
पाभेदे वाभेदमयवसातं शमः ; नाप वाभेदे
गुणयवथानम् । ननु पाैनसात् वाभेदाेऽयवसतः ;
नेयुयते, अथवभागाेपपेः — एकं ह अाानं
वावधानाथम्, अपरं गुणवधानाथम् — इित न
काेपपते । ननु एवं सित यदपठतमरहये, तदेव
बृहदारयके पठतयम् — ‘स एष सवयेशानः’ इयाद ; यु
पठतमेव ‘मनाेमयः’ इयाद, त पठतयम् — नैष दाेषः,
तले नैव देशातरपठतवायभानात् ; समानगुणाानेन
ह वकृदेशां शाडयवां यभाय तयाम्
ईशानवाद उपदयते । अयथा ह कथं तयाम् अयं

©CHIRANJIBI KHATIWADA िवषयसूची


684 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गुणवधरभधीयते । अप च अाांशाेपदेशेन अथवित वाे
साते, ाांशपरामशय िनयानुवादतयाप उपपमानवात् न
तले न यभा उपेतं शते । ताद समानायामप
शाखायां वैकवं गुणाेपसंहारेयुपपम् ॥१९ ॥
१११. सम्बन्धािधकरणम्
379. सम्बन्धादेवमन्यत्रािप ॥३।३।२०॥
बृहदारयके ‘सयं ’ (बृ. उ. ५-५-१) इयुपय,
‘तसयमसाै स अादयाे य एष एतडले पुषाे
यायं दणेऽपुषः’ (बृ. उ. ५-५-२) इित तयैव सयय
णः अधदैवतमयां च अायतनवशेषमुपदय,
याितशररवं च सपा, े उपिनषदावादयेते —
‘तयाेपिनषदहः’ इित — अधदैवतम्, ‘तयाेपिनषदहम्’ इित
— अयाम् । त संशयः — कमवभागेनैव उभे अप
उपिनषदावुभयानुसधातये, उत वभागेन — एका
अधदैवतम्, एका अयामित । त सूेणैवाेपमते — यथा
शाडयवायां वभागेनायधीतायां गुणाेपसंहार उः,
एवमयाप एवंजातीयके वषये भवतमहित,

©CHIRANJIBI KHATIWADA िवषयसूची


685 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एकवाभसबधात् — एका ह इयं सयवा अधदैवतम्
अयां च अधीता, उपमाभेदात् यितषपाठा ; कथं
तयामुदताे धमः तयामेव न यात् । याे ाचाये
कदनुगमनादराचाराेदतः, स ामगतेऽरयगते च तयवदेव
भवित । तात् उभयाेरयुपिनषदाेः उभय ािरित ॥२० ॥
एवं ाे, ितवधे —
380. न वा िवशेषात् ॥३।३।२१॥
नैव उभयाेः उभय ािः । कात् ? वशेषात्,
उपासनथानवशेषाेपिनबधादयथः । कथं थानवशेषाेपिनबध
इित, उयते — ‘य एष एतडले पुषः’ (बृ. उ. ५-५-
३) इित ह अाधदैवकं पुषं कृय, ‘तयाेपिनषदहः’ इित
ावयित ; ‘याेऽयं दणेऽपुषः’ (बृ. उ. ५-५-४) इित च
अायाकं पुषं कृय, ‘तयाेपिनषदहम्’ इित ; तयेित च
एतत् सहतावलबनं सवनाम ; तात्
अायतनवशेषयपायेणैव एते उपिनषदावुपदयेते ; कुत
उभयाेभय ािः । ननु एक एवायम् अधदैवतमयां च
पुषः, एकयैव सयय ण अायतनयितपादनात् ;

©CHIRANJIBI KHATIWADA िवषयसूची


686 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सयमेवमेतत् ; एकयाप त अवथावशेषाेपादानेनैव
उपिनषशेषाेपदेशात् तदवथयैव सा भवतमहित ; अत
चायं ातः — सयप अाचायवपानपाये, यत् अाचायय
अासीनय अनुवतनमुम्, न तत् ितताे भवित ; य ितत
उम्, न तदासीनयेित । ामारययाेत
अाचायवपानपायात् तवपानुबय च धमय
ामारयकृतवशेषाभावात् उभय तयवाव इित अातः
सः । तात् यवथा अनयाेपिनषदाेः ॥२१ ॥
381. दशर्यित च ॥३।३।२२॥
अप च एवंजातीयकानां धमाणां यवथेित लदशनं
भवित — ‘तयैतय तदेव पं यदमुय पं यावमुय गेणाै
ताै गेणाै याम ताम’ (छा. उ. १-७-५) इित । कथमय
लवमित ? तदुयते — अयादयथानभेदभान् धमान्
अयाेयनुपसंहायान् पयन् इह अितदेशेन
अादयपुषगता�पादन् अपुषे उपसंहरित — ‘तयैतय
तदेव पम्’ (छा. उ. १-७-५) इयादना । तावितेते
एव एते उपिनषदावित िनणयः ॥२२ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


687 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
११२. सम्भत्ृ यिधकरणम्
382. सम्भिृ तद्युव्याप्त्यिप चातः ॥३।३।२३॥
‘येा वीया सृतािन ाे यें दवमाततान’
इयेवं राणायनीयानां खले षु वीयसृितुिनवेशभृतयाे णाे
वभूतयः पठ ते ; तेषामेव च उपिनषद शाडयवाभृतयाे
वाः पठ ते ; तास वास ता वभूतय
उपसंियेरन्, न वेित वचारणायाम्, सबधादुपसंहारााै
एवं पठित । सृितुयािभृतयाे वभूतयः
शाडयवाभृितषु नाेपसंहतयाः, अत एव च
अायतनवशेषयाेगात् । तथा ह शाडयवायां दयायतनवं
ण उम् — ‘एष म अाातदये’ (छा. उ. ३-१४-३)
इित ; तदेव दहरवायामप — ‘दहरं पुडरकं वेम
दहराेऽतराकाशः’ (छा. उ. ८-१-१) इित ;
उपकाेसलवायां त अयायतनवम् — ‘य एषाेऽण पुषाे
यते’ (छा. उ. ४-१५-१) इित ; एवं त त तत्
अायाकमायतनम् एतास वास तीयते ; अाधदैवत
एता वभूतयः सृितुयािभृतयः ; तासां कुत एतास ािः

©CHIRANJIBI KHATIWADA िवषयसूची


688 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। नवेतावप अाधदैवाे वभूतयः ूयते — ‘यायादवाे
यायानेयाे लाेकेयः’ (छा. उ. ३-१४-३) ‘एष उ एव
भामनीरेष ह सवेष
 ु लाेकेषु भाित’ (छा. उ. ४-१५-४) ‘यावावा
अयमाकाशतावानेषाेऽतदय अाकाश उभे अावापृथवी
अतरे व समाहते’ (छा. उ. ८-१-३) इयेवमााः ; सत च
अया अायतनवशेषहीना अप इह वाः षाेडशकलााः
— सयमेवमेतत् ; तथाय वते वशेषः
सृयानुपसंहारहेतः — समानगुणाानेन ह युपथापतास
वकृदेशावप वास वकृदेशगुणा उपसंियेरित
युम् ; सृयादयत शाडयादवागाेचरा गुणाः
परपरयावृवपवात् न
देशातरवितवायुपथापनमाः । न च सबधमाेण
देशातरवितवायुपथापनमयुयते, वाभेदेऽप तदुपपेः
; एकमप ह  वभूितभेदैरनेकधा उपायत इित थितः,
पराेवरयवादवेददशनात् । तात् वीयसृयादनां
शाडयवादषु अनुपसंहार इित ॥२३ ॥
११३. प�
ु षिवद्यािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
689 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
383. पु�षिवद्यायािमव चेतरेषामनाम्नानात् ॥३।३।२४॥
अत ताडनां पैनां च रहयाणे पुषवा ; त
पुषाे यः कपतः ; तदयमायुः ेधा वभय सवनयं
कपतम् ; अशशषादिन च दादभावेन कपतािन ; अये
च धमात समधगता अाशीमयाेगादयः । तैरयका अप
कत् पुषयं कपयत — ‘तयैवंवदुषाे ययाा
यजमानः ा पी’ (नारा. ८) इयेतेनानुवाकेन । त संशयः
— कमतर उाः पुषयय धमाः तैरयकेषु
उपसंहतयाः, कं वा नाेपसंहतया इित । पुषयवावशेषात्
उपसंहारााै, अाचहे — नाेपसंहतया इित । कात् ?
तूपयभानाभावात् ; तदाहाचायः पुषवायामवेित —
यथा एकेषां शाखनां ताडनां पैनां च पुषवायामाानम्,
नैवम् इतरे षां तैरयाणामाानमत ; तेषां ह
इतरवलणमेव यसपादनं यते,
पीयजमानवेदवेदबहयूपायपृवगानुमणात् । यदप
सवनसपादनं तदप इतरवलणमेव — ‘यातमयदनं
सायं च तािन’ (नारा. ८) इित । यदप कत्

©CHIRANJIBI KHATIWADA िवषयसूची


690 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मरणावभृथवादसामायं, तदप अपीयवात् भूयसा
वैलयेन अभभूयमानं न यभापनमम् । न च
तैरयके पुषय यवं ूयते ; ‘वदुषः’ ‘यय’ इित ह
न च एते समानाधकरणे षाै — वानेव याे यतयेित ;
न ह पुषय मुयं यवमत ; यधकरणे त एते षाै —
वदुषाे याे यतयेित ; भवित ह पुषय मुयाे यसबधः
; सयां च गताै, मुय एवाथ अायतयः, न भाः । ‘अाा
यजमानः’ इित च यजमानवं पुषय िनवन् वैयधकरयेनैव
अय यसबधं दशयित । अप च ‘तयैवं वदुषः’ इित
सवदनुवादुताै सयाम्, पुषय यभावम् अाादनां च
यजमानादभावं ितपसमानय वाभेदः यात् । अप च
ससंयासामावां पुरतादुपदय अनतरम् ‘तयैवं वदुषः’
इयानुमणं पयतः — पूवशेष एव एष अाायः, न वत
इित तीमः ; तथा च एकमेव
फलमुभयाेरयनुवाकयाेपलभामहे — ‘णाे महमानमााेित’
(नारा. ८) इित ; इतरे षां त अनयशेषः पुषवाायः ;
अायुरभवृफलाे साै, ‘स ह षाेडशं वषशतं जीवित च एवं

©CHIRANJIBI KHATIWADA िवषयसूची


691 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेद’ (छा. उ. ३-१६-७) इित समभयाहारात् । तात्
शाखातराधीतानां पुषवाधमाणामाशीमादनामािः
तैरयके ॥२४ ॥
११४. वेधाद्यिधकरणम्
384. वेधाद्यथर्भेदात् ॥३।३।२५॥
अयाथवणकानामुपिनषदारे मसमाायः — ‘सव
वय दयं वय धमनीः वृय शराेऽभवृय िधा
वपृः’ इयाद ; ताडनाम् — ‘देव सवतः सव यम्’
इयादः ; शाटायिननाम् — ‘ेतााे हरतनीलाेऽस’
इयादः ; कठानां तैरयाणां च — ‘शं नाे मः शं वणः’
(तै. उ. १-१-१) इयादः ; वाजसनेयनां त उपिनषदारे
वयाणं पठ ते — ‘देवा ह वै सं िनषेदःु ’ इयाद ;
काैषीतकनामप अाेमाणम् — ‘ वा अाेमाे
ैव तदहणैव ते ाेपयत तेऽमृतवमावत य
एतदहपयत’ इित । कममे सवे वयादयाे माः
वयादिन च कमाण वास उपसंियेरन्, कं वा न
उपसंियेरन् — इित मीमांसामहे । कं तावत् नः ितभाित ?

©CHIRANJIBI KHATIWADA िवषयसूची


692 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उपसंहार एव एषां वावित । कुतः ?
वाधानानामुपिनषथानां समीपे पाठात् । ननु एषां
वाथतया वधानं नाेपलभामहे — बाढम्, अनुपलभमाना अप
त अनुमायामहे, सधसामयात् ; न ह सधेः अथववे
सवित, अकादसावनायतं युः । ननु नैषां माणां
वावषयं कसामय पयामः । कथं च वयादिन
कमाण अयाथवेनैव विनयुािन सत वाथवेनाप
ितपेमहीित । नैष दाेषः ; सामय तावत् माणां
वावषयमप कत् शं कपयतम्, दयादसतनात् ;
दयादिन ह ायेण उपासनेषु अायतनादभावेनाेपदािन ;
तारे ण च ‘दयं वय’ इयेवंजातीयकानां माणाम्
उपपमुपासनावम् ;  उपासनेवप मविनयाेगः —
‘भूः पेऽमुनाऽमुनाऽमुना’ (छा. उ. ३-१५-३) इयेवमादः ;
तथा वयादनां कमणाम् अयाप विनयुानां सताम्
अवाे वास विनयाेगः — वाजपेय इव बृहपितसवय
— इयेवं ाे ूमः —

©CHIRANJIBI KHATIWADA िवषयसूची


693 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नैषामुपसंहाराे वावित । कात् ? वेधाथभेदात् —
‘दयं वय’ इयेवंजातीयकानां ह माणां येऽथा
दयवेधादयः, भाः अनभसबाः ते उपिनषदुदताभवाभः
; न तेषां ताभः सतं सामयमत । ननु दयय
उपासनेवयुपयाेगात् तारक उपासनासबध उपयतः —
नेयुयते ; दयमासतनय ह एवमुपयाेगः कथदुेयेत
; न च दयमाम माथः ; ‘दयं वय धमनीः वृय’
इयेवंजातीयकाे ह न सकलाे माथाे वाभरभसबयते ;
अभचारवषयाे ेषाेऽथः ; तादाभचारकेण कमणा ‘सव
वय’ इयेतय मयाभसबधः ; तथा ‘देव सवतः सव
यम्’ इयय यसवलवात् येन कमणा अभसबधः ;
तशेषसबधत माणातरादनुसतयः ; एवमयेषामप
माणाम् — केषात् लेन, केषाचनेन,
केषामाणातरेणेयेवम् — अथातरे षु विनयुानाम्,
रहयपठतानामप सताम्, न सधमाेण वाशेषवाेपपः
; दुबलाे ह सधः ुयादय इयुं थमे ते —
‘ुितलवाकरणथानसमायानां समवाये

©CHIRANJIBI KHATIWADA िवषयसूची


694 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पारदाैबयमथवकषात्’ (जै. सू. ३-३-१३) इय । तथा
कमणामप वयादनामय विनयुानां न वाशेषवाेपपः
; न ेषां वाभः सह एेकाय कदत ; वाजपेये त
बृहपितसवय पं विनयाेगातरम् — ‘वाजपेयेनेा
बृहपितसवेन यजेत’ इित ; अप च एकाेऽयं वयः
सकृदुपाे बलयसा माणेन अय विनयुः न दुबलेन
माणेन अयाप विनयाेगमहित ; अगृमाणवशेषवे ह
माणयाेः एवं यात् ; न त बलवदबलवताेः
माणयाेरगृमाणवशेषता सवित, बलवदबलवववशेषादेव ।
तात् एवंजातीयकानां माणां कमणां वा न सधपाठमाेण
वाशेषवमाशतयम् ; अरयानुवचनादधमसामायाु
सधपाठ इित संताेयम् ॥
२५ ॥
११५. हान्यिधकरणम्
385. हानौ
तूपायनशब्दशेषत्वात्कुशाच्छन्दस्तुत्युपगानव�दु�म्
॥३।३।२६॥

©CHIRANJIBI KHATIWADA िवषयसूची


695 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अत ताडनां ुितः — ‘अ इव राेमाण वधूय पापं
च इव राहाेमख
ु ामुय धूवा शररमकृतं कृताा
लाेकमभसवाम’ (छा. उ. ८-१३-१) इित ; तथा
अाथवणकानाम् — ‘तदा वापुयपापे वधूय िनरनः परमं
सायमुपैित’ (मु. उ. ३-२-८) इित ; तथा शाटायिननः पठत
— ‘तय पुा दायमुपयत सदः साधुकृयां षतः
पापकृयाम्’ इित ; तथैव काैषीतकनः — ‘तसकृतदुकृते
वधूनुते तय या ातयः सकृतमुपययया दुकृतम्’ इित
। तदह चत् सकृतदुकृतयाेहानं ूयते ; चयाेरेव
वभागेन यैरयैाेपायनम् ; चु उभयमप हानमुपायनं च
; ताेभयं ूयते त तावत् न कयमत ;
यायुपायनमेव ूयते, न हानम्, तायथादेव हानं सपतित,
अयैराीययाेः सकृतदुकृतयाेपेयमानयाेः
अावयकवाानय ; य त हानमेव ूयते, नाेपायनम् —
ताेपायनं सपतेा, न वेित वचकसायाम् —
अवणादसपातः, वातरगाेचरवा शाखातरयय
वणय । अप च अाकतृकं सकृतदुकृतयाेहानम् ;

©CHIRANJIBI KHATIWADA िवषयसूची


696 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
परकतृकं त उपायनम् ; तयाेरसयावयकभावे, कथं
हानेनाेपायनमायेत ? तादसपाताे हानावुपायनयेित ॥
अयां ााै पठित — हानावित । हानाै त एतयां
केवलायामप ूयमाणायाम् उपायनं सपिततमहित ;
तछे षवात् — हानशदशेषाे ह उपायनशदः समधगतः
काैषीतकरहये ; तादय केवलहानवणेऽयुपायनानुवृः
। यदुम् — अवणात् वातरगाेचरवात् अनावयकवा
असपात इित, तदुयते — भवेदेषा यवथाेः, यनुेयं
कदय ुतम् अय िननीयेत ; न वह हानमुपायनं वा
अनुेयवेन सयते ; वातयथ त अनयाेः सतनम् —
इथं महाभागा वा, यसामयादय वदुषः सकृतदुकृते
संसारकारणभूते वधूयेते, ते च अय स
ु स िनवशेते इित ;
तयथे च असंकतने, हानानतरभाववेनाेपायनय,
चतवात् अयाप हानुतावुपायनानुवृं मयते —
तितकषलाभाय । सा च अथवादातरापेा
अथवादातरवृः — ‘एकवंशाे वा इताेऽसावादयः’ (छा. उ.
२-१०-५) इयेवमादषु । कथं ह इह एकवंशता

©CHIRANJIBI KHATIWADA िवषयसूची


697 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अादययाभधीयेत, अनपेयमाणेऽथवादातरे — ‘ादश
मासाः पतवय इमे लाेका असावादय एकवंशः’ इयन्
। तथा ‘िु भाै भवतः सेयवाय’ इयेवमादवादेषु ‘इयं वै
िु प्’ इयेवमाथवादातरापेा यते । वातयथवा
अयाेपायनवादय, कथमयदये सकृतदुकृते अयैपेयेते इित
नातीवाभिनवेयम् । उपायनशदशेषवादित च शदशदं
समुारयन् तयथामेव हानावुपायनानुवृं सूचयित ;
गुणाेपसंहारववायां ह उपायनाथयैव हानावनुवृं ूयात् ।
तात् गुणाेपसंहारवचारसेन तयुपसंहारदशनाथमदं
सूम् । कुशाछदतयुपगानवदित उपमाेपादानम् ; तथा —
भावनाम् ‘कुशा वानपयाः थ ता मा पात’ इयेतगमे
कुशानामवशेषेण वनपितयाेिनववणे, शाटायिननाम्
‘अाैदु बराः’ इित वशेषवचनात् अाैदु बयः कुशा अाीयते ;
यथा च चत् देवासरछदसामवशेषेण पाैवापयसे,
देवछदांस पूवाणीित पैाानातीयते ; यथा च
षाेडशताेे केषाकालावशेषााै, ‘समयायुषते सूये’
इयाचुतेः कालवशेषितपः ; यथैव च अवशेषेणाेपगानं

©CHIRANJIBI KHATIWADA िवषयसूची


698 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
केचसमामनत वशेषेण भावनः — यथा एतेषु कुशादषु
ुयतरगतवशेषावयः, एवं हानावयुपायनावय इयथः ।
ुयतरकृतं ह वशेषं ुयतरे ऽनयुपगछतः सवैव वकपः
यात् ; स च अयायः सयां गताै ; तदुं ादशलयाम्
— ‘अप त वाशेषवादतरपयुदासः याितषेधे वकपः
यात्’ इित ॥
अथवा एतावेव वधूननुितषु एतेन सूेण
एततयतयम् — कमनेन वधूननवचनेन
सकृतदुकृतयाेहानमभधीयते, कं वा अथातरमित । त च
एवं ापयतयम् — न हानं वधूननमभधीयते, ‘धूञ् कपने’
इित रणात्, ‘दाेधूयते वजााण’ इित च वायुना
चायमानेषु वजाेषु याेगदशनात् ; तात् चालनं
वधूननमभधीयते ; चालनं त सकृतदुकृतयाेः ककालं
फलितबधनात् — इयेवं ापय, ितवयम् — हानावेव
एष वधूननशदाे विततमहित, उपायनशदशेषवात् ; न ह
परपरहभूतयाेः सकृतदुकृतयाेः अहीणयाेः परै पायनं
सवित ; यप इदं परकययाेः सकृतदुकृतयाेः परै पायनं

©CHIRANJIBI KHATIWADA िवषयसूची


699 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
न अासं सायते, तथाप तसतनाावत् तदानुगुयेन
हानमेव वधूननं नामेित िनणेतं शते । चदप च इदं
वधूननसधावुपायनं ूयमाणं कुशाछदतयुपगानवत्
वधूननुया सवापेयमाणं साविकं िनणयकारणं सपते ।
न च चालनं वजावत् सकृतदुकृतयाेमुयं सवित,
अयवात् । अ राेमाण वधूवानः यजन् रजः सहैव तेन
राेमायप जीणािन शातयित — ‘अ इव राेमाण वधूय
पापम्’ (छा. उ. ८-१३-१) इित च ाणम् ;
अनेकाथवायुपगमा धातूनां न रणवराेधः । तदुमित
यायातम् ॥२६ ॥
११६. साम्परायािधकरणम्
386. साम्पराये ततर्व्याभावा�था �न्ये ॥३।३।२७॥
देवयानेन पथा पयथं  अभथतय यविन
सकृतदुकृतयाेवयाेगं काैषीतकनः पयवायामामनत —
‘स एतं देवयानं पथानमासाालाेकमागछित’ (काै. उ. १-
३) इयुपय, ‘स अागछित वराजं नदं तां मनसैवायेित
तसकृतदुकृते वधूनत
ु ’े (काै. उ. १-४) इित । तत् कं

©CHIRANJIBI KHATIWADA िवषयसूची


700 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यथाुतं यवयेव वयाेगवचनं ितपयम्, अाहाेवत्
अादावेव देहादपसपणे — इित वचारणायाम्, ुितामायात्
यथाुित ितपसाै, पठित — सापराय इित । सापराये
गमन एव देहादपसपणे, इदं वासामयासकृतदुकृतहानं
भवित — इित ितजानीते ; हेतं च अाचे —
ततयाभावादित ; न ह वदुषः सपरेतय वया 
संेसतः अतराले सकृतदुकृतायां कायमत, यदथ
कितचणानीणे ते कपेयाताम् । वावफलवा
वासामयेन तयाेः यः ; स च यदैव वा फलाभमुखी
तदैव भवतमहित । तात् ागेव सन् अयं सकृतदुकृतयः
पापठ ते । तथा ह अयेऽप शाखनः ताडनः
शाटायिनन ागवथायामेव सकृतदुकृतहानमामनत —
‘अ इव राेमाण वधूय पापम्’ (छा. उ. ८-१३-१) इित,
‘तय पुा दायमुपयत सदः साधुकृयां षतः पापकृयाम्’
इित च ॥२७ ॥
387. छन्दत उभयािवरोधात् ॥३।३।२८॥

©CHIRANJIBI KHATIWADA िवषयसूची


701 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यद च देहादपसृय देवयानेन पथा थतय अधपथे
सकृतदुकृतयाेऽयुपगयेत, ततः पितते देहे
यमिनयमवायासाकय सकृतदुकृतयहेताेः पुषयय
इछाताेऽनुानानुपपेः अनुपपरेव तेतकय
सकृतदुकृतयय यात् ; तात् पूवमेव साधकावथायां
छदताेऽनुानं तय यात्, तपूवकं च सकृतदुकृतहानम् —
इित यम् ; एवं िनमनैमकयाेपपः
ताडशाटायिनुयाे सितरित ॥२८ ॥
११७. गतेरथर्व�वािधकरणम्
388. गतेरथर्व�वमुभयथाऽन्यथा िह िवरोधः ॥३।३।२९॥
चत् पुयपापापहानसधाै देवयानः पथाः ूयते, च
; त संशयः — कं हानाववशेषेणैव देवयानः पथाः
सपतेत्, उत वभागेन चसपतेत् चेित । यथा तावत्
हानाववशेषेणैव उपायनानुवृा एवं देवयानानुवृरप
भवतमहतीययां ााै, अाचहे — गतेः देवयानय पथः,
अथववम्, उभयथा वभागेन भवतमहित — चदथवती गितः
चेित ; न अवशेषेण । अयथा ह अवशेषेणैव एतयां

©CHIRANJIBI KHATIWADA िवषयसूची


702 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गतावयमाणायां वराेधः यात् — ‘पुयपापे वधूय
िनरनः परमं सायमुपैित’ (मु. उ. ३-१-३) इययां ुताै
देशातरापणी गितवयेत ; कथं ह िनरनाेऽगता देशातरं
गछे त् ; गतयं च परमं सायं न देशातरायायम् —
इयानथमेवा गतेमयामहे ॥२९ ॥
389. उपपन्नस्तल्ल�णाथ�पलब्धेल�कवत् ॥३।३।३०॥
उपपायम् उभयथाभावः — चदथवती गितः चेित
; तणाथाेपलधेः — गितकारणभूताेऽथः पयवादषु
सगुणेषु उपासनेषु उपलयते ; त ह पयाराेहणम्, पयथेन
णा सह संवदनम्, वशगधादाि — इयेवमाद ब
देशातरायायं फलं ूयते ; त अथवती गितः ; न त
सयदशने तणाथाेपलधरत ; न ह
अाैकवदशनामाकामानाम् इहैव दधाशेषेशबीजानाम्
अारधभाेगकमाशयपणयितरे केण अपेतयं कदत ;
त अनथका गितः । लाेकव एष वभागाे यः — यथा
लाेके ामााै देशातरापणः पथा अपेयते, न अाराेयााै,

©CHIRANJIBI KHATIWADA िवषयसूची


703 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवमहापीित । भूय एनं वभागं चतथायाये
िनपुणतरमुपपादययामः ॥३० ॥
११८. अिनयमािधकरणम्
390. अिनयमः सवार्सामिवरोधः शब्दानुमानाभ्याम्
॥३।३।३१॥
सगुणास वास गितरथवती, न िनगुणायां
परमावायाम् — इयुम् ; सगुणावप वास
कासचितः ूयते — यथा पयवायाम् उपकाेसलवायां
पावायां दहरवायामित ; न अयास — यथा
मधुवायां शाडयवायां षाेडशकलवायां
वैानरवायामित । त संशयः — कं यावेषा गितः ूयते,
तावेव िनययेत ; उत अिनयमेन सवाभरे व
एवंजातीयकाभवाभरभसबयेतेित । कं तावाम् ?
िनयम इित ; यैव ूयते, तैव भवतमहित, करणय
िनयामकवात् ; यय अूयमाणाप गितः वातरं गछे त्,
ुयादनां ामायं हीयेत, सवय सवाथवसात् । अप च
अचरादका एकैव गितः उपकाेसलवायां पावायां च

©CHIRANJIBI KHATIWADA िवषयसूची


704 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तयवपठ ते ; तत् सवाथवेऽनथकं पुनवचनं यात् ।
तायम इयेवं ाे पठित —
अिनयम इित । सवासामेव अयुदयािफलानां सगुणानां
वानाम् अवशेषेण एषा देवयानाया गितभवतमहित । ननु
अिनयमायुपगमे करणवराेध उः — नैषाेऽत वराेधः ;
शदानुमानायां ुितृितयामयथः ; तथा ह ुितः — ‘त
इथं वदुः’ (छा. उ. ५-१०-१) इित पावावतां देवयानं
पथानमवतारयती ‘ये चेमऽ
े रये ा तप इयुपासते’ (छा. उ.
५-१०-१) इित वातरशीलनामप पावावः
समानमागतां गमयित । कथं पुनरवगयते —
वातरशीलनामयं गितरित ? ननु ातपःपरायणानामेव
यात्, तावणात् — नैष दाेषः ; न ह केवलायां
ातपाेयाम् अतरे ण वाबलम् एषा गितल यते — ‘वया
तदाराेहत य कामाः परागताः । न त दणा यत
नावांसतपवनः’ इित ुयतरात् ; तात् इह
ातपाेयां वातराेपलणम् । वाजसनेयनत
पावाधकारे ऽधीयते — ‘य एवमेतदुये चामी अरये

©CHIRANJIBI KHATIWADA िवषयसूची


705 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाꣳ सयमुपासते’ (बृ. उ. ६-२-१५) इित ; त ालवाे ये
सयं ाेपासते इित यायेयम्, सयशदय ण
असकृयुवात् । पावावदां च इथंवयैव
उपावात्, वातरपरायणानामेव एतदुपादानं यायम् । ‘अथ
य एताै पथानाै न वदुते कटाः पता यददं ददशूकम्’ (बृ.
उ. ६-२-१६) इित च मागयानां कामधाेगितं गमयती
ुितः देवयानपतृयाणयाेरेव एनान् अतभावयित । ताप
वावशेषादेषां देवयानितपः । ृितरप — ‘शकृणे
गती ेते जगतः शाते मते । एकया यायनावृमययावतते
पुनः’ (भ. गी. ८-२६) इित । यपुनः देवयानय पथाे
राानम् उपकाेसलवायां पावायां च, तत् उभयाप
अनुचतनाथम् । तादिनयमः ॥३१ ॥
११९. यावदिधकारािधकरणम्
391. यावदिधकारमविस्थितरािधका�रकाणाम् ॥३।३।३२॥
वदुषाे वतमानदेहपातानतरं देहातरमुपते, न वा —
इित चयते । ननु वायाः साधनभूतायाः सपाै
कैवयिनवृः यात् न वेित नेयं चता उपपते ; न ह

©CHIRANJIBI KHATIWADA िवषयसूची


706 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पाकसाधनसपाै, अाेदनाे भवेत् न वेित चता सवित ;
नाप भुानः तृयेत् न वेित चयते — उपपा त इयं चता,
वदामप केषात् इितहासपुराणयाेदेहातराेपदशनात् ;
तथा ह — अपातरतमा नाम वेदाचायः पुराणषः
वणुिनयाेगात् कलापरयाेः सधाै कृणैपायनः सबभूवेित
रत ; वस णाे मानसः पुः सन्
िनमशापादपगतपूवदेहः पुनादेशाावणायां सबभूवेित ;
भृवादनामप ण एव मानसपुाणां वाणे ये पुनपः
यते ; सनकुमाराेऽप ण एव मानसः पुः वयं ाय
वरदानात् कदवेन ादुबभूव ; एवमेव दनारदभृतीनां
भूयसी देहातराेपः कयते तेन तेन िनमेन ृताै ।
ुतावप माथवादयाेः ायेणाेपलयते । ते च केचत् पितते
पूवदेहे देहातरमाददते, केचु थत एव तन्
याेगैयवशात् अनेकदेहादानयायेन । सवे च एते
समधगतसकलवेदाथाः यते । तत् एतेषां
देहातराेपदशनात् ां वायाः पाकं माेहेतवम्,
अहेतवं वेित ॥

©CHIRANJIBI KHATIWADA िवषयसूची


707 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अत उरमुयते — न, तेषाम् अपातरतमःभृतीनां
वेदवतनादषु लाेकथितहेतवधकारे षु िनयुानाम्
अधकारतवाथतेः । यथासाै भगवासवता सहयुगपयतं
जगताेऽधकारं चरवा तदवसाने उदयातमयवजतं
कैवयमनुभवित — ‘अथ तत ऊव उदेय नैवाेदेता
नातमेतैकल एव मये थाता’ (छा. उ. ३-११-१) इित ुतःे ;
यथा च वतमाना वदः अारधभाेगये कैवयमनुभवत —
‘तय तावदेव चरं याव वमाेयेऽथ सपये’ (छा. उ. ६-
१४-२) इित ुतेः — एवम् अपातरतमःभृतयाेऽपीराः
परमेरे ण तेषु तेवधकारे षु िनयुाः सतः सयप सयदशने
कैवयहेताै अीणकमणाे यावदधकारमवितते, तदवसाने च
अपवृयत इयवम् । सकृवृमेव ह ते फलदानाय
कमाशयमितवाहयतः, वातयेणैव गृहादव गृहातरम्
अयमयं देहं सरतः वाधकारिनवतनाय, अपरमुषतृतय
एव देहेयकृितवशवात् िनमाय देहान् युगपत् मेण वा
अधितत । न च एते जाितरा इयुयते — त एवैते इित
ृितसेः । यथा ह सलभा नाम वादनी जनकेन

©CHIRANJIBI KHATIWADA िवषयसूची


708 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ववदतकामा युदय वं देहम्, जानकं देहमावय, यु तेन,
पात् वमेव देहमाववेश — इित यते । यद ह उपयुे
सकृवृे कमण कमातरं देहातरारकारणमावभवेत्, ततः
अयदयदधबीजं कमातरं तदेव सयेतेित वायाः
पाकं माेहेतवम् अहेतवं वा शेत ; न त इयमाशा
युा, ानाकमबीजदाहय ुितृितसवात् । तथा ह
ुितः — ‘भते दयथछते सवसंशयाः । ीयते
चाय कमाण ते परावरे’ (मु. उ. २-२-८) इित,
‘ृितले सवथीनां वमाेः’ (छा. उ. ७-२६-२) इित
चैवमाा । ृितरप — ‘यथैधांस
समाेऽभसाकुतेऽजुन
 । ानाः सवकमाण
भसाकुते तथा’ (भ. गी. ४-३७) इित,
‘बीजाययुपदधािन न राेहत यथा पुनः । ानदधैतथा
ेशैनाा सपते पुनः’ इित चैवमाा । न च
अवादेशदाहे सित ेशबीजय कमाशयय एकदेशदाहः
एकदेशराेह इयुपपते ; न ह अदधय शालबीजय
एकदेशराेहाे यते ; वृफलय त कमाशयय मुेषाेरव

©CHIRANJIBI KHATIWADA िवषयसूची


709 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेगयात् िनवृः, ‘तय तावदेव चरम्’ (छा. उ. ६-१४-२)
इित शररपातावधेपकरणात् । तादुपपा यावदधकारम्
अाधकारकाणामवथितः । न च ानफलय अनैकातकता ;
तथा च ुितः अवशेषेणैव सवेषां ानााें दशयित — ‘ताे
याे देवानां यबुयत स एव तदभवथषीणां तथा मनुयाणाम्’
(बृ. उ. १-४-१०) इित । ानातरेषु च एेयादफले वासाः
युमहषयः ; ते पादैययदशनेन िनवणाः परमााने
परिनाय कैवयं ापुरयुपपते — ‘णा सह ते सवे
साे ितसरे । परयाते कृताानः वशत परं पदम्’
इित रणात् । यफलवा ानय फलवरहाशानुपपः
; कमफले ह वगादावनुभवानाढे यादाशा भवेा न वेित ;
अनुभवाढं त ानफलम् — ‘यसाादपराेा’ (बृ. उ. ३-
४-१) इित ुतेः, ‘तवमस’ (छा. उ. ६-८-७) इित
सवदुपदेशात् ; न ह ‘तवमस’ इयय वाय अथः —
तत् वं मृताे भवयतीित — एवं परणेतं शः ।
‘तैतपयृषवामदेवः ितपेदेऽहं मनुरभवꣳ सूय
 ’ (बृ. उ.

©CHIRANJIBI KHATIWADA िवषयसूची


710 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१-४-१०) इित च सयदशनकालमेव तफलं सवावं दशयित
। तात् एेकातक वदुषः कैवयसः ॥३२ ॥
१२०. अ�रध्यिधकरणम्
392. अ�रिधयां त्ववरोधः
सामान्यतद्भावाभ्यामौपसदव�दु�म् ॥३।३।३३॥
वाजसनेयके ूयते — ‘एतै तदरं गाग ाणा
अभवदयथूलमनववमदघमलाेहतमेहम्’ (बृ. उ. ३-८-
८) इयाद ; तथा अाथवणे ूयते — ‘अथ परा यया
तदरमधगयते यदेयमामगाेमवणम’् (मु. उ. १-१-५)
इयाद ; तथैव अयाप वशेषिनराकरणारे ण अरं परं 
ायते ; त च चत् केचत् अितरा वशेषाः ितषयते
; तासां वशेषितषेधबुनां कं सवासां सव ािः, उत
यवथेित संशये, ुितवभागात् यवथाााै, उयते —
अरवषयात वशेषितषेधबुयः सवाः सवावराेयाः,
सामायतावायाम् — समानाे ह सव वशेषिनराकरणपाे
ितपादनकारः ; तदेव च सव ितपां  अभं
यभायते ; त कमित अय कृता बुयः अय न युः

©CHIRANJIBI KHATIWADA िवषयसूची


711 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। तथा च ‘अानदादयः धानय’ (. सू. ३-३-११) इय
यायातम् ; त वधपाण वशेषणािन चततािन, इह
ितषेधपाणीित वशेषः ; पाथायं चताभेदः ।
अाैपसदवदित िनदशनम् ; यथा जामदयेऽहीने
पुराेडाशनीषूपसस चाेदतास, पुराेडाशदानमाणाम् ‘अे
वेहाें वेरवरम्’ इयेवमादनाम् उातृवेदाेपानामप
अवयुभरभसबधाे भवित, अवयुकतृकवापुराेडाशदानय,
धानतवााानाम् — एवमहाप अरतवात्
तशेषणानां य चदयुपानाम् अरेण सवाभसबध
इयथः । तदुं थमे काडे — ‘गुणमुययितमे
तदथवाुयेन वेदसंयाेगः’ (जै. सू. ३-३-८) इय ॥३३ ॥
१२१. इयदिधकरणम्
393. इयदामननात् ॥३।३।३४॥
‘ा सपणा सयुजा सखाया समानं वृं परषवजाते ।
तयाेरयः पपलं वायनयाे अभचाकशीित’ (मु. उ. ३-
१-१) — इययााधकारे ममाथवणकाः ेतातरा
पठत ; तथा कठाः — ‘ऋतं पबताै सकृतय लाेके गुहां

©CHIRANJIBI KHATIWADA िवषयसूची


712 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वाै परमे पराये । छायातपाै वदाे वदत पायाे ये
च िणाचकेताः’ (क. उ. १-३-१) इित । कम वैकवम्,
उत वानानावमित संशयः । कं तावाम् ?
वानानावमित । कुतः ? वशेषदशनात् — ‘ा सपणा’
इय ह एकय भाेृवं यते, एकय च अभाेृवं यते
; ‘ऋतं पबताै’ इय उभयाेरप भाेृवमेव यते ; तत्
वेपं भमानं वां भादयेवं ाे वीित —
वैकवमित । कुतः ? यतः उभयाेरयनयाेमयाेः
इयापरछं वाेपेतं वें पम् अभम् अामनत । ननु
दशताे पभेदः — नेयुयते ; उभावयेताै माै
जीवतीयमीरं ितपादयतः, नाथातरम् । ‘ा सपणा’ इय
तावत् — ‘अनयाे अभचाकशीित’ इयशनायातीतः
परमाा ितपाते ; वाशेषेऽप च स एव ितपामानाे
यते ‘जुं यदा पयययमीशमय महमानम्’ (े. उ. ४-
७) इित ; ‘ऋतं पबताै’ इय त जीवे पबित,
अशनायातीतः परमााप साहचयात् छियायेन
पबतीयुपचयते ; परमाकरणं ह एतत् — ‘अय

©CHIRANJIBI KHATIWADA िवषयसूची


713 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
धमादयाधमात’् (क. उ. १-२-१४) इयुपमात् ; तषय एव
च अाप वाशेषाे भवित — ‘यः सेतर जानानामरं 
यपरम्’ (क. उ. १-३-२) इित । ‘गुहां वावाानाै ह’
(छा. उ. १-२-११) इय च एतपतम् । ताात
वेभेदः ; ता वैकवम् । अप च िवयेतेषु वेदातेषु
पाैवापयालाेचने परमावैव अवगयते ; तादायववयैव
जीवाेपादानम्, नाथातरववया ; न च परमावायां
भेदाभेदवचारावताराेऽतीयुम् । तापाथ एव एष याेगः
; तााधकधमाेपसंहार इित ॥३४ ॥
१२२. अन्तरत्वािधकरणम्
394. अन्तरा भूतग्रामवत्स्वात्मनः ॥३।३।३५॥
‘यसाादपराेा य अाा सवातरः’ (बृ. उ. ३-४-१)
(बृ. उ. ३-५-१) इयेवं ः उषतकहाेलयाेः नैरतयेण
वाजसनेयनः समामनत । त संशयः — वैकवं वा यात्,
वानानावं वेित । वानानावमित तावाम्,
अयाससामयात् ; अयथा ह अयूनानितराथे राानम्
अनथकमेव यात् ; तात् यथा अयासाकमभेदः,

©CHIRANJIBI KHATIWADA िवषयसूची


714 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एवमयासााभेद इयेवं ाे, याह — अतरा
अाानावशेषात् वानः वैकवमित ; सवातराे ह वाा
उभयायवशः पृते, युयते च ; न ह ावाानाै
एकदेहे सवातराै सवतः ; तदा ह एकय अासं
सवातरवमवकपेत, एकय त भूतामवत् नैव सवातरवं
यात् ; यथा च पभूतसमूहे देहे — पृथया अापाेऽतराः,
अतेजाेऽतरमित — सययापेकेऽतरवे, नैव मुयं
सवातरवं भवित, तथेहापीयथः । अथवा भूतामवदित
ुयतरं िनदशयित ; यथा — ‘एकाे देवः सवभत
ू ेषु गूढः
सवयापी सवभत
ू ातराा’ (े. उ. ६-११) इये
समतेषु भूतामेवेक एव सवातर अाा अाायते —
एवमनयाेरप ाणयाेरयथः । तात् वेैात्
वैकवमित ॥३५ ॥
395. अन्यथा भेदानुपपि��रित चेन्नोपदेशान्तरवत्
॥३।३।३६॥
अथ यदुम् — अनयुपगयमाने वाभेदे
अाानभेदानुपपरित, तपरहतयम् ; अाेयते — नायं

©CHIRANJIBI KHATIWADA िवषयसूची


715 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
दाेषः ; उपदेशातरवदुपपेः ; यथा ताडनामुपिनषद षे
पाठके — ‘स अाा तवमस ेतकेताे’ (छा. उ. ६-८-७)
इित नवकृवाेऽयुपदेशे न वाभेदाे भवित, एवमहाप
भवयित । कथं च नवकृवाेऽयुपदेशे वाभेदाे न भवित ?
उपमाेपसंहारायामेकाथतावगमात् — ‘भूय एव मा
भगवावापयत’ (छा. उ. ६-५-४) इित च एकयैवाथय पुनः
पुनः ितपपादयषतवेन उपेपात् अाशातरिनराकरणेन च
असकृदुपदेशाेपपेः । एवमहाप पाभेदात्,
‘अताेऽयदातम’् (बृ. उ. ३-४-२) (बृ. उ. ३-५-१) इित च
परसमायवशेषात् उपमाेपसंहाराै तावदेकाथवषयाै येते ;
‘यदेव साादपराेा’ (बृ. उ. ३-५-१) इित तीये े
एवकारं युानः पूवगतमेवाथम् उरानुकृयमाणं दशयित
; पूवं ाणे कायकरणयितरय अानः सावः
कयते ; उरंत तयैव अशनायादसंसारधमातीतवं
वशेषः कयते — इयेकाथताेपपः । तात् एका वेित
॥३६ ॥
१२३. व्यितहारािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
716 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
396. व्यितहारो िविशंषिन्त हीतरवत् ॥३।३।३७॥
यथा — ‘ताेऽहं साेऽसाै याेऽसाै साेऽहम्’ इयादयपुषं
कृयैतरे यणः समामनत, तथा जाबालाः — ‘वं वा
अहम भगवाे देवतेऽहं वै वमस’ इित । त संशयः —
कमह यितहारे ण उभयपा मितः कतया, उत एकपैवेित ।
एकपैवेित तावदाह ; न ह अ अान ईरेणैकवं मुा
अयकतयतयमत ; यद चैवं चतयतयवशेषः
परकयेत, संसारण ईरावम्, ईरय
संसायावमित — त संसारणतावदरावे उकषाे
भवेत् ; ईरय त संसायावे िनकषः कृतः यात् । तात्
एेकयमेव मतेः । यितहाराायत एकवढकाराथ इयेवं
ाे, याह — यितहाराेऽयम् अायानायाायते ; इतरवत्
— यथा इतरे गुणाः सवावभृतयः अायानाय अाायते,
तत् । तथा ह वशंषत समाातारः उभयाेारणेन —
‘वमहमयहं च वमस’ इित ; त उभयपायां मताै
कतयायाम् अथववित ; अयथा ह इदं वशेषेणाेभयाानम्
अनथकं यात्, एकेनैव कृतवात् । ननु उभयाानय

©CHIRANJIBI KHATIWADA िवषयसूची


717 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथवशेषे परकयमाने देवतायाः संसायावापेः िनकषः
सयेतेयुम् — नैष दाेषः ; एेकाययैव अनेन
कारेणानुचयमानवात् । ननु एवं सित स एव एकवढकार
अापेत — न वयमेकवढकारं वारयामः — कं तह ? —
यितहारे ण इह पा मितः कतया वचनामायात्,
नैकपेयेतावत् उपपादयामः ; फलतत एकवमप ढभवित
। यथा अायानाथेऽप सयकामादगुणाेपदेशे तुण ईरः
सयित, तत् । तादयमायातयाे यितहारः समाने च
वषये उपसंहतयाे भवतीित ॥३७ ॥
१२४. सत्याद्यिधकरणम्
397. सैव िह सत्यादयः ॥३।३।३८॥
‘स याे हैतं महं थमजं वेद सयं ’ (बृ. उ. ५-४-
१) इयादना वाजसनेयके सयवां सनामाराेपासनां वधाय,
अनतरमाायते — ‘तसयमसाै स अादयाे य एष
एतडले पुषाे यायं दणेऽपुषः’ (बृ. उ. ५-५-२)
इयाद । त संशयः — कं े एते सयवे, कं वा एकैवेित
। े इित तावाम् ; भेदेन ह फलसंयाेगाे भवित —

©CHIRANJIBI KHATIWADA िवषयसूची


718 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘जयतीमाँाेकान्’ (बृ. उ. ५-४-१) इित पुरतात्, ‘हत
पाानं जहाित च’ (बृ. उ. ५-५-४) इयुपरात् ।
कृताकषणं त उपायैकवादयेवं ाे ूमः —
एकैवेयं सयवेित । कुतः ? ‘तसयम्’ (बृ. उ. ५-
५-२) इित कृताकषणात् । ननु वाभेदेऽप कृताकषणम्
उपायैकवादुपपत इयुम् — नैतदेवम् ; य त वपात्
कारणातरात् वाभेदः तीयते, त एतदेवं यात् ; अ त
उभयथा सवे ‘तसयम्’ इित कृताकषणात्
पूववासबमेव सयम् उर अाकृयत इित
एकवाविनयः । यपुनम् —
फलातरवणाातरमित, अाेयते — ‘तयाेपिनषदहः ...
अहम्’ इित च अातराेपदेशय तावकमदं
फलातरवणमयदाेषः । अप च अथवादादेव फले
कपयतये सित, वैकवे च अवयवेषु ूयमाणािन बयप
फलािन अवयवयामेव वायाम् उपसंहतयािन भवत ;
तासैवेयम् एका सयवा तेन तेन वशेषेणाेपेता अााता

©CHIRANJIBI KHATIWADA िवषयसूची


719 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
— इयतः सव एव सयादयाे गुणा एकयाेगे उपसंहतयाः

केचपुनरसूे इदं च वाजसनेयकमयादयपुषवषयं
वाम्, छादाेये च ‘अथ य एषाेऽतरादये हरयमः पुषाे
यते’ (छा. उ. १-६-६) ‘य एषाेऽण पुषाे यते’ (छा.
उ. ४-१५-१) इित — उदाय, सैवेयम् अयादयपुषवषया
वा उभय एकैवेित कृवा, सयादगुणान्
वाजसनेययछदाेगानामुपसंहायान् मयते । त साधु लयते
; छादाेये ह कमसबधनी उथयपाया वा वायते ;
त ह अादमयावसानेषु कमसबधचािन भवत —
‘इयमेवगः साम’ (छा. उ. १-६-१) इयुपमे, ‘तय साम
च गेणाै तादुथः’ (छा. उ. १-६-८) इित मये, ‘य एवं
वासाम गायित’ (छा. उ. १-७-९) इयुपसंहारे । नैवं
वाजसनेयके कत् कमसबध चम् अत ; त
मभेदात् वाभेदे सित गुणयवथैव युेित ॥३८ ॥
१२५. कामाद्यिधकरणम्
398. कामादीतरत्र तत्र चायतनािदभ्यः ॥३।३।३९॥

©CHIRANJIBI KHATIWADA िवषयसूची


720 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘अथ यददमपुरे दहरं पुडरकं वेम
दहराेऽतराकाशः’ (छा. उ. ८-१-१) इित तय, छदाेगा
अधीयते — ‘एष अााऽपहतपाा वजराे वमृयुवशाेकाे
वजघसाेऽपपासः सयकामः सयसपः’ (छा. उ. ८-१-५)
इयाद ; तथा वाजसनेयनः — ‘स वा एष महानज अाा
याेऽयं वानमयः ाणेषु य एषाेऽतदय अाकाशतशेते
सवय वशी’ (बृ. उ. ४-४-२२) इयाद । त वैकवं
परपरगुणयाेग, कं वा नेित संशये — वैकवमित
तेदमुयते — कामादित, सयकामादयथः — यथा देवदाे
दः, सयभामा भामेित । यदेतत् छादाेये दयाकाशय
सयकामवादगुणजातमुपलयते, तदतर वाजसनेयके ‘स वा
एष महानज अाा’ इय सबयेत ; य वाजसनेयके
वशवाद उपलयते, तदप इतर छादाेये ‘एष
अााऽपहतपाा’ (छा. उ. ७-१-५) इय सबयेत । कुतः
? अायतनादसामायात् ; समानं ह उभयाप दयमायतनम्,
समान वे ईरः, समानं च तय सेतवं
लाेकासेदयाेजनम् — इयेवमाद ब सामायं यते । ननु

©CHIRANJIBI KHATIWADA िवषयसूची


721 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वशेषाेऽप यते — छादाेये दयाकाशय गुणयाेगः,
वाजसनेयके त अाकाशायय ण इित — न, ‘दहर
उरेयः’ (. सू. १-३-१४) इय छादाेयेऽप अाकाशशदं
ैवेित ितापतवात् । अयं त अ वते वशेषः —
सगुणा ह वा छादाेये उपदयते — ‘अथ य
इहाानमनुव जयेताꣳ सयाकामान्’ (छा. उ. ८-१-६)
इयावत् कामानामप वेववणात्, वाजसनेयके त
िनगुणमेव  उपदयमानं यते — ‘अत ऊव वमाेाय
ूह’ (बृ. उ. ४-३-१४) ‘असाे यं पुषः’ (बृ. उ. ४-३-१५)
इयादितवचनसमवयात् । वशवाद त तयथमेव
गुणजातं वाजसनेयके सयते ; तथा च उपरात् ‘स एष
नेित नेयाा’ (बृ. उ. ३-९-२६) इयादना िनगुणमेव 
उपसंहरित । गुणवतत ण एकवात् वभूितदशनाय अयं
गुणाेपसंहारः सूितः, नाेपासनाय — इित यम् ॥३९ ॥
१२६. आदरािधकरणम्
399. आदरादलोपः ॥३।३।४०॥

©CHIRANJIBI KHATIWADA िवषयसूची


722 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
छादाेये वैानरवां कृय ूयते — ‘तं
थममागछे ाेमीयꣳ स यां थमामाितं जुयाां
जुयााणाय वाहा’ (छा. उ. ५-१९-१) इयाद ; त प
ाणातयाे वहताः ; तास च परतादहाेशदः युः ‘य
एतदेवं वानहाें जुहाेित’ (छा. उ. ५-२४-२) इित, ‘यथेह
धता बाला मातरं पयुप
 ासते एवꣳ सवाण
भूतायहाेमुपासते’ (छा. उ. ५-२४-५) इित च । तेदं
वचायते — कं भाेजनलाेपे लाेपः ाणाहाेय, उत अलाेप
इित । ‘तम्’ इित भागमनसंयाेगवणात्, भागमनय
च भाेजनाथवात्, भाेजनलाेपे लाेपः ाणाहाेयेयेवं ाे, न
ल येतेित तावदाह । कात् ? अादरात् ; तथा ह
वैानरवायामेव जाबालानां ुितः — ‘पूवाेऽितथयाेऽीयात्
। यथा ह वै वयमवाहाें परय जुयादेवं तत्’ इित
अितथभाेजनय ाथयं िनदवा, वामभाेजनं थमं
ापयती ाणाहाेे अादरं कराेित ; या ह न ाथयलाेपं
सहते, नतरां सा ाथयवताेऽहाेय लाेपं सहेतेित मयते ।
ननु भाेजनाथभागमनसंयाेगााेजनलाेपे लाेपः ापतः — न,

©CHIRANJIBI KHATIWADA िवषयसूची


723 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तय यवशेषवधानाथवात् ; ाकृते ह अहाेे
पयःभृतीनां याणां िनयतवात् इहाप अहाेशदात्
काैडपायनामयनवत् तमााै सयाम्,
भयतागुणवशेषवधानाथम् इदं वाम् ‘तम्’ इित ;
अताे गुणलाेपे न मुययेयेवं ाम् ; भाेजनलाेपेऽप अवा
अयेन वा येणावेन ितिनधानयायेन
ाणाहाेयानुानमित ॥४० ॥
अत उरं पठित —
400. उपिस्थतेऽतस्तद्वचनात् ॥३।३।४१॥
उपथते भाेजने अतः तादेव भाेजनयात्
थमाेपिनपिततात् ाणाहाें िनवतयतयम् । कात् ?
तचनात् ; तथा ह — ‘तं थममागछे ाेमीयम्’ (छा.
उ. ५-१९-१) इित सवाेपिनपातपरामशेन
पराथयसायतां ाणातीनां वदधाित । ताः
अयाेजकलणापाः सयः, कथं भाेजनलाेपे यातरं
ितिनधापयेयुः । न च अ ाकृताहाेधमािरत ;
कुडपायनामयने ह ‘मासमहाें जुहाेित’ इित

©CHIRANJIBI KHATIWADA िवषयसूची


724 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वयुेशगताेऽहाेशदः तावं वधापयेदित युा
तमािः ; इह पुनः अथवादगताेऽहाेशदः न तावं
वधापयतमहित ; तमााै च अयुपगयमानायाम्,
अयुरणादयाेऽप ायेरन् ; न च अत सवः ; अयुरणं
तावत् हाेमाधकरणभावाय ; न च अयम् अाै हाेमः,
भाेजनाथतायाघातसात् ; भाेजनाथाेपनीतयसबधा
अाय एव एष हाेमः ; तथा च जाबालुितः
‘पूवाेऽितथयाेऽीयात्’ इित अायाधारामेव इमां हाेमिनवृं
दशयित ; अत एव च इहाप सापादकायेवाहाेाािन
दशयित — ‘उर एव वेदलाेम
 ािन बहद
 यं गाहपयाे
मनाेऽवाहायपचन अायमाहवनीयः’ (छा. उ. ५-१८-२) इित ;
वेदुिता थडलमााेपलणाथा या, मुयाहाेे
वेभावात्, तदानां च इह सपपादयषतवात् ; भाेजनेनैव
च कृतकाले न संयाेगात् न अहाेकालावराेधसवः ;
एवमयेऽप उपथानादयाे धमाः केचकथत् वयते ।
तााेजनप एव एते मयदेवतासंयाेगात् प हाेमा
िनवतयतयाः । यु अादरदशनवचनम्, तत् भाेजनपे

©CHIRANJIBI KHATIWADA िवषयसूची


725 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाथयवधानाथम् ; न त वचनय अितभारः ; न त अनेन
अय िनयता शते दशयतम् । तात् भाेजनलाेपे लाेप एव
ाणाहाेयेित ॥४१ ॥
१२७. तिन्नधार्रणािधकरणम्
401. तिन्नधार्रणािनयमस्तद्दृ�ेः पथ
ृ ग्घ्यप्रितबन्धः फलम्
॥३।३।४२॥
सत कमायपायाण वानािन —
‘अाेमयेतदरमुथमुपासीत’ (छा. उ. १-१-१) इयेवमादिन ।
कं तािन िनयायेव युः कमस, पणमयीवादवत् ; उत
अिनयािन, गाेदाेहनादवदित वचारयामः । कं तावाम् ?
िनयानीित । कुतः ? याेगवचनपरहात् —
अनारयाधीतायप ह एतािन उथादारे ण तसबधात्
तयाेगवचनेनैव अातरवत् संपृयते ; यु एषां
ववाेषु फलवणम् — ‘अापयता ह वै कामानां भवित’
(छा. उ. १-१-७) इयाद, ततमानापदेशपवादथवादमामेव,
अपापाेकवणादवत्, न फलधानम् ; तात् यथा ‘यय
पणमयी जुभवित न स पापं ाेकं णाेित’ इयेवमादनाम्

©CHIRANJIBI KHATIWADA िवषयसूची


726 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अकरणपठतानामप जुादारे ण तवेशात् करणपठतवत्
िनयता, एवमुथाुपासनानामपीयेवं ाे ूमः —
तधारणािनयम इित । यायेतािन
उथादकमगुणयाथायिनधारणािन — रसतमः, अािः,
समृः, मुयाणः, अादयः — इयेवमादिन, नैतािन
िनयवत् कमस िनययेरन् । कुतः ? त
ृ ेः ; तथा ह
अिनयवमेवंजातीयकानां दशयित ुितः — ‘तेनाेभाै कुताे
यैतदेवं वेद य न वेद’ (छा. उ. १-१-१०) इयवदुषाेऽप
यायनुानात् ; तावाददेवतावानवहीनानामप
ताेादनां याजनायवसानदशनात् — ‘ताेतया देवता
तावमवाया तां चेदवाताेयस’ (छा. उ. १-१०-९)
‘तां चेदवानुायस’ (छा. उ. १-१०-१०) ‘तां
चेदवाितहरयस’ (छा. उ. १-१०-११) इित च । अप च
एवंजातीयकय कमयपायय वानय पृथगेव कमणः
फलम् उपलयते — कमफलसितबधः तसमृः
अितशयवशेषः कत् — ‘तेनाेभाै कुताे यैतदेवं वेद य न
वेद । नाना त वा चावा च यदेव वया कराेित

©CHIRANJIBI KHATIWADA िवषयसूची


727 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
याेपिनषदा तदेव वीयवरं भवित’ (छा. उ. १-१-१०) इित ;
त ‘नाना त’ इित वदवयाेगयाेः पृथरणात्,
‘वीयवरम्’ इित च तरयययाेगात् वाहीनमप
वीयवदित गयते ; त अिनयवे वाया उपपते ; िनयवे
त कथं तहीनं कम वीयवदयनुायेत ; सवााेपसंहारे ह
वीयवकमेित थितः । तथा लाेकसामादषु ितिनयतािन
युपासनं फलािन शयते — ‘कपते हाै लाेका
ऊवाावृा’ (छा. उ. २-२-३) इयेवमादिन । न चेदं
फलवणम् अथवादमां युं ितपुम् ; तथा ह गुणवाद
अापेत ; फलाेपदेशे त मुयवादाेपपः ; याजादषु त
इितकतयताकाय ताेः कृतवात् तादये सित युं
फलुतेरथवादवम् । तथा अनारयाधीतेवप पणमयीवादषु
— न ह पणमयीवादनामयाकानाम् अायमतरेण
फलसबधाेऽवकपते ; गाेदाेहनादनां ह
कृताणयनाायलाभादुपपः फलवधः ; तथा
बैवादनामप कृतयूपाायलाभादुपपः फलवधः ; न त
पणमयीवादषु एवंवधः कदायः कृताेऽत ; वाेनैव त

©CHIRANJIBI KHATIWADA िवषयसूची


728 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
जुाायतां वववा फले ऽप वधं ववताे वाभेदः
यात् । उपासनानां त याकवात् वशवधानाेपपेः
उथाायाणां फले वधानं न वयते । तात् यथा
वायायप गाेदाेहनादिन फलसंयाेगादिनयािन,
एवमुथाुपासनायप इित यम् । अत एव च
कपसूकारा नैवंजातीयकायुपासनािन तषु कपयांचुः
॥४२ ॥
१२८. प्रदानािधकरणम्
402. प्रदानवदेव तदु�म् ॥३।३।४३॥
वाजसनेयके ‘वदयायेवाहमित वादे’ (बृ. उ. १-५-२१)
इय अयां वागादनां ाणः ेाेऽवधारतः,
अधदैवतमयादनां वायुः ; तथा छादाेये ‘वायुवाव संवगः’
(छा. उ. ४-३-१) इय अधदैवतम् अयादनां वायुः
संवगाेऽवधारतः, ‘ाणाे वाव संवगः’ (छा. उ. ४-३-२) इय
अयां वागादनां ाणः । त संशयः — कं पृथगेवेमाै
वायुाणावुपगतयाै याताम्, उत अपृथगित । अपृथगित
तावाम्, तवाभेदात् ; न ह अभे तवे पृथगनुचतनं

©CHIRANJIBI KHATIWADA िवषयसूची


729 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यायम् ; दशयित च ुितः अयामधदैवतं च तवाभेदम् —
‘अवाभूवा मुखं ावशत्’ (एे. उ. १-२-४) इयारय ; तथा
‘त एते सव एव समाः सवेऽ
 नताः’ (बृ. उ. १-५-१३) इित
अायाकानां ाणानाम् अाधदैवकं वभूितमाभूतां दशयित
। तथा अयाप त त अयामधदैवतं च बधा
तवाभेददशनं भवित ; च ‘यः ाणः स वायुः’ इित
पमेव वायुं ाणं च एकं कराेित । तथा उदातेऽप
वाजसनेयाणे ‘यताेदेित सूयः’ (बृ. उ. १-५-२३)
इयन् उपसंहाराेके, ‘ाणाा एष उदेित ाणेऽतमेित’
(बृ. उ. १-५-२३) इित ाणेनैव उपसंहरन् एकवं दशयित ;
‘तादेकमेव तं चरे ायाैवापाया’ (बृ. उ. १-५-२३)
इित च ाणतेनैव एकेनाेपसंहरन् एतदेव ढयित । तथा
छादाेयेऽप परतात् ‘महानतराे देव एकः कः स जगार
भुवनय गाेपाः’ (छा. उ. ४-३-६) इयेकमेव संवग गमयित ;
न वीित — एक एकेषां चतणा संवगः, अपराेऽपरेषामित ।
तादपृथमुपगमनयेयेवं ाे ूमः —

©CHIRANJIBI KHATIWADA िवषयसूची


730 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पृथगेव वायुाणावुपगतयावित । कात् ? पृथगुपदेशात्
; अायानाथाे ह अयम् अयााधदैववभागाेपदेशः ; सः
असयायानपृथे अनथक एव यात् । ननु उम्, न
पृथगनुचतनं तवाभेदादित — नैष दाेषः ;
तवाभेदेऽयवथाभेदात् उपदेशभेदवशेन अनुचतनभेदाेपपेः,
ाेकाेपयासय च तवाभेदाभायेणाप उपपमानय
पूवाेदतयेयभेदिनराकरणसामयाभावात्, ‘स यथैषां ाणानां
मयमः ाण एवमेतासां देवतानां वायुः’ (बृ. उ. १-५-२२) इित
च उपमानाेपमेयकरणात् । एतेन ताेपयासाे यायातः ;
‘एकमेव तम्’ (बृ. उ. १-५-२३) इित च एवकारः
वागादतिनवतनेन ाणतितपयथः ; भतािन ह
वागादयुािन, ‘तािन मृयुः माे भूवाेपयेम’े (बृ. उ. १-५-
२१) इित ुतेः ; न वायुतिनवृयथः, ‘अथाताे तमीमाꣳसा’
(बृ. उ. १-५-२१) इित तय तयवत्
वायुाणयाेरभतवय िनधारतवात् ; ‘एकमेव तं चरे त’्
(बृ. उ. १-५-२३) इित च उा, ‘तेनाे एतयै देवतायै सायुयं
सलाेकतां जयित’ (बृ. उ. १-५-२३) इित वायुािं फलं वन्

©CHIRANJIBI KHATIWADA िवषयसूची


731 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वायुतमिनविततं दशयित ; देवतेय वायुः यात्,
अपरछाकवय ेसतवात्, पुरतायाेगा —
‘सैषाऽनतमता देवता यायुः’ (बृ. उ. १-५-२२) इित । तथा
‘ताै वा एताै ाै संवगाै वायुरेव देवष
े ु ाणः ाणेष’ु (छा. उ. ४-
३-४) इित भेदेन यपदशित ; ‘ते वा एते पाये पाये दश
सततकृतम्’ (बृ. उ. ४-३-८) इित च भेदेनैव उपसंहरित ;
तापृथगेव उपगमनम् । दानवत् — यथा ‘इाय राे
पुराेडाशमेकादशकपालमायाधराजायेाय वराे’ इययां
िपुराेडाशयामाै, ‘सवेषामभगमयवयछबारम्’ इयताे
वचनात्, इाभेदा, सह दानाशायाम् — राजादगुणभेदात्
यायानुवााययासवधाना यथायासमेव
देवतापृथादानपृथं भवित ; एवं तवाभेदेऽप
अायेयांशपृथात् अायानपृथमयथः । तदुं सषे —
‘नाना वा देवता पृथानात्’ इित । त त यदेवताभेदात्
यागभेदाे वते ; नैवमह वाभेदाेऽत, उपमाेपसंहारायाम्
अयााधदैवाेपदेशेषु एकवावधानतीतेः ; वैेऽप त
अयााधदैवभेदात् वृभेदाे भवित — अहाे इव

©CHIRANJIBI KHATIWADA िवषयसूची


732 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सायंातःकालभेदात् — इयेतावदभेय दानवदयुम् ॥४३

१२९. िलङ्गभूयस्त्वािधकरणम्
403. िलङ्गभूयस्त्वा�िद्ध बलीयस्तदिप ॥३।३।४४॥
वाजसनेयनाेऽरहये ‘नैव वा इदमे सदासीत्’
इयेताणे मनाेऽधकृय अधीयते —
‘तषट् ंशसहायपयदानाेऽीनकानाेमयानतः’
इयाद ; तथैव ‘वाितः ाणचततः ाेचतः
कमचताेऽचतः’ इित पृथगीन् अामनत सापादकान् ।
तेषु संशयः — कमेते मनदादयः यानुवेशनः
तछे षभूताः, उत वताः केवलवाका इित । त
करणात् यानुवेशे ाे, वातयं तावितजानीते —
लभूयवादित । भूयांस ह लािन अाणे
केवलवाकवमेषामुपाेलयत यते — ‘तकेमािन
भूतािन मनसा सपयत तेषामेव सा कृितः’ इित,
‘ताहैतानेवंवदे सवदा सवाण भूतािन चवयप वपते’ इित
च एवंजातीयकािन । त लं करणालयः । तदयुं

©CHIRANJIBI KHATIWADA िवषयसूची


733 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पूवकाडे — ‘ुितलवाकरणथानसमायानां
समवाये पारदाैबयमथवकषात्’ (जै. सू. ३-३-१३) इित
॥४४ ॥
404. पूवर्िवकल्पः प्रकरणात्स्याित्क्रया मानसवत्
॥३।३।४५॥
नैतुम् — वता एतेऽयः अनयशेषभूता इित ;
पूवय यामयय अेः करणात् तषय एव अयं
वकपवशेषाेपदेशः यात्, न वतः । ननु करणां
बलयः — सयमेवमेतत् ; लमप त एवंजातीयकं न
करणालयाे भवित ; अयाथदशनं ह एतत्,
सापादकाशंसापवात् ; अयाथदशनं च असयामययां
ााै गुणवादेनायुपपमानं न करणं बाधतमुसहते ; तात्
सापादका अयेतऽ
े यः करणायानुवेशन एव युः ।
मानसवत् — यथा दशराय दशमेऽहिन अववाे पृथया
पाेण समुय साेमय जापतये देवतायै गृमाणय
हणासादनहवनाहरणाेपानभणािन मानसायेव अाायते, स

©CHIRANJIBI KHATIWADA िवषयसूची


734 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
च मानसाेऽप हकपः याकरणात् याशेष एव भवित
— एवमयमय कप इयथः ॥४५ ॥
405. अितदेशाच्च ॥३।३।४६॥
अितदेश एषामीनां यानुवेशमुपाेलयित —
‘षट् ंशसहाययाेऽकातेषामेकैक एव तावायावानसाै पूवः’
इित ; सित ह सामाये अितदेशः वतते ; तत पूवेण
इकाचतेन यानुवेशना अना सापादकानीनितदशन्
यानुवेशमेव एषां ाेतयित ॥४६ ॥
406. िवद्यैव तु िनधार्रणात् ॥३।३।४७॥
तशदः पं यावतयित । वाका एव एते वता
मनदादयाेऽयः युः, न याशेषभूताः । तथा ह िनधारयित
— ‘ते हैते वाचत एव’ इित, ‘वया हैवैत एवंवदता
भवत’ इित च ॥४७ ॥
407. दशर्नाच्च ॥३।३।४८॥
यते च एतेषां वातये लम् ; तपुरताशतम् —
‘लभूयवात्’ (. सू. ३-३-४४) इय ॥४८ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


735 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ननु लमप असयामययां ााै असाधकं
कयचदथयेित, अपाय तत्, करणसामयात्
याशेषवमयवसतम् — इयत उरं पठित —
408. श्रुत्यािदबलीयस्त्वाच्च न बाधः ॥३।३।४९॥
नैवं करणसामयायाशेषवमयवसाय वातयपाे
बाधतयः, ुयादेबलयवात् ; बलयांस ह करणात्
ुितलवाानीित थतं ुितलसूे । तािन च इह
वातयपं साधयत यते । कथम् ? ुिततावत् — ‘ते
हैते वाचत एव’ इित ; तथा लम् — ‘सवदा सवाण
भूतािन चवयप वपते’ इित ; तथा वामप — ‘वया
हैवैत एवंवदता भवत’ इित । ‘वाचत एव’ इित ह
सावधारणा इयं ुितः यानुवेशेऽमीषामयुपगयमाने पीडता
यात् । ननु अबासाधनवाभायमदमवधारणं भवयित —
नेयुयते ; तदभायतायां ह ‘वाचतः’ इित इयता
वपसतनेनैव कृतवात्, अनथकमवधारणं भवेत् —
वपमेव ह एषाम् अबासाधनवमित ; अबासाधनवेऽप
त मानसहवत् यानुवेशशायां तवृफलम् अवधारणम्

©CHIRANJIBI KHATIWADA िवषयसूची


736 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अथववयित । तथा ‘वपते जाते चैवंवदे सवदा सवाण
भूतायेतानींवत’ इित सातयदशनम् एषां
वातयेऽवकपते — यथा सापादके वााणमयेऽहाेे
‘ाणं तदा वाच जुहाेित ... वाचं तदा ाणे जुहाेित’ (काै. उ.
२-५) इित च उा उयते — ‘एते अनते अमृते अाती
जा वपं सततं जुहाेित’ (काै. उ. २-५) इित — तत् ;
यानुवेशे त यायाेगय अपकालवात् न सातयेन एषां
याेगः कपेत । न च इदमथवादमामित यायम् ; य ह
वपाे वधायकाे लङादः उपलयते, युं त
सतनमायाथवादवम् ; इह त वपवयतरानुपलधेः
सतनादेव एषां वानवधानं कपनीयम् ; त
यथासतनमेव कपयतं शत इित, सातयदशनात्
तथाभूतमेव कयते ; तत सामयादेषां वातयसः ।
एतेन ‘तकेमािन भूतािन मनसा सपयत तेषामेव सा
कृितः’ इयाद यायातम् । तथा वामप ‘एवंवदे’ इित
पुषवशेषसबधमेव एषामाचाणं न तसबधं मृयते ।
तात् वातयप एव यायािनित ॥४९ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


737 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
409. अनुबन्धािदभ्यः प्र�ान्तरपृथक्त्ववद्दृ�� तदु�म्
॥३।३।५०॥
इत करणमुपमृ वातयं मनदादनां ितपयम्,
यत् यावयवान् मनअादयापारेवनुबाित — ‘ते
मनसैवाधीयत मनसाचीयत मनसैव हा अगृत
मनसातवनसाशंसयक ये कम यते यक ययं
कम मनसैव तेषु तनाेमयेषु मनस मनाेमयमेव यते’
इयादना ; सपफलाे ह अयमनुबधः ; न च याः
यावयवाः सतः सपदा लसतयाः । न च अ
उथाुपासनवत् यासबधात् तदनुवेशवमाशतयम्,
ुितवैयात् ; न ह अ यां कदादाय तन् अदाे
नामायवसतयमित वदित ; षट् ंशसहाण त
मनाेवृभेदान् अादाय तेववं हादं कपयित,
पुषयादवत् ; संया च इयं पुषायुषयाहःस ा सती
तसबधनीषु मनाेवृवाराेयत इित यम् ।
एवमनुबधावातयं मनदादनाम् । अादशदात्
अितदेशाप यथासवं याेजयतयम् ; तथा ह —

©CHIRANJIBI KHATIWADA िवषयसूची


738 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘तेषामेकैक एव तावायावानसाै पूवः’ इित
यामययाेमाहायं ानमयानामेकैकय अितदशन्
यायामनादरं दशयित ; न च सयेव यासबधे वकपः
पूवेणाेरे षामित शं वुम् ; न ह, येन यापारे ण
अाहवनीयधारणादना पूवः यायामुपकराेित, तेन उरे उपकत
शवत । यु पूवपेऽयितदेश उपाेलक इयुम् — सित
ह सामायेऽितदेशः वतत इित, तत्
अपेऽयवसामायेनाितदेशसवायुम् — अत
ह सापादकानामयीनामवमित । ुयादिन च कारणािन
दशतािन । एवमनुबधादयः कारणेयः वातयं
मनदादनाम् ; ातरपृथवत् — यथा ातराण
शाडयवाभृतीिन वेन वेन अनुबधेन अनुबयमानािन
पृथगेव कमयः ातरे य वताण भवत, एवमित ;
 अवेेः राजसूयकरणपठतायाः करणादुकषः —
वणयानुबधात् ; राजयवा राजसूयय ; तदुं थमे
काडे — ‘वथायामित चे वणयसंयाेगात्’ (जै. सू. ११-
४-७) इित ॥५० ॥

©CHIRANJIBI KHATIWADA िवषयसूची


739 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
410. न सामान्यादप्युपलब्धेमर्ृत्युवन्न िह लोकापि�ः
॥३।३।५१॥
यदुं मानसवदित, तयुयते । न
मानसहसामायादप मनदादनां याशेषवं कयम्,
पूवाेेयः ुयादहेतयः केवलपुषाथवाेपलधेः ; न ह
कत् कयचत् केनचत् सामायं न सवित ; न च तावता
यथावं वैषयं िनवतते ; मृयुवत् — यथा ‘स वा एष एव
मृयुय एष एतडले पुषः’ इित, ‘अवै मृयुः’ (बृ. उ.
३-२-१०) इित च अयादयपुषयाेः समानेऽप मृयुशदयाेगे,
न अयतसायापः ; यथा च ‘असाै वाव लाेकाे
गाैतमातयादय एव समत्’ (छा. उ. ५-४-१) इय न
समदादसामायात् लाेकयाभावापः — तत् ॥५१ ॥
411. परेण च शब्दस्य तािद्वध्यं भूयस्त्वा�वनुबन्धः
॥३।३।५२॥
परतादप ‘अयं वाव लाेक एषाेऽतः’ इयन्
अनतरे ाणे, तायं केवलवावधवम् शदय याेजनं
लयते, न शकमावधवम् ; त ह — ‘वया

©CHIRANJIBI KHATIWADA िवषयसूची


740 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तदाराेहत य कामाः परागताः । न त दणा यत
नावांसतपवनः’ इयनेन ाेकेन केवलं कम िनदन् वां
च शंसन् इदं गमयित । तथा पुरतादप ‘यदेतडलं तपित’
इयाणे वाधानवमेव लयते — ‘साेऽमृताे भवित
मृयुयाा भवित’ इित वाफले नैव उपसंहारात् न
कमधानता । तसामायात् इहाप तथावम् । भूयांसत
अयवयवाः सपादयतया वायाम् — इयेताकारणात्
अना अनुबयते वा, न कमावात् । तात्
मनदादनां केवलवाकवसः ॥५२ ॥
१३०. ऐकात्म्यािधकरणम्
412. एक आत्मनः शरीरे भावात् ॥३।३।५३॥
इह देहयितरय अानः सावः समयते,
बधमाेाधकारसये ; न ह असित देहयितर अािन
परलाेकफलााेदना उपपेरन् ; कय वा ावमुपदयेत
। ननु शामुख एव थमे पादे शाफलाेपभाेगयाेयय
देहयितरय अानाेऽतवमुम् — सयमुं भायकृता ;
न त ताातवे सूमत ; इह त वयमेव सूकृता

©CHIRANJIBI KHATIWADA िवषयसूची


741 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तदतवमाेपपुरःसरं ितापतम् ; इत एव च अाकृय
अाचायेण शबरवामना माणलणे वणतम् ; अत एव च
भगवता उपवषेण थमे ते अाातवाभधानसाै शाररके
वयाम इयुारः कृतः । इह च इदं चाेदनालणेषु उपासनेषु
वचायमाणेषु अाातवं वचायत,े कृशाशेषवदशनाय ।
अप च पूवधकरणे करणाेकषायुपगमेन मनदादनां
पुषाथवं वणतम् ; काेऽसाै पुषः, यदथा एते मनदादयः
— इययां साै इदं देहयितरय अानाेऽतवमुयते
; तदतवाेपाथमदमादमं सूम् — अाेपपूवका ह
परहाराेः ववतेऽथे थूणािनखननयायेन ढां
बुमुपादयेदित ॥
अ एके देहमाादशनाे लाेकायितकाः देहयितरय
अानाेऽभावं मयमानाः, समतयतेषु बाेषु
पृथयादवमप चैतयं शरराकारपरणतेषु भूतेषु यादित
— सावयततेयैतयम्, मदशवत् वानम्
चैतयवशः कायः पुषः — इित च अाः । न वगगमनाय
अपवगगमनाय वा समथाे देहयितर अाा अत, यकृतं

©CHIRANJIBI KHATIWADA िवषयसूची


742 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
चैतयं देहे यात् ; देह एव त चेतन अाा च इित
ितजानते । हेतं च अाचते — शररे भावादित ; य
यसित भवित, असित च न भवित, तत्
तमवेनायवसीयते — यथा अधमावाैयकाशाै ।
ाणचेाचैतयृयादय अाधमवेनाभमता अावादनाम्
— तेऽप अतरे व देहे उपलयमानाः बह अनुपलयमानाः
असे देहयितरे धमण देहधमा एव भवतमहत ।
तादयितरे काे देहादान इित ॥५३ ॥
एवं ाे, ूमः —
413. व्यितरेकस्तद्भावाभािवत्वान्न तूपलिब्धवत्
॥३।३।५४॥
न वेतदत — यदुमयितरे काे देहादान इित ;
यितरे क एव अय देहावतमहित ; तावाभाववात् । यद
देहभावे भावात् देहधमवम् अाधमाणां मयेत — तताे
देहभावेऽप अभावात् अतमवमेव एषां कं न मयेत ?
देहधमवैलयात् ; ये ह देहधमा पादयः, ते यावेहं भवत
; ाणचेादयत सयप देहे मृतावथायां न भवत ;

©CHIRANJIBI KHATIWADA िवषयसूची


743 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
देहधमा पादयः परैरयुपलयते, न
वाधमाैतयृयादयः । अप च सित ह तावत् देहे
जीवदवथायाम् एषां भावः शेत िनेतम्, न त असयभावः ;
पिततेऽप कदाचददेहे देहातरसारेण अाधमा
अनुवतेरन् । संशयमाेणाप परपः ितषयते । कमाकं
च पुनरदं चैतयं मयते, यय भूतेय उपमछित — इित
परः पयनुयाेयः । न ह भूतचतययितरे केण लाेकायितकः
कत् तवं येित । यत् अनुभवनं भूतभाैितकानाम्, तत्
चैतयमित चेत्, तह वषयवाेषाम् न तमवमवीत,
वािन यावराेधात् । न ह अणः सन् वाानं
दहित, न ह नटः शतः सन् वकधमधराेयित । न ह
भूतभाैितकधमेण सता चैतयेन भूतभाैितकािन वषयीयेरन् ।
न ह पादभः वपं परपं वा वषयीयते ;
वषयीयते त बाायाकािन भूतभाैितकािन चैतयेन ।
अत यथैव अया भूतभाैितकवषयाया
उपलधेभावाेऽयुपगयते, एवं यितरे काेऽप अयातेयः
अयुपगतयः । उपलधवप एव च न अाेित अानाे

©CHIRANJIBI KHATIWADA िवषयसूची


744 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
देहयितरवम् । िनयवं च उपलधेः, एेकयात्, ‘अहम्
इदम् अाम्’ इित च अवथातरयाेगेऽयुपलधृवेन
यभानात्, ृयाुपपे । यूम् — शररे
भावाछररधम उपलधरित, तत् वणतेन कारे ण युम् ।
अप च सस दपादषु उपकरणेषु उपलधभवित असस न
भवतीित — न च एतावता दपादधम एव उपलधभवित ;
एवं सित देहे उपलधभवित, असित च न भवतीित — न
देहधमाे भवतमहित ; उपकरणवमाेणाप दपादवत्
देहाेपयाेगाेपपेः । न च अयतं देहय उपलधावुपयाेगाेऽप
यते, िनेेऽयदेहे वे नानावधाेपलधदशनात् ।
तादनवं देहयितरय अानाेऽतवम् ॥५४ ॥
१३१. अङ्गावबद्धािधकरणम्
414. अङ्गावबद्धास्तु न शाखासु िह प्रितवेदम् ॥३।३।५५॥
समाा ासक कथा ; सित कृतामेवानुवतामहे ।
‘अाेमयेतदरमुथमुपासीत’ (छा. उ. १-१-१) ‘लाेकेषु
पवधꣳ सामाेपासीत’ (छा. उ. २-२-१) ‘उथमुथमित वै
जा वदत तददमेवाेथम्’ ‘इयमेव पृथवी’ ‘अयं वाव लाेकः’

©CHIRANJIBI KHATIWADA िवषयसूची


745 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘एषाेऽतः’ इयेवमाा ये उथादकमाावबाः ययाः
ितवेदं शाखाभेदेषु वहताः, ते तछाखागतेवेव उथादषु
भवेयुः, अथवा सवशाखागतेषु — इित वशयः । ितशाखं च
वरादभेदात् उथादभेदानुपादाय अयमुपयासः । कं
तावाम् ? वशाखागतेवेव उथादषु वधीयेरित । कुतः
? सधानात् — ‘उथमुपासीत’ इित ह सामायवहतानां
वशेषाकाायां सकृेनैव वशाखागतेन वशेषेण
अाकाादिनवृेः, तदितलनेन शाखातरवहतवशेषाेपादाने
कारणं नात । ताितशाखं यवथेयेवं ाे, वीित —
अावबावित । तशदः पं यावतयित । नैते ितवेदं
वशाखावेव यवितेरन्, अप त सवशाखावनुवतेरन् । कुतः
? उथादुयवशेषात् ; वशाखायवथायां ह
‘उथमुपासीत’ (छा. उ. १-१-१) इित
सामायुितरवशेषवृा सती सधानवशेन वशेषे
यवथायमाना पीडता यात् ; न चैतयायम् ; सधाना
ुितबलयसी ; न च सामायायः ययाे नाेपपते । तात्

©CHIRANJIBI KHATIWADA िवषयसूची


746 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वरादभेदे सयप उथवावशेषात् सवशाखागतेवेव
उथादषु एवंजातीयकाः ययाः युः ॥५५ ॥
415. मन्त्रािदवद्वाऽिवरोधः ॥३।३।५६॥
अथवा नैवा वराेधः शतयः — कथमयशाखागतेषु
उथादषु अयशाखावहताः यया भवेयुरित, मादवत्
अवराेधाेपपेः । तथा ह — माणां कमणां गुणानां च
शाखातराेपानामप शाखातरे उपसहाे यते ; येषामप
ह शाखनाम् ‘कुटरस’ इयमादानमाे नाातः, तेषामप
असाै विनयाेगाे यते — ‘कुुटाेऽसीयमानमादे,
कुटरसीित वा’ इित ; येषामप समदादयः याजा नााताः,
तेषामप तेषु गुणवधराायते — ‘ऋतवाे वै याजाः समान
हाेतयाः’ इित ; तथा येषामप ‘अजाेऽीषाेमीयः’ इित
जाितवशेषाेपदेशाे नात, तेषामप तषयाे मवण उपलयते
— ‘छागय वपाया मेदसाेऽनुूह’ इित ; तथा
वेदातराेपानामप ‘अे वेहाें वेरवरम्’ इयेवमादमाणां
वेदातरे परहाे ः ; तथा बचपठतय सूय ‘याे जात
एव थमाे मनवान्’ (ऋ. सं. २-६-७) इयय, अवयवे

©CHIRANJIBI KHATIWADA िवषयसूची


747 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘सजनीयꣳ शयम्’ इय परहाे ः । तात् यथा
अायाणां कमाानां सवानुवृः, एवम् अातानामप
ययानाम् — इयवराेधः ॥५६ ॥
१३२. भूमज्यायस्त्वािधकरणम्
416. भूम्नः क्रतुवज्ज्यायस्त्वं तथा िह दशर्यित ॥३।३।५७॥
‘ाचीनशाल अाैपमयवः’ (छा. उ. ५-११-१)
इययामायायकायां यतय समतय च वैानरय
उपासनं ूयते । यताेपासनं तावत् — ‘अाैपमयव कं
वमाानमुपास इित दवमेव भगवाे राजित हाेवाचैष वै
सतज
े ा अाा वैानराे यं वमाानमुपासे’ (छा. उ. ५-१२-
१) इयाद ; तथा समताेपासनमप — ‘तय ह वा
एतयानाे वैानरय मूधव
ै सतज
े ावपः ाणः
पृथवाा सदेहाे बलाे बतरेव रयः पृथयेव पादाै’ (छा.
उ. ५-१८-२) इयाद । त संशयः — कमह उभयथाप
उपासनं यात् यतय समतय च, उत समतयैवेित । कं
तावाम् ? यवयवं सतेजःभृितषु ‘उपासे’ इित
यापदवणात्, ‘ताव सतं सतमासतं कुले यते’ (छा.

©CHIRANJIBI KHATIWADA िवषयसूची


748 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उ. ५-१२-१) इयादफलभेदवणा, यताययुपासनािन युः
— इित ाम् ॥
तताेऽभधीयते — भूः पदाथाेपचयाकय समतय
वैानराेपासनय यायवं ाधायेन अवाे ववतं
भवतमहित, न येकम् अवयवाेपासनानामप ; तवत् —
यथा तषु दशपूणमासभृितषु सामयेन साधानयाेग एव
एकाे ववयते, न यतानामप याेगः याजादनाम्,
नायेकदेशायुय धानय — तत् । कुत एतत् — भूमैव
यायािनित ? तथा ह ुितः भूाे यायवं दशयित,
एकवातावगमात् ; एकं ह इदं वां वैानरवावषयं
पाैवापयालाेचनातीयते ; तथा ह — ाचीनशालभृतय
उालकावसानाः षट् ऋषयः वैानरवायां
परिनामितपमानाः अपितं कैकेयं राजानमयाजमुः —
इयुपय, एकैकय ऋषेपायं ुभृतीनामेकैकं ावयवा,
‘मूधा वेष अान इित हाेवाच’ (छा. उ. ५-१२-२) इयादना
मूधादभावं तेषां वदधाित ; ‘मूधा ते यपितयां नागमयः’
(छा. उ. ५-१२-२) इयादना च यताेपासनमपवदित ; पुन

©CHIRANJIBI KHATIWADA िवषयसूची


749 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यताेपासनं यावय, समताेपासनमेवानुवय, ‘स सवेषु
लाेकेषु सवेषु भूतेषु सवेवावम’ (छा. उ. ५-१८-१) इित
भूमायमेव फलं दशयित । यु येकं सतेजःभृितषु
फलभेदवणम्, तत् एवं सित अफलािन धान
एवायुपगतािन — इित यम् । तथा ‘उपासे’ इयप
यवयवमायातवणं पराभायानुवादाथम,् न
यताेपासनवधानाथम् । तासमताेपासनप एव ेयािनित

केचु अ समताेपासनपं यायांसं िताय,
यायववचनादेव कल यताेपासनपमप सूकाराेऽनुमयत
इित कपयत । तदयुम्, एकवातावगताै सयां
वाभेदकपनयायायवात्, ‘मूधा ते यपितयत्’ (छा. उ.
५-१२-२) इित च एवमादिनदावराेधात्, पे च उपसंहारथे
समताेपासनावगमे तदभावय पूवपे वुमशवात्, साैय
च यायववचनय माणववाभायेणाप उपपमानवात्
॥५७ ॥
१३३. शब्दािदभेदािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
750 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
417. नाना शब्दािदभेदात् ॥३।३।५८॥
पूवधकरणे सयामप सतेजःभृतीनां फलभेदुताै
समतयाेपासनं याय इयुम् ; अतः ाा बुः —
अयायप भुतीयुपासनािन समय उपासयते इित ।
अप च नैव वेाभेदे वाभेदाे वातं शते ; वें ह पं
वायाः, यदैवतमव यागय ; वे एक एव ईरः
ुितनानावेऽयवगयते — ‘मनाेमयः ाणशररः’ (छा. उ. ३-
१४-२) ‘कं  खं ’ (छा. उ. ४-१०-५) ‘सयकामः
सयसपः’ (छा. उ. ८-१-५) इयेवमादषु — तथा एक एव
ाणः ‘ाणाे वाव संवगः’ (छा. उ. ४-३-३) ‘ाणाे वाव ये
े’ (छा. उ. ५-१-१) ‘ाणाे ह पता ाणाे माता’ (छा. उ.
७-१५-१) इयेवमादषु ; वेैकवा वैकवम् ।
ुितनानावमप अपे गुणातरपरवात् न अनथकम् ।
तात् वपरशाखावहतम् एकवेयपायं गुणजातमुपसंहतयं
वाकाया�य इयेवं ाे ितपाते —
नानेित ; वेाभेदेऽप एवंजातीयका वा भा
भवतमहित । कुतः ? शदादभेदात् ; भवित ह शदभेदः —

©CHIRANJIBI KHATIWADA िवषयसूची


751 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘वेद’ ‘उपासीत’ ‘स तं कुवीत’ (छा. उ. ३-१४-१)
इयेवमादः ; शदभेद कमभेदहेतः समधगतः पुरतात्
‘शदातरे कमभेदः कृतानुबधवात्’ इित । अादहणात्
गुणादयाेऽप यथासवं भेदहेतवाे याेजयतयाः । ननु ‘वेद’
इयादषु शदभेद एव अवगयते, न ‘यजित’ इयादवत्
अथभेदः, सवेषामेवैषां मनाेवृयथवाभेदात्, अथातरासवा ;
तत् कथं शदभेदााभेद इित — नैष दाेषः,
मनाेवृयथवाभेदेऽप अनुबधभेदाेभेदे सित वाभेदाेपपेः ;
एकयापीरय उपायय ितकरणं यावृा गुणाः शयते
; तथा एकयाप ाणय त त उपायय अभेदेऽप
अयागुणाेऽयाेपासतयः अयागुणाय —
इयेवमनुबधभेदाेभेदे सित वाभेदाे वायते । न च अ
एकाे वावधः, इतरे गुणवधय इित शं वुम् —
विनगमनायां हेवभावात्, अनेकवा ितकरणं गुणानां
ावानुवादेन वधानानुपपेः । न च अपे समानाः
सतः सयकामादयाे गुणा असकृावयतयाः । ितकरणं च
— इदंकामेनेदमुपासतयम्, इदंकामेन च इदम् — इित

©CHIRANJIBI KHATIWADA िवषयसूची


752 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नैराकाावगमात् नैकवातापः । न च अ
वैानरवायामव समतचाेदना अपरा अत, यले न
ितकरणवतीयवयवाेपासनािन भूवा एकवाताम् इयुः ।
वेैकविनमे च वैकवे सव िनरुशे ितायमाने,
समतगुणाेपसंहाराेऽशः ितायेत । तात् सु उयते —
नाना शदादभेदादित । थते च एतधकरणे,
सववेदातययमयाद यम् ॥५८ ॥
१३४. िवकल्पािधकरणम्
418. िवकल्पोऽिविश�फलत्वात् ॥३।३।५९॥
थते वाभेदे वचायते — कमासामछया समुयाे
वकपाे वा यात्, अथवा वकप एव िनयमेनेित । त
थतवात् तावाभेदय न समुयिनयमे ककारणमत
। ननु भानामयहाेदशपूणमासादनां समुयिनयमाे यते
— नैष दाेषः ; िनयताुितह त कारणम् ; नैवं वानां
काचयताुितरत ; ता समुयिनयमः । नाप
वकपिनयमः, वातराधकृतय वातराितषेधात् ।
पारशेयात् याथाकायमापते । ननु अवशफलवादासां

©CHIRANJIBI KHATIWADA िवषयसूची


753 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वकपाे यायः ; तथा ह — ‘मनाेमयः ाणशररः’ (छा. उ.
३-१४-२) ‘कं  खं ’ (छा. उ. ४-१०-५) ‘सयकामः
सयसपः’ (छा. उ. ८-१-५) इयेवमााः तयवत्
ईरवािफला लयते — नैष दाेषः, समानफले वप
वगादसाधनेषु कमस याथाकायदशनात् । तात्
याथाकायााै, उयते — वकप एव अासां भवतमहित, न
समुयः । कात् ? अवशफलवात् । अवशं ह अासां
फलमुपायवषयसााकरणम् ; एकेन च उपासनेन सााकृते
उपाये वषये ईरादाै, तीय मनथकम् । अप च असव
एव सााकरणय समुयपे, चवेपहेतवात् ;
सााकरणसायं च वाफलं दशयत ुतयः — ‘यय
यादा न वचकसात’ (छा. उ. ३-१४-४) इित, ‘देवाे
भूवा देवानयेित’ (छा. उ. ४-१-२) इित च एवमााः ;
ृतय — ‘सदा तावभावतः’ (भ. गी. ८-६) इयेवमााः ।
तात् अवशफलानां वानामयतमामादाय तपरः यात्,
यावदुपायवषयसााकरणेन तफलं ामित ॥५९ ॥
१३५. काम्यािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
754 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
419. काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूवर्हेत्वभावात्
॥३।३।६०॥
अवशफलवादयय युदाहरणम् । यास पुनः
कायास वास ‘स य एवमेवं वायुं दशां वसं वेद न
पुराेदꣳ राेदित’ (छा. उ. ३-१५-२) ‘स याे नाम ेयुपाते
यावााे गतं ताय यथाकामचाराे भवित’ (छा. उ. ७-१-५)
इित चैवमाास यावत् अेनाना अाीयं फलं
साधयतीषु, सााकरणापेा नात ; ता यथाकामं
समुीयेरन्, न वा समुीयेरन् — पूवहेवभावात् — पूवय
अवशफलवादयय वकपहेताेः अभावात् ॥६० ॥
१३६. यथाश्रयभावािधकरणम्
420. अङ्गेषु यथाश्रयभावः ॥३।३।६१॥
कमाेषु उथादषु ये अाताः यया वेदयवहताः,
कं ते समुीयेरन्, कं वा यथाकामं युरित संशये —
यथायभाव इयाह । यथैव एषामायाः ताेादयः सूय
भवत, एवं यया अप, अायतवाययानाम् ॥६१ ॥
421. िश�े� ॥३।३।६२॥

©CHIRANJIBI KHATIWADA िवषयसूची


755 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यथा वा अायाः ताेादयः िषु वेदेषु शयते,
एवमाता अप ययाः — नाेपदेशकृताेऽप कशेषः
अानां तदायाणां च ययानामयथः ॥६२ ॥
422. समाहारात् ॥३।३।६३॥
‘हाेतृषदनाैवाप दुतमनुसमाहरित’ (छा. उ. १-५-५)
इित च — णवाेथैकववानमाहायात् उाता
वकमयुपं तं हाैाकमणः ितसमादधाित — इित वन्
वेदातराेदतय ययय वेदातराेदतपदाथसबधसामायात्
सववेदाेदतययाेपसंहारं सूचयित — इित लदशनम् ॥६३ ॥
423. गुणसाधारण्यश्रुते� ॥३।३।६४॥
वागुणं च वायं सतम् अाेंकारं वेदयसाधारणं
ावयित — ‘तेनय
े ं यी वा वतत अाेमयाावययाेमित
शꣳसयाेमयुायित’ (छा. उ. १-१-९) इित च ; तत
अायसाधारयात् अातसाधारयमित — लदशनमेव ।
अथवा गुणसाधारयुतेेित ; यदमे कमगुणा उथादयः सवे
सवयाेगसाधारणा न युः, न यात् ततः तदायाणां ययानां
सहभावः ; ते त उथादयः सवााहणा याेगवचनेन सवे

©CHIRANJIBI KHATIWADA िवषयसूची


756 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवयाेगसाधारणाः ायते ; तत
अायसहभावाययसहभाव इित ॥६४ ॥
424. न वा तत्सहभावाश्रुतेः ॥३।३।६५॥
न वेित पयावतनम् । न यथायभाव
अातानामुपासनानां भवतमहित । कुतः ? तसहभावाुतेः ;
यथा ह िवेदवहतानामानां ताेादनां सहभावः ूयते —
‘हं वा गृहीवा चमसं वाेीय ताेमुपाकराेित, ततमनुशंसित,
ताेतः साम गाय, हाेतरे तज’ इयादना ; नैवमुपासनानां
सहभावुितरत । ननु याेगवचन एषां सहभावं ापयेत् —
नेित ूमः, पुषाथवादुपासनानाम् ; याेगवचनाे ह
वथानामुथादनां सहभावं ापयेत् ; उथाुपासनािन त
वथायायप गाेदाेहनादवत् पुषाथानीयवाेचाम
‘पृथयितबधः फलम्’ (. सू. ३-३-४२) इय । अयमेव
च उपदेशायाे वशेषः अानां तदालबनानां च उपासनानाम्
— यदेकेषां वथवम्, एकेषां पुषाथवमित । परं च
लयम् अकारणमुपासनसहभावय, ुितयायाभावात् । न च
ितयाेगम् अायकायाे���पसंहारादातानामप तथावं

©CHIRANJIBI KHATIWADA िवषयसूची


757 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वातं शम्, अतयुवादुपासनानाम् — अायतायप
ह उपासनािन कामम् अायाभावे मा भूवन् ; न
वायसहभावेन सहभाविनयममहत, तसहभावाुतेरेव ।
तात् यथाकाममेव उपासनायनुीयेरन् ॥६५ ॥
425. दशर्नाच्च ॥३।३।६६॥
दशयित च ुितरसहभावं ययानाम् — ‘एवंव वै ा
यं यजमानꣳ सवाꣳवजाेऽभरित’ (छा. उ. ४-१७-१०)
इित । सवययाेपसंहारे ह, सवे सववद इित न वानवता
णा परपायवमतरे षां सयेत । तात्
यथाकाममुपासनानां समुयाे वकपाे वेित ॥६६ ॥
॥ तृतीयः अध्यायः ॥

॥ चतुथर्ः पादः ॥
अथेदानीम् अाैपिनषदमाानं कमधकारारेण
कमयेवानुवशित, अाहाेवत् वतमेव पुषाथसाधनं
भवतीित मीमांसमानः, सातेनैव तावदुपमते —
१३७. प� ु षाथार्िधकरणम्
426. पु�षाथ�ऽतः शब्दािदित बादरायणः ॥३।४।१॥
©CHIRANJIBI KHATIWADA िवषयसूची
758 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पुषाथाेऽत इित । अाेदातवहतादाानात्
वतात् पुषाथः सयतीित बादरायण अाचायाे मयते । कुत
एतदवगयते ? शदादयाह । तथा ह — ‘तरित
शाेकमावत्’ (छा. उ. ७-१-३) ‘स याे ह वै तपरमं  वेद
ैव भवित’ (मु. उ. ३-२-९) ‘वदााेित परम्’ (तै. उ.
२-१-१) ‘अाचायवापुषाे वेद तय तावदेव चरं याव
वमाेयेऽथ सपये’ (छा. उ. ६-१४-२) ‘य अाापहतपाा’
(छा. उ. ८-७-१) इयुपय, ‘स सवाꣳ लाेकानााेित
सवाꣳ कामायतमाानमनुव वजानाित’ (छा. उ. ८-७-
१) इित ; ‘अाा वा अरे यः’ (बृ. उ. ४-५-६)
इयुपय, ‘एतावदरे खवमृतवम्’ (बृ. उ. ४-५-१५) इित
एवंजातीयका ुितः केवलाया वायाः पुषाथहेतवं ावयित
॥१॥
अथा यवितते —
427. शेषत्वात्पु�षाथर्वादो यथान्येिष्वित जैिमिनः
॥३।४।२॥

©CHIRANJIBI KHATIWADA िवषयसूची


759 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कतृवेन अानः कमशेषवात्, तानमप
ीहाेणादवत् वषयारे ण कमसबयेव — इयतः,
तन् अवगतयाेजने अााने या फलुितः, सा अथवादः
— इित जैमिनराचायाे मयते । यथा अयेषु यसंकारकमस
‘यय पणमयी जुभवित न स पापꣳ ाेकꣳ णाेित’ ‘यदाे
चरेव ातृयय वृे’ ‘ययाजानूयाजा इयते, वम वा
एतय यते वम यजमानय ातृयाभभूयै’
इयेवंजातीयका फलुितः अथवादः — तत् । कथं पुनः अय
अनारयाधीतय अाानय करणादनामयतमेनाप हेतना
वना तवेश अाशते ? कतृारे ण वाात् तानय
तसबध इित चेत्, न, वाािनयाेगानुपपेः —
अयभचारणा ह केनचारे ण अनारयाधीतानामप
वािनमः तसबधाेऽवकपते ; कता त यभचार ारम्,
लाैककवैदककमसाधारयात् ; ता तारे ण अाानय
तसबधसरित — न, यितरे कवानय वैदकेयः
कमयाेऽय अनुपयाेगात् ; न ह देहयितराानं
लाैककेषु कमस उपयुयते, सवथा ाथवृयुपपेः ;

©CHIRANJIBI KHATIWADA िवषयसूची


760 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वैदकेषु त देहपाताेरकालफले षु देहयितराानमतरे ण
वृः नाेपपत इित, उपयुयते यितरे कवानम् । ननु
अपहतपावादवशेषणात् असंसायावषयम् अाैपिनषदं
दशनं न वृयं यात् — न, यादसंसूचतय संसारण
एव अानाे यवाेपदेशात् ; अपहतपावाद वशेषणं त
तयथ भवयित । ननु त त साधतमेतत् —
अधकमसंसार  जगकारणम् ; तदेव च संसारण अानः
पारमाथकं वपम् उपिनषस उपदयत इित — सयं
साधतम् ; तयैव त थूणािनखननवत् फलारे ण
अाेपसमाधाने येते दाढ ाय ॥२ ॥
428. आचारदशर्नात् ॥३।४।३॥
‘जनकाे ह वैदेहाे बदणेन येनज
े ’े (बृ. उ. ३-१-१)
‘ययमाणाे वै भगवताेऽहम’ (छा. उ. ५-११-५)
इयेवमादिन वदामप अयपरे षु वाेषु
कमसबधदशनािन भवत । तथा उालकादनामप
पुानुशासनाददशनात् गाहयसबधाेऽवगयते । केवलाेत्
ानात् पुषाथसः यात्, कमथम् अनेकायाससमवतािन

©CHIRANJIBI KHATIWADA िवषयसूची


761 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कमाण ते कुयुः ? ‘अके चेधु वदेत कमथ पवतं जेत्’
इित यायात् ॥३ ॥
429. तच्छ्र�तेः ॥३।४।४॥
‘यदेव वया कराेित याेपिनषदा तदेव वीयवरं
भवित’ (छा. उ. १-१-१०) इित च कमशेषववणात् वाया न
केवलायाः पुषाथहेतवम् ॥४ ॥
430. समन्वारम्भणात् ॥३।४।५॥
‘तं वाकमणी समवारभेत’े (बृ. उ. ४-४-२) इित च
वाकमणाेः फलारे साहयदशनात् न वातयं वायाः ॥५

431. तद्वतो िवधानात् ॥३।४।६॥
‘अाचायकुलाेदमधीय यथावधानं गुराेः
कमाितशेषण
े ाभसमावृय कुट बे शचाै देशे वायायमधीयानः’
(छा. उ. ८-१५-१) इित च एवंजातीयका ुितः
समतवेदाथवानवतः कमाधकारं दशयित ; तादप न
वानय वातयेण फलहेतवम् । ननु अ ‘अधीय’

©CHIRANJIBI KHATIWADA िवषयसूची


762 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इयययनमां वेदय ूयते, न अथवानम् — नैष दाेषः ;
ाथवात् वेदाययनम् अथावबाेधपयतमित थतम् ॥६ ॥
432. िनयमाच्च ॥३।४।७॥
‘कुवेवह
े कमाण जजीवषेछतꣳ समाः । एवं वय
नायथेताेऽत न कम लयते नरे’ (ई. उ. २) इित — तथा
‘एतै जरामय सं यदहाें जरया वा ेवााुयते
मृयुना वा’ — इयेवंजातीयकात् िनयमादप कमशेषवमेव
वाया इित ॥७ ॥
एवं ाे, ितवधे —
433. अिधकोपदेशा�ु बादरायणस्यैवं तद्दशर्नात् ॥३।४।८॥
तशदात् पाे वपरवतते । यदुम् ‘शेषवापुषाथवादः’
(. सू. ३-४-२) इित, तत् नाेपपते । कात् ?
अधकाेपदेशात् ; यद संसायेव अाा शाररः कता भाेा च
शररमायितरेकेण वेदातेषु उपदः यात्, तताे वणतेन
कारेण फलुतेरथवादवं यात् ; अधकतावत् शाररादानः
असंसार ईरः
कतृवादसंसारधमरहताेऽपहतपावादवशेषणः परमाा

©CHIRANJIBI KHATIWADA िवषयसूची


763 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेवेनाेपदयते वेदातेषु । न च तानं कमणां वतकं
भवित, युत कमायुछन — इित वयित ‘उपमद च’
(. सू. ३-४-१६) इय । तात् ‘पुषाथाेऽ
 तः शदात्’ (.
सू. ३-४-१) इित यतं भगवताे बादरायणय, तत् तथैव
ितित ; न शेषवभृितभहेवाभासैालयतं शते । तथा ह
तमधकं शाररात् ईरमाानं दशयत ुतयः — ‘यः सवः
सववत्’ (मु. उ. १-१-९) ‘भीषााातः पवते’ (तै. उ. २-८-१)
‘महयं वमुतम्’ (क. उ. २-३-२) ‘एतय वा अरय
शासने गाग’ (बृ. उ. ३-८-९) ‘तदैत ब यां जायेयेित
तेजाेऽसृजत’ (छा. उ. ६-२-३) इयेवमााः । यु
यादसंसूचतय संसारण एव अानाे वेतया अनुकषणम्
— ‘अानत कामाय सव यं भवित । अाा वा अरे
यः’ (बृ. उ. २-४-५) ‘यः ाणेन ाणित स त अाा
सवातरः’ (बृ. उ. ३-४-१) ‘य एषाेऽण पुषाे यते’ (छा.
उ. ८-७-४) इयुपय ‘एतं वेव ते भूयाेऽनुयायायाम’
(छा. उ. ८-९-३) इित चैवमाद — तदप, ‘अय महताे
भूतय िनःसतमेतवेदः’ (बृ. उ. २-४-१०)

©CHIRANJIBI KHATIWADA िवषयसूची


764 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘याेऽशनायापपासे शाेकं माेहं जरां मृयुमयेित’ (बृ. उ. ३-५-
१) ‘परं याेितपसप वेन पेणाभिनपते स उमः
पुषः’ (छा. उ. ८-१२-३) इयेवमादभवाशेषैः सयामेव
अधकाेपददायाम्, अयताभेदाभायमयवराेधः ।
पारमेरमेव ह शाररय पारमाथकं वपम् ; उपाधकृतं त
शाररवम्, ‘तवमस’ (छा. उ. ६-८-७) ‘नायदताेऽत ृ ’
(बृ. उ. ३-८-११) इयादुितयः । सव च एतत्
वतरे णााभः पुरतात् त त वणतम् ॥८ ॥
434. तुल्यं तु दशर्नम् ॥३।४।९॥
यूम् — अाचारदशनाकमशेषाे वेित, अ ूमः —
तयमाचारदशनम् अकमशेषवेऽप वायाः । तथा ह
ुितभवित — ‘एत  वै तांस अाऋ��षयः कावषेयाः
कमथा वयमयेयामहे कमथा वयं ययामहे’ ‘एत  वै
तपूवे वांसाेऽहाें न जुहवारे ’ ‘एतं वै तमाानं
वदवा ाणाः पुैषणाया वैषणाया लाेकैषणाया
युथायाथ भाचय चरत’ (बृ. उ. ३-५-१) इयेवंजातीयका
। यावादनामप वदाम् अकमिनवं यते —

©CHIRANJIBI KHATIWADA िवषयसूची


765 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘एतावदरे खवमृतवमित हाेा यावः ‘वाज’ (बृ. उ.
४-५-१५) इयादुितयः । अप च ‘ययमाणाे वै
भगवताेऽहम’ (छा. उ. ५-११-५) इयेतत् लदशनं
वैानरवावषयम् ; सवित च साेपाधकायां वायां
कमसाहयदशनम् ; न त अाप कमावमत,
करणाभावात् ॥९ ॥
यपुनम् — ‘ततेः’ (. सू. ३-४-४) इित, अ ूमः

435. असावर्ित्रक� ॥३।४।१०॥
‘यदेव वा कराेित’ (छा. उ. १-१-१०) इयेषा ुितन
सववावषया, कृतवाभसबधात् । कृता च उथवा
— ‘अाेमयेतदरमुथमुपासीत’ (छा. उ. १-१-१) इय
॥१० ॥
436. िवभागः शतवत् ॥३।४।११॥
यदयुम् — ‘तं वाकमणी समवारभेत’े (बृ. उ. ४-४-
२) इयेतत् समवारवचनम् अवातये वाया लमित,
तत् युयते — वभागाेऽ यः — वा अयं

©CHIRANJIBI KHATIWADA िवषयसूची


766 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
पुषमवारभते, कम अयमित । शतवत् — यथा शतम्
अायां दयतामयुे वभय दयते — पाशदेकै
पाशदपरै, तत् । न च इदं समवारवाचनं
मुमुवषयम् — ‘इित नु कामयमानः’ (बृ. उ. ४-४-६) इित
संसारवषयवाेपसंहारात्, ‘अथाकामयमानः’ (बृ. उ. ४-४-६)
इित च मुमुाेः पृथगुपमात् ; त संसारवषये वा वहता
ितषा च परगृते, वशेषाभावात् ; कमाप वहतं ितषं
च, यथााानुवादवात् ; एवं सित अवभागेनाप इदं
समवारवचनमवकपते ॥११ ॥
यैतत् — ‘तताे वधानात्’ (. सू. ३-४-६) इित, अत
उरं पठित —
437. अध्ययनमात्रवतः ॥३।४।१२॥
‘अाचायकुलाेदमधीय’ (छा. उ. ८-१५-१) इय
अययनमाय वणात् अययनमावत एव
कमवधरययवयामः । ननु एवं सित अववात्
अनधकारः कमस सयेत — नैष दाेषः ; न वयम्
अययनभवं कमावबाेधनम् अधकारकारणं वारयामः । कं

©CHIRANJIBI KHATIWADA िवषयसूची


767 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तह ? अाैपिनषदमाानम् वातयेणैव याेजनवत्
तीयमानम् न कमाधकारकारणतां ितपते —
इयेतितपादयामः । यथा च न वतरानं
वतराधकारे ण अपेयते, एवमेतदप यमित ॥१२ ॥
यदयुम् — ‘िनयमा’ (. सू. ३-४-७) इित,
अाभधीयते —
438. नािवशेषात् ॥३।४।१३॥
‘कुवेवह
े कमाण जजीवषेत’् (ई. उ. २) इयेवमादषु
िनयमवणेषु न वदुष इित वशेषाेऽत, अवशेषेण
िनयमवधानात् ॥१३ ॥
439. स्तुतयेऽनुमितवार् ॥३।४।१४॥
‘कुवेवह
े कमाण’ (ई. उ. २) इय अपराे वशेष
अायायते । यप अ करणसामयात् वानेव — कुवन्
— इित सबयेत, तथाप वाततये कमानुानम् एतयम्
; ‘न कम लयते नरे ’ (ई. उ. २) इित ह वयित । एतदुं
भवित — यावीवं कम कुवयप वय वदुष पुषे न कम

©CHIRANJIBI KHATIWADA िवषयसूची


768 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ले पाय भवित, वासामयादित — तदेवं वा तूयते ॥१४

440. कामकारेण चैके ॥३।४।१५॥
अप च एके वांसः यीकृतवाफलाः सतः,
तदवात् फलातरसाधनेषु जादषु याेजनाभावं परामृशत
कामकारेण — इित ुितभवित वाजसनेयनाम् — ‘एत 
वै तपूवे वांसः जां न कामयते कं जया करयामाे येषां
नाेऽयमाायं लाेक इित’ (बृ. उ. ४-४-२२) । अनुभवाढमेव
च वाफलं न याफलवत् कालातरभाव —
इयसकृदवाेचाम । अताेऽप न वायाः कमशेषवं नाप
तषयायाः फलुतेरयथाथवं शमायतम् ॥१५ ॥
441. उपमद� च ॥३।४।१६॥
अप च कमाधकारहेताेः याकारकफललणय
समतय पय अवाकृतय वासामयात्
वपाेपमदमामनत — ‘य वय सवमाैवाभूकेन कं
पयेकेन कं जेत’् (बृ. उ. २-४-१४) इयादना ।
वेदाताेदताानपूवकां त कमाधकारसं याशासानय

©CHIRANJIBI KHATIWADA िवषयसूची


769 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कमाधकाराेछरे व सयेत । तादप वातयं वायाः
॥१६ ॥
442. ऊध्वर्रेतःसु च शब्दे िह ॥३।४।१७॥
ऊव रेतःस च अामेषु वा ूयते ; न च त कमावं
वाया उपपते, कमाभावात् ; न ह अहाेादिन वैदकािन
कमाण तेषां सत । यादेतत्, ऊव रेतस अामा न ूयते
वेद इित — तदप नात ; तेऽप ह वैदकेषु शदेववगयते
— ‘याे धमकधाः’ (छा. उ. २-२३-१) ‘ये चेमऽ
े रये ा
तप इयुपासते’ (छा. उ. ५-१०-१) ‘तपःे ये
ुपवसयरये’ (मु. उ. १-२-११) ‘एतमेव ाजनाे
लाेकमछतः जत’ (बृ. उ. ४-४-२२) ‘चयादेव
जेत’् (जा. उ. ४) इयेवमादषु ।
ितपाितपगाहयानाम् अपाकृतानपाकृतणयाणां च
ऊव रेतवं ुितृितसम् । तादप वातयं वायाः
॥१७ ॥
१३८. परामशार्िधकरणम्
443. परामश� जैिमिनरचोदना चापवदित िह ॥३।४।१८॥

©CHIRANJIBI KHATIWADA िवषयसूची


770 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘याे धमकधाः’ (छा. उ. २-२३-१) इयादयाे ये शदा
ऊव रे तसामामाणां सावाय उदाताः, न ते तितपादनाय
भवत ; यतः परामशम् एषु शदेवामातराणां
जैमिनराचायाे मयते, न वधम् । कुतः ? न ह अ
लङादनामयतमाेदनाशदाेऽत ; अथातरपरवं च एषु
येकमुपलयते । ‘याे धमकधाः’ इय तावत्
‘याेऽययनं दानमित थमतप एव तीयाे
चायाचायकुलवासी
तृतीयाेऽयतमाानमाचायकुले ऽवसादयसव एते पुयलाेका
भवत’ इित परामशपूवकमामाणामनायतकफलवं सय,
अायतकफलतया संथता तूयते —
‘संथाेऽमृतवमेित’ (छा. उ. २-२३-१) इित । ननु
परामशेऽप अामा गयते एव — सयं गयते ;
ृयाचारायां त तेषां सः, न युतेः ; अत
युितवराेधे सित अनादरणीयाते भवयत,
अनधकृतवषया वा । ननु गाहयमप सहैवाेव रेताेभः
परामृम् — ‘याेऽययनं दानमित थमः’ इित — सयमेवम्

©CHIRANJIBI KHATIWADA िवषयसूची


771 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
; तथाप त गृहथं येव अहाेादनां कमणां वधानात्
ुितसमेव ह तदतवम् ; तातयथ एव अयं
परामशः, न चाेदनाथः । अप च अपवदित ह या
ुितरामातरम् — ‘वीरहा वा एष देवानां याेऽमुासयते’
‘अाचायाय यं धनमाय जाततं मा यवछे सीः’ (तै. उ.
१-११-१) ‘नापुय लाेकाेऽतीित तसवे पशवाे वदुः’
इयेवमाा । तथा ‘ये चेमऽ
े रये ा तप इयुपासते’ (छा.
उ. ५-१०-१) ‘तपःे ये ुपवसयरये’ (मु. उ. १-२-११)
इित च देवयानाेपदेशः, न अामातराेपदेशः । सदधं च
अामातराभधानम् — ‘तप एव तीयः’ (छा. उ. २-२३-१)
इयेवमादषु । तथा ‘एतमेव ाजनाे लाेकमछतः जत’
(बृ. उ. ४-४-२२) इित लाेकसंतवाेऽयम्, न पारायवधः ।
ननु ‘चयादेव जेत्’ इित वपमदं यं
पारायवधानं जाबालानाम् — सयमेवमेतत् ; अनपेय त
एतां ुितम् अयं वचार इित यम् ॥१८ ॥
444. अनु�ेयं बादरायणः साम्यश्रुतेः ॥३।४।१९॥

©CHIRANJIBI KHATIWADA िवषयसूची


772 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अनुेयम् अामातरं बादरायण अाचायाे मयते —
वेदेऽवणादहाेादनां च अवयानुेयवात्
तराेधादनधकृतानुेयमामातरम् — इित ह इमां मितं
िनराकराेित, गाहयवदेव अामातरमप अिनछता
ितपयमित मयमानः । कुतः ? सायुतेः ; समा ह
गाहयेनामातरय परामशुित यते — ‘याे धमकधाः’
(छा. उ. २-२३-१) इयाा ; यथा इह ुयतरवहतमेव
गाहयं परामृम्, एवमामातरमपीित ितपयम् — यथा
च शाातरायाेरेव िनवीताचीनावीतयाेः परामश
उपवीतवधपरे वाे ; तात् तयमनुेयवं गाहयेन
अामातरय । तथा ‘एतमेव ाजनाे लाेकमछतः
जत’ (बृ. उ. ४-४-२२) इयय वेदानुवचनादभः
समभयाहारः ; ‘ये चेमऽ
े रये ा तप इयुपासते’ (छा. उ.
५-१०-१) इयय च पावया । यूम् — ‘तप एव
तीयः’ इयादवामातराभधानं सदधमित ; नैष दाेषः,
िनयकारणसावात् ; ‘याे धमकधाः’ (छा. उ. २-२३-१)
इित ह धमकधिवं ितातम् ; न च यादयाे भूयांसाे

©CHIRANJIBI KHATIWADA िवषयसूची


773 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
धमा उपभाः सतः अयामसबधात् िवेऽतभावयतं
शते ; त यादलाे गृहाम एकाे धमकधाे िनदः,
चारित च प अामिनदेशः, तप इयप
काेऽयतपःधानादामात् धमकधाेऽयुपगयेत । ‘ये
चेमऽ
े रये’ (छा. उ. ५-१०-१) इित च अरयलात्
ातपाेयामामगृहीितः । तात्
परमाशेऽयनुेयमामातरम् ॥१९ ॥
445. िविधवार् धारणवत् ॥३।४।२०॥
वधवा अयमामातरय, न परामशमाम् । ननु
वधवायुपगमे एकवातातीितपयेत ; तीयते च अ
एकवाता — पुयलाेकफलायाे धमकधाः, संथता
वमृतवफले ित — सयमेतत् ; सतीमप त एकवातातीितं
परयय वधरे वायुपगतयः, अपूववात्,
वयतरयादशनात्, वपाामातरययात्
गुणवादकपनया एकवावयाेजनानुपपेः । धारणवत् —
यथा ‘अधतासमधं धारयनुवेदप
ु र ह देवेयाे धारयित’
इय सयामयधाेधारणेन एकवातातीताै, वधीयत एव

©CHIRANJIBI KHATIWADA िवषयसूची


774 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उपरधारणम्, अपूववात् ; तथा च उं शेषलणे ‘वधत
धारणेऽपूववात्’ इित ; तत् इहाप अामपरामशुितः
वधरेवेित कयते ॥
यदाप परामश एवायमामातराणाम्, तदाप संथता
तावत्, संतवसामयादवयं वधेया अयुपगतया । सा च कं
चतवामेषु यय कयचत्, अाहाेवपराजकयैवेित
ववेयम् । यद च चायतेवामेषु परामृयमानेषु
पराजकाेऽप परामृः, तततणामयामाणां
परामृवावशेषात् अनामवानुपपे यः कतवामेषु
संथाे भवयित ; अथ न परामृः, ततः परशयमाणः
पराडे व संथ इित सेयित । त तपःशदेन
वैखानसाहणा परामृः पराडप इित केचत् । तदयुम् ;
न ह सयां गताै वानथवशेषणेन पराजकाे हणमहित ;
यथा अ चारगृहमेधनाै असाधारणेनैव वेन वेन
वशेषणेन वशेषताै, एवं भवैखानसावपीित युम् ; तप
असाधारणाे धमाे वानथानां कायेशधानवात्, तपःशदय
त ढे ः ; भाेत धम इयसंयमादः लणयैव

©CHIRANJIBI KHATIWADA िवषयसूची


775 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तपःशदेनाभलयेत । चतेन च सा अामाः िवेन
परामृयत इययायम् । अप च भेदयपदेशाेऽ भवित —
य एते पुयलाेकभाजः, एकाेऽमृतवभागित ; पृथे च
भेदयपदेशाेऽवकपते ; न ेवं भवित — देवदयदाै
मदाै, अयतरवनयाेमहा इित ; भवित वेवम् —
देवदयदाै मदाै, वणुमत महा इित ; तात्
पूवे य अामणः पुयलाेकभाजः, परशयमाणः पराट्
अमृतवभाक् । कथं पुनः संथशदाे याेगावतमानः सव
सवन् पराजक एवावितेत ? ढ युपगमे च
अाममाादमृतवाेानानथस इित — अाेयते —
संथ इित ह ण परसमािः अनययापारतापं
तवमभधीयते ; त याणामामाणां न सवित,
वामवहतकमाननुाने यवायवणात् ; पराजकय त
सवकमसंयासात् यवायाे न सवित अननुानिनमः ;
शमदमादत तदयाे धमाे संथाया उपाेलकः, न वराेधी ;
िनवमेव ह तय शमदमाुपबृंहतं वामवहतं कम ;
यादिन च इतरे षाम् ; तितमे च तय यवायः । तथा

©CHIRANJIBI KHATIWADA िवषयसूची


776 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
च ‘यास इित ा ा ह परः पराे ह ा तािन वा
एतायवराण तपाꣳस यास एवायरे चयत्’ (नारा. उ. ७८)
‘वेदातवानसिनताथाः संयासयाेगातयः शसवाः’ (मु.
उ. ३-२-६) (नारा. उ. १२-३) (कैवय. ३) इयााः ुतयः,
ृतय ‘त
ु यतदाानतातपरायणाः’ (भ. गी. ५-
१७) इयााः — संथय कमाभावं दशयत । तात्
पराजकय अाममाादमृतवाेानानथस
इयेषाेऽप दाेषाे नावतरित । तदेवं परामशेऽप
इतरे षामामाणाम्, पारायं तावसंथतालणं लयेतैव ।
अनपेयैव जाबालुितमामातरवधायनीम् अयमाचायेण
वचारः विततः ; वत एव त अामातरवधुितः या
— ‘चय समाय गृही भवेहृ ी भूवा वनी भवेनी भूवा
जेत् । यद वेतरथा चयादेव जेहृ ाा वनाा’ (जा.
उ. ४) इित ; न च इयं ुितः अनधकृतवषया शा वुम्,
अवशेषवणात्, पृथवधाना अनधकृतानाम् — ‘अथ पुनरेव
ती वाऽती वा ातकाे वाऽातकाे वाेसारनकाे वा’
(जा. उ. ४) इयादना ; ानपरपाकावा पारायय

©CHIRANJIBI KHATIWADA िवषयसूची


777 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
न अनधकृतवषयवम्, त दशयित — ‘अथ
परावणवासा मुडाेऽपरहः शचराेही भैाणाे भूयाय
भवित’ (जा. उ. ५) इित । तासा ऊव रेतसामामाः ।
सं च ऊव रेतःस वधानाायाः वातयमित ॥२० ॥
१३९. स्तिु तमात्रािधकरणम्
446. स्तुितमात्रमुपादानािदित चेन्नापूवर्त्वात् ॥३।४।२१॥
‘स एष रसानां रसतमः परमः परायाेऽ
 माे यदुथः’ (छा.
उ. १-१-३) ‘इयमेवगः साम’ (छा. उ. १-६-१) ‘अयं वाव
लाेकः, एषाेऽतः । तददमेवाेथमयमेव पृथवी’
इयेवंजातीयकाः ुतयः कमुथादेः तयथाः, अाहाेवत्
उपासनावयथा इयसंशये — तयथा इित युम्,
उथादिन कमाायुपादाय वणात् ; यथा ‘इयमेव
जुरादयः कूमः वगाे लाेक अाहवनीयः’ इयाा
जुादतयथाः, तत् — इित चेत,् नेयाह ; न ह
तितमामासां ुतीनां याेजनं युम्, अपूववात् ;
वयथतायां ह अपूवाेऽथाे वहताे भवित ; तयथतायां
वानथमेव यात् ; वधायकय ह शदय वाशेषभावं

©CHIRANJIBI KHATIWADA िवषयसूची


778 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ितपमाना तितपयुयत इयुम् ‘वधना
वेकवावातयथेन वधीनां युः’ इय ;
देशातरवहतानां त उथादनाम् इयं देशातरपठता तितः
वाशेषभावमितपमाना अनथकैव यात् ; ‘इयमेव जुः’
इयाद त वधसधावेवाातमित वैषयम् । तात् वयथा
एव एवंजातीयकाः ुतयः ॥२१ ॥
447. भावशब्दाच्च ॥३।४।२२॥
‘उथमुपासीत’ (छा. उ. १-१-१) ‘सामाेपासीत’ (छा. उ.
२-१-१) ‘अहमुथमीित वात्’ इयादय वपा
वधशदाः ूयते ; ते च तितमायाेजनतायां याहयेरन् ।
तथा च यायवदां रणम् — ‘कुयायेत कतयं
भवेयादित पमम् । एतयासववेदेषु िनयतं वधलणम्’
इित ; लङाथाे वधरित मयमानात एवं रत ।
ितकरणं च फलािन ायते — ‘अापयता ह वै कामानां
भवित’ (छा. उ. १-१-७) ‘एष ेव कामागानये’े (छा. उ. १-
७-९) ‘कपते हाै लाेका ऊवाावृा’ (छा. उ. २-२-३)
इयादिन ; तादयुपासनवधानाथा उथादुतयः ॥२२ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


779 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१४०. पा�रप्लवािधकरणम्
448. पा�रप्लवाथार् इित चेन्न िवशेिषतत्वात् ॥३।४।२३॥
‘अथ ह यावय े भाये बभूवतम
ै य
े ी च कायायनी
च’ (बृ. उ. ४-५-१) ‘तदनाे ह वै दैवाेदासरय यं
धामाेपजगाम’ (काै. उ. ३-१) ‘जानुितह पाैायणः ादेयाे
बदायी बपा अास’ (छा. उ. ४-१-१) इयेवमादषु
वेदातपठतेवायानेषु संशयः — कममािन
पारवयाेगाथािन, अाहाेवसहतवाितपयथानीित ।
पारवाथा इमा अायानुतयः, अायानसामायात्,
अायानयाेगय च पारवे चाेदतवात् ; तत वाधानवं
वेदातानां न यात्, मवत् याेगशेषवादित चेत् — त ।
कात् ? वशेषतवात् — ‘पारवमाचीत’ इित ह कृय,
‘मनुवैववताे राजा’ इयेवमादिन कािनचदेव अायानािन त
वशेयते । अायानसामायाेत् सवगृहीितः यात्,
अनथकमेवेदं वशेषणं भवेत् । तात् न पारवाथा एता
अायानुतयः ॥२३ ॥
449. तथा चैकवाक्यतोपबन्धात् ॥३।४।२४॥

©CHIRANJIBI KHATIWADA िवषयसूची


780 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
असित च पारवाथवे अायानानां
सहतवाितपादनाेपयाेगतैव याया, एकवाताेपबधात् ;
तथा ह त त सहताभवाभरे कवाता यते
राेचनाेपयाेगात् ितपसाैकयाेपयाेगा । मैेयीाणे तावत्
— ‘अाा वा अरे यः’ (बृ. उ. ४-५-६) इयाया वया
एकवाता यते ; ातदनेऽप ‘ाणाेऽ ाा’
इयाया ; ‘जानुितः’ इयाप ‘वायुवाव संवगः’ (छा. उ.
४-३-१) इयाया । यथा ‘स अानाे वपामुदखदत्’
इयेवमादनां कमुितगतानामायानानां सहतवधतयथता,
तत् । ता पारवाथवम् ॥२४ ॥
१४१. आग्नीन्धनाद्यिधकरणम्
450. अत एव चाग्नीन्धनाद्यनपे�ा ॥३।४।२५॥
‘पुषाथाेऽतः शदात्’ (. सू. ३-४-१) इयेतत्
यवहतमप सवात् ‘अतः’ इित परामृयते । अत एव च
वायाः पुषाथहेतवात् अीधनादयामकमाण वया
वाथसाै नापेतयानीित अायैवाधकरणय
फलमुपसंहरयधकववया ॥२५ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


781 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
े ािधकरणम्
१४२. सवार्प�
451. सवार्पे�ा च य�ािदश्रुतेर�वत् ॥३।४।२६॥
इदमदानीं चयते — कं वाया अयतमेवानपेा
अामकमणाम्, उत अत काचदपेेित । त अत
एवाीधनादयामकमाण वया वाथसाै नापेयते ;
इयेवमयतमेवानपेायां ाायाम्, इदमुयते — सवापेा
चेित ; अपेते च वा सवायामकमाण, नायतमनपेैव ।
ननु वमदं वचनम् — अपेते च अामकमाण वा,
नापेते चेित । नेित ूमः ; उपा ह वा फलसं ित न
कदयदपेते, उपं ित त अपेते । कुतः ? यादुतेः
; तथा ह ुितः — ‘तमेतं वेदानुवचनेन ाणा ववदषत
येन दानेन तपसाऽनाशकेन’ (बृ. उ. ४-४-२२) इित यादनां
वासाधनभावं दशयित ।
ववदषासंयाेगाैषामुपसाधनभावाेऽवसीयते ; ‘अथ य
इयाचते चयमेव तत्’ (छा. उ. ८-५-१) इय च
वासाधनभूतय चयय यादभः संतवात् यादनामप
ह साधनभावः सूयते ; ‘सवे वेदा यपदमामनत तपांस

©CHIRANJIBI KHATIWADA िवषयसूची


782 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवाण च यदत । यदछताे चय चरत ते पदं
सहेण वीम’ (क. उ. १-२-१५) इयेवमाा च ुितः
अामकमणां वासाधनभावं सूचयित । ृितरप —
‘कषायपः कमाण ानं त परमा गितः । कषाये कमभः
पे तताे ानं वतते’ इयेवमाा । अवदित
याेयतािनदशनम् — यथा च याेयतावशेन अाे न
लालाकषणे युयते, रथचयायां त युयते, एवमामकमाण
वया फलसाै नापेयते, उपाै च अपेयत इित ॥२६ ॥
452. शमदमाद्युपेतः स्या�थािप तु तिद्वधेस्तदङ्गतया
तेषामवश्यानु�ेयत्वात् ॥३।४।२७॥
यद कयेत — यादनां वासाधनभावाे न यायः,
वयभावात् ; ‘येन ववदषत’ इयेवंजातीयका ह ुितः
अनुवादवपा वाभवपरा, न यादवधपरा — इथं
महाभागा वा, यत् यादभरे तामवाुमछतीित — तथाप
त शमदमाुपेतः यात् वाथी, ‘तादेवंवछाताे दात
उपरततितः समाहताे भूवाऽऽयेवाानं पयित’ (बृ. उ.
४-४-२३) इित वासाधनवेन शमदमादनां वधानात्

©CHIRANJIBI KHATIWADA िवषयसूची


783 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वहतानां च अवयानुेयवात् । ननु अाप शमाुपेताे भूवा
पयतीित वतमानापदेश उपलयते, न वधः — नेित ूमः,
‘तात्’ इित कृतशंसापरहाधवतीतेः ; ‘पयेत्’ इित
च मायदना वपमेव वधमधीयते । तात्
यानपेायामप शमादयपेतयािन । यादयप त
अपेतयािन, यादुतेरेव । ननु उम् —
यादभववदषतीय न वधपलयत इित — सयमुम्
; तथाप त अपूववासंयाेगय वधः परकयते ; न ह अयं
यादनां ववदषासंयाेगः पूव ाः, येनानूेत ; ‘तापूषा
पभागाेऽदतकाे ह’ इयेवमादषु च अुतवधकेवप
वाेषु अपूववाधं परकय, ‘पाैणं पेषणं वकृताै तीयेत’
— इयादवचारः थमे ते विततः ; तथा च उम्
‘वधवा धारणवत्’ (. सू. ३-४-२०) इित । ृितवप
भगवताास अनभसधाय फलम् अनुतािन यादिन
मुमुाेानसाधनािन भवतीित पतम् । ताादिन
शमदमादिन च यथामं सवायेव अामकमाण
वाेपावपेतयािन । ताप ‘एवंवत्’ इित वासंयाेगात्

©CHIRANJIBI KHATIWADA िवषयसूची


784 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यासािन वासाधनािन शमादिन, ववदषासंयाेगाु
बातराण यादनीित ववेयम् ॥२७ ॥
१४३. सवार्न्नानम ु त्यिधकरणम्
453. सवार्न्नानुमित� प्राणात्यये तद्दशर्नात् ॥३।४।२८॥
ाणसंवादे ूयते छदाेगानाम् — ‘न ह वा एवंवद
कनानं भवित’ (छा. उ. ५-२-१) इित ; तथा
वाजसनेयनाम् — ‘न ह वा अयानं जधं भवित नानं
ितगृहीतम्’ (बृ. उ. ६-१-१४) इित ; सवमयादनीयमेव
भवतीयथः । कमदं सवाानुानं शमादवत् वां वधीयते,
उत तयथ सयत इित संशये — वधरित तावाम् ;
तथा ह वृवशेषकर उपदेशाे भवित ; अतः
ाणवासधानात् तदवेन इयं िनयमिनवृपदयते ।
ननु एवं सित भयाभयवभागशायाघातः यात् — नैष
दाेषः, सामायवशेषभावात् बाधाेपपेः ; यथा
ाणहंसाितषेधय पशसंपनवधना बाधः, यथा च ‘न
कान परहरे तम्’ (छा. उ. २-१३-२) इयनेन
वामदेयवावषयेण सवयपरहारवचनेन सामायवषयं

©CHIRANJIBI KHATIWADA िवषयसूची


785 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गयागयवभागशां बायते — एवमनेनाप ाणवावषयेण
सवाभणवचनेन भयाभयवभागशां बायेतेयेवं ाे ूमः

नेदं सवाानुानं वधीयत इित ; न ह अ वधायकः
शद उपलयते, ‘न ह वा एवंवद कनानं भवित’ (छा. उ.
५-२-१) इित वतमानापदेशात् । न च असयामप वधतीताै
वृवशेषकरवलाेभेनैव वधरयुपगतं शते । अप च
ादमयादं ाणयामयुा, इदमुयते — नैवंवदः
कदनं भवतीित ; न च ादमयादमं मानुषेण
देहेनाेपभाेुं शते ; शते त ाणयामदं सवमित
वचतयतम् । तात् ाणावानशंसाथाेऽयमथवादः, न
सवाानुानवधः । तशयित — ‘सवाानुमित ाणायये’
इित ; एतदुं भवित — ाणायय एव ह परयामापद
सवममदनीयवेनायनुायते, तशनात् ; तथा ह ुितः
चाायणय ऋषेः कायामवथायाम् अभयभणे वृं
दशयित ‘मटचीहतेषु कुषु’ (छा. उ. १-१०-१) इयन्
ाणे — चाायणः कल ऋषः अापतः इयेन

©CHIRANJIBI KHATIWADA िवषयसूची


786 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सामखादताकुाषांखाद ; अनुपानं त तदयम्
उछदाेषायाचचे ; कारणं चााेवाच ‘न वा
अजीवयममानखादन्’ (छा. उ. १-१०-४) इित, ‘कामाे म
उदपानम्’ (छा. उ. १-१०-४) इित च ; पुन उरेुः तानेव
वपराेछापयुषताकुाषान् भयांबभूव — इित ; तदेतत्
उछाेछपयुषतभणं दशययाः ुतेः अाशयाितशयाे
लयते — ाणाययसे ाणसधारणाय अभयमप
भयतयमित ; वथावथायां त त कतयं वावताप —
इयनुपानयायानायते । तात् अथवादः ‘न ह वा
एवंवद’ (छा. उ. ५-२-१) इयेवमादः ॥२८ ॥
454. अबाधाच्च ॥३।४।२९॥
एवं च सित ‘अाहारशाै सवशः’ इयेवमाद
भयाभयवभागशाम् अबाधतं भवयित ॥२९ ॥
455. अिप च स्मयर्ते ॥३।४।३०॥
अप च अापद सवाभणमप यते वदुषाेऽवदुष
अवशेषेण — ‘जीवताययमापाे याेऽम यतततः ।
लयते न स पापेन पपमवासा’ इित । तथा ‘मं िनयं

©CHIRANJIBI KHATIWADA िवषयसूची


787 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणः’ ‘सरापय ाणयाेणामासेयुः’, ‘सरापाः कृमयाे
भवयभयभणात्’ इित च यते वजनमनय ॥३० ॥
456. शब्द�ातोऽकामकारे ॥३।४।३१॥
शद अनय ितषेधकः कामकारिनवृयाेजनः
कठानां संहतायां ूयते — ‘तााणः सरां न पबेत्’ इित
। साेऽप ‘न ह वा एवंवद’ (छा. उ. ५-२-१)
इययाथवादवात् उपपतराे भवित । तादेवंजातीयका
अथवादा न वधय इित ॥३१ ॥
१४४. आश्रमकमार्िधकरणम्
457. िविहतत्वाच्चाश्रमकमार्िप ॥३।४।३२॥
‘सवापेा च’ (. सू. ३-४-२६) इय अामकमणां
वासाधनवमवधारतम् ; इदानीं त
कममुमुाेरयाममािनय वामकामयमानय
तायनुेयािन, उताहाे नेित चयते । त ‘तमेतं वेदानुवचनेन
ाणा ववदषत’ (बृ. उ. ४-४-२२) इयादना
अामकमणां वासाधनवेन वहतवात् वामिनछतः
फलातरं कामयमानय िनयायननुेयािन ; अथ

©CHIRANJIBI KHATIWADA िवषयसूची


788 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तयायनुेयािन, न तह एषां वासाधनवम्,
िनयािनयसंयाेगवराेधात् — इययां ााै, पठित —
अाममािनयायमुमुाेः कतयायेव िनयािन कमाण,
‘यावीवमहाें जुहाेित’ इयादना वहतवात् ; न ह
वचनयाितभाराे नाम कदत ॥३२ ॥
अथ यदुम् — नैवं सित वासाधनवमेषां यादित,
अत उरं पठित —
458. सहका�रत्वेन च ॥३।४।३३॥
वासहकारण च एतािन युः, वहतवादेव ‘तमेतं
वेदानुवचनेन ाणा ववदषत’ इयादना ; तदुम् —
‘सवापेा च यादुतरे वत्’ (. सू. ३-४-२६) इित । न
चेदं वासहकारववचनमामकमणां याजादवत्
वाफलवषयं मतयम्, अवधलणवाायाः,
असायवा वाफलय । वधलणं ह साधनं
दशपूणमासाद वगफलसषाधयषया सहकारसाधनातरम्
अपेते, नैवं वा । तथा चाेम् — ‘अत एव
चाीधनानपेा’ (. सू. ३-४-२५) इित ।

©CHIRANJIBI KHATIWADA िवषयसूची


789 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तादुपसाधनव एव एषां सहकारववाचाेयुः । न च
अ िनयािनयसंयाेगवराेध अाशः, कमाभेदेऽप संयाेगभेदात्
; िनयाे ह एकः संयाेगाे यावीवादवाकपतः, न तय
वाफलवम् ; अिनयत अपरः संयाेगः ‘तमेतं वेदानुवचनेन’
(बृ. उ. ४-४-२२) इयादवाकपतः, तय वाफलवम्
— यथा एकयाप खादरवय िनयेन संयाेगेन वथवम्,
अिनयेन संयाेगेन पुषाथवम्, तत् ॥३३ ॥
459. सवर्थािप त एवोभयिलङ्गात् ॥३।४।३४॥
सवथाप अामकमवपे वासहकारवपे च, त एव
अहाेादयाे धमा अनुेयाः । ‘त एव’ इयवधारयाचायः कं
िनवतयित ? कमभेदशामित ूमः ; यथा कुडपायनामयने
‘मासमहाें जुित’ इय िनयादहाेाकमातरमुपदयते,
नैवमह कमभेदाेऽतीयथः । कुतः ? उभयलात् —
ुितलाृितला । ुितलं तावत् — ‘तमेतं
वेदानुवचनेन ाणा ववदषत’ (बृ. उ. ४-४-२२) इित
सवदुपपायेव यादिन ववदषायां विनयुे, न त
‘जुित’ इयादवत् अपूवमेषां पमुपादयतीित ।

©CHIRANJIBI KHATIWADA िवषयसूची


790 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ृितलमप — ‘अनातः कमफलं काय कम कराेित यः’
(भ. गी. ६-१) इित वातकतयताकमेव कम वाेपयथ
दशयित । ‘ययैतेऽाचवारं शसंकाराः’ इयाा च
संकारवसः वैदकेषु कमस तसंकृतय
वाेपमभेय ृताै भवित । तासावदम्
अभेदावधारणम् ॥३४ ॥
460. अनिभभवं च दशर्यित ॥३।४।३५॥
सहकारवयैव एतदुपाेलकं लदशनम् । अनभभवं च
दशयित ुितः चयादसाधनसपय रागादभः ेशैः —
‘एष ाा न नयित यं चयेण
 ानुवदते’ (छा. उ. ८-५-३)
इयादना । तात् यादयामकमाण च भवत
वासहकारण चेित थतम् ॥३५ ॥
१४५. िवधरु ािधकरणम्
461. अन्तरा चािप तु तद्दृ�ेः ॥३।४।३६॥
वधुरादनां यादसपहतानां च
अयतमामितपहीनानामतरालवितनां कं
वायामधकाराेऽत, कं वा नात — इित संशये, नातीित

©CHIRANJIBI KHATIWADA िवषयसूची


791 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तावाम्, अामकमणां वाहेत वावधारणात्,
अामकमासवाैतेषाम् — इयेवं ाे, इदमाह — अतरा
चाप त — अनामवेन वतमानाेऽप वायामधयते ।
कुतः ? त
ृ ेः — रै वाचवीभृतीनामेवंभूतानामप
ववुयुपलधेः ॥३६ ॥
462. अिप च स्मयर्ते ॥३।४।३७॥
संवतभृतीनां च नचयादयाेगात् अनपेतामकमणामप
महायाेगवं यत इितहासे ॥३७ ॥
ननु लमदं ुितृितदशनमुपयतम् ; का नु खल
ािरित, सा अभधीयते —
463. िवशेषानुग्रह� ॥३।४।३८॥
तेषामप च वधुरादनाम् अवैः
पुषमासबधभजपाेपवासदेवताराधनादभधमवशेषैरनुहाे
वायाः सवित । तथा च ृितः — ‘जयेनव
ै त
संसयेाणाे ना संशयः । कुयादय वा कुयाैाे ाण
उयते’ इित असवदामकमणाेऽप जयेऽधकारं दशयित ।
जातरानुतैरप च अामकमभः सवयेव वाया

©CHIRANJIBI KHATIWADA िवषयसूची


792 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अनुहः ; तथा च ृितः — ‘अनेकजसंसतताे याित
परां गितम्’ (भ. गी. ६-४५) इित जातरसतानप
संकारवशेषान् अनुहीतॄन् वायां दशयित । ाथा च वा
ितषेधाभावमाेणाप अथनमधकराेित वणादषु । तात्
वधुरादनामयधकाराे न वयते ॥३८ ॥
464. अतिस्त्वतरज्ज्यायो िलङ्गाच्च ॥३।४।३९॥
अतत अतरालवितवात् इतरत् अामवितवं यायाे
वासाधनम्, ुितृितसधवात् ; ुितला — ‘तेनैित
वपुयकृैजस’ (बृ. उ. ४-४-९) इित ; ‘अनामी न
ितेत दनमेकमप जः । संवसरमनामी थवा कृमेकं
चरे त’् इित च ृितलात् ॥३९ ॥
१४६. तद्भूतािधकरणम्
465. तद्भूतस्य तु नातद्भावो जैिमनेरिप
िनयमातद्रूपाभावेभ्यः ॥३।४।४०॥
सत ऊव रेतस अामा इित थापतम् ; तांत ाय
कथत् ततः युितरत, नात वेित संशयः ।
पूवधमवनुानचकषया वा रागादवशेन वा युताेऽप यात्

©CHIRANJIBI KHATIWADA िवषयसूची


793 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वशेषाभावादयेवं ाे, उयते — तत
ू य त
ितपाेव रेताेभावय न कथदप अतावः, न ततः युितः
यात् । कुतः ? िनयमातूपाभावेयः । तथा ह —
‘अयतमाानमाचायकुले ऽवसादयन्’ (छा. उ. २-२३-१) इित,
‘अरयमयादित पदं तताे न पुनरे यादयुपिनषत्’ इित,
‘अाचायेणायनुाततणामेकमामम् । अा वमाेाछररय
साेऽनुितेथावध’ इित च एवंजातीयकाे िनयमः युयभावं
दशयित । यथा च ‘चय समाय गृही भवेत’् (जा. उ. ४)
‘चयादेव जेत’् (जा. उ. ४) इित च एवमादिन
अाराेहपाण वचांयुपलयते, नैवं यवराेहपाण । न
चैवमाचाराः शा वते । यु पूवधमवनुानचकषया
यवराेहणमित, तदसत् — ‘ेयावधमाे वगुणः
परधमावनुतात्’ (भ. गी. ३-३५) इित रणात्, याया
— याे ह यं ित वधीयते स तय धमः, न त याे येन
वनुातं शते चाेदनालणवामय । न च
रागादवशायुितः, िनयमशाय बलयवात् । जैमनेरपीित

©CHIRANJIBI KHATIWADA िवषयसूची


794 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अपशदेन जैमिनबादरायणयाेर सितपं शात
ितपदाढ ाय ॥४० ॥
१४७. आिधका�रकािधकरणम्
466. न चािधका�रकमिप पतनानुमाना�दयोगात्
॥३।४।४१॥
यद नैकाे चार मादादवकयेत, कं तय
‘चायवकणी नैऋ�तं गदभमालभेत’ इयेतायं यात्,
उत नेित । नेयुयते ; यदप अधकारलणे िनणीतं
ायम् ‘अवकणपश तदाधानयााकालवात्’ (जै.
सू. ६-८-२१) इित, तदप न नैकय भवतमहित ; कं
कारणम् ? ‘अाढाे नैकं धम यत यवते पुनः । ायं
न पयाम येन शयेस अाहा’ इित
अितसमाधेयपतनरणात् छशरस इव ितयानुपपेः ;
उपकुवाणय त तापतनरणाभावादुपपते तायम्
॥४१ ॥
467. उपपूवर्मिप त्वेके भावमशनव�दु�म् ॥३।४।४२॥

©CHIRANJIBI KHATIWADA िवषयसूची


795 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अप त एके अाचाया उपपातकमेवैतदित मयते ; यत्
नैकय गुदारादयाेऽय चय वशीयेत, न तत्
महापातकं भवित, गुतपादषु महापातकेवपरगणनात् ;
तात् उपकुवाणवत् नैकयाप ायय भावमछत,
चारवावशेषात् अवकणवावशेषा ; अशनवत् — यथा
चारणाे मधुमांसाशने तलाेपः पुनः संकार, एवमित । ये
ह ाययाभावमछत, तेषां न मूलमुपलयते ; ये त
भावमछत, तेषां ‘चायवकणी’ इयेतदवशेषवणं मूलम्
; तात् भावाे युतरः । तदुं माणलणे — ‘समा
वितपः यात्’ (जै. सू. १-३-८) ‘शाथा वा
तमवात्’ (जै. सू. १-३-९) इित । ायाभावरणं त
एवं सित यगाैरवाेपादनाथमित यायातयम् । एवं
भवैखानसयाेरप — ‘वानथाे दाभेदे कृं ादशरां
चरवा महाकं वधयेत्’ ‘भवानथवसाेमववज
वशासंकार’ इयेवमाद ायरणम् अनुसतयम्
॥४२ ॥
१४८. बिहरिधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
796 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
468. बिहस्तूभयथािप स्मृतेराचाराच्च ॥३।४।४३॥
यद ऊव रेतसां वामेयः यवनं महापातकम्, यद वा
उपपातकम्, उभयथाप शैते बहकतयाः — ‘अाढाे
नैकं धम यत यवते पुनः । ायं न पयाम येन
शयेस अाहा’ इित, ‘अाढपिततं वं मडला
विनःसृतम् । उं कृमदं च पृा चाायणं चरे त्’ इित च
एवमादिनदाितशयृितयः । शाचारा — न ह
याययनववाहादिन तैः सह अाचरत शाः ॥४३ ॥
१४९. स्वाम्यिधकरणम्
469. स्वािमनः फलश्रुते�रत्यात्रेयः ॥३।४।४४॥
अेषूपासनेषु संशयः — कं तािन यजमानकमाण
अाहाेवत् ऋवमाणीित । कं तावाम् ?
यजमानकमाणीित । कुतः ? फलुतेः ; फलं ह ूयते —
‘वषित हाै वषयित ह य एतदेवं वावृाै पवधꣳ
सामाेपाते’ (छा. उ. २-३-२) इयाद ; त वामगाम
यायम्, तय साे याेगेऽधकृतवात्, अधकृताधकारवा
एवंजातीयकय ; फलं च कतर उपासनानां ूयते —

©CHIRANJIBI KHATIWADA िवषयसूची


797 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘वषयै य उपाते’ इयाद । ननु ऋवजाेऽप फलं म्
‘अाने वा यजमानाय वा यं कामं कामयते तमागायित’ (बृ.
उ. १-३-२८) इित — न, तय वाचिनकवात् । तात्
वामन एव फलवस उपासनेषु कतृवम् — इयाेय अाचायाे
मयते ॥४४ ॥
470. आित्वर्ज्यिमत्यौडुलोिमस्तस्मै िह प�रक्र�यते
॥३।४।४५॥
नैतदत — वामकमायुपासनानीित ; ऋवमायेतािन
युः — इयाैडलाेमराचायाे मयते । कं कारणम् ? तै ह
सााय कमणे यजमानेन ऋवक् परयते ;
तयाेगातःपातीिन च उथाुपासनािन अधकृताधकारवात् ;
तात् गाेदाेहनादिनयमवदेव ऋवभिनवयेरन् ; तथा च
‘तꣳ ह बकाे दायाे वदाकार । स ह नैमशीयानामुाता
बभूव’ (छा. उ. १-२-१३) इयुातृकतृकतां वानय दशयित
। यूं कायं फलं ूयत इित — नैष दाेषः,
पराथवावजः अय वचनात् फलसबधानुपपेः ॥४५ ॥
471. श्रुते� ॥३।४।४६॥

©CHIRANJIBI KHATIWADA िवषयसूची


798 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘यां वै कान य ऋवज अाशषमाशासत इित
यजमानायैव तामाशासत इित हाेवाच’ इित, ‘तादु
हैवंवदुाता ूयाकं ते काममागायािन’ (छा. उ. १-७-८) (छा.
उ. १-७-९) इित च ऋवतृकय वानय यजमानगाम
फलं दशयित । तात् अाेपासनानामृवमवसः ॥४६ ॥
१५०. सहकायर्न्तरिवध्यिधकरणम्
472. सहकायर्न्तरिविधः प�ेण तृतीयं तद्वतो िवध्यािदवत्
॥३।४।४७॥
‘तााणः पाडयं िनव बायेन ितासेायं च
पाडयं च िनवाथ मुिनरमाैनं च माैनं च िनवाथ ाणः’
(बृ. उ. ३-५-१) इित बृहदारयके ूयते । त संशयः — माैनं
वधीयते, न वेित । न वधीयत इित तावाम्, ‘बायेन
ितासेत’् इयैव वधेरवसतवात् ; न ह ‘अथ मुिनः’ इय
वधायका वभपलयते ; तादयमनुवादाे युः । कुतः
ािरित चेत् — मुिनपडतशदयाेानाथवात् ‘पाडयं
िनव’ इयेव ां माैनम् । अप च ‘अमाैनं च माैनं च
िनवाथ ाणः’ इय तावत् न ाणवं वधीयते, ागेव

©CHIRANJIBI KHATIWADA िवषयसूची


799 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ावात् ; तात् ‘अथ ाणः’ इित शंसावादः, तथैव ‘अथ
मुिनः’ इयप भवतमहित, समानिनदेशवादयेवं ाे ूमः —
सहकायतरवधरित । वासहकारणाे माैनय
बायपाडयवधरे व अायतयः, अपूववात् । ननु
पाडयशदेनैव माैनयावगतवमुम् — नैष दाेषः,
मुिनशदय ानाितशयाथवात्, मननाुिनरित च
युपसवात्, ‘मुनीनामयहं यासः’ (भ. गी. १०-३७) इित
च ायाेगदशनात् । ननु मुिनशद उमामवचनाेऽप ूयते
‘गाहयमाचायकुलं माैनं वानथम्’ इय — न,
‘वाीकमुिनपुवः’ इयादषु यभचारदशनात् ;
इतरामसधानाु पारशेयात् त उमामाेपादानम्,
ानधानवादुमामय । तात् बायपाडयापेया
तृतीयमदं माैनं ानाितशयपं वधीयते । यु बाय एव
वधपयवसानमित, तथाप अपूववाुिनवय
वधेयवमाीयते — मुिनः यादित ; िनवेदनीयविनदेशादप
माैनय बायपाडयवधेयवायणम् । ततः वावतः
संयासनः । कथं च वावतः संयासन इयवगयते ?

©CHIRANJIBI KHATIWADA िवषयसूची


800 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तदधकारात् — अाानं वदवा पुाेषणायाे युथाय ‘अथ
भाचय चरत’ इित । ननु सित वाववे ााेयेव
ताितशयः, कं माैनवधना — इयत अाह — पेणेित ।
एतदुं भवित — यपे भेददशनाबयात् न ााेित,
तन् एष वधरित । वयादवत् — यथा ‘दशपूणमासायां
वगकामाे यजेत’ इयेवंजातीयके वयादाै सहकारवेन
अयवाधानादकम् अजातं वधीयते, एवम् अवधधानेऽप
अवावाे माैनवधरयथः ॥४७ ॥
एवं बायादवशे कैवयामे ुितमित वमाने,
कात् छादाेये गृहणा उपसंहारः ‘अभसमावृय कुट बे’
(छा. उ. ८-१५-१) इय ? तेन ह उपसंहरन् तषयमादरं
दशयित — इयत उरं पठित —
473. कृत्स्नभावा�ु गृिहणोपसंहारः ॥३।४।४८॥
तशदाे वशेषणाथः ; कृभावाेऽय वशेयते ;
बलायासािन ह बयामकमाण यादिन तं ित
कतयतयाेपदािन, अामातरकमाण च

©CHIRANJIBI KHATIWADA िवषयसूची


801 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यथासवमहंसेयसंयमादिन तय वते । तात्
गृहमेधना उपसंहाराे न वयते ॥४८ ॥
474. मौनविदतरेषामप्युपदेशात् ॥३।४।४९॥
यथा माैनं गाहयं च एतावामाै ुितमताै, एवमतरावप
वानथगुकुलवासाै ; दशता ह पुरताितः — ‘तप एव
तीयाे चायाचायकुलवासी तृतीयः’ (छा. उ. २-२३-१)
इयाा । तात् चतणामयामाणाम् उपदेशावशेषात्
तयवत् वकपसमुयायां ितपः । इतरे षामित
याेरामयाेबवचनं वृभेदापेया अनुातृभेदापेया वा —
इित यम् ॥४९ ॥
१५१. अनािवष्कारािधकरणम्
475. अनािवष्कुवर्न्नन्वयात् ॥३।४।५०॥
‘तााणः पाडयं िनव बायेन ितासेत’् (बृ. उ.
३-५-१) इित बायमनुेयतया ूयते ; त बालय भावः कम
वा बायमित तते सित, बालभावय वयाेवशेषय इछया
सपादयतमशवात्, यथाेपपादमूपुरषवाद बालचरतम्,
अतगता वा भाववशः अढे यवं ददपादरहतवं वा

©CHIRANJIBI KHATIWADA िवषयसूची


802 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
बायं यादित संशयः । कं तावाम् ? कामचारवादभता
यथाेपपादमूपुरषवं च सतरं लाेके बायमित तहणं
युम् । ननु पिततवाददाेषाेन युं कामचारताायणम्
— न ; वावतः संयासनाे वचनसामयात् दाेषिनवृेः,
पशहंसादववेयेवं ाे अभधीयते —
न, वचनय गयतरसवात् ; अवे ह अयन्
बायशदाभलये लयमाने, न वयतरयाघातकपना युा ;
धानाेपकाराय च अं वधीयते ; ानायास धानमह
यतीनामनुेयम् ; न च सकलायां बालचयायामयमाणायां
ानायासः सायते ; तात् अातराे भाववशेषाे बालय
अढे यवादः इह बायमाीयते ; तदाह —
अनावकुवित । ानाययनधामकवादभः
अाानमवयापयन् ददपादरहताे भवेत् — यथा बालः
अढे यतया न परे षाम् अाानमावकतमीहते, तत् ।
एवं ह अय वाय धानाेपकायथानुगम उपपते ; तथा च
उं ृितकारै ः — ‘यं न सतं न चासतं नाुतं न बुतम्
। न सवृं न दुवृं वेद कस ाणः ॥गूढधमाताे

©CHIRANJIBI KHATIWADA िवषयसूची


803 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वानातचरतं चरे त् । अधवडवाप मूकव महीं चरे त्’
‘अयलाेऽयाचारः’ इित चैवमाद ॥५० ॥
१५२. ऐिहकािधकरणम्
476. ऐिहकमप्यप्रस्तुतप्रितबन्धे तद्दशर्नात् ॥३।४।५१॥
‘सवापेा च यादुतरे वत्’ (. सू. ३-४-२६) इयत
अारय उावचं वासाधनमवधारतम् ; तफलं वा
सयती कमहैव जिन सयित, उत कदाचत् अमुापीित
चयते । कं तावाम् ? इहैवेित । कं कारणम् ?
वणादपूवका ह वा ; न च कत् अमु मे वा
जायतामयभसधाय वणादषु वतते ; समान एव त
जिन वाज अभसधाय एतेषु वतमानाे यते ।
यादयप वणादारे णैव वां जनयत,
माणजयवाायाः । तादैहकमेव वाजेयेवं ाे
वदामः —
एेहकं वाज भवित, असित ततितबध इित ।
एतदुं भवित — यदा ातय वासाधनय
कितबधाे न यते उपथतवपाकेन कमातरे ण, तदा

©CHIRANJIBI KHATIWADA िवषयसूची


804 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इहैव वा उपते ; यदा त खल तितबधः यते तदा
अमुेित । उपथतवपाकवं च कमणाे
देशकालिनमाेपिनपातावित ; यािन च एकय कमणाे
वपाचकािन देशकालिनमािन, तायेव अययापीित न
िनयतं शते ; यताे वफलायप कमाण भवत ।
शामप अय कमण इदं फलमयेतावित पयवसतं न
देशकालिनमवशेषमप सतयित । साधनवीयवशेषाु
अतीया कयचछरावभवित, तितबा परय ितित
। न च अवशेषेण वायाम् अभसधनाेपते — इह अमु
वा मे वा जायतामित, अभसधेिनरुशवात् ।
वणादारेणाप वा उपमाना ितबधयापेयैव उपते
। तथा च ुितः दुबाेधवमानाे दशयित — ‘वणायाप
बभयाे न लयः वताेऽप बहवाे यं न वुः । अायाे
वा कुशलाेऽय लधाऽऽयाे ाता कुशलानुशः’ (क. उ.
१-२-७) इित । गभथ एव च वामदेवः ितपेदे भावमित
वदती जातरसतात् साधनात् जातरे वाेपं
दशयित ; न ह गभथयैव एेहकं कसाधनं सायते ।

©CHIRANJIBI KHATIWADA िवषयसूची


805 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ृतावप — ‘अाय याेगसंसं कां गितं कृण गछित’
(भ. गी. ६-३७) इयजुनेन पृाे भगवावासदेवः ‘न ह
कयाणकृकग
ु ितं तात गछित’ (भ. गी. ६-४०) इयुा,
पुनतय पुयलाेकािं साधुकुले सूितं च अभधाय,
अनतरम् ‘त तं बुसंयाेगं लभते पाैवदेहकम्’ (भ. गी. ६-
४३) इयादना ‘अनेकजसंसतताे याित परां गितम्’ (भ.
गी. ६-४५) इयतेन एतदेव दशयित । तात् एेहकम्
अामुकं वा वाज ितबधयापेयेित थतम् ॥५१ ॥
१५३. मिु �फलािधकरणम्
477. एवं मुि�फलािनयमस्तदवस्थावधृतेस्तदवस्थावधृतेः
॥३।४।५२॥
यथा मुमुाेवासाधनावलबनः
साधनवीयवशेषाालणे फले एेहकामुकफलवकृताे
वशेषितिनयमाे ः, एवं मुलणेऽप उकषापकषकृतः
कशेषितिनयमः यात् — इयाश, अाह —
मुफलािनयम इित । न खल मुफले कत् एवंभूताे
वशेषितिनयम अाशातयः । कुतः ? तदवथावधृतेः —

©CHIRANJIBI KHATIWADA िवषयसूची


806 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मुवथा ह सववेदातेवेकपैव अवधायते ; ैव ह
मुवथा ; न च णाेऽनेकाकारयाेगाेऽत,
एकलवावधारणात् — ‘अथूलमनणु’ (बृ. उ. ३-८-८) ‘स
एष नेित नेयाा’ (बृ. उ. ३-९-२६) ‘य नायपयित’ (छा.
उ. ७-२४-१) ‘ैवेदममृतं पुरतात्’ (मु. उ. २-२-१२) ‘इदꣳ
सव यदयमाा’ (बृ. उ. २-४-६), ‘स वा एष महानज
अााऽजराेऽमराेऽमृताेऽभयाे ’ (बृ. उ. ३-५-१), (बृ. उ. ४-
४-२५), ‘य वय सवमाैवाभूकेन कं पयेत’् (बृ. उ. ४-
५-१५) इयादुितयः । अप च वासाधनं ववीयवशेषात्
वफल एव वायां कदितशयमासयेत्, न वाफले मुाै
; त असायं िनयसवभावमेव वया अधगयत
इयसकृदवाद । न च तयामयुकषिनकषाकाेऽितशय
उपपते, िनकृाया वावाभावात् ; उकृैव ह वा भवित
; तात् तयां चराचराेपपाेऽितशयाे भवन् भवेत् । न त
मुाै कत् अितशयसवाेऽत । वाभेदाभावादप
तफलभेदिनयमाभावः, कमफलवत् ; न ह मुसाधनभूताया
वायाः कमणामव भेदाेऽत । सगुणास त वास ‘मनाेमयः

©CHIRANJIBI KHATIWADA िवषयसूची


807 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ाणशररः’ (छा. उ. ३-१४-२) इयाास
गुणावापाेापवशाेदाेपपाै सयाम्, उपपते यथावं
फलभेदिनयमः, कमफलवत् — तथा च लदशनम् — ‘तं
यथा यथाेपासते तदेव भवित’ इित ; नैवं िनगुणायां वायाम्,
गुणाभावात् ; तथा च ृितः — ‘न ह गितरधकात
कयचसित ह गुणे वदयतयताम्’ इित ।
तदवथावधृतेतदवथावधृतेरित पदायासः अयायपरसमािं
ाेतयित ॥५२ ॥

ु र्ः अध्यायः
चतथ
॥ प्रथमः पादः ॥
तृतीयेऽयाये परापरास वास साधनायाे वचारः ायेण
अयगात् ; अथेह चतथे फलाय अागमयित ; सागतं च
अयदप कतययते ; थमं तावत् कितभदधकरणैः
साधनायवचारशेषमेवानुसरामः —
१५४. आवत्ृ यिधकरणम्
478. आविृ �रसकृदुपदेशात् ॥४।१।१॥
©CHIRANJIBI KHATIWADA िवषयसूची
808 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘अाा वा अरे यः ाेतयाे मतयाे िनदयासतयः’
(बृ. उ. ४-५-६) ‘तमेव धीराे वाय ां कुवीत’ (बृ. उ. ४-
४-२१) ‘साेऽवेयः स वजासतयः’ (छा. उ. ८-७-१)
इित च एवमादवणेषु संशयः — कं सकृययः कतयः,
अाहाेवत् अावृयेित । कं तावाम् ? सकृययः यात्,
याजादवत्, तावता शाय कृताथवात् ; अूयमाणायां ह
अावृाै यमाणायाम् अशााथः कृताे भवेत् । ननु
असकृदुपदेशा उदाताः — ‘ाेतयाे मतयाे िनदयासतयः’
इयेवमादयः — एवमप यावछदमावतयेत् — सकृवणं
सकृननं सकृदयासनं चेित, नाितरम् । सकृदुपदेशेषु त
‘वेद’ ‘उपासीत’ इयेवमादषु अनावृरयेवं ाे, ूमः —
ययावृः कतया । कुतः ? असकृदुपदेशात् — ‘ाेतयाे
मतयाे िनदयासतयः’ इयेवंजातीयकाे ह असकृदुपदेशः
ययावृं सूचयित । ननु उम् — यावछदमेव अावतयेत्,
नाधकमित — न, दशनपयवसानवादेषाम् ; दशनपयवसानािन
ह वणादयावयमानािन ाथािन भवत — यथा
अवघातादिन तड लादिनपपयवसानािन, तत् । अप च

©CHIRANJIBI KHATIWADA िवषयसूची


809 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उपासनं िनदयासनं च इयतणीतावृगुणैव या अभधीयते
; तथा ह लाेके ‘गुमुपाते’ ‘राजानमुपाते’ इित च
यतापयेण गुवादननुवतते, स एवमुयते ; तथा ‘यायित
ाेषतनाथा पितम्’ इित — या िनरतररणा पितं ित
साेकठा, सा एवमभधीयते । वुपायाे वेदातेषु
अयितरे केण याेगाे यते ; चत् वदनाेपय
उपासनाेपसंहरित, यथा — ‘यतेद यस वेद स मयैतदुः’
(छा. उ. ४-१-४) इय ‘अनु म एतां भगवाे देवतां शाध यां
देवतामुपासे’ (छा. उ. ५-२-२) इित ; च उपासनाेपय
वदनाेपसंहरित, यथा — ‘मनाे ेयुपासीत’ (छा. उ. ३-१८-
१) इय ‘भाित च तपित च कया यशसा वचसन
े य एवं
वेद’ (छा. उ. ३-१८-३) इित । तासकृदुपदेशेवप
अावृसः । असकृदुपदेशत अावृेः सूचकः ॥१ ॥
479. िलङ्गाच्च ॥४।१।२॥
लमप ययावृं याययित । तथा ह —
उथवानं तय, ‘अादय उथः’ (छा. उ. १-५-१)
इयेतत् एकपुतादाेषेणापाे, ‘रमींवं पयावतयात्’ (छा. उ.

©CHIRANJIBI KHATIWADA िवषयसूची


810 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१-५-२) इित रमबववानं बपुतायै वदधत्
सवययावृं दशयित ; तसामायात्
सवययेवावृसः ॥
अाह — भवत नाम सायफले षु ययेवावृः,
तेवावृसाययाितशयय सवात् ; यत परवषयः
ययाे िनयशबुमुवभावमेव अाभूतं परं 
समपयित, त कमथा अावृरित । सकृताै च
ावतीयनुपपेरावृययुपगम इित चेत,् न, अावृावप
तदनुपपेः ; यद ह ‘तवमस’ इयेवंजातीयकं वां
सकृयमाणं ावतीितं नाेपादयेत् तततदेव
अावयमानमुपादययतीित का याशा यात् । अथाेयेत —
न केवलं वां कदथ सााकत शाेित ; अताे युपें
वामनुभावययित ावमित — तथायावृयानथमेव
; साप ह युः सकृवृैव वमथमनुभावययित । अथाप
यात् — युा वाेन च सामायवषयमेव वानं यते, न
वशेषवषयम् ; यथा ‘अत मे दये शूलम्’ इयताे वाात्
गाकपादला शूलसावसामायमेव परः ितपते, न

©CHIRANJIBI KHATIWADA िवषयसूची


811 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वशेषमनुभवित — यथा स एव शूल ; वशेषानुभव
अवाया िनवतकः ; तदथा अावृरित चेत् — न,
असकृदप तावाे यमाणे वशेषवानाेपयसवात् ; न
ह सकृयुायां शायुयामनवगताे वशेषः शतकृवाेऽप
युयमानायामवगतं शते ; तात् यद शायुयां
वशेषः ितपाेत, यद वा सामायमेव उभयथाप सकृवृे
एव ते वकाय कुत इित अावृयनुपयाेगः ; न च सकृयुे
शायु कयचदयनुभवं नाेपादयत इित शते िनयतम्,
वचवाितपॄणाम् । अप च अनेकांशाेपेते लाैकके
पदाथे सामायवशेषवित एकेनावधानेन एकमंशमवधारयित,
अपरे ण अपरम् — इित यादययासाेपयाेगः, यथा
दघपाठकहणादषु ; न त िनवशेषे ण
सामायवशेषरहते चैतयमााके माेपावयासापेा
युेित ॥
अाेयते — भवेदावृयानथं तं ित, यः ‘तवमस’
(छा. उ. ६-८-७) इित सकृदुमेव ावमनुभवतं शयात्
; यत न शाेित, तं ित उपयुयत एव अावृः । तथा ह

©CHIRANJIBI KHATIWADA िवषयसूची


812 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
छादाेये — ‘तवमस ेतकेताे’ (छा. उ. ६-८-७)
इयुपदय, ‘भूय एव मा भगवावापयत’ (छा. उ. ६-८-७)
इित पुनः पुनः परचाेमानः तदाशाकारणं िनराकृय,
‘तवमस’ इयेवासकृदुपदशित ; तथा च ‘ाेतयाे मतयाे
िनदयासतयः’ (बृ. उ. ४-५-६) इयाद दशतम् । ननु
उम् — सकृतं चेत् तवमसवां वमथमनुभावयतं न
शाेित, तत अावयमानमप नैव शयतीित — नैष दाेषः ; न
ह ेऽनुपपं नाम ; यते ह सकृतााात् मदतीतं
वााथ अावतयतः तदाभासयुदासेन सयितपमानाः ।
अप च ‘तवमस’ इयेतां वंपदाथय तपदाथभावमाचे
; तपदेन च कृतं सत्  ईतृ जगताे
जादकारणमभधीयते — ‘सयं ानमनतं ’ (तै. उ. २-
१-१) ‘वानमानदं ’ (बृ. उ. ३-९-२८) ‘अं ृ ’ (बृ.
उ. ३-८-११) ‘अवातं वातृ’ (बृ. उ. ३-८-११)
‘अजमजरममरम्’ (बृ. उ. ३-८-८) ‘अथूलमनववमदघम्’
इयादशासम् ; त अजादशदैजादयाे भाववकारा
िनवितताः ; अथूलादशदै थाैयादयाे यधमाः ;

©CHIRANJIBI KHATIWADA िवषयसूची


813 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वानादशदै चैतयकाशाकवमुम् ; एष
यावृसवसंसारधमकाेऽनुभवाकाे संकतपदाथाे
वेदाताभयुानां सः ; तथा वंपदाथाेऽप यगाा ाेता
देहादारय यगातया सायमानः चैतयपयतवेनावधारतः
; त येषाम् एताै पदाथाै अानसंशयवपययितबाै, तेषां
‘तवमस’ इयेतां वाथे मां नाेपादयतं शाेित,
पदाथानपूवकवाााथानय — इयतः, ताित एयः
पदाथववेकयाेजनः शायुयासः । यप च ितपय
अाा िनरं शः, तथाप अयाराेपतं तन् बंशवं
देहेयमनाेबुवषयवेदनादलणम् ; त एकेन अवधानेन
एकमंशमपाेहित, अपरे ण अपरम् — इित युयते त मवती
ितपः ; तु पूवपमेव अाितपेः । येषां पुनः
िनपुणमतीनां न अानसंशयवपययलणः पदाथवषयः
ितबधाेऽत, ते शवत सकृदुमेव तवमसवााथम्
अनुभवतमित, ताित अावृयानथममेव ; सकृदुपैव
ह अाितपः अवां िनवतयतीित, ना कदप
माेऽयुपगयते । सयमेवं युयेत, यद कयचत् एवं

©CHIRANJIBI KHATIWADA िवषयसूची


814 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ितपभवेत् ; बलवती ह अानाे दुःखवादितपः ;
अताे न दुःखवाभावं कितपत इित चेत् — न,
देहाभमानवत् दुःखवाभमानय मयाभमानवाेपपेः ;
यं ह देहे छमाने दमाने वा ‘अहं छे दे’ इित च
मयाभमानाे ः ; तथा बातरे वप पुमादषु
सतयमानेषु ‘अहमेव सतये’ इययाराेपाे ः ; तथा
दुःखवाभमानाेऽप यात्, देहादवदेव
चैतयाहपलयमानवाःु खवादनाम्, सषुादषु च
अननुवृेः ; चैतयय त सषुेऽप अनुवृमामनत — ‘यै
त पयित पयवै त पयित’ (बृ. उ. ४-३-२३) इयादना
; तात् सवदःु खविनमुैकचैतयाकाेऽहमयेष अाानुभवः
। न च एवम् अाानमनुभवतः कदयकृयमवशयते ;
तथा च ुितः — ‘कं जया करयामाे येषां नाेऽयमाायं
लाेकः’ (बृ. उ. ४-४-२२) इयावदः कतयाभावं दशयित ;
ृितरप — ‘यवारितरेव यादातृ मानवः ।
अायेव च सततय काय न वते’ (भ. गी. ३-१७)
इित । यय त न एषाेऽनुभवाे ागव जायते, तं ित

©CHIRANJIBI KHATIWADA िवषयसूची


815 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अनुभवाथ एव अावृययुपगमः । ताप न तवमसवााथात्
याय अावृाै वतयेत् ; न ह वरघाताय कयामुाहयत ;
िनयुय च ‘अधकृताेऽहं कता मयेदं कतयम्’ इयवयं
ययापरतयय उपते ; यत वयमेव मदमितः
अितभानात् तं वााथ जहासेत्, तय एतेव वााथे
थरकार अावृयादवाचाेयुा अयुपेयते । तात्
परवषयेऽप यये तदुपायाेपदेशेवावृसः ॥२ ॥
१५५. आत्मत्वोपासनािधकरणम्
480. आत्मेित तूपगच्छिन्त ग्राहयिन्त च ॥४।१।३॥
यः शााेवशेषणः परमाा, स कम् अहमित
हीतयः, कं वा मदय इित — एतचारयित । कथं
पुनराशदे यगावषये ूयमाणे संशय इित, उयते —
अयमाशदाे मुयः शतेऽयुपगतम्, सित
जीवेरयाेरभेदसवे ; इतरथा त गाैणाेऽयमयुपगतयः —
इित मयते । कं तावाम् ? न अहमित ाः ; न ह
अपहतपावादगुणाे वपरतगुणवेन शते हीतम्,
वपरतगुणाे वा अपहतपावादगुणवेन ;

©CHIRANJIBI KHATIWADA िवषयसूची


816 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अपहतपावादगुण परमेरः, तपरतगुणत शाररः ;
ईरय च संसायावे ईराभावसः ; ततः शाानथम्
; संसारणाेऽप ईरावे अधकायभावाछाानथमेव,
यादवराेध । अयवेऽप तादायदशनं शाात् कतयम्
— ितमादवव ववाददशनम् इित चेत् — काममेवं भवत
; न त संसारणाे मुय अाा ईर इयेतत् नः ापयतयम्

एवं ाे, ूमः — अाेयेव परमेरः ितपयः । तथा
ह परमेरयायां जाबाला अावेनैव एतमुपगछत —
‘वं वा अहम भगवाे देवतेऽहं वै वमस भगवाे देवते’ इित
; तथा अयेऽप ‘अहं ा’ इयेवमादय अावाेपगमा
याः । ाहयत च अावेनैव ईरं वेदातवाािन —
‘एष त अाा सवातरः’ (बृ. उ. ३-४-१) ‘एष त
अाातयायमृतः’ (बृ. उ. ३-७-३) ‘तसयꣳ स अाा
तवमस’ (छा. उ. ६-८-७) इयेवमादिन । यदुम् —
तीकदशनमदं वणुितमायायेन भवयतीित, तदयुम्,
गाैणवसात्, वावैया — य ह तीकरभेयते,

©CHIRANJIBI KHATIWADA िवषयसूची


817 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सकृदेव त वचनं भवित — यथा ‘मनाे ’ (छा. उ. ३-१८-
१) ‘अादयाे ’ (छा. उ. ३-१९-१) इयाद ; इह पुनः —
वम् अहम, अहं च वमसीयाह — अतः
तीकुितवैयात् अभेदितपः ; भेदपवादा ; तथा ह
— ‘अथ याेऽयां देवतामुपातेऽयाेऽसावयाेऽहमीित न स
वेद’ (बृ. उ. १-४-१०) ‘मृयाेः स मृयुमााेित य इह नानेव
पयित’ (बृ. उ. ४-४-१९) (क. उ. २-१-१०) ‘सव तं
परादााेऽयानः सव वेद’ (बृ. उ. ४-५-७१) इयेवमाा
भूयसी ुितः भेददशनमपवदित । यूम् — न
वगुणयाेरयाेयावसव इित, नायं दाेषः, वगुणताया
मयावाेपपेः । यपुनम् — ईराभावस इित,
तदसत्, शाामायात् अनयुपगमा ; न ह ईरय
संसायावं ितपात इययुपगछामः — कं तह ? —
संसारणः संसारवापाेहेन ईरावं ितपपादयषतमित ।
एवं च सित अैतेरय अपहतपावादगुणता वपरतगुणता
त इतरय मयेित यवितते । यदयुम् — अधकायभावः
यादवराेधेित, तदयसत्, ाबाेधात्

©CHIRANJIBI KHATIWADA िवषयसूची


818 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
संसारवायुपगमात्, तषयवा यादयवहारय ; ‘य
वय सवमाैवाभूकेन कं पयेत’् (बृ. उ. २-४-१४)
इयादना ह बाेधे याभावं दशयित । याभावे
ुतेरयभावस इित चेत्, न, इवात् ; ‘अ पताऽपता
भवित’ (बृ. उ. ४-३-२२) इयुपय, ‘वेदा अवेदाः’ (बृ. उ.
४-३-२२) इित वचनात् इयत एव अाभः ुतेरयभावः
बाेधे । कय पुनरयम् अबाेध इित चेत्, यवं पृछस तय
ते — इित वदामः । ननु अहमीर एवाेः ुया — येवं
ितबुाेऽस, नात कयचदबाेधः । याेऽप दाेषाेते
कैत् — अवया कल अानः सतीयवात्
अैतानुपपरित, साेऽप एतेन युः । तात् अाेयेव
ईरे मनाे दधीत ॥३ ॥
१५६. प्रतीकािधकरणम्
481. न प्रतीके न िह सः ॥४।१।४॥
‘मनाे ेयुपासीतेययामथाधदैवतमाकाशाे ेित’
(छा. उ. ३-१८-१) तथा ‘अादयाे ेयादेशः’ (छा. उ. ३-
१९-१) ‘स याे नाम ेयुपाते’ (छा. उ. ७-१-५)

©CHIRANJIBI KHATIWADA िवषयसूची


819 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इयेवमादषु तीकाेपासनेषु संशयः — कं तेवप अाहः
कतयः, न वेित । कं तावाम् ? तेवप अाह एव
युः कतम् । कात् ? णः ुितषु अावेन सवात्,
तीकानामप वकारवावे सित अावाेपपेरयेवं
ाे ूमः — न तीकेवामितं बीयात् ; न ह स उपासकः
तीकािन यतािन अावेन अाकलयेत् । यपुनः
वकारवातीकानां वं तत अावमित, तदसत्,
तीकाभावसात् ; वकारवपाेपमदेन ह नामादजातय
वमेव अातं भवित । वपाेपमदे च नामादनां कुतः
तीकवम् अाहाे वा ? न च ण अावात्
ुपदेशेवाः कया, कतृवािनराकरणात् ;
कतृवादसवसंसारधमिनराकरणेन ह ण अावाेपदेशः ;
तदिनराकरणेन च उपासनवधानम् । अत उपासकय तीकैः
समवात् अाहाे नाेपपते ; न ह चकवतकयाेः
इतरे तरावमत ; सवणानेव त ाना एकवे
तीकाभावसमवाेचाम । अताे न तीकेवाः यते
॥४ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


820 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१५७. ब्र���्यिधकरणम्
482. ब्र��ि��त्कषार्त् ॥४।१।५॥
तेवेव उदाहरणेवयः संशयः — कमादयादयाे
ययसतयाः, कं वा रादयादवित । कुतः
संशयः ? सामानाधकरये कारणानवधारणात् ; अ ह
शदय अादयादशदैः सामानाधकरयमुपलयते,
‘अादयाे ’ ‘ाणाे ’ ‘वु’
इयादसमानवभिनदेशात् ; न च अ अासं
सामानाधकरयमवकपते,
अथातरवचनवाादयादशदानाम् ; न ह भवित — गाैर
इित सामानाधकरयम् । ननु कृितवकारभावाादयादनां
मृछरावादवसामानाधकरयं यात् — नेयुयते ;
वकारवलयाे ेवं कृितसामानाधकरयायात्, तत
तीकाभावसमवाेचाम ; परमावां चेदं तदानीं यात्,
तताेपासनाधकाराे बायेत, परमतवकाराेपादानं च यथम् ।
तात् ‘ाणाेऽवैानरः’ इयादवत्
अयतरायतरयासे सित,  कंरययतामित संशयः

©CHIRANJIBI KHATIWADA िवषयसूची


821 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। त अिनयमः, िनयमकारणः शायाभावादयेवं ाम् ।
अथवा अादयादय एव ण कतया इयेवं ाम् ; एवं
ह अादयादभः  उपासतं भवित ; ाेपासनं च
फलवदित शामयादा । तात् न रादयादवयेवं
ाे ूमः —
रे व अादयादषु यादित । कात् ? उकषात् ;
एवम् उकषेण अादयादयाे ा भवत,
उकृेतेवयासात् ; तथा च लाैककाे यायाेऽनुगताे भवित
; उकृह िनकृेऽयसतयेित लाैककाे यायः — यथा
राजः र ; स च अनुसतयः वपयये यवायसात् ;
न ह ृपरगृहीताे राजा िनकष नीयमानः ेयसे यात् ।
ननु शाामायादनाशनीयाेऽ यवायसः, न च
लाैककेन यायेन शाीया िनयतं युेित — अाेयते —
िनधारते शााथे एतदेवं यात् ; सदधे त तन्, तणयं
ित लाैककाेऽप याय अाीयमाणाे न वयते ; तेन च
उकृयासे शााथेऽवधायमाणे,
िनकृमयययवेयादित यते । ाथया

©CHIRANJIBI KHATIWADA िवषयसूची


822 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अादयादशदानां मुयाथवम् अवराेधात् हीतयम् ; तैः
वाथवृभरवायां बुाै, पादवतरताे शदय मुयया
वृया सामानाधकरयासवात्, वधानाथतैव अवितते
। इितपरवादप शदय एष एवाथाे यायः ; तथा ह —
‘ेयादेशः’ ‘ेयुपासीत’ ‘ेयुपाते’ इित च सवेितपरं
शदमुारयित, शांत अादयादशदान् ; तत यथा
शकां रजतमित येतीय, शवचन एव शकाशदः,
रजतशदत रजततीितलणाथः — येयेव ह केवलं
रजतमित, न त त रजतमत — एवमाप
अादयादेित तीयादित गयते । वाशेषाेऽप च
तीयािनदेशेन अादयादनेव उपातयया
यायमानादशयित — ‘स य एतदेवं वानादयं ेयुपाते’
(छा. उ. ३-१९-४) ‘याे वाचं ेयुपाते’ (छा. उ. ७-२-२)
‘यः सपं ेयुपाते’ (छा. उ. ७-४-३) इित च । यूम्
— ाेपासनमेवा अादरणीयं फलववायेित, तदयुम्, उेन
यायेन अादयादनामेव उपायवावगमात् ; फलं त
अितयाुपासन इव अादयाुपासनेऽप ैव दायित,

©CHIRANJIBI KHATIWADA िवषयसूची


823 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सवायवात् ; वणतं चैतत् ‘फलमत उपपेः’ (. सू. ३-२-
३८) इय । ईशं च अ ण उपायवम्, यतीकेषु
त
ृ याराेपणम् — ितमादवव ववादनाम् ॥५ ॥
१५८. आिदत्यािदमत्यिधकरणम्
483. आिदत्यािदमतय�ाङ्ग उपप�ेः ॥४।१।६॥
‘य एवासाै तपित तमुथमुपासीत’ (छा. उ. १-३-१)
‘लाेकेषु पवधꣳ सामाेपासीत’ (छा. उ. २-२-१) ‘वाच
सवधꣳ सामाेपासीत’ (छा. उ. २-८-१) ‘इयमेवगः साम’
(छा. उ. १-६-१) इयेवमादषु अावबेषूपासनेषु संशयः —
कमादयादषु उथादयाे वधीयते, कं वा उथादवेव
अादयादय इित । त अिनयमः, िनयमकारणाभावात् —
इित ाम् ; न ह अ ण इव
कयचदुकषवशेषाेऽवधायते ;  ह समतजगकारणवात्
अपहतपावादगुणयाेगा अादयादय उकृमित
शमवधारयतम् ; न त अादयाेथादनां वकारवावशेषात्
कदुकषवशेषावधारणे कारणमत । अथवा िनयमेनैव
उथादमतय अादयादषु अययेरन् । कात् ?

©CHIRANJIBI KHATIWADA िवषयसूची


824 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कमाकवादुथादनाम्, कमण फलािसेः ;
उथादमितभपायमाना अादयादयः कमाकाः सतः
फलहेतवाे भवयत । तथा च ‘इयमेवगः साम’ (छा. उ.
१-६-१) इय ‘तदेतदेतयामृययूढं साम’ (छा. उ. १-६-१)
इित ऋशदेन पृथवीं िनदशित, सामशदेनाम् ; त
पृथययाेः ऋसामचकषायामवकपते, न ऋसामयाेः
पृथयचकषायाम् ; र ह राजकरणात् राजशद
उपचयते, न राजिन ृशदः । अप च ‘लाेकेषु पवधꣳ
सामाेपासीत’ (छा. उ. २-२-१) इित अधकरणिनदेशात् लाेकेषु
साम अयसतयमित तीयते ; ‘एतायं ाणेषु ाेतम्’ (छा.
उ. २-११-१) इित च एतदेव दशयित । थमिनदेषु च
अादयादषु चरमिनदं ायतम् — ‘अादयाे
ेयादेशः’ (छा. उ. ३-१९-१) इयादषु ; थमिनदा
पृथयादयः, चरमिनदा हंकारादयः — ‘पृथवी हंकारः’
(छा. उ. २-२-१) इयादुितषु । अतः अनेवादयादषु
अमितेप इयेवं ाे ूमः —

©CHIRANJIBI KHATIWADA िवषयसूची


825 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अादयादमतय एव अेषु उथादषु येरन् । कुतः ?
उपपेः ; उपपते ह एवम् अपूवसकषात्
अादयादमितभः संयमाणेषु उथादषु कमसमृः ।
‘यदेव वया कराेित याेपिनषदा तदेव वीयवरं भवित’
(छा. उ. १-१-१०) इित च वायाः कमसमृहेतवं दशयित ।
भवत कमसमृफले वेवम् ; वतफले षु त कथम् — ‘य
एतदेवं वाँाेकेषु पवधं सामाेपाते’ (छा. उ. २-२-३)
इयादषु ? तेवप अधकृताधकारात् कृतापूवसकषेणैव
फलकपना युा, गाेदाेहनादिनयमवत् । फलाकवा
अादयादनाम् उथादयः कमाकेयः उकषाेपपः ;
अादयादािलणं ह कमफलं शयते ुितषु । अप च
‘अाेमयेतदरमुथमुपासीत’ (छा. उ. १-१-१)
‘खवेतयैवारयाेपयायानं भवित’ (छा. उ. १-१-१०) इित
च उथमेव उपायवेनाेपय, अादयादमतीवदधाित ।
यूम् — उथादमितभपायमाना अादयादयः कमभूयं
भूवा फलं करयतीित, तदयुम्, वयमेवाेपासनय कमवात्
फलववाेपपेः । अादयादभावेनाप च

©CHIRANJIBI KHATIWADA िवषयसूची


826 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यमानानामुथादनां कमाकवानपायात् ।
‘तदेतदेतयामृययूढꣳ साम’ (छा. उ. १-६-१) इित त
लाणक एव पृथययाेः ऋसामशदयाेगः ; लणा च
यथासवं सकृेन वकृेन वा वाथसबधेन वतते ;
त यप ऋसामयाेः पृथयचकषा, तथाप सयाेः
ऋसामयाेभेदेनानुकतनात्, पृथययाे सधानात्, तयाेरेव
एष ऋसामशदयाेगः ऋसामसबधादित िनीयते ;
ृशदाेऽप ह कुतकारणााजानमुपसपन् न िनवारयतं
पायते । ‘इयमेवक्’ (छा. उ. १-६-१) इित च यथारयासम्
ऋच एव पृथवीवमवधारयित ; पृथया ह ऋेऽवधायमाणे
— इयमृगेवेयरयासः यात् । ‘य एवं वासाम गायित’
(छा. उ. १-७-७) इित च अायमेव वानमुपसंहरित, न
पृथयाायम् । तथा ‘लाेकेषु पवधꣳ सामाेपासीत’ (छा.
उ. २-२-१) इित यप समीिनदा लाेकाः, तथाप सायेव
ते अययेरन्, तीयािनदेशेन सा उपायवावगमात् ;
सामिन ह लाेकेवययमानेषु साम लाेकानाेपासतं भवित,
अयथा पुनः लाेकाः सामाना उपासताः युः । एतेन

©CHIRANJIBI KHATIWADA िवषयसूची


827 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘एतायं ाणेषु ाेतम्’ (छा. उ. २-११-१) इयाद यायातम्
। याप तयाे तीयािनदेशः ‘अथ खवमुमादयꣳ सवधꣳ
सामाेपासीत’ (छा. उ. २-९-१) इित, ताप — ‘समतय
खल सा उपासनꣳ साधु’ (छा. उ. २-१-१) ‘इित त
पवधय’ (छा. उ. २-७-२) ‘अथ सवधय’ (छा. उ. २-
८-१) इित च सा एव उपायवाेपमात् — तेव
अादयायासः । एतादेव च सा उपायवावगमात्
‘पृथवी हंकारः’ (छा. उ. २-२-१) इयादिनदेशवपययेऽप
हंकारादवेव पृथयादः । तात् अनाया
अादयादमतयः अेषूथादषु येरित सम् ॥६ ॥
१५९. आसीनािधकरणम्
484. आसीनः सम्भवात् ॥४।१।७॥
कमासबेषु तावत् उपासनेषु कमतवात् न
अासनादचता ; नाप सयदशने, वततवाानय ;
इतरे षु त उपासनेषु कम् अिनयमेन ितन् अासीनः शयानाे वा
वतेत उत िनयमेन अासीन एवेित चतयित । त
मानसवादुपासनय अिनयमः शररथतेरयेवं ाे, वीित

©CHIRANJIBI KHATIWADA िवषयसूची


828 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
— अासीन एवाेपासीतेित । कुतः ? सवात् । उपासनं नाम
समानययवाहकरणम् ; न च तत् गछताे धावताे वा
सवित, गयादनां चवेपकरवात् ; ितताेऽप देहधारणे
यापृतं मनाे न सूवतिनरणमं भवित ; शयानयाप
अकादेव िनया अभभूयते ; अासीनय त एवंजातीयकाे
भूयादाेषः सपरहर इित सवित तयाेपासनम् ॥७ ॥
485. ध्यानाच्च ॥४।१।८॥
अप च याययथ एषः, यसमानययवाहकरणम् ;
यायित शथलाचेेषु िततषु एकवषयाचेषु
उपचयमाणाे यते — यायित बकः, यायित ाेषतबधुरित
। अासीन अनायासाे भवित ; तादप अासीनकमाेपासनम्
॥८ ॥
486. अचलत्वं चापे�य ॥४।१।९॥
अप च ‘यायतीव पृथवी’ (छा. उ. ७-६-१) इय
पृथयादषु अचलवमेवापेय यायितवादाे भवित ; त लम्
उपासनय अासीनकमवे ॥९ ॥
487. स्मरिन्त च ॥४।१।१०॥

©CHIRANJIBI KHATIWADA िवषयसूची


829 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
रयप च शा उपासनावेन अासनम् — ‘शचाै देशे
िताय थरमासनमानः’ (भ. गी. ६-११) इयादना । अत
एव पकादनामासनवशेषाणामुपदेशाे याेगशाे ॥१० ॥
१६०. एकाग्रतािधकरणम्
488. यत्रैकाग्रता तत्रािवशेषात् ॥४।१।११॥
ददेशकाले षु संशयः — कमत कयमः, नात
वेित । ायेण वैदकेवारेषु दगादिनयमदशनात्, यादहाप
कयम इित यय मितः, तं याह — ददेशकाले षु
अथलण एव िनयमः ; यैव अय दश देशे काले वा मनसः
साैकयेणैकाता भवित, तैवाेपासीत,
ाचीदपूवााचीनवणादवत् वशेषावणात्, एकाताया
इायाः सवावशेषात् । ननु वशेषमप केचदामनत —
‘समे शचाै शकराविवाल काववजते शदजलायादभः ।
मनाेनुकूले न त चपीडने गुहािनवातायणे याेजयेत’् (े. उ.
२-१०) इित यथेित — उयते ; सयमत एवंजातीयकाे
िनयमः ; सित वेतन्, ततेषु वशेषेविनयम इित सू वा

©CHIRANJIBI KHATIWADA िवषयसूची


830 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अाचाय अाचे । ‘मनाेनुकूले ’ इित चैषा ुितः यैकाता तैव
— इयेतदेव दशयित ॥११ ॥
१६१. आप्रायणािधकरणम्
489. आ प्रायणा�त्रािप िह ��म् ॥४।१।१२॥
अावृः सवाेपासनेवादतयेित थतमाेऽधकरणे ; त
यािन तावत् सयदशनाथायुपासनािन, तािन अवघातादवत्
कायपयवसानानीित ातमेव एषामावृपरमाणम् ; न ह
सयदशने काये िनपे यातरं कछासतं शम्,
अिनयाेयावितपेः शायावषयवात् । यािन पुनः
अयुदयफलािन, तेवेषा चता — कं कयतंचकालं
ययमावय उपरमेत्, उत यावीवमावतयेदित । कं
तावाम् ? कयतंचकालं ययमयय उसृजेत,्
अावृवशयाेपासनशदाथय कृतवादयेवं ाे, ूमः —
अा ायणादेव अावतयेययम्, अयययवशादफलाेः
; कमायप ह जातराेपभाेयं फलमारभमाणािन तदनुपं
भावनावानं ायणकाले अापत — ‘सवानाे भवित
सवानमेवाववामित’ ‘यतेनैष ाणमायाित’

©CHIRANJIBI KHATIWADA िवषयसूची


831 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘ाणतेजसा युः सहाना यथासपतं लाेकं नयित’ इित
चैवमादुितयः ; तृणजलू कािनदशना ; ययावेते
वपानुवृं मुा कमयत् ायणकालभाव
भावनावानमपेेरन् । तात् ये ितपयफलभावनाकाः
ययाः, तेषु अा ायणात् अावृः । तथा च ुितः — ‘स
यावतरयमााेकाैित’ इित ायणकाले ऽप ययानुवृं
दशयित । ृितरप — ‘यं यं वाप रावं यजयते
कले बरम् । तं तमेविै त काैतेय सदा तावभावतः’ (भ. गी. ८-
६) इित, ‘याणकाले मनसाचले न’ (भ. गी. ८-१०) इित च ।
‘साेऽतवेलायामेतयं ितपेत’ इित च मरणवेलायामप
कतयशेषं ावयित ॥१२ ॥
१६२. तदिधगमािधकरणम्
490. तदिधगम उ�रपूवार्घयोर�े षिवनाशौ तद्व्यपदेशात्
॥४।१।१३॥
गततृतीयशेषः ; अथेदानीं वाफलं ित चता
तायते । ाधगमे सित तपरतफलं दुरतं ीयते, न
ीयते वेित संशयः । कं तावाम् ? फलाथवाकमणः

©CHIRANJIBI KHATIWADA िवषयसूची


832 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
फलमदवा न सायते यः ; फलदायनी ह अय शः
ुया समधगता ; यद तत् अतरे णैव फलाेपभाेगमपवृयेत,
ुितः कदथता यात् ; रत च — ‘न ह कम ीयते’
इित । नवेवं सित ायाेपदेशाेऽनथकः ााेित — नैष
दाेषः, ायानां नैमकवाेपपेः गृहदाहेादवत् । अप
च ायानां दाेषसंयाेगेन वधानावेदप दाेषपणाथता ; न
वेवं वायां वधानमत । नवनयुपगयमाने वदः
कमये तफलयावयभाेयवादिनमाेः यात् — नेयुयते
; देशकालिनमापेाे माेः कमफलवत् भवयित । ता
ाधगमे दुरतिनवृरयेवं ाे ूमः —
तदधगमे ाधगमे सित उरपूवयाेरघयाेरे षवनाशाै
भवतः — उरय अे षः, पूवय वनाशः । कात् ?
तपदेशात् ; तथा ह वायायां
सायमानसबधय अागामनाे दुरतयानभसबधं वदुषाे
यपदशित — ‘यथा पुकरपलाश अापाे न यत
एवमेवंवद पापं कम न यते’ (छा. उ. ४-१४-३) इित ;
तथा वनाशमप पूवाेपचतय दुरतय यपदशित —

©CHIRANJIBI KHATIWADA िवषयसूची


833 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘तथेषीकातूलमाै ाेतं दूयत
े व
ै ꣳ हाय सवे पाानः
दूयते’ (छा. उ. ५-२४-३) इित ; अयमपरः कमययपदेशाे
भवित — ‘भते दयथछते सवसंशयाः । ीयते
चाय कमाण ते परावरे’ (मु. उ. २-२-८) इित ।
यदुम् — अनुपभुफलय कमणः यकपनायां शां
कदथतं यादित, नैष दाेषः ; न ह वयं कमणः फलदायनीं
शमवजानीमहे ; वत एव सा ; सा त वादना
कारणातरेण ितबयत इित वदामः ; शसावमाे च शां
यायते, न ितबधाितबधयाेरप । ‘न ह कम ीयते’
इयेतदप रणमाैसगकम् — न ह भाेगाते कम ीयते
तदथवादित ; इयत एव त ायादना तय यः —
‘सव पाानं तरित, तरित हयाम्, याेऽमेधेन यजते, य
उ चैनमेवं वेद’ इयाद ुितृितयः । यूम् —
नैमकािन ायािन भवयतीित, तदसत्, दाेषसंयाेगेन
चाेमानानामेषां दाेषिनघातफलसवे फलातरकपनानुपपेः ।
यपुनरे तदुम् — न ायवत् दाेषयाेेशन

वावधानमतीित, अ ूमः — सगुणास तावास वत

©CHIRANJIBI KHATIWADA िवषयसूची


834 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
एव वधानम्, तास च वाशेषे एेयािः पापिनवृ
वावत उयते, तयाेाववाकारणं नात — इयतः
पाहाणपूवकैयािः तासां फलमित िनीयते ; िनगुण
 ायां
त वायां यप वधानं नात, तथाप
अकावबाेधाकमदाहसः । अे ष इित च अागामषु
कमस कतृवमेव न ितपते वदित दशयित ।
अितातेषु त यप मयाानाकतृवं ितपेद इव, तथाप
वासामयायाानिनवृेः तायप वलयत इयाह —
वनाश इित । पूवसकतृवभाेृववपरतं ह िवप
काले वकतृवाभाेृववपं ाहम, नेतः पूवमप कता
भाेा वा अहमासम्, नेदानीम्, नाप भवयकाले — इित
वदवगछित ; एवमेव च माे उपपते ; अयथा ह
अनादकालवृानां कमणां याभावे माेाभावः यात् । न च
देशकालिनमापेाे माेः कमफलवत् भवतमहित ;
अिनयवसात्, पराेवानुपपे ानफलय । तात्
ाधगमे दुरतय इित थतम् ॥१३ ॥
१६३. इतरासं�ेषािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
835 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
491. इतरस्याप्येवमसं�ेषः पाते तु ॥४।१।१४॥
पूवधकरणे बधहेताेरघय वाभावकय
अे षवनाशाै ानिनमाै शायपदेशापताै ; धमय पुनः
शाीयवात् शाीयेण ानेन अवराेध इयाश तराकरणाय
पूवाधकरणयायाितदेशः यते — इतरयाप पुयय कमणः
एवम् अघवत् असंेषाे वनाश ानवताे भवतः — कुतः ?
— तयाप वफलहेतवेन ानफलितबधवसात्, ‘उभे
उ हैवैष एते तरित’ (बृ. उ. ४-४-२२) इयादुितषु च
दुकृतवसकृतयाप णाशयपदेशात्,
अकावबाेधिनमय च कमयय
सकृतदुकृतयाेतयवात्, ‘ीयते चाय कमाण’ (मु. उ. २-
२-८) इित च अवशेषुतेः । याप केवल एव पाशदः
पठ ते, ताप तेनैव पुयमयाकलतमित यम्, ानापेया
िनकृफलवात् । अत च ुताै पुयेऽप पाशदः — ‘नैनं
सेतम
 हाेराे तरतः’ (छा. उ. ८-४-१) इय सह दुकृतेन
सकृतमयनुय, ‘सवे पाानाेऽताे िनवतते’ इयवशेषेणैव
कृते पुये पाशदयाेगात् । ‘पाते त’ इित

©CHIRANJIBI KHATIWADA िवषयसूची


836 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तशदाेऽवधारणाथः । एवं धमाधमयाेबधहेवाेः
वासामयादे षवनाशसेः अवयंभावनी वदुषः शररपाते
मुरयवधारयित ॥१४ ॥
१६४. अनारब्धािधकरणम्
492. अनारब्धकाय� एव तु पूव� तदवधेः ॥४।१।१५॥
पूवयाेरधकरणयाेानिनमः
सकृतदुकृतयाेवनाशाेऽवधारतः ; स कमवशेषेण
अारधकाययाेरनारधकाययाे भवित, उत
वशेषेणानारधकाययाेरेवेित वचायते । त ‘उभे उ हैवष
ै एते
तरित’ (बृ. उ. ४-४-२२)
इयेवमादुितववशेषवणादवशेषेणैव य इयेवं ाे,
याह — अनारधकाये एव वित । अवृफले एव पूवे
जातरसते, अप च जिन ाानाेपेः सते,
सकृतदुकृते ानाधगमात् ीयेते ; न त अारधकाये
सामभुफले , यायामेतत् ानायतनं ज िनमतम् । कुत
एतत् ? ‘तय तावदेव चरं याव वमाेयेऽथ सपये’ (छा.
उ. ६-१४-२) इित शररपातावधकरणाेमाेः ; इतरथा ह

©CHIRANJIBI KHATIWADA िवषयसूची


837 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ानादशेषकमये सित थितहेवभावात् ानायनतरमेव
ेममवीत ; त शररपाततीां न अाचीत । ननु
वतबले नैव अयमकाावबाेधः कमाण पयन् कथं
कािनचपयेत् कािनचाेपेेत ? न ह समानेऽबीजसपके,
केषाजशः ीयते, केषा ीयते — इित
शमकतमित । उयते — न तावदनाय अारधकाय
कमाशयं ानाेपपपते ; अाते च
तकुलालचववृवेगय अतराले ितबधासवात्
भवित वेगयितपालनम् अकाबाेधाेऽप ह
मयाानबाधनेन कमायुछन ; बाधतमप त मयाानं
चानवसंकारवशाकंचकालमनुवतत एव । अप च
नैवा ववदतयम् — वदा ककालं शररं यते न वा
यत इित । कथं ह एकय वदयययं वेदनं देहधारणं
च अपरे ण ितेुं शेत ? ुितृितषु च
थतलणिनदेशेन एतदेव िनयते ।
तादनारधकाययाेरेव सकृतदुकृतयाेवासामयाय इित
िनणयः ॥१५ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


838 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१६५. अिग्नहोत्राद्यिधकरणम्
493. अिग्नहोत्रािद तु तत्कायार्यैव तद्दशर्नात् ॥४।१।१६॥
पुययाये षवनाशयाेरघयायाेऽितदः ; साेऽितदेशः
सवपुयवषय इयाश ितव — अहाेाद वित ।
तशद अाशामपनुदित ; ययं कम वैदकमहाेाद, तत्
तकायायैव भवित ; ानय यकाय तदेव अयाप
कायमयथः । कुतः ? ‘तमेतं वेदानुवचनेन ाणा ववदषत
येन दानेन’ (बृ. उ. ४-४-२२) इयाददशनात् । ननु
ानकमणाेवलणकायवाकायैकवानुपपः — नैष दाेषः,
वरमरणकाययाेरप दधवषयाेः
गुडमसंयुयाेतृिपुकायदशनात्, तत् कमणाेऽप
ानसंयुय माेकायाेपपेः । ननु अनारयाे माेः, कथमय
कमकायवमुयते ? नैष दाेषः, अारादुपकारकवाकमणः ;
ानयैव ह ापकं सत् कम णाड ा माेकारणमयुपचयते ;
अत एव च अितातवषयमेतकायैकवाभधानम् । न ह
वद अागायहाेाद सवित,
अिनयाेयावितपेः शायावषयवात् । सगुणास त

©CHIRANJIBI KHATIWADA िवषयसूची


839 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वास कतृवानितवृेः सवित अागायप अहाेाद ।
तयाप िनरभसधनः कायातराभावाासयुपपः ॥१६

कंवषयं पुनरदम् अे षवनाशवचनम्, कंवषयं वा अदाे
विनयाेगवचनम् एकेषां शाखनाम् — ‘तय पुा दायमुपयत
सदः साधुकृयां षतः पापकृयाम्’ इित ? अत उरं पठित

494. अतोऽन्यािप �ेकेषामुभयोः ॥४।१।१७॥
अताेऽहाेादेिनयाकमणः अयाप त साधुकृया, या
फलमभसधाय यते, तया एष विनयाेग उः एकेषां
शाखनाम् — ‘सदः साधुकृयामुपयत’ इित । तया एव च
इदम् अघवदे षवनाशिनपणम् — इतरयायेवमसंेष इित
। तथाजातीयकय कायय कमणाे वां यनुपकारकवे
सितपः उभयाेरप जैमिनबादरायणयाेराचाययाेः ॥१७ ॥
१६६. िवद्या�ानसाधनत्वािधकरणम्
495. यदेव िवद्ययेित िह ॥४।१।१८॥

©CHIRANJIBI KHATIWADA िवषयसूची


840 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
समधगतमेतदनतराधकरणे — िनयमहाेादकं कम
मुमुणा माेयाेजनाेेशेन कृतमुपादुरतयहेतारे ण
सवशकारणतां ितपमानं
माेयाेजनाधगमिनमवेन वया सह एककाय
भवतीित ; त अहाेाद कमायपायवासंयुं केवलं
चात — ‘य एवं वायजित’ ‘य एवं वाुहाेित’ ‘य एवं
वाशंसित’ ‘य एवं वागायित’ ‘तादेवंवदमेव ाणं
कुवीत नानेवंवदम्’ (छा. उ. ४-१७-१०) ‘तेनाेभाै कुताे
यैतदेवं वेद य न वेद’ (छा. उ. १-१-१०) इयादवचनेयाे
वासंयुमत, केवलमयत । तेदं वचायते — कं
वासंयुमेव अहाेादकं कम मुमुाेवाहेतवेन तया सह
एककायवं ितपते न केवलम् ; उत वासंयुं केवलं च
अवशेषेणेित । कुतः संशयः ? ‘तमेतमाानं येन
ववदषत’ इित यादनामवशेषेण अावेदनावेन
वणात्, वासंयुय च अहाेादेवशवावगमात् । कं
तावाम् ? वासंयुमेव कम अहाेाद अावाशेषवं
ितपते, न वाहीनम्, वाेपेतय

©CHIRANJIBI KHATIWADA िवषयसूची


841 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वशवावगमाावहीनात् — ‘यदहरे व जुहाेित तदहः
पुनमृयुमपजययेवं वान्’ इयादुितयः, ‘बुा युाे यया
पाथ कमबधं हायस’ (भ. गी. २-३९) ‘दूरेण वरं कम
बुयाेगानय’ (भ. गी. २-३९) इयादृितय इयेवं
ाे ितपाते —
यदेव वयेित ह । सयमेतत् — वासंयुं कम
अहाेादकं वावहीनाकमणाेऽहाेाशम्, वािनव
ाणाे वावहीनााणात् ; तथाप नायतमनपें
वावहीनं कम अहाेादकम् । कात् ? ‘तमेतमाानं
येन ववदषत’ इयवशेषेण अहाेादेवाहेतवेन
ुतवात् । ननु वासंयुय
अहाेादेवावहीनाशवावगमात् वावहीनमहाेाद
अावाहेतवेनानपेयमेवेित युम् — नैतदेवम् ;
वासहाययाहाेादेवािनमेन सामयाितशयेन याेगात्
अाानं ित ककारणवाितशयाे भवयित, न तथा
वावहीनय — इित युं कपयतम् ; न त ‘येन
ववदषत’ इयावशेषेणाानावेन

©CHIRANJIBI KHATIWADA िवषयसूची


842 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ुतयाहाेादेरनवं शमयुपगतम् ; तथा ह ुितः —
‘यदेव वया कराेित याेपिनषदा तदेव वीयवरं भवित’
(छा. उ. १-१-१०) इित वासंय
ु य कमणाेऽहाेादेः
वीयवरवाभधानेन वकाय ित कदितशयं वाणा
वावहीनय तयैव तयाेजनं ित वीयववं दशयित ;
कमण वीयववं तत्, यवयाेजनसाधनसहवम् ।
ताासंयुं िनयमहाेाद वावहीनं च उभयमप
मुमुणा माेयाेजनाेेशेन इह जिन जातरे च
ाानाेपेः कृतं यत्, तथासामय
ाधगमितबधकारणाेपादुरतयहेतवारे ण
ाधगमकारणवं ितपमानं
वणमननातापयातरकारणापें वया सह
एककाय भवतीित थतम् ॥१८ ॥
१६७. इतर�पणािधकरणम्
496. भोगेन ित्वतरे �पियत्वा सम्पद्यते ॥४।१।१९॥
अनारधकाययाेः पुयपापयाेवासामयाय उः । इतरे
त अारधकाये पुयपापे उपभाेगेन पयवा  सपते,

©CHIRANJIBI KHATIWADA िवषयसूची


843 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘तय तावदेव चरं याव वमाेयेऽथ सपये’ (छा. उ. ६-
१४-२) इित ‘ैव सायेित’ इित च एवमादुितयः ।
ननु सयप सयदशने यथा ादेहपाताेददशनं
चदशनयायेनानुवृम्, एवं पादयनुवतेत — न,
िनमाभवात् । उपभाेगशेषपणं ह तानुवृिनमम्, न च
ताशम कदत । ननु अपरः
कमाशयाेऽभनवमुपभाेगमारयते — न, तय दधबीजवात् ;
मयाानावं ह कमातरं देहपात उपभाेगातरमारभेत ;
त मयाानं सयानेन दधम् — इयतः सावेतत्
अारधकायये वदुषः कैवयमवयं भवतीित ॥१९ ॥
॥ चतथु र्ः अध्यायः ॥

॥ िद्वतीयः पादः ॥
अथ अपरास वास फलाये देवयानं
पथानमवतारययन् थमं तावत् यथाशामुातममवाचे
; समाना ह वदवदुषाेातरित वयित —
१६८. वागिधकरणम्
497. वाङ्मनिस दशर्नाच्छब्दाच्च ॥४।२।१॥
©CHIRANJIBI KHATIWADA िवषयसूची
844 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अत ायणवषया ुितः — ‘अय साेय पुषय यताे
वानस सपते मनः ाणे ाणतेजस तेजः परयां
देवतायाम्’ (छा. उ. ६-८-६) इित । कमह वाच एव
वृमया मनस सपयते, उत वावृेरित वशयः । त
वागेव तावत् मनस सपत इित ाम् ; तथा ह
ुितरनुगृहीता भवित ; इतरथा लणा यात् ;
ुितलणावशये च ुितयाया, न लणा ; तात् वाच एव
अयं मनस लय इित ॥
एवं ाे, ूमः — वावृमनस सपत इित । कथं
वावृरित यायायते, यावता ‘वानस’ इयेव अाचायः
पठित ? सयमेतत् ; पठयित त परतात् — ‘अवभागाे
वचनात्’ (. सू. ४-२-१६) इित ; ताद वृयुपशममां
ववतमित गयते । तवलयववायां त सवैव
अवभागसायात् कं परैव वशंयात् — ‘अवभागः’ इित ;
ताद वृयुपसंहारववा । वावृः पूवमुपसंियते
मनाेवृाववथतायामयथः । कात् ? दशनात् — यते ह
वावृेः पूवाेपसंहाराे मनाेवृाै वमानायाम् ; न त वाच एव

©CHIRANJIBI KHATIWADA िवषयसूची


845 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वृमया मनयुपसंहारः केनचदप ु ं शते । ननु
ुितसामयात् वाच एवायं मनयययाे यु इयुम् —
नेयाह, अतकृितवात् ; यय ह यत उपः, तय त
लयाे यायः, मृदव शरावय ; न च मनसाे वागुपत इित
कन माणमत । वृयुवाभभवाै त अकृितसमायावप
येते ; पाथवेयाे ह इधनेयः तैजसयाेवृवित, अस
च उपशायित । कथं तह अपे शदः — ‘वानस
सपते’ इित ? अत अाह — शदाेित ;
शदाेऽयपेऽवकपते, वृवृमताेरभेदाेपचारादयथः ॥१

498. अत एव च सवार्ण्यनु ॥४।२।२॥
‘तादुपशाततेजाः पुनभवमयैमनस सपमानैः’ (.
उ. ३-९) इय अवशेषेण सवेषामेवेयाणां मनस सपः
ूयते ; ताप अत एव वाच इव चरादनामप सवृके
मनयवथते वृलाेपदशनात् तवलयासवात् शदाेपपे
वृारे णैव सवाणीयाण मनाेऽनुवतते । सवेषां करणानां

©CHIRANJIBI KHATIWADA िवषयसूची


846 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मनयुपसंहारावशेषे सित वाचः पृथहणम् ‘वानस
सपते’ इयुदाहरणानुराेधेन ॥२ ॥
१६९. मनोऽिधकरणम्
499. तन्मनः प्राण उ�रात् ॥४।२।३॥
समधगतमेतत् — ‘वानस सपते’ (छा. उ. ६-८-६)
इय वृसपववेित ; अथ यदुरं वाम् ‘मनः ाणे’
(छा. उ. ६-८-६) इित, कमाप वृसपरे व ववयते, उत
वृमसपः — इित वचकसायाम्, वृमसपरे व अ
इित ाम्, ुयनुहात् ; तकृितवाेपपे ; तथा ह —
‘अमयꣳ ह साेय मन अापाेमयः ाणः’ (छा. उ. ६-५-४)
इययाेिन मन अामनत, अयाेिनं च ाणम् ;
‘अापामसृजत’ — इित ुितः । अत यनः ाणे
लयते, अमेव तदस लयते ; अं ह मनः, अाप
ाणः, कृितवकाराभेदादित । एवं ाे, ूमः — तदप
अागृहीतबाेयवृ मनाे वृारे णैव ाणे लयत इित
उरााादवगतयम् ; तथा ह सषुसाेमुमूषाे ाणवृाै
परपदाकायामवथतायाम्, मनाेवृीनामुपशमाे यते ; न

©CHIRANJIBI KHATIWADA िवषयसूची


847 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
च मनसः वपाययः ाणे सवित ; अतकृितवात् । ननु
दशतं मनसः ाणकृितवम् — नैतसारम् ; न ह ईशेन
ाणाडकेन तकृितवेन मनः ाणे सपुमहित ; एवमप ह
अे मनः सपेत, अस चाम्, अवेव च ाणः ; न
ेतप पे ाणभावपरणतायाेऽाे मनाे जायत इित
कन माणमत ; तात् न मनसः ाणे वपाययः ।
वृयययेऽप त शदाेऽवकपते, वृवृमताेरभेदाेपचारात् इित
दशतम् ॥३ ॥
१७०. अध्य�ािधकरणम्
500. सोऽध्य�े तदुपगमािदभ्यः ॥४।२।४॥
थतमेतत् — यय यताे नाेपः, तय तवृलयः,
न वपलय इित ; इदमदानीम् ‘ाणतेजस’ इय
चयते — कं यथाुित ाणय तेजयेव वृयुपसंहारः, कं
वा देहेयपराये जीव इित । त ुतेरनितशवात्
ाणय तेजयेव सपः यात्, अुतकपनाया अयायवात्
— इयेवं ाे ितपते — साेऽय इित । स कृतः ाणः,
अये अवाकमपूवाेपाधके वानािन अवितते ;

©CHIRANJIBI KHATIWADA िवषयसूची


848 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तधाना ाणवृभवतीयथः । कुतः ? तदुपगमादयः —
‘एवमेवेममाानमतकाले सवे ाणा अभसमायत
यैतदूवाेासी भवित’ इित ह ुयतरम् अयाेपगामनः
सवााणान् अवशेषेण दशयित ; वशेषेण च ‘तमुामतं
ाणाेऽनूामित’ (बृ. उ. ४-४-२) इित पवृेः ाणय
अयानुगामतां दशयित, तदनुवृतां च इतरे षाम्
‘ाणमनूामतꣳ सवे ाणा अनूामत’ (बृ. उ. ४-४-२)
इित ; ‘सवानाे भवित’ इित च अयय
अतवानववदशनेन तन् अपीतकरणामय ाणय
अवथानं गमयित । ननु ‘ाणतेजस’ इित ूयते ; कथं
ाणाेऽये इयधकावापः यते ? नैष दाेषः,
अयधानवादुमणादयवहारय, ुयतरगतयाप च
वशेषयापेणीयवात् ॥४ ॥
कथं तह ‘ाणतेजस’ इित ुितरयत अाह —
501. भूतेषु तच्छ्र�तेः ॥४।२।५॥
स ाणसपृाेऽयः तेजःसहचरतेषु भूतेषु देहबीजभूतेषु
सूेषु अवितत इयवगतयम्, ‘ाणतेजस’ इित ुतेः ।

©CHIRANJIBI KHATIWADA िवषयसूची


849 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ननु च इयं ुितः ाणय तेजस थितं दशयित, न
ाणसपृयायय — नैष दाेषः, साेऽये — इित
अययायतराल उपसंयातवात् ; याेऽप ह ाथुरां
गवा मथुरायाः पाटलपुं जित, साेऽप ापाटलपुं
यातीित शते वदतम् ; तात् ‘ाणतेजस’ इित
ाणसपृयाययैव एतत् तेजःसहचरतेषु भूतेववथानम्
॥५ ॥
कथं तेजःसहचरतेषु भूतेवयुयते, यावता एकमेव तेजः
ूयते — ‘ाणतेजस’ इित ? अत अाह —
502. नैकिस्मन्दशर्यतो िह ॥४।२।६॥
न एकेव तेजस शररातरेसावेलायां
जीवाेऽवितते, कायय शररयानेकाकवदशनात् ।
दशयत एतमथ ितवचने ‘अापः पुषवचसः’ (छा. उ. ५-
३-३) इित ; तायातम् ‘याकवाु भूयवात्’ (. सू.
३-१-२) इय । ुितृती च एतमथ दशयतः ; ुितः —
‘पृवीमय अापाेमयाे वायुमय अाकाशमयतेजाेमयः’ इयाा ;
ृितरप — ‘अयाे मााऽवनाशयाे दशाधानां त याः ृताः

©CHIRANJIBI KHATIWADA िवषयसूची


850 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। ताभः साधमदं सव सवयनुपूवशः’ इयाा । ननु च
उपसंतेषु वागादषु करणेषु शररातरेसावेलायाम् ‘ायं तदा
पुषाे भवित’ (बृ. उ. ३-२-१३) इयुपय ुयतरं
कमायतां िनपयित — ‘ताै ह यदूचतः कम हैव तदूचतरथ
ह यशशꣳसतः कम हैव तशशꣳसतः’ (बृ. उ. ३-२-१३)
इित ; अाेयते — त कमयुय हाितहसंकय
इयवषयाकय बधनय वृरित कमायताेा ; इह
पुनः भूताेपादानाेहातराेपरित भूतायवमुम् ;
शंसाशदादप त ाधायमां कमणः दशतम्, न
वायातरं िनवारतम् ; तादवराेधः ॥६ ॥
१७१. आसत्ृ यप ु क्रमािधकरणम्
503. समाना चासत्ृ युपक्रमादमृतत्वं चानुपोष्य ॥४।२।७॥
सेयमुातः कं वदवदुषाेः समाना, कं वा वशेषवती
— इित वशयानानां वशेषवतीित तावाम् । भूतायवशा
ेषा ; पुनभवाय च भूतायाीयते ; न च वदुषः पुनभवः
सवित ; अमृतवं ह वानते — इित थितः ;
तादवदुष एव एषा उातः । ननु वाकरणे समाानात्

©CHIRANJIBI KHATIWADA िवषयसूची


851 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वदुष एव एषा भवेत् — न, वापादवत् यथााानुकतनात् ;
यथा ह ‘यैतपुषः वपित नाम’ (छा. उ. ६-८-१),
‘अशशषित नाम’ (छा. उ. ६-८-३), ‘पपासित नाम’ (छा.
उ. ६-८-५) इित च सवाणसाधारणा एव वापादयाेऽनुकयते
वाकरणेऽप ितपपादयषतवतितपादनानुगुयेन, न त
वदुषाे वशेषवताे वधयते ; एवम् इयमप उातः
महाजनगतैवानुकयते, ययां परयां देवतायां पुषय यतः
तेजः सपते स अाा तवमस — इयेतितपादयतम् ।
ितषा च एषा वदुषः — ‘न तय ाणा उामत’ (बृ.
उ. ४-४-६) इित । तात् अवदुष एवैषेित ॥
एवं ाे, ूमः — समाना चैषा उातः ‘वानस’
इयाा वदवदुषाेः अासृयुपमात् भवतमहित,
अवशेषवणात् ; अवान् देहबीजभूतािन भूतसूायाय
कमयुाे देहहणमनुभवन् संसरित, वांत ानकाशतं
माेनाडारमायते — तदेतत् ‘अासृयुपमात्’ इयुम् ।
ननु अमृतवं वदुषा ायम्, न च तेशातरायम्, त कुताे
भूतायवं सृयुपमाे वेित — अाेयते — अनुपाेय च,

©CHIRANJIBI KHATIWADA िवषयसूची


852 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इदम्, अदवा अयतमवादेशान्, अपरवासामयात्
अापेकममृतवं ेसते सवित त सृयुपमः भूतायवं
च — न ह िनरायाणां ाणानां गितपपते ; ताददाेषः
॥७ ॥
१७२. संसारव्यपदेशािधकरणम्
504. तदाऽपीतेः संसारव्यपदेशात् ॥४।२।८॥
‘तेजः परयां देवतायाम्’ (छा. उ. ६-८-६) इय
करणसामयात् तत् यथा कृतं तेजः सायं साणं
सकरणामं भूतातरसहतं यतः पुंसः परयां देवतायां
सपत इयेतदुं भवित ; कशी पुनरयं सपः यादित
चयते । त अायतक एव तावत् वपवलय इित
ाम्, तकृितवाेपपेः ; सवय ह जिनमताे वतजातय
कृितः परा देवतेित ितापतम् ; तात् अायतक
इयमवभागापरित । एवं ाे, ूमः — तत् तेजअाद
भूतसूं ाेादकरणायभूतम् अापीतेः अासंसारमाेात्
सयानिनमात् अवितते — ‘याेिनमये पते
शररवाय देहनः । थाणुमयेऽनुसय
ं त यथाकम यथाुतम्’

©CHIRANJIBI KHATIWADA िवषयसूची


853 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
(क. उ. २-२-७) इयादसंसारयपदेशात् ; अयथा ह सवः
ायणसमय एव उपाधयतमयादयतं  सपेत, त
वधशामनथकं यात्, वाशां च ; मयाानिनम
बधाे न सयानाते वंसतमहित ; तात्
तकृितवेऽप सषुिलयवत् बीजभावावशेषैव एषा
ससपरित ॥८ ॥
505. सू�मं प्रमाणत� तथोपलब्धेः ॥४।२।९॥
त इतरभूतसहतं तेजाे जीवय अाछररावसत
अायभूतं वपतः परमाणत सूं भवतमहित । तथा ह
नाडिनमणवणादयाेऽय साैयमुपलयते । त
तनुवासाराेपपः ; वछवा अितघाताेपपः ; अत एव
च देहागछत् पाथैनाेपलयते ॥९ ॥
506. नोपमद�नातः ॥४।२।१०॥
अत एव च सूवात् नाय थूलय शररयाेपमदेन
दाहादिनमेन इतरसूं शररमुपमृते ॥१० ॥
507. अस्यैव चोपप�ेरेष ऊष्मा ॥४।२।११॥

©CHIRANJIBI KHATIWADA िवषयसूची


854 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अयैव च सूय शररय एष ऊा,
यमेतीवछररे संपशेनाेाणं वजानत । तथा ह
मृतावथायाम् अवथतेऽप देहे वमानेवप च पादषु
देहगुणेषु, न ऊा उपलयते, जीवदवथायामेव त उपलयते
— इयत उपपते
सशररयितरयपाय एव एष ऊेित । तथा च
ुितः — ‘उण एव जीवयशीताे मरयन्’ इित ॥११ ॥
१७३. प्रितषेधािधकरणम्
508. प्रितषेधािदित चेन्न शारीरात् ॥४।२।१२॥
‘अमृतवं चानुपाेय’ इयताे वशेषणात् अायतकेऽमृतवे
गयुायाेरभावाेऽयुपगतः ; ताप केनचकारणेन
उातमाश ितषेधित — ‘अथाकामयमानाे याेऽकामाे
िनकाम अाकाम अाकामाे भवित न तय ाणा उामत
ैव सायेित’ (बृ. उ. ४-४-६) इित । अतः
परवावषयाितषेधात् न परवदाे देहात्
ाणानामुातरतीित चेत,् नेयुयते, यतः शाररादान एष
उातितषेधः ाणानाम्, न शररात् । कथमवगयते ? ‘न

©CHIRANJIBI KHATIWADA िवषयसूची


855 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तााणा उामत’ इित शाखातरे पमीयाेगात् ;
सबधसामायवषया ह षी शाखातरगतया पया
सबधवशेषे यवथायते ; ‘तात्’ इित च ाधायात्
अयुदयिनःेयसाधकृताे देही सबयते, न देहः ; न
तादुमषाेजीवात् ाणा अपामत, सहैव तेन भवत
— इयथः । साणय च वसताे भवयुातदेहादित ॥१२

एवं ाे, युयते —
509. स्प�ो �ेकेषाम् ॥४।२।१३॥
नैतदत — यदुम्,परवदाेऽप देहात् अयुातः
उातितषेधय देपादानवादित ; यताे देहापादान एव
उातितषेध एकेषां समाातॄणां प उपलयते । तथा ह
— अातभागे ‘यायं पुषाे यत उदााणाः
ामयाहाे नेित’ (बृ. उ. ३-२-११) इय, ‘नेित हाेवाच
यावः’ (बृ. उ. ३-२-११) इयनुातपं परगृ, न
तयमनुातेषु ाणेषु मृतः — इययामाशायाम् ‘अैव
समवनीयते’ इित वलयं ाणानां िताय, तसये ‘स

©CHIRANJIBI KHATIWADA िवषयसूची


856 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उययााययााताे मृतः शेत’े (बृ. उ. ३-२-११) इित
सशदपरामृय कृतय उायवधेः उयनादिन
समामनत ; देहय च एतािन युः न देहनः ; तसामायात्,
‘न तााणा उामयैव समवनीयते’ इयाप —
अभेदाेपचारे ण देहापादानयैव उमणय ितषेधः — यप
ाधायं देहनः — इित यायेयम्,येषां पमीपाठः । येषां त
षीपाठः, तेषां वसबधनी उातः ितषयत इित,
ााेातितषेधाथवात् अय वाय, देहापादानैव सा
ितषा भवित देहादुातः ाा, न देहनः ; अप च
‘चाे वा मूाे वायेयाे वा शररदेशे यतमुामतं
ाणाेऽनूामित ाणमनूामतꣳ सवे ाणा अनूामत’
(बृ. उ. ४-४-२) इयेवमवषये सपमुमणं संसारगमनं
च दशयवा, ‘इित नु कामयमानः’ (बृ. उ. ४-४-६) इित
उपसंय अवकथाम्, ‘अथाकामयमानः’ (बृ. उ. ४-४-६)
इित यपदय वांसम् — यद तषयेऽयुातमेव
ापयेत्, असमस एव यपदेशः यात् ; तात् अवषये
ायाेगयुायाेः वषये ितषेधः — इयेवमेव

©CHIRANJIBI KHATIWADA िवषयसूची


857 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
यायेयम्, यपदेशाथववाय । न च वदः
सवगताभूतय ीणकामकमणः उातः गितवा
उपपते, िनमाभावात् । ‘अ  समते’ इित च
एवंजातीयकाः ुतयाे गयुायाेरभावं सूचयत ॥१३ ॥
510. स्मयर्ते च ॥४।२।१४॥
यतेऽप च महाभारते गयुायाेरभावः —
‘सवभूताभूतय सयभूतािन पयतः । देवा अप मागे
मुयपदय पदैषणः’ इित । ननु गितरप वदः
सवगताभूतय यते — ‘शकः कल
वैयासकमुमुरादयमडलमभतथे पा चानुगयाताे भाे
इित ितशाव’ इित — न ; सशररयैव अयं याेगबले न
वशदेशािपूवकः शरराेसग इित यम्,
सवभूतयवाुपयासात् ; न ह अशररं गछतं सवभूतािन
ु ं शयुः ; तथा च तैवाेपसंतम् — ‘शकत माताछां
गितं कृवातरगः । दशयवा भावं वं सवभूतगताेऽभवत्’
इित । तादभावः परवदाे गयुायाेः । गितुतीनां त
वषयमुपराायायामः ॥१४ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


858 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१७४. वागािदलयािधकरणम्
511. तािन परे तथा �ाह ॥४।२।१५॥
तािन पुनः ाणशदाेदतािन इयाण भूतािन च
परवदः तेव परािन लयते । कात् ?
तथा ह अाह ुितः — ‘एवमेवाय परु रमाः षाेडश कलाः
पुषायणाः पुषं ायातं गछत’ (. उ. ६-५) इित । ननु
‘गताः कलाः पदश िताः’ (मु. उ. ३-२-७) इित
वषयैवापरा ुितः परादानाेऽयाप कलानां लयम्
अाह  — न ; सा खल यवहारापेा — पाथवााः कलाः
पृथयादरेव वकृतीरपयतीित ; इतरा त वितपयपेा
— कृं कलाजातं परवदाे ैव सपत इित ;
ताददाेषः ॥१५ ॥
१७५. अिवभागािधकरणम्
512. अिवभागो वचनात् ॥४।२।१६॥
स पुनवदष
ु ः कलालयः कम् इतरे षामव सावशेषाे
भवित, अाहाेवरवशेष इित । त लयसामायात्
शवशेषतासाै वीित — अवभागापरे वेित । कुतः ?

©CHIRANJIBI KHATIWADA िवषयसूची


859 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वचनात् ; तथा ह कलालयमुा व — ‘भेते तासां
नामपे पुष इयेवं ाेयते स एषाेऽकलाेऽमृताे भवित’ (.
उ. ६-५) इित । अवािनमानां च कलानां न वािनमे
लये सावशेषवाेपपः । तादवभाग एवेित ॥१६ ॥
१७६. तदोकोऽिधकरणम्
513. तदोकोऽग्रज्वलनं तत्प्रकािशतद्वारो
िवद्यासामथ्यार्�च्छे षगत्यनुस्मृितयोगाच्च
हादार्नुगृहीतः शतािधकया ॥४।२।१७॥
समाा ासक परवागता चता ; सित त
अपरवावषयामेव चतामनुवतयित । समाना च
अासृयुपमात् वदवदुषाेातः — इयुम् ; तम्
इदानीं सृयुपमं दशयित । तय
उपसंतवागादकलापयाेमषताे वानानः, अाेकः
अायतनं दयम् — ‘स एतातेजाेमााः समयाददानाे
दयमेवाववामित’ इित ुतेः, तदवलनपूवका
चरादथानापादाना च उातः ूयते — ‘तय हैतय
दययां ाेतते तेन ाेतन
े ैष अाा िनामित चाे वा

©CHIRANJIBI KHATIWADA िवषयसूची


860 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मूाे वायेयाे वा शररदेशे यः’ (बृ. उ. ४-४-२) इित । सा
कमिनयमेनैव वदवदुषाेभवित, अथात कदुषाे
वशेषिनयमः — इित वचकसायाम्, ुयवशेषादिनयमााै,
अाचे — समानेऽप ह वदवदुषाेदयााेतने
तकाशतारवे च, मूधथानादेव वाामित,
थानातरे यत इतरे । कुतः ? वासामयात् ; यद
वानप इतरवत् यतः कुतेहदेशात् उामेत्, नैव उकृं
लाेकं लभेत, त अनथकैव वा यात् ।
तछे षगयनुृितयाेगा — वाशेषभूता च मूधयनाडसबा
गितः अनुशीलयतया वावशेषेषु वहता ; तामययन् तयैव
ितत इित युम् । तात् दयालयेन णा सूपासतेन
अनुगृहीतः तावं समापाे वान् मूधययैव शताधकया
शतादितरया एकशततया नाड ा िनामित, इतराभरतरे ।
तथा ह हादवां कृय समामनत — ‘शतं चैका च
दयय नाड तासां मूधानमभिनःसृतैका ।
तयाेवमायमृतवमेित ववया उमणे भवत’ (छा. उ.
८-६-६) इित ॥१७ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


861 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१७७. रश्म्यिधकरणम्
514. रश्म्यनुसारी ॥४।२।१८॥
अत हादवा ‘अथ यददमपुरे दहरं पुडरकं
वेम’ (छा. उ. ८-१-१) इयुपय वहता ; तयायाम्
‘अथ या एता दयय नाड ः’ (छा. उ. ८-६-१) इयुपय
सपं नाडरमसबधमुा उम् — ‘अथ
यैतदाछररादुामयथैतैरेव रमभवमामते’ (छा.
उ. ८-६-५) इित ; पुनाेम् — ‘तयाेवमायमृतवमेित’
(छा. उ. ८-६-६) इित ; तात् शताधकया नाड ा िनामन्
रयनुसार िनामतीित गयते । तत् कम् अवशेषेणैव
अहिन रााै वा यमाणय रयनुसारवम्, अाहाेवदहयेव
— इित संशये सित, अवशेषवणात् अवशेषेणैव तावत्
रयनुसारित ितायते ॥१८ ॥
515. िनिश नेित चेन्न सम्बन्धस्य यावद्देहभािवत्वाद्दशर्यित
च ॥४।२।१९॥
अत अहिन नाडरमसबध इित अहिन मृतय यात्
रयनुसारवम् ; रााै त ेतय न यात्,

©CHIRANJIBI KHATIWADA िवषयसूची


862 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नाडरमसबधवछे दात् — इित चेत,् न,
नाडरमसबधय यावेहभाववात् ; यावेहभावी ह
शराकरणसपकः ; दशयित चैतमथ ुितः —
‘अमुादादयातायते ता अास नाडषु सृा अायाे
नाडयः तायते तेऽमुादये सृाः’ (छा. उ. ८-६-२)
इित ; िनदाघसमये च िनशावप करणानुवृपलयते,
तापादकायदशनात् ; ताेकानुवृेत दुलयवम्
ऋवतररजनीषु, शैशरेवव दुदनेषु ; ‘अहरेवैतााै दधाित’
इित च एतदेव दशयित । यद च रााै ेतः वनैव
रयनुसारे ण ऊवमामेत, रयनुसारानथं भवेत् ; न ेतत्
वशय अभधीयते — याे दवा ैित, स
रमीनपेयाेवमामते, यत रााै साेऽनपेयैवेित । अथ त
वानप रािायणापराधमाेण नाेवमामेत, पाकफला
वेित अवृरे व तयां यात् । मृयुकालािनयमात् ; अथाप
राावुपरताेऽहरागमम् उदेत, अहरागमेऽयय कदाचत्
अरमसबधाह शररं यात् पावकादसपकात् ; ‘स
यावयेनतावदादयं गछित’ (छा. उ. ८-६-५) इित च

©CHIRANJIBI KHATIWADA िवषयसूची


863 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ुितः अनुदां दशयित । तात् अवशेषेणैव इदं रािंदवं
रयनुसारवम् ॥१९ ॥
१७८. दि�णायनािधकरणम्
516. अत�ायनेऽिप दि�णे ॥४।२।२०॥
अत एव च उदानुपपेः, अपाकफलवा वायाः,
अिनयतकालवा मृयाेः, दणायनेऽप यमाणाे वान्
ााेयेव वाफलम् । उरायणमरणाशयसेः, भीय
च तीादशनात्, ‘अापूयमाणपााषड देित मासाꣳतान्’
(छा. उ. ४-१५-५) इित च ुतेः, अपेतयमुरायणम् —
इतीमामाशाम् अनेन सूेणापनुदित ; ाशयसः
अवषया ; भीय तूरायणितपालनम्
अाचारपरपालनाथ पतृसादलधवछदमृयुतायापनाथ च ।
ुतेत अथ वयित ‘अाितवाहकातात्’ (. सू. ४-३-४)
इित ॥२० ॥
ननु च ‘य काले वनावृमावृं चैव याेगनः । याता
यात तं कालं वयाम भरतषभ’ (भ. गी. ८-२३) इित
कालाधायेन उपय अहरादकालवशेषः ृतावनावृये

©CHIRANJIBI KHATIWADA िवषयसूची


864 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
िनयमतः ; कथं रााै दणायने वा याताेऽनावृं यायात् —
इयाेयते —
517. योिगनः प्रित च स्मयर्ते स्मात� चैते ॥४।२।२१॥
याेगनः ित च अयम् अहरादकालविनयाेगः अनावृये
यते ; ाते चैते याेगसांये, न ाैते ; अताे वषयभेदात्
माणवशेषा नाय ातय कालविनयाेगय ाैतेषु वानेषु
अवतारः । ननु ‘अयाेितरहः शः षमासा उरायणम् ।
धूमाे राितथा कृणः षमासा दणायनम्’ (भ. गी. ८-२४)
इित च ाैतावेताै देवयानपतृयाणाै यभायेते ृतावपीित,
उयते — ‘तं कालं वयाम’ (भ. गी. ८-२३) इित ृताै
कालितानात् वराेधमाश अयं परहारः उः । यदा पुनः
ृतावप अयाा देवता एव अाितवाहाे गृते, तदा न
कराेध इित ॥२१ ॥
॥ चतथु र्ः अध्यायः ॥

॥ तृतीयः पादः ॥

©CHIRANJIBI KHATIWADA िवषयसूची


865 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अासृयुपमात् समानाेातरयुम् ; सृितत
ुयतरे वनेकधा ूयते — नाडरमसबधेनैका ‘अथैतरै े व
रमभव अामते’ (छा. उ. ८-६-५) इित ; अचरादकैका
‘तेऽचषमभसवयचषाेऽहः’ (बृ. उ. ६-२-१५) इित ; ‘स
एतं देवयानं पथानमासाालाेकमागछित’ (काै. उ. १-३)
इयया ; ‘यदा वै पुषाेऽााेकाैित स वायुमागछित’ (बृ.
उ. ५-१०-१) इयपरा ; ‘सूयारे ण ते वरजाः यात’ (मु. उ.
१-२-११) इित च अपरा । त संशयः — कं परपरं भा
एताः सृतयः, कं वा एकैव अनेकवशेषणेित । त ां तावत्
— भा एताः सृतय इित, भकरणवात्,
भाेपासनाशेषवा ; अप च ‘अथैतरै े व रमभः’ (छा. उ.
८-६-५) इयवधारणम् अचरापेायाम् उपयेत, वरावचनं
च पीड ेत — ‘स यावयेनतावदादयं गछित’ (छा. उ.
८-६-५) इित ; तादयाेयभा एवैते पथान इित । एवं
ाे, अभदहे —
१७९. अिचर्राद्यिधकरणम्
518. अिचर्रािदना तत्प्रिथतेः ॥४।३।१॥

©CHIRANJIBI KHATIWADA िवषयसूची


866 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अचरादनेित । सवाे  ेसः अचरादनैवावना
रं हतीित ितजानीमहे । कुतः ? तथतेः ; थताे ेष मागः
सवेषां वदुषाम् ; तथा ह पावाकरणे — ‘ये चामी
अरये ाꣳ सयमुपासते’ (बृ. उ. ६-२-१५) इित
वातरशीलनामप अचरादका सृितः ायते । यादेतत् —
यास वास न काचितयते, तास इयमचरादका
उपितताम् ; यास त अया ायते, तास
कमयचराायणमित, अाेयते — भवेदेतदेवम्,
ययतभा एव एताः सृतयः युः ; एकैव वेषा सृितः
अनेकवशेषणा लाेकपदनी चत् केनचत्
वशेषणेनाेपलतेित वदामः, सवैकदेशयभानात्
इतरे तरवशेषणवशेयभावाेपपेः ; करणभेदेऽप ह वैकवे
भवित इतरे तरवशेषणाेपसंहारवत् गितवशेषणानामयुपसंहारः ;
वाभेदेऽप त गयेकदेशयभानात् गतयाभेदा गयभेद
एव ; तथा ह — ‘ते तेषु लाेकेषु पराः परावताे वसत’
(बृ. उ. ६-२-१५) ‘तवसत शातीः समाः’ (बृ. उ. ५-
१०-१) ‘सा या णाे जितया युतां जितं जयित तां

©CHIRANJIBI KHATIWADA िवषयसूची


867 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
युं यत’े (काै. उ. १-४) ‘त एवैतं लाेकं
चयेण
 ानुवदित’ (छा. उ. ८-४-३) इित च त त तदेव
एकं फलं लाेकािलणं दयते । यु ‘एतैरेव’
इयवधारणम् अचराायणे न यादित, नैष दाेषः,
रमािपरवादय ; न ह एक एव शदाे रमीं
ापयतमहित, अचरादं यावतयतम् ; तात् रमसबध
एवायमवधायत इित यम् । वरावचनं त
अचरापेायामप गतयातरापेया शैयाथवा् नाेपयते
— यथा िनमेषमाेणाागयत इित । अप च ‘अथैतयाेः पथाेन
कतरेणचन’ (छा. उ. ५-१०-८) इित मागयानां कं तृतीयं
थानमाचाणा पतृयाणयितरमेकमेव देवयानमचरादपवाणं
पथानं थयित ; भूयांयचरादसृताै मागपवाण, अपीयांस
वय ; भूयसां च अानुगुयेन अपीयसां नयनं
यायमयताेऽप अचरादना तथतेरयुम् ॥१ ॥
१८०. वाय्विधकरणम्
519. वायुमब्दादिवशेषिवशेषाभ्याम् ॥४।३।२॥

©CHIRANJIBI KHATIWADA िवषयसूची


868 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
केन पुनः सवेशवशेषेण गितवशेषणानाम्
इतरे तरवशेषणवशेयभावः — इित तदेतत् सू वा अाचायाे
थयित । ‘स एतं देवयानं पथानमासाालाेकमागछित स
वायुलाेकं स वणलाेकं स इलाेकं स जापितलाेकं स
लाेकम्’ (काै. उ. १-३) इित काैषीतकनां देवयानः पथाः
पठ ते ; त अचरलाेकशदाै तावत् एकाथाै
वलनवचनवादित ना सवेशमः कदवेयः ; वायुत
अचरादाै विन कतमथाने िनवेशयतय इित, उयते —
‘तेऽचषमेवाभसवयचषाेऽहर
अापूयम
 ाणपमापूयम
 ाणपााषड देित मासाꣳतान् ।
मासेयः संवसरं संवसरादादयम्’ (छा. उ. ५-१०-१) (छा.
उ. ५-१०-२) इय संवसरापराम् अादयादवां
वायुमभसवत ; कात् ? अवशेषवशेषायाम् । तथा ह
‘स वायुलाेकम्’ (काै. उ. १-३) इय अवशेषाेपदय वायाेः
ुयतरे वशेषाेपदेशाे यते — ‘यदा वै पुषाेऽााेकाैित
स वायुमागछित तै स त वजहीते यथा रथचय खं
तेन स ऊवमामते स अादयमागछित’ (बृ. उ. ५-१०-१)

©CHIRANJIBI KHATIWADA िवषयसूची


869 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इित ; एतात् अादयात् वायाेः पूववदशनात् वशेषात्
अदादययाेरतराले वायुिनवेशयतयः । कापुनरेः
परवदशनाशेषादचषाेऽनतरं वायुन िनवेयते ? नैषाेऽत
वशेष इित वदामः ; ननूदाता ुितः — ‘स एतं देवयानं
पथानमासाालाेकमागछित स वायुलाेकं स वणलाेकम्’
(काै. उ. १-३) इित ; उयते — केवलाेऽ पाठः
पाैवपयेणावथतः, ना मवचनः कछदाेऽत ;
पदाथाेपदशनमां  यते — एतं एतं च अागछतीित ;
इतर पुनः, वायुेन रथचमाेण छेण ऊवमाय
अादयमागछतीित — अवगयते मः । तात् सूम्
अवशेषवशेषायामित । वाजसनेयनत ‘मासेयाे देवलाेकं
देवलाेकादादयम्’ (बृ. उ. ६-२-१५) इित समामनत ; त
अादयानतयाय देवलाेकाायुमभसवेयुः ; ‘वायुमदात्’ इित
त छदाेगुयपेयाेम् । छादाेयवाजसनेयकयाेत एक
देवलाेकाे न वते, पर संवसरः ; त ुितयययात्
उभावप उभय थयतयाै ; ताप माससबधासंवसरः
पूवः पमाे देवलाेक इित ववेयम् ॥२ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


870 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१८१. तिडदिधकरणम्
520. तिडतोऽिध व�णः सम्बन्धात् ॥४।३।३॥
‘अादयामसं चमसाे वुतम्’ (छा. उ. ४-१५-५)
इयया वुत उपरात् ‘स वणलाेकम्’ इययं वणः
सबयेत ; अत ह सबधाे वुणयाेः ; यदा ह वशाला
वुततीतिनतिनघाेषा जीमूताेदरे षु नृयत, अथ अापः
पतत ; ‘वाेतते तनयित वषयित वा’ (छा. उ. ७-११-
१) इित च ाणम् ; अपां च अधपितवण इित
ुितृितसः ; वणादध इजापती थानातराभावात्
पाठसामया ; अागतकवादप वणादनामते एव िनवेशः,
वैशेषकथानाभावात् ; वु अया अचरादाै विन ॥३ ॥
१८२. आितवािहकािधकरणम्
521. आितवािहकास्तिल्लङ्गात् ॥४।३।४॥
तेवेव अचरादषु संशयः — कमेतािन मागचािन, उत
भाेगभूमयः, अथवा नेताराे गतॄणामित । त मागलणभूता
अचरादय इित तावाम्, तवपवादुपदेशय ; यथा ह
लाेके कामं नगरं वा ितासमानाेऽनुशयते — गछ

©CHIRANJIBI KHATIWADA िवषयसूची


871 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इतवममुं गरं तताे याेधं तताे नदं तताे ामं नगरं वा
ायसीित — एवमहाप ‘अचषाेऽहर अापूयमाणपम्’
इयााह । अथवा भाेगभूमय इित ाम् ; तथाह लाेकशदेन
अयादननुबाित — ‘अलाेकमागछित’ (काै. उ. १-३)
इयाद ; लाेकशद ाणनां भाेगायतनेषु भायते —
‘मनुयलाेकः पतृलाेकाे देवलाेकः’ (बृ. उ. १-५-१६) इित च ;
तथा च ाणम् — ‘अहाेराेषु ते लाेकेषु सते’ इयाद ।
तााितवाहका अचरादयः ।
अचेतनवादयेषामाितवाहकवानुपपः ; चेतना ह लाेके
राजिनयुाः पुषा दुगेषु मागेवितवाान् अितवाहयतीित ।
एवं ाे, ूमः — अाितवाहका एवैते भवतमहत । कुतः ?
तात् ; तथा ह — ‘चमसाे वुतं तपुषाेऽमानवः स
एना गमयित’ (छा. उ. ४-१५-५) इित सवमयतृवं
दशयित । तचनं तषयमेवाेपीणमित चेत्, न,
ामानवविनवृपरवाशेषणय ; यचरादषु पुषा
गमयतारः ााः ते च मानवाः, तताे युं तवृयथ
पुषवशेषणम् — अमानव इित ॥४ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


872 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ननु तमामगमकम्, यायाभावात् ; नैष दाेषः —
522. उभयव्यामोहा�ित्सद्धेः ॥४।३।५॥
ये तावदचरादमागगाः ते देहवयाेगात्
सपडतकरणामा इित अवताः,
अचरादनामयचेतनवादवातयम् — इयतः
अचराभमािननेतना देवतावशेषा अितयाायां िनयुा इित
गयते ; लाेकेऽप ह ममूछ तादयः सपडतकरणाः
परयुवानाे भवत । अनवथतवादयचरादनां न
मागलणवाेपपः ; न ह रााै ेतय अहःवपाभसव
उपपते । न च ितपालनमतीयुं पुरतात् ; ववाु
देवतानां नायं दाेषाे भवित । अचरादशदता च एषाम्
अचराभमानादुपपते ; ‘अचषाेऽहः’ (छा. उ. ४-१५-५)
(छा. उ. ५-१०-१) इयादिनदेशत अाितवाहकवेऽप न
वयते — अचषा हेतना अहरभसवित, अा हेतना
अापूयमाणपमित ; तथा च लाेके सेवयाितवाहकेषु
एवंजातीयक उपदेशाे यते — गछ वम् इताे बलवमाणं तताे
जयसंहं ततः कृणगुमित । अप च उपमे

©CHIRANJIBI KHATIWADA िवषयसूची


873 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘तेऽचरभसवत’ (बृ. उ. ६-२-१५) इित सबधमामुम्,
न सबधवशेषः कत् ; उपसंहारे त ‘स एना गमयित’
(छा. उ. ४-१५-६) इित सबधवशेषः
अितवााितवाहकवलण उः ; तेन स एवाेपमेऽपीित
िनधायते । सपडतकरणवादेव च गतॄणां न त भाेगसवः
; लाेकशदत अनुपभुानेवप गतृषु गमयतं शते, अयेषां
ताेकवासनां भाेगभूमवात् । अतः अवामकं लाेकं ाः
अना अितवाते, वायुवामकं ााे वायुना — इित
याेजयतयम् ॥५ ॥
कथं पुनराितवाहकवपे वणादषु तसवः ? वुताे
ध वणादय उपाः, वुतवनतरम् अा ाेः
अमानवयैव पुषय गमयतृवं ुतम् — इयत उरं पठित

523. वैद्युतेनैव ततस्तच्छ्र�तेः ॥४।३।६॥
तताे वुदभसवनादूव वुदनतरवितनैवामानवेन
पुषेण वणलाेकादवितवामाना लाेकं
गछतीयवगतयम्, ‘तावैुतापुषाेऽमानवः स एय

©CHIRANJIBI KHATIWADA िवषयसूची


874 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
लाेकं गमयित’ इित तयैव गमयतृवुतेः । वणादयत
तयैव अितबधकरणेन साहायानुानेन वा केनचत्
अनुाहका इयवगतयम् । तासाधूम् — अाितवाहका
देवताानाेऽचरादय इित ॥६ ॥
१८३. कायार्िधकरणम्
524. काय� बाद�ररस्य गत्युपप�ेः ॥४।३।७॥
‘स एना गमयित’ (छा. उ. ४-१५-५) इय
वचकयते — कं कायमपरं  गमयित,
अाहाेवपरमेवावकृतं मुयं ेित । कुतः संशयः ?
शदयाेगात्, गितुते । त कायमेव सगुणमपरं 
एनागमययमानवः पुष इित बादरराचायाे मयते । कुतः ?
अय गयुपपेः — अय ह कायणाे गतयवमुपपते,
देशववात् ; न त परण गतृवं गतयवं गितवा
अवकपते, सवगतवायगावा गतॄणाम् ॥७ ॥
525. िवशेिषतत्वाच्च ॥४।३।८॥
‘लाेकागमयित ते तेषु लाेकेषु पराः परावताे
वसत’ (बृ. उ. ६-२-१५) इित च ुयतरे वशेषतवात्

©CHIRANJIBI KHATIWADA िवषयसूची


875 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कायवषयैव गितरित गयते ; न ह बवचनेन वशेषणं
परयवकपते ; काये त अवथाभेदाेपपेः सवित
बवचनम् । लाेकुितरप वकारगाेचरायामेव
सवेशवशायां भाेगभूमावासी ; गाैणी वय ‘ैव लाेक
एष साट् ’ इयादषु । अधकरणाधकतयिनदेशाेऽप
परण अनासः यात् । तात् कायवषयमेवेदं
नयनम् ॥८ ॥
ननु कायवषयेऽप शदाे नाेपपते, समवये ह
समतय जगताे जादकारणं ेित थापतम् —
इयाेयते —
526. सामीप्या�ु तद्व्यपदेशः ॥४।३।९॥
तशद अाशायावृयथः ; परसामीयात् अपरय
णः, तप शदयाेगाे न वयते । परमेव ह 
वशाेपाधसबधं चकैकारधमैमनाेमयवादभः
उपासनाय उपदयमानम् अपरमित थितः ॥९ ॥
ननु कायााै अनावृवणं न घटते ; न ह
पराणाेऽय चयतां सावयत ; दशयित च

©CHIRANJIBI KHATIWADA िवषयसूची


876 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
देवयानेन पथा थतानामनावृम् — ‘एतेन ितपमाना इमं
मानवमावत नावतते’ (छा. उ. ४-१५-६) इित, ‘तेषामह न
पुनरावृरित — ‘तयाेवमायमृतवमेित’ (छा. उ. ८-६-६)
(क. उ. २-३-१६) इित च ; अ ूमः —
527. कायार्त्यये तदध्य�ेण सहातः परमिभधानात्
॥४।३।१०॥
कायलाेकलययुपथाने सित तैव
उपसयदशनाः सतः, तदयेण हरयगभेण सह अतः परं
परशं वणाेः परमं पदं ितपते — इतीथं ममुः
अनावृयादुयभधानेयाेऽयुपगतया । न सैव
गितपूवका परािः सवतीयुपपादतम् ॥१० ॥
528. स्मृते� ॥४।३।११॥
ृितरयेतमथमनुजानाित — ‘णा सह ते सवे साे
ितसरे । परयाते कृताानः वशत परं पदम्’ इित ।
ताकायवषया एव गितुतयः इित सातः ॥११ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


877 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कं पुनः पूवपमाश अयं सातः ितापतः ‘काय
बादरः’ (. सू. ४-३-७) इयादनेित, स इदानीं
सूैरेवाेपदयते —
529. परं जैिमिनमर्ुख्यत्वात् ॥४।३।१२॥
जैमिनवाचायः ‘स एना गमयित’ (छा. उ. ४-१५-६)
इय परमेव  ापयतीित मयते । कुतः ? मुयवात् ।
परं ह  शदय मुयमालबनम्, गाैणमपरम् ;
मुयगाैणयाे मुये सययाे भवित ॥१२ ॥
530. दशर्नाच्च ॥४।३।१३॥
‘तयाेवमायमृतवमेित’ (छा. उ. ८-६-६) (क. उ. २-३-
१६) इित च गितपूवकममृतवं दशयित ; अमृतवं च
परयुपपते, न काये, वनाशवाकायय — ‘अथ
यायपयित ... तदपं ... तयम’् (छा. उ. ७-२४-१)
इित वचनात् । परवषयैव च एषा गितः कठवषु पठ ते ; न
ह त वातरमाेऽत — ‘अय धमादयाधमात’् (क.
उ. १-२-१४) इित परयैव णः ातवात् ॥१३ ॥
531. न च काय� प्रितप�यिभसिन्धः ॥४।३।१४॥

©CHIRANJIBI KHATIWADA िवषयसूची


878 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अप च ‘जापतेः सभां वेम पे’ (छा. उ. ८-१४-१)
इित नायं कायवषयः ितपयभसधः, ‘नामपयाेिनवहता ते
यदतरा त’ (छा. उ. ८-१४-१) इित कायवलणय
परयैव णः कृतवात् ; ‘यशाेऽहं भवाम ाणानाम्’
(छा. उ. ८-१४-१) इित च सवावेनाेपमणात् ; ‘न तय
ितमाऽत यय नाम महशः’ (े. उ. ४-१९) इित च
परयैव णाे यशाेनामवसेः । सा चेयं
वेमितपगितपूवका हादवायामुदता — ‘तदपराजता
पूणः भुवमतꣳ हरमयम्’ (छा. उ. ८-५-३) इय ।
पदेरप च गयथवात् मागापेता अवसीयते ।
तापरवषया गितुतय इित पातरम् । तावेताै ाै
पावाचायेण सूिताै — गयुपपयादभरे कः,
मुयवादभरपरः । त गयुपपयादयः भवत
मुयवादनाभासयतम्, न त मुयवादयाे गयुपपयादन् —
इित अा एव साताे यायातः, तीयत पूवपः । न
सयप सवे मुययैवाथय हणमित कदाापयता
वते । परवाकरणेऽप च ततयथ

©CHIRANJIBI KHATIWADA िवषयसूची


879 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वातरायगयनुकतनमुपपते — ‘ववया उमणे
भवत’ (छा. उ. ८-६-६) इितवत् । ‘जापतेः सभां वेम
पे’ (छा. उ. ८-१४-१) इित त पूववावछे देन कायेऽप
ितपयभसधन वयते । सगुणेऽप च ण
सवावसतनम् ‘सवकमा सवकामः’ इयादवत् अवकपते
। तादपरवषया एव गितुतयः ॥
केचपुनः पूवाण पूवपसूाण भवत उराण
सातसूाण — इयेतां यवथामनुयमानाः परवषया एव
गितुतीः ितापयत ; तत् अनुपपम्,
गतयवानुपपेणः ; यसवगतं सवातरं सवाकं च परं
 ‘अाकाशवसवगत िनयः’ (शत. ा. १०-६-३-२)
‘यसाादपराेा’ (बृ. उ. ३-४-१) ‘य अाा सवातरः’
(बृ. उ. ३-४-१) ‘अाैवद
े ꣳ सवम’् (छा. उ. ७-२५-२)
‘ैवेदं वमदं वरम्’ (मु. उ. २-२-११)
इयादुितिनधारतवशेषम् — तय गतयता न
कदाचदयुपपते ; न ह गतमेव गयते ; अयाे
यछतीित सं लाेके । ननु लाेके गतयाप गतयता

©CHIRANJIBI KHATIWADA िवषयसूची


880 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
देशातरवशय ा — यथा पृथवीथ एव पृथवीं
देशातरारे ण गछित, तथा अनयवेऽप बालय
कालातरवशं वाधकं वाभूतमेव गतयं म्, तत्
णाेऽप सवशुपेतवात् कथत् गतयता यादित —
न, ितषसववशेषवाणः ; ‘िनकलं िनयं शातं
िनरवं िनरनम्’ (े. उ. ६-१९) ‘अथूलमनववमदघम’्
(बृ. उ. ३-८-८) ‘सबाायतराे जः’ (मु. उ. २-१-२) ‘स वा
एष महानज अााजराेऽमराेऽमृताेऽभयाे ’ (बृ. उ. ४-४-
२५) ‘स एष नेित नेयाा’ (बृ. उ. ३-९-२६)
इयादुितृितयायेयाे न देशकालादवशेषयाेगः परमािन
कपयतं शते, येन भूदेशवयाेवथायायेनाय गतयता
यात् ; भूवयसाेत देशावथादवशेषयाेगादुपपते
देशकालवशा गतयता ।
जगदुपथितलयहेतवुतेरनेकशवं ण इित चेत,् न,
वशेषिनराकरणुतीनामनयाथवात् । उपयादुतीनामप
समानमनयाथवमित चेत्, न, तासामेकवितपादनपरवात् ;

©CHIRANJIBI KHATIWADA िवषयसूची


881 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मृदादातैह सताे ण एकय सयवं वकारय च
अनृतवं ितपादयत् शां नाेपयादपरं भवतमहित ॥
कापुनपयादुतीनां वशेषिनराकरणुितशेषवम्, न
पुनरतरशेषवमतरासामित, उयते — वशेषिनराकरणुतीनां
िनराकााथवात् ; न ह अान एकविनयवशवावगताै
सयां भूयः काचदाकाा उपजायते, पुषाथसमािबुुपेः,
‘त काे माेहः कः शाेक एकवमनुपयतः’ (ई. उ. ७) ‘अभयं
वै जनक ााेऽस’ (बृ. उ. ४-२-४) ‘वा बभेित कुतन ।
एतꣳ ह वाव न तपित । कमहꣳ साधु नाकरवम् । कमहं
पापमकरवम्’ (तै. उ. २-९-१) इयादुितयः, तथैव च वदुषां
तनुभवाददशनात्, वकारानृताभसयपवादा — ‘मृयाेः स
मृयुमााेित य इह नानेव पयित’ इित ; अताे न
वशेषिनराकरणुतीनामयशेषवमवगतं शम् ।
नैवमुपयादुतीनां िनराकााथितपादनसामयमत ; यं
त तासामयाथवं समनुगयते ; तथा ह —
‘तैतमुपिततꣳ साेय वजानीह नेदममूलं भवयित’
(छा. उ. ६-८-३) इयुपयय उदके सत एवैकय जगूलय

©CHIRANJIBI KHATIWADA िवषयसूची


882 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
वेयवं दशयित ; ‘यताे वा इमािन भूतािन जायते । येन
जातािन जीवत । यययभसंवशत । तजासव ।
त’ (तै. उ. ३-१-१) इित च ; एवमुपयादुतीनाम्
एेकायावगमपरवात् नानेकशयाेगाे णः ; अत
गतयवानुपपः । ‘न तय ाणा उामत’ (बृ. उ. ४-४-
६) ‘ैव सायेित’ इित च परण गितं िनवारयित
; तायातम् ‘पाे ेकेषाम्’ (. सू. ४-२-१६) इय ॥
गितकपनायां च गता जीवाे गतयय णः अवयवः
वकारः अयाे वा ततः यात्, अयततादाये गमनानुपपेः ।
येवम्, ततः कं यात् ? उयते — येकदेशः, तेन
एकदेशनाे िनयावात् न पुनगमनमुपपते ;
एकदेशैकदेशवकपना च यनुपपा, िनरवयववसेः ।
वकारपेऽयेतुयम्, वकारे णाप वकारणाे िनयावात् ;
न ह घटाे मृदातां परयय अवितते, परयागे वा
अभावाेः । वकारावयवपयाे ततः थरवात् णः
संसारगमनमप अनवम् । अथ अय एव जीवाे णः,
साेऽणुः यापी मयमपरमाणाे वा भवतमहित ; यापवे

©CHIRANJIBI KHATIWADA िवषयसूची


883 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
गमनानुपपः ; मयमपरमाणवे च अिनयवसः ; अणुवे
कृशररवेदनानुपपः ; ितषे च अणुवमयमपरमाणवे
वतरे ण पुरतात् । परा अयवे जीवय ‘तवमस’ (छा.
उ. ६-८-७) इयादशाबाधसः । वकारावयवपयाेरप
समानाेऽयं दाेषः । वकारावयवयाेतताेऽनयवात् अदाेष इित
चेत्, न, मुयैकवानुपपेः । सवेषु च एतेषु पेषु
अिनमाेसः, संसायावािनवृेः ; िनवृाै वा
वपनाशसः, ावानयुपगमा ॥
यु कैयते — िनयािन नैमकािन च
कमायनुीयते यवायानुपये, कायािन ितषािन च
परियते वगनरकानवाये, सातदेहाेपभाेयािन च
कमायुपभाेगेनैव यते — इयताे वतमानदेहपातादूव
देहातरितसधानकारणाभावात् वपावथानलणं कैवयं
वनाप ातया एवंवृय सेयतीित — तदसत्,
माणाभावात् । न ेतत् शाेण केनचितपादतम् —
माेाथी इथं समाचरे दित । वमनीषया त एतकतम् —
याकमिनमः संसारः तामाभावा भवयतीित । न

©CHIRANJIBI KHATIWADA िवषयसूची


884 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
च एतत् तकयतं शते, िनमाभावय दुानवात् । बिन
ह कमाण जायतरसतािन इािनवपाकािन एकैकय
जताेः सायते । तेषां वफलानां युगपदुपभाेगासवात्
कािनचधावसराण इदं ज िनममते, कािनचु
देशकालिनमतीायासते — इयतः तेषामवशानां
सातेनाेपभाेगेन पणासवात् न यथावणतचरतयाप
वतमानदेहपाते देहातरिनमाभावः शते िनेतम् ।
कमशेषसावस ‘त इह रमणीयचरणाः’ ‘ततः शेषेण’
इयादुितृितयः । यादेतत् — िनयनैमकािन तेषां
ेपकाण भवयतीित — तत् न, वराेधाभावात् ; सित ह
वराेधे ेयेपकभावाे भवित ; न च जातरसतानां
सकृतानां िनयनैमकैरत वराेधः, शपवावशेषात् ;
दुरतानां त अशपवात् सित वराेधे भवत पणम् ; न त
तावता देहातरिनमाभावसः, सकृतिनमवाेपपेः,
दुरतयायशेषपणानवगमात् । न च िनयनैमकानुानात्
यवायानुपमाम्, न पुनः फलातराेपः इित
माणमत, फलातरयायनुिनपादनः सवात् ; रित ह

©CHIRANJIBI KHATIWADA िवषयसूची


885 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अापतबः — ‘तथा अाे फलाथे िनमे
छायागधावनूपेते एवं धम चयमाणम् अथा अनूपते’ इित
। न च असित सयदशने सवाना कायितषवजनं
जायणातराले केनचितातं शम्, सिनपुणानामप
सूापराधदशनात् ; संशयतयं त भवित ; तथाप
िनमाभावय दुानवमेव । न च अनयुपगयमाने ानगये
ावे कतृवभाेृववभावय अानः कैवयमाकातं
शम्, अयाैयवत् वभावयापरहायवात् । यादेतत् —
कतृवभाेृवकायम् अनथः, न तछः, तेन शवथानेऽप
कायपरहारादुपपाे माे इित — त न । शसावे
कायसवय दुिनवारवात् । अथाप यात् — न केवला
शः कायमारभते अनपेय अयािन िनमािन ; अत
एकाकनी सा थताप नापरायतीित — त न,
िनमानामप शलणेन सबधेन िनयसबवात् ।
तात् कतृवभाेृववभावे सित अािन, असयां
वागयायां ातायाम्, न कथन माें ित अाशा अत

©CHIRANJIBI KHATIWADA िवषयसूची


886 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
। ुित — ‘नायः पथा वतेऽयनाय’ (े. उ. ३-८) इित
ानादयं माेमाग वारयित ॥
परादनयवेऽप जीवय सवयवहारलाेपसः,
यादमाणावृेरित चेत् — न, ाबाेधात्
वयवहारवत् तदुपपेः ; शां च ‘य ह ैतमव भवित
तदतर इतरं पयित’ (बृ. उ. २-४-१४) (बृ. उ. ४-५-१५)
इयादना अबुवषये यादयवहारमुा, पुनः बुवषये
— ‘य वय सवमाैवाभूकेन कं पयेत’् (बृ. उ. २-४-
१४) (बृ. उ. ४-५-१५) इयादना तदभावं दशयित । तदेवं
परवदाे गतयादवानय वाधतवात् न कथन
गितपपादयतं शा । कंवषयाः पुनगितुतय इित, उयते
— सगुणवावषया भवयत । तथा ह —
चपावां कृय गितयते, चपयवाम्,
चैानरवाम् ; याप  कृय गितयते — यथा
‘ाणाे  कं  खं ’ (छा. उ. ४-१०-५) इित ‘अथ
यददमपुरे दहरं पुडरकं वेम’ (छा. उ. ८-१-१) इित
च, ताप वामनीवादभः सयकामादभ गुणैः सगुणयैव

©CHIRANJIBI KHATIWADA िवषयसूची


887 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उपायवात् सवित गितः । न चपरवषया गितः
ायते । तथा गितितषेधः ावतः — ‘न तय ाणा
उामत’ (बृ. उ. ४-४-६) इित । ‘वदााेित परम्’ (बृ.
उ. २-१-१) इयादषु त, सयप अााेतेगयथवे, वणतेन
यायेन देशातरायसवात् वपितपरे वेयम्
अवायाराेपतनामपवलयापेया अभधीयते — ‘ैव
सायेित’ (बृ. उ. ४-४-६) इयादवत् इित यम् । अप
च परवषया गितयायायमाना राेचनाय वा यात्,
अनुचतनाय वा ; त राेचनं तावत् वदाे न गयुा
यते, वसंवेेनैव अयवहतेन वासमपतेन वायेन
तसेः ; न च िनयसिनःेयसिनवेदनय असायफलय
वानय गयनुचतने काचदपेा उपपते ; तादपरवषया
गितः । त परापरववेकानवधारणेन अपरण
वतमाना गितुतयः परयाराेयते । कं े णी
परमपरं चेित ? बाढं े — ‘एतै सयकाम परं चापरं च 
यदाेंकारः’ (. उ. ५-२) इयाददशनात् । कं पुनः परं 
कमपरमित, उयते — य

©CHIRANJIBI KHATIWADA िवषयसूची


888 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अवाकृतनामपादवशेषितषेधात्
अथूलादशदैाेपदयते, तपरम् ; तदेव य
नामपादवशेषेण केनचशम् उपासनायाेपदयते —
‘मनाेमयः ाणशरराे भापः’ (छा. उ. ३-१४-२) इयादशदैः,
तदपरम् । ननु एवमतीयुितपयेत — न,
अवाकृतनामपाेपाधकतया परतवात् । तय च
अपराेपासनय तसधाै ूयमाणम् ‘स यद
पतृलाेककामाे भवित’ (छा. उ. ८-२-१) इयाद
जगदैयलणं संसारगाेचरमेव फलं भवित,
अिनविततवादवायाः ; तय च देशवशेषावबवात्
तायथ गमनमवम् । सवगतवेऽप च अानः,
अाकाशयेव घटादगमने, बुाुपाधगमने गमनसः
इयवाद ‘तुणसारवात्’ (. सू. २-३-२९) इय ।
तात् ‘काय बादरः’ (. सू. ४-३-७) इयेष एव थतः
पः ; ‘परं जैमिनः’ (. सू. ४-३-१२) इित त
पातरितभानमादशनं ावकासनायेित यम् ॥१४ ॥
१८४. अप्रतीकालम्बनािधकरणम्
©CHIRANJIBI KHATIWADA िवषयसूची
889 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
532. अप्रतीकालम्बनान्नयतीित बादरायण
उभयथाऽदोषा�त्क्रतु� ॥४।३।१५॥
थतमेतत् — कायवषया गितः, न परवषयेित ।
इदमदानीं सदते — कं सवावकारालबनान् अवशेषेणैव
अमानवः पुषः ापयित लाेकम्, उत कांदेवेित । कं
तावाम् ? सवेषामेव एषां वदुषाम् अय पराणः
गितः यात् ; तथा ह ‘अिनयमः सवासाम्’ (. सू. ३-३-३१)
इय अवशेषेणैव एषा वातरे ववतारतेित । एवं ाे,
याह — अतीकालबनािनित ; तीकालबनावजयवा
सवानयावकारालबनान् नयित लाेकम् — इित बादरायण
अाचायाे मयते ; न ह एवम् उभयथाभावायुपगमे
काेषाेऽत, अिनयमयायय
तीकयितरेवयुपासनेषूपपेः । तत अय
उभयथाभावय समथकाे हेतयः ; याे ह तः, स
ामैयमासीदेत् — इित यते, ‘तं यथा यथाेपासते तदेव
भवित’ इित ुतेः, न त तीकेषु तवमत,
तीकधानवादुपासनय । ननु, अतरप  गछतीित

©CHIRANJIBI KHATIWADA िवषयसूची


890 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
ूयते ; यथा पावायाम् — ‘स एना गमयित’ (छा.
उ. ४-१५-५) इित — भवत, य एवम् अाहयवाद उपलयते
; तदभावे त अाैसगकेण ततयायेन तूनामेव तािः,
न इतरे षाम् — इित गयते ॥१५ ॥
533. िवशेषं च दशर्यित ॥४।३।१६॥
नामादषु तीकाेपासनेषु पूवापूवात् फलवशेषम्
उररन् उपासने दशयित — ‘यावााे गतं ताय
यथाकामचाराे भवित’ (छा. उ. ७-१-५) ‘वावाव नााे भूयसी’
(छा. उ. ७-२-१) ‘यावाचाे गतं ताय यथाकामचाराे भवित’
(छा. उ. ७-२-२) ‘मनाे वाव वाचाे भूयः’ (छा. उ. ७-३-१)
इयादना । स च अयं फलवशेषः तीकतवादुपासनानाम्
उपपते । तवे त णाेऽवशवात् कथं फलवशेषः
यात् । तात् न तीकालबनानाम् इतरै तयफलवमित ॥
॥ चतथु र्ः अध्यायः ॥

॥ चतुथर्ः पादः ॥

©CHIRANJIBI KHATIWADA िवषयसूची


891 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
‘एवमेवैष ससादाेऽाछररासमुथाय परं
याेितपसप वेन पेणाभिनपते’ इित ूयते । त
संशयः — कं देवलाेकाुपभाेगथानेवव अागतकेन
केनचशेषेण अभिनपते, अाहाेवत् अामाेणेित । कं
तावाम् ? थानातरे वव अागतकेन केनचूपेण
अभिनपः यात्, माेयाप फलवसेः, अभिनपत
इित च उपपयायवात् ; वपमाेण चेदभिनपः,
पूवावयवथास वपानपायात् वभायेत ; तात् वशेषेण
केनचदभिनपत इित । एवं ाे, ूमः —
१८५. सम्पद्यािवभार्वािधकरणम्
534. सम्पद्यािवभार्वः स्वेनशब्दात् ॥४।४।१॥
केवले नैव अाना अावभवित, न धमातरे णेित । कुतः ?
‘वेन पेणाभिनपते’ इित वशदात् ; अयथा ह
वशदेन वशेषणमनवं यात् । ननु, अाीयाभायः
वशदाे भवयित — न, तयावचनीयवात् ; येनैव ह
केनचूपेणाभिनपते, तयैव अाीयवाेपपेः, वेनेित
वशेषणमनथकं यात् ; अावचनतायां त अथवत् —

©CHIRANJIBI KHATIWADA िवषयसूची


892 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
केवले नैव अापेणाभिनपते, न अागतकेनापरपेणापीित
॥१ ॥
कः पुनवशेषः पूवाववथास, इह च वपानपायसाये
सतीयत अाह —
535. मु�ः प्रित�ानात् ॥४।४।२॥
याेऽ अभिनपत इयुः, स सवबधविनमुः शेनैव
अाना अवितते ; पूव त — ‘अधाे भवित’ ‘अप
राेदतीव’ ‘वनाशमेवापीताे भवित’ — इित च
अवथायकल षतेन अाना — इययं वशेषः । कथं
पुनरवगयते — मुाेऽयमदानीं भवतीित ? ितानादयाह
— तथा ह — ‘एतं वेव ते भूयाेऽनुयायायाम’ (छा. उ.
८-९-३) (छा. उ. ८-१०-४) (छा. उ. ८-११-३) इित
अवथायदाेषवहीनम् अाानम् यायेयवेन िताय,
‘अशररं वाव सतं न याये पृशतः’ (छा. उ. ८-१२-१)
इित च उपयय, ‘वेन पेणाभिनपते स उमः पुषः’
(छा. उ. ८-१२-३) इित च उपसंहरित ; तथा
अायायकाेपमेऽप ‘य अाापहतपाा’ (छा. उ. ८-७-१)

©CHIRANJIBI KHATIWADA िवषयसूची


893 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
इयाद मुावषयमेव ितानम् । फलवसरप
माेय बधिनवृमाापेा, न अपूवाेपजनापेा । यदप
अभिनपत इयुपपयायवम्, तदप न अपूवावथापेम्
— यथा राेगिनवृाै अराेगाेऽभिनपत इित, तत् ।
ताददाेषः ॥२ ॥
536. आत्मा प्रकरणात् ॥४।४।३॥
कथं पुनमु इयुयते, यावता ‘परं याेितपसप’ (छा.
उ. ८-१२-३) इित कायगाेचरमेव एनं ावयित, याेितःशदय
भाैितके याेितष ढवात् ? न च अनितवृाे वकारवषयात्
कुाे भवतमहित, वकारय अातवसेरित — नैष
दाेषः, यतः अाैवा याेितःशदेन अावेते, करणात् ; ‘य
अाापहतपाा वजराे वमृयुः’ (छा. उ. ८-१२-१) इित
कृते परािन न अकााैितकं याेितः शं हीतम्,
कृतहानाकृतयासात् ; याेितःशदत अायप
यते — ‘तेवा याेितषां याेितः’ (बृ. उ. ४-४-१६) इित ।
पतं च एतत् ‘याेितदशन
 ात्’ (. सू. १-३-४०) इय ॥३

©CHIRANJIBI KHATIWADA िवषयसूची


894 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१८६. अिवभागेन ��त्वािधकरणम्
537. अिवभागेन ��त्वात् ॥४।४।४॥
परं याेितपसप वेन पेणाभिनपते यः, स कं
परादानः पृथगेव भवित, उत अवभागेनैवावितत इित
वीायाम्, ‘स त पयेित’ (छा. उ. ८-१२-३)
इयधकरणाधकतयिनदेशात् ‘याेितपसप’ (छा. उ. ८-
१२-३) इित च कतृकमिनदेशात् भेदेनैवावथानमित यय
मितः, तं युपादयित — अवभ एव परे ण अाना
मुाेऽवितते । कुतः ? वात् ; तथा ह — ‘तवमस’
(छा. उ. ६-८-७) ‘अहं ा’ (बृ. उ. १-४-१०) ‘य
नायपयित’ (छा. उ. ७-२४-१) ‘न त ततीयमत
तताेऽयभं यपयेत’् (बृ. उ. ४-३-२३) इयेवमादिन
वाायवभागेनैव परमाानं दशयत ; यथादशनमेव च फलं
युम्, ततयायात् ; ‘यथाेदकं शे शमासं तागेव
भवित । एवं मुने वजानत अाा भवित गाैतम’ (क. उ. २-१-
१५) इित च एवमादिन मुवपिनपणपराण
वाायवभागमेव दशयत ; नदसमुादिनदशनािन च ।

©CHIRANJIBI KHATIWADA िवषयसूची


895 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भेदिनदेशत अभेदेऽयुपचयते ‘स भगवः कितत इित
वे मह’ (छा. उ. ७-२४-१) इित, ‘अारितराडः’
(छा. उ. ७-२५-२) इित च एवमाददशनात् ॥४ ॥
१८७. ब्रा�ािधकरणम्
538. ब्रा�ेण जैिमिन�पन्यासािदभ्यः ॥४।४।५॥
थतमेतत् ‘वेन पेण’ (छा. उ. ८-३-४) इय —
अामापेणाभिनपते, न अागतकेनापरपेणेित । अधुना
त तशेषबुभुसायामभधीयते — वम् अय पं ाम्
अपहतपावादसयसपवावसानं तथा सववं सवेरवं
च, तेन वपेणाभिनपत इित जैमिनराचायाे मयते । कुतः
? उपयासादयतथावावगमात् ; तथा ह ‘य
अाापहतपाा’ (छा. उ. ८-७-१) इयादना ‘सयकामः
सयसपः’ (छा. उ. ८-७-१) इयेवमतेन उपयासेन
एवमाकतामानाे बाेधयित ; तथा ‘स त पयेित
जड�रममाणः’ (छा. उ. ८-१२-३) इित
एेयपमावेदयित, ‘तय सवेषु लाेकेषु कामचाराे भवित’ (छा.

©CHIRANJIBI KHATIWADA िवषयसूची


896 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
उ. ७-२५-२) इित च ; ‘सवः सवेरः’ इयादयपदेशा
एवमुपपा भवयतीित ॥५ ॥
539. िचिततन्मात्रेण तदात्मकत्वािदत्यौडुलोिमः ॥४।४।६॥
यप अपहतपावादयाे भेदेनैव धमा िनदयते, तथाप
शदवकपजा एव एते ; पाादिनवृमां ह त गयते ;
चैतयमेव त अय अानः वपमित ताेण वपेण
अभिनपयुा ; तथा च ुितः ‘एवं वा
अरेऽयमाानतराेऽबाः कृः ानघन एव’ (बृ. उ. ४-५-
१३) इयेवंजातीयका अनुगृहीता भवयित ; सयकामवादयत
यप वतवपेणैव धमा उयते — सयाः कामा अयेित,
तथाप उपाधसबधाधीनवाेषां न चैतयवत् वपवसवः,
अनेकाकारवितषेधात् ; ितषं ह णाेऽनेकाकारवम् ‘न
थानताेऽप परयाेभयलम्’ (. सू. ३-२-११) इय । अत
एव च जणादसतनमप दुःखाभावमााभायं तयथम्
‘अारितः’ इयादवत् । न ह मुयायेव रितडामथुनािन
अािन शते वणयतम्, तीयवषयवाेषाम् ।

©CHIRANJIBI KHATIWADA िवषयसूची


897 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
तारताशेषपेन सेन अयपदेयेन बाेधाना
अभिनपत इयाैडलाेमराचायाे मयते ॥६ ॥
540. एवमप्युपन्यासात्पूवर्भावादिवरोधं बादरायणः
॥४।४।७॥
एवमप पारमाथकचैतयमावपायुपगमेऽप
यवहारापेया पूवयाप उपयासादयाेऽवगतय ाय
एेयपय अयायानादवराेधं बादरायण अाचायाे मयते
॥७ ॥
१८८. सङ्कल्पािधकरणम्
541. सङ्कल्पादेव तु तच्छ्र�तेः ॥४।४।८॥
हादवायां ूयते — ‘स यद पतृलाेककामाे भवित
सपादेवाय पतरः समुत’ (छा. उ. ८-२-१) इयाद ।
त संशयः — कं सप एव केवलः पादसमुथाने हेतः,
उत िनमातरसहत इित । त सयप ‘सपादेव’ इित
वणे लाेकवत् िनमातरापेता युा ; यथा लाेके
अदादनां सपात् गमनादय हेतयः
पादसपभवित एवं मुयाप यात् ; एवं वपरतं न

©CHIRANJIBI KHATIWADA िवषयसूची


898 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कपतं भवयित ; ‘सपादेव’ इित त रा इव
सपताथसकरं साधनातरसामीं सलभामपेय उयते ;
न च सपमासमुथानाः पादयः मनाेरथवजृतवत्
चलवात् पुकलं भाेगं समपयतं पयााः युरित । एवं ाे,
ूमः — सपादेव त केवलात् पादसमुथानमित । कुतः ?
ततेः ; ‘सपादेवाय पतरः समुत’ (छा. उ. ८-२-१)
इयादका ह ुितिनमातरापेायां पीड ेत ; िनमातरमप
त यद सपानुवधायेव यात्, भवत ; न त
यातरसपां िनमातरमयते, ासपेः
वयसपवसात् ; न च ुयवगयेऽथे लाेकवदित
सामायताे ं मते ; सपबलादेव च एषां यावयाेजनं
थैयाेपपः, ाकृतसपवलणवाुसपय ॥८ ॥
542. अत एव चानन्यािधपितः ॥४।४।९॥
अत एव च अवयसपवात् अनयाधपितवावित
— नायायाेऽधपितभवतीयथः । न ह ाकृताेऽप सपयन्
अयवामकवमानः सयां गताै सपयित ।
ुितैतशयित — ‘अथ य इहाानमनुव जयेताꣳ

©CHIRANJIBI KHATIWADA िवषयसूची


899 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
सयाकामाꣳतेषाꣳ सवेष
 ु लाेकेषु कामचाराे भवित’ (छा. उ.
८-१-६) इित ॥९ ॥
१८९. अभावािधकरणम्
543. अभावं बाद�रराह �ेवम् ॥४।४।१०॥
‘सपादेवाय पतरः समुत’ (छा. उ. ८-२-१)
इयतः ुतेः मनतावसपसाधनं सम् । शररे याण
पुनः ाैयय वदुषः सत, न वा सत — इित समीयते
। त बादरतावदाचायः शररयेयाणां च अभावं
महीयमानय वदुषाे मयते । कात् ? एवं ह अाह अाायः
— ‘मनसैताकामापय�रमते’ (छा. उ. ८-१२-५) ‘य एते
लाेके’ (छा. उ. ८-१३-१) इित ; यद मनसा शररेयै
वहरे त, मनसेित वशेषणं न यात् ; तादभावः शररे याणां
माेे ॥१० ॥
544. भावं जैिमिनिवर्कल्पामननात् ॥४।४।११॥
जैमिनवाचायः मनाेवत् शररयाप सेयय भावं मुं
ित मयते ; यतः ‘स एकधा भवित िधा भवित’ (छा. उ. ७-
२६-२) इयादना अनेकधाभाववकपमामनत । न ह

©CHIRANJIBI KHATIWADA िवषयसूची


900 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अनेकवधता वना शररभेदेन अासी यात् । यप
िनगुणायां भूमवायाम् अयमनेकधाभाववकपः पठ ते, तथाप
वमानमेवेदं सगुणावथायाम् एेय भूमवाततये सयत
इयतः सगुणवाफलभावेन उपितत इयुयते ॥११ ॥
545. द्वादशाहवदुभयिवधं बादरायणोऽतः ॥४।४।१२॥
बादरायणः पुनराचायः अत एव उभयलुितदशनात्
उभयवधवं साधु मयते — यदा सशररतां सपयित तदा
सशरराे भवित, यदा त अशररतां तदा अशरर इित ;
सयसपवात्, सपवैचया । ादशाहवत् — यथा
ादशाहः सम् अहीन भवित, उभयलुितदशनात् —
एवमदमपीित ॥१२ ॥
546. तन्वभावे सन्ध्यवदुपप�ेः ॥४।४।१३॥
यदा तनाेः सेयय शररय अभावः तदा, यथा सये
थाने शररे यवषयेववमानेवप उपलधमाा एव
पादकामा भवत, एवं माेेऽप युः ; एवं ह एतदुपपते
॥१३ ॥
547. भावे जाग्रद्वत् ॥४।४।१४॥

©CHIRANJIBI KHATIWADA िवषयसूची


901 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
भावे पुनः तनाेः, यथा जागरते वमाना एव पादकामा
भवत, एवं मुयायुपपते ॥१४ ॥
१९०. प्रदीपािधकरणम्
548. प्रदीपवदावेशस्तथा िह दशर्यित ॥४।४।१५॥
‘भावं जैमिनवकपामननात्’ (. सू. ४-४-११) इय
सशररवं मुयाेम् ; त िधाभावादषु अनेकशररसगे कं
िनराकािन शरराण दायवसृयते, कं वा
साकायदादशररवत् — इित भवित वीा । त च
अामनसाेः भेदानुपपेः एकेन शररे ण याेगात् इतराण
शरराण िनराकािन — इयेवं ाे, ितपते —
दपवदावेश इित ; यथा दप एकः अनेकदपभावमापते,
वकारशयाेगात्, एवमेकाेऽप सन् वान्
एेययाेगादनेकभावमाप सवाण शररायावशित । कुतः ?
तथा ह दशयित शामेकयानेकभावम् — ‘स एकधा भवित
िधा भवित पधा सधा नवधा’ (छा. उ. ७-२६-२) इयाद
; नैतायाेपमायुपगमेऽवकपते, नाप जीवातरावेशे ; न च
िनराकानां शरराणां वृः सवित । यु

©CHIRANJIBI KHATIWADA िवषयसूची


902 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अामनसाेभेदानुपपेः अनेकशररयाेगासव इित — नैष
दाेषः ; एकमनाेनुवतीिन समनकायेवापराण शरराण
सयसपवात् यित ; सृेषु च तेषु उपाधभेदात्
अानाेऽप भेदेनाधातृवं याेयते ; एषैव च याेगशाेषु
याेगनामनेकशररयाेगया ॥१५ ॥
कथं पुनः मुय
अनेकशररावेशादलणमैयमयुपगयते, यावता ‘तकेन कं
वजानीयात्’ (बृ. उ. ४-५-१५) ‘न त ततीयमत
तताेऽयभं यजानीयात्’ (बृ. उ. ४-३-३०) ‘सलल एकाे
ाऽैताे भवित’ (बृ. उ. ४-३-३२) इित च एवंजातीयका
ुितः वशेषवानं वारयित — इयत उरं पठित —
549. स्वाप्ययसम्प�योरन्यतरापे�मािवष्कृतं िह ॥४।४।१६॥
वाययः सषुम्, ‘वमपीताे भवित तादेनꣳ
वपतीयाचते’ (छा. उ. ६-८-१) इित ुतेः ; सपः
कैवयम्, ‘ैव सायेित’ (बृ. उ. ४-४-६) इित ुतेः ;
तयाेरयतरामवथामपेय एतत् वशेषसंाऽभाववचनम् —
चत् सषुावथामपेयाेयते, चकैवयावथाम् ।

©CHIRANJIBI KHATIWADA िवषयसूची


903 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
कथमवगयते ? यततैव एतदधकारवशात् अावकृतम् —
‘एतेयाे भूते यः समुथाय तायेवानु वनयित न ेय
संातीित’ (बृ. उ. २-४-१४) ‘य वय सवमाैवाभूत’् (बृ.
उ. २-४-१४) ‘य साे न कन कामं कामयते न कन वं
पयित’ (बृ. उ. ४-३-१९), (मा. उ. ५) इयादुितयः ।
सगुणवावपाकथानं त एतत् वगादवत् अवथातरम्,
यैतदैयमुपवयते । ताददाेषः ॥१६ ॥
१९१. जगद्व्यापारािधकरणम्
550. जगद्व्यापारवज� प्रकरणादसिन्निहतत्वाच्च
॥४।४।१७॥
ये सगुणाेपासनात् सहैव मनसा ईरसायुयं जत,
कं तेषां िनरवहमैय भवित, अाहाेवसावहमित संशयः ।
कं तावाम् ? िनरुशमेव एषामैय भवतमहित, ‘अााेित
वारायम्’ (तै. उ. १-६-२) ‘सवेऽ
 ै देवा बलमावहत’ (तै.
उ. १-५-३) ‘तेषां सवेषु लाेकेषु कामचाराे भवित’ (छा. उ. ७-
२५-२) (छा. उ. ८-१-६) इयादुितय इित । एवं ाे,
पठित — जगापारवजमित ; जगदुपयादयापारं वजयवा

©CHIRANJIBI KHATIWADA िवषयसूची


904 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
अयत् अणमााकमैय मुानां भवतमहित, जगापारत
िनयसयैव ईरय । कुतः ? तय त कृतवात् ;
असहतवाेतरे षाम् ; पर एव ह ईराे जगापारेऽधकृतः,
तमेव कृय उपयाुपदेशात्, िनयशदिनबधनवा ;
तदवेषणवजासनपूवकं त इतरे षामणमाैय ूयते ;
तेनासहताते जगापारे । समनकवादेव च
एतेषामनैकमये, कयचथयभायः कयचसंहाराभाय
इयेवं वराेधाेऽप कदाचयात् ; अथ कयचत् सपमनु
अयय सप इयवराेधः समयेत, ततः
परमे�राकूततन्त्रत्वमेवेतरेषािमित व्यवित�ते
॥प्रत्य�ोपदेशािदित चेन्नािधका�रकमण्डलस्थो�े ः ॥४।४।१८॥
अथ यदुम् — ‘अााेित वारायम्’ (तै. उ. १-६-२)
इयादयाेपदेशात् िनरवहमैय वदुषां यायमित,
तपरहतयम् ; अाेयते — नायं दाेषः,
अाधकारकमडलथाेेः । अाधकारकाे यः सवतृमडलादषु
वशेषायतनेववथतः पर ईरः, तदायैव इयं
वारायाियते ; यकारणम् अनतरम् ‘अााेित

©CHIRANJIBI KHATIWADA िवषयसूची


905 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
मनसपितम्’ (तै. उ. १-६-२) इयाह ; याे ह सवमनसां पितः
पूवस ईरः तं ााेतीयेतदुं भवित ; तदनुसारे णैव च
अनतरम् ‘वापितपितः । ाेपितवानपितः’ च भवित
इयाह । एवमयाप यथासवं िनयसेरायमेव
इतरे षामैय याेजयतयम् ॥
552. िवकारावितर् च तथा िह िस्थितमाह ॥४।४।१९॥
वकारावयप च िनयमुं पारमेरं पम्, न केवलं
वकारमागाेचरं सवतृमडलाधानम् ; तथा ह अय
पां थितमाह अाायः — ‘तावानय महमा तताे
यायाꣳ पूषः । पादाेऽय सवा भूतािन िपादयामृतं दव’
(छा. उ. ३-१२-६) इयेवमादः । न च तत् िनवकारं पम्
इतरालबनाः ावतीित शं वुम् अततवाेषाम् ।
अत यथैव पे परमेरे िनगुणं पमनवाय सगुण
एवावितते, एवं सगुणेऽप िनरवहमैयमनवाय सावह
एवावितत इित यम् ॥१९ ॥
553. दशर्यत�ैवं प्रत्य�ानुमाने ॥४।४।२०॥

©CHIRANJIBI KHATIWADA िवषयसूची


906 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
दशयत वकारावितवं परय याेितषः ुितृती — ‘न
त सूयाे भाित न चतारकं नेमा वुताे भात कुताेऽयमः’
(मु. उ. २-२-१०) (े. उ. ६-१४) (क. उ. २-२-१५) इित, ‘न
तासयते सूयाे न शशााे न पावकः’ (भ. गी. १५-६) इित च
। तदेवं वकारावितवं परय याेितषः समयभायः ॥२०

554. भोगमात्रसाम्यिलङ्गाच्च ॥४।४।२१॥
इत न िनरुशं वकारालबनानामैयम,् यात्
भाेगमामेव एषाम् अनादसेनेरे ण समानमित ूयते —
‘तमाहापाे वै खल मीयते लाेकाेऽसाै’ इित ‘स यथैतां देवताꣳ
सवाण भूतायवयेवꣳ हैवंवदꣳ सवाण भूतायवत’ ‘तेनाे
एतयै देवतायै सायुयꣳ सलाेकतां जयित’ (बृ. उ. १-५-२३)
इयादभेदयपदेशलेयः ॥२१ ॥
ननु एवं सित साितशयवादतववम् एेयय यात् ;
तत एषामावृः सयेत — इयतः उरं भगवाबादरायण
अाचायः पठित —
555. अनावृि�ः शब्दादनावृि�ः शब्दात् ॥४।४।२२॥

©CHIRANJIBI KHATIWADA िवषयसूची


907 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
नाडरमसमवतेन अचरादपवणा देवयानेन पथा ये
लाेकं शााेवशेषणं गछत — यर ह वै
याणवाै लाेके तृतीययामताे दव, यैरं मदयं सरः,
यथः साेमसवनः, यपराजता पूणः, यं
भुवमतं हरमयं वेम, यानेकधा माथवादाददेशेषु
पते — ते तं ाय न चलाेकादव भुभाेगा अावतते ।
कुतः ? ‘तयाेवमायमृतवमेित’ (छा. उ. ८-६-६) (क. उ. २-
३-१६) ‘तेषां न पुनरावृः’ (बृ. उ. ६-२-१५) ‘एतेन
ितपमाना इमं मानवमावत नावतते’ (छा. उ. ४-१५-६)
‘लाेकमभसपते’ (छा. उ. ८-१५-१) ‘न च पुनरावतते’
इयादशदेयः । अतववेऽप त एेयय यथा अनावृः
तथा वणतम् — ‘कायायये तदयेण सहातः परम्’ (. सू.
४-३-१०) इय ; सयदशनववततमसां त
िनयसिनवाणपरायणानां सैव अनावृः ; तदायणेनैव ह
सगुणशरणानामयनावृसरित । अनावृः शदादनावृः
शदात् — इित सूायासः शापरसमािं ाेतयित ॥२२ ॥

©CHIRANJIBI KHATIWADA िवषयसूची


908 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
िवषयसूची
प्रथमोऽ�ायः 2 २३. दहरािधकरणम् 172
॥ प्रथमः पादः ॥ 2 २४. अनु कृ�िधकरणम् 191
१. िज�ासािधकरणम् 6 २५. प्रिमतािधकरणम् 194
२. ज�ा�िधकरणम् 11 २६. दे वतािधकरणम् 197
३. शा�योिन�ािधकरणम् 15 २७. अपशू द्रािधकरणम् 222
४. सम�यािधकरणम् 18 २८. क�नािधकरणम् 227
५. ई��िधकरणम् 42 २९. �ोितरिधकरणम् 230
६. आन�मयािधकरणम् 54 ३०. अथा� �र�ािद�पदे शािधकरणम्232
७. अ�रिधकरणम् 69 ३१. सुषु�ु�ा�िधकरणम् 233
८. आकाशािधकरणम् 73 ॥ चतु थ�ः पादः ॥ 236
९. प्राणािधकरणम् 77 ३२. आनु मािनकािधकरणम् 237
१०. �ोित�रणािधकरणम् 80 ३३. चमसािधकरणम् 254
११. प्रतद� नािधकरणम् 90 ३४. सं�ोपसङ्ग्रहािधकरणम् 258
॥ ि�तीयः पादः ॥ 100 ३५. कारण�ािधकरणम् 264
१२. सव�त्रप्रिस�िधकरणम् 101 ३६. बाला�िधकरणम् 270
१३. अत्�िधकरणम् 111 ३७. वा�ा�यािधकरणम् 276
१४. गुहाप्रिव�ािधकरणम् 113 ३८. प्रकृ�िधकरणम् 286
१५. अ�रािधकरणम् 119 ३९. सव� �ा�ानािधकरणम् 292
१६. अ�या� �िधकरणम् 126 ि�तीयः अ�ायः 292
१७. अ���ािधकरणम् 131 ॥ प्रथमः पादः ॥ 292
१८. वै�ानरािधकरणम् 139 ४०. �ृ�िधकरणम् 293
॥ तृतीयः पादः ॥ 151 ४१. योगप्र�ु �िधकरणम् 298
१९. द् यु�ा�िधकरणम् 151 ४२. निवल�ण�ािधकरणम् 301
२०. भूमािधकरणम् 159 ४३. िश�ाप�रग्रहािधकरणम् 319
२१. अ�रािधकरणम् 167 ४४. भो�ाप�िधकरणम् 320
२२. ई�ितकमा� िधकरणम् 169 ४५. आर�णािधकरणम् 322

©CHIRANJIBI KHATIWADA िवषयसूची


909 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
४६. इतर�पदे शािधकरणम् 344 ७१. आ�ािधकरणम् 472
४७. उपसंहारदश�नािधकरणम् 347 ७२. �ािधकरणम् 476
४८. कृ�प्रस�िधकरणम् 350 ७३. उ�ा��ग�िधकरणम् 478
४९. सव�पेतािधकरणम् 356 ७४. कत्र�िधकरणम् 494
५०. प्रयोजनव�ािधकरणम् 358 ७५. त�ािधकरणम् 498
५१. वैष�नैघृ��ािधकरणम् 360 ७६. पराय�ािधकरणम् 504
५२. सव�धम�पप�िधकरणम् 364 ७७. अं शािधकरणम् 507
॥ ि�तीयः पादः ॥ 365 ॥ चतु थ�ः पादः ॥ 521
५३. रचनानुपप�िधकरणम् 366 ७८. प्राणो��िधकरणम् 522
५४. मह�ीघा� िधकरणम् 382 ७९. स�ग�िधकरणम् 527
५५. परमाणुजगदकारण�ािधकरणम्385 ८०. प्राणाणु �ािधकरणम् 533
५६. समुदायािधकरणम् 400 ८१. प्राणश्रै ष्�ािधकरणम् 534
५७. अभावािधकरणम् 415 ८२. वायु िक्रयािधकरणम् 535
५८. एक���स�वािधकरणम् 425 ८३. श्रे �ाणु �ािधकरणम् 541
५९. प�िधकरणम् 432 ८४. �ोितरा�िधकरणम् 542
६०. उ��स�वािधकरणम् 438 ८५. इ��यािधकरणम् 545
॥ तृतीयः पादः ॥ 442 ८६. सं �ामूित� कॢ�िधकरणम् 549
६१. िवयदिधकरणम् 443 तृतीयः अ�ायः 554
६२. मात�र�ािधकरणम् 458 ॥ प्रथमः पादः ॥ 554
६३. अस�वािधकरणम् 460 ८७. तद�रप्रितप�िधकरणम् 555
६४. तेजोऽिधकरणम् 461 ८८. कृता�यािधकरणम् 565
६५. अबिधकरणम् 463 ८९. अिन�ािदकाय� िधकरणम् 575
६६. पृिथ�िधकारािधकरणम् 464 ९०. साभा�ाप�िधकरणम् 581
६७. तदिभ�ानािधकरणम् 465 ९१. नाितिचरािधकरणम् 583
६८. िवपय�यािधकरणम् 467 ९२. अ�ािधि�तािधकरणम् 584
६९. अ�रािव�ानािधकरणम् 468 ॥ ि�तीयः पादः ॥ 588
७०. चराचर�पाश्रयािधकरणम् 470 ९३. स�ािधकरणम् 589

©CHIRANJIBI KHATIWADA िवषयसूची


910 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
९४. तदभावािधकरणम् 598 १२०. अ�र�िधकरणम् 710
९५. कमा� नु�ृितश�िव�िधकरणम् 605 १२१. इयदिधकरणम् 711
९६. मु�ािधकरणम् 608 १२२. अ�र�ािधकरणम् 713
९७. उभयिल�ािधकरणम् 612 १२३. �ितहारािधकरणम् 715
९८. प्रकृतैताव�ािधकरणम् 627 १२४. स�ा�िधकरणम् 717
९९. परािधकरणम् 637 १२५. कामा�िधकरणम् 719
१००. फलािधकरणम् 645 १२६. आदरािधकरणम् 721
॥ तृतीयः पादः ॥ 648 १२७. ति�धा� रणािधकरणम् 725
१०१. सव�वेदा�प्र�यािधकरणम् 651 १२८. प्रदानािधकरणम् 728
१०२. उपसंहारािधकरणम् 656 १२९. िल�भू य�ािधकरणम् 732
१०३. अ�था�ािधकरणम् 656 १३०. ऐका�ािधकरणम् 740
१०४. �ा�िधकरणम् 661 १३१. अ�ावब�ािधकरणम् 744
१०५. सवा� भेदािधकरणम् 664 १३२. भू म�ाय�ािधकरणम् 747
१०६. आन�ा�िधकरणम् 666 १३३. श�ािदभे दािधकरणम् 749
१०७. आ�ानािधकरणम् 669 १३४. िवक�ािधकरणम् 752
१०८. आ�गृही�िधकरणम् 671 १३५. का�ािधकरणम् 753
१०९. काया� �ानािधकरणम् 678 १३६. यथाश्रयभावािधकरणम् 754
११०. समानािधकरणम् 681 ॥ चतु थ�ः पादः ॥ 757
१११. स��ािधकरणम् 684 १३७. पु �षाथा� िधकरणम् 757
११२. स�ृ�िधकरणम् 687 १३८. परामशा� िधकरणम् 769
११३. पु�षिव�ािधकरणम् 688 १३९. �ु ितमात्रािधकरणम् 777
११४. वेधा�िधकरणम् 691 १४०. पा�र�वािधकरणम् 779
११५. हा�िधकरणम् 694 १४१. आ�ी�ना�िधकरणम् 780
११६. सा�रायािधकरणम् 699 १४२. सवा� पे�ािधकरणम् 781
११७. गतेरथ�व�ािधकरणम् 701 १४३. सवा� �ानु म�िधकरणम् 784
११८. अिनयमािधकरणम् 703 १४४. आश्रमकमा� िधकरणम् 787
११९. यावदिधकारािधकरणम् 705 १४५. िवधुरािधकरणम् 790

©CHIRANJIBI KHATIWADA िवषयसूची


911 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ
१४६. तद् भूतािधकरणम् 792 १७०. अ��ािधकरणम् 847
१४७. आिधका�रकािधकरणम् 794 १७१. आसृ �ुपक्रमािधकरणम् 850
१४८. बिहरिधकरणम् 795 १७२. सं सार�पदे शािधकरणम् 852
१४९. �ा�िधकरणम् 796 १७३. प्रितषे धािधकरणम् 854
१५०. सहकाय��रिव�िधकरणम् 798 १७४. वागािदलयािधकरणम् 858
१५१. अनािव�ारािधकरणम् 801 १७५. अिवभागािधकरणम् 858
१५२. ऐिहकािधकरणम् 803 १७६. तदोकोऽिधकरणम् 859
१५३. मु��फलािधकरणम् 805 १७७. रश्�िधकरणम् 861
चतुथ�ः अ�ायः 807 १७८. दि�णायनािधकरणम् 863
॥ प्रथमः पादः ॥ 807 ॥ तृतीयः पादः ॥ 864
१५४. आवृ�िधकरणम् 807 १७९. अिच� रा�िधकरणम् 865
१५५. आ��ोपासनािधकरणम् 815 १८०. वाय्विधकरणम् 867
१५६. प्रतीकािधकरणम् 818 १८१. तिडदिधकरणम् 870
१५७. ब्र��ष्�िधकरणम् 820 १८२. आितवािहकािधकरणम् 870
१५८. आिद�ािदम�िधकरणम् 823 १८३. काया� िधकरणम् 874
१५९. आसीनािधकरणम् 827 १८४. अप्रतीकाल�नािधकरणम् 888
१६०. एकाग्रतािधकरणम् 829 ॥ चतु थ�ः पादः ॥ 890
१६१. आप्रायणािधकरणम् 830 १८५. स��ािवभा� वािधकरणम् 891
१६२. तदिधगमािधकरणम् 831 १८६. अिवभागेन ���ािधकरणम् 894
१६३. इतरासं�ेषािधकरणम् 834 १८७. ब्रा�ािधकरणम् 895
१६४. अनार�ािधकरणम् 836 १८८. स��ािधकरणम् 897
१६५. अि�होत्रा�िधकरणम् 838 १८९. अभावािधकरणम् 899
१६६. िव�ा�ानसाधन�ािधकरणम् 839 १९०. प्रदीपािधकरणम् 901
१६७. इतर�पणािधकरणम् 842 १९१. जग�ापारािधकरणम् 903
॥ ि�तीयः पादः ॥ 843 िवषयसू ची 908
१६८. वागिधकरणम् 843 ध�वादाः!!! 912
१६९. मनोऽिधकरणम् 846

©CHIRANJIBI KHATIWADA िवषयसूची


912 ब्र�सत्रू शाङ्करभाष्यम् अिन्तमप�ृ े गच्छ

धन्यवादाः!!!
Youtube MSGFB Blog Twitter
© CHIRANJIBI KHATIWADA
MAHESH SANSKRIT GURUKUL, DEVGHAT-2, TANAHUN
ckachal@gmail.com
www.facebook.com/ck.achal
+977-9849165205

©CHIRANJIBI KHATIWADA ad***a****c*a****9**9*********c* िवषयसूची

You might also like