Download as pdf or txt
Download as pdf or txt
You are on page 1of 47

ीदे वी अथवा पावितसहनामतो कूमपुराणातगत

{॥ ीदे वी अथवा पावितसहनामतो कूमपुराणातगत ॥}

अथ दे वीमाहाय ।

सूत उवाच

इयाकयथ मुनयः कूमपेण भािषत ।

िवणुना पुनरेवैनं णता हिर ॥ १२।१॥

ऋषयः ऊचुः

कैषा भगवती दे वी शंकरा शरीिरणी ।

िशवा सती है मवती यथावूिह पृछता ॥ १२।२॥

तेषां तचनं ुवा मुनीनां पुषोमः ।

युवाच महायोगी यावा वं परमं पद ॥ १२।३॥

ीकूम उवाच

पुरा िपतामहे नोतं मेपृठे सुशोभने ।

रहयमेत िवानं गोपनीयं िवशेषतः ॥ १२।४॥

सांयानां परमं सांयं िवानमुम ।

संसाराणवमनानां जतूनामेकमोचन ॥ १२।५॥

Stotram Digitalized By Sanskritdocuments.org


या सा माहे वरी शतनपाऽितलालसा ।

योमसंा परा काठा सेयं है मवती मता ॥ १२।६॥

िशवा सवगताऽनाता गुणातीताितिनकला ।

एकानेकिवभागथा ानपाऽितलालसा ॥ १२।७॥

अनया िनकले तवे संथता तय तेजसा ।

वाभािवकी च तमूला भा भानोिरवामला ॥ १२।८॥

एका माहे वरी शतरनेकोपािधयोगतः ।

परावरेण पेण ीडते तय सिनधौ ॥ १२।९॥

सेयं करोित सकलं तयाः कायिमदं जग ।

न काय नािप करणमीवरयेित सूरयः ॥ १२।१०॥

चतः शतयो दे याः वपवेन संथताः ।

अिधठानवशायाः ृणुवं मुिनपुंगवाः ॥ १२।११॥

शाितवा ितठा च िनवृिचेित ताः मृताः ।

चतुयूहततो दे वः ोयते परमेवरः ॥ १२।१२॥

अनया परया दे वः वामानदं समनुते ।

Stotram Digitalized By Sanskritdocuments.org


चतुविप च वेदेषु चतुमूतमहेवरः ॥ १२।१३॥

अयावनािदसंिसमैवयमतुलं मह ।

तसबधादनताया े ण परमामना ॥ १२।१४॥

सैषा सववरी दे वी सवभूतवतका ।

ोयते भगवा कालो हिरः ाणो महे वरः ॥ १२।१५॥

त सविमदं ोतमोतंचैवािखलं जग ।

स कालोऽनह रो ो गीयते वेदवािदिभः ॥ १२।१६॥

कालः सृजित भूतािन कालः संहरते जाः ।

सव कालय वशगा न कालः कयिच वशे ॥ १२।१७॥

धानं पुषतवं महानामा वहं कृितः ।

कालेनायािन तवािन समािवटािन योिगना ॥ १२।१८॥

तय सवजगमूतः शतमयेित िवुता ।

तदे यं ामयेदीशो मायावी पुषोमः ॥ १२।१९॥

सैषा मायामका शतः सवकारा सनातनी ।

वैवपं महे शय सवदा सकाशये ॥ १२।२०॥

Stotram Digitalized By Sanskritdocuments.org


अयाच शतयो मुयातय दे वय िनमताः ।

ानशतः ियाशतः ाणशतिरित य ॥ १२।२१॥

सवसामेव शतीनां शतमतो िविनमताः ।

माययैवाथ िवेाः सा चानािदरनवराः ॥ १२।२२॥

सवशयामका माया दुनवारा दुरयया ।

मायावी सवशतीशः कालः कालकारः भुः ॥ १२।२३॥

करोित कालः सकलं संहरे काल एव िह ।

कालः थापयते िववं कालाधीनिमदं जग ॥ १२।२४॥

लवा दे वािधदे वय सिनध परमेठनः ।

अनतयािखलेशय शंभोः कालामनः भोः ॥ १२।२५॥

धानं पुषो माया माया चैवं पते ।

एका सवगतानता केवला िनकला िशवा ॥ १२।२६॥

एका शतः िशवैकोऽिप शतमानुयते िशवः ।

शतयः शतमतोऽये सवशतसमुवाः ॥ १२।२७॥

शतशतमतोभदं वदित परमाथतः ।

Stotram Digitalized By Sanskritdocuments.org


अभेदंचानुपयित योिगनतविचतकाः ॥ १२।२८॥

शतयो िगरजा दे वी शतमानथ शंकरः ।

िवशेषः कयते चायं पुराणे वािदिभः ॥ १२।२९॥

भोया िववेवरी दे वी महे वरपितता ।

ोयते भगवा भोता कपद नीललोिहतः ॥ १२।३०॥

मता िववेवरो दे वः शंकरो ममथातकः ।

ोयते मितरीशानी मतया च िवचारतः ॥ १२।३१॥

इयेतदिखलं िवाः शतशतमदुव ।

ोयते सववेदेषु मुिनिभतवदशिभः ॥ १२।३२॥

एतदशतं िदयं दे या माहायमुम ।

सववेदातवीदे षु िनचतं वािदिभः ॥ १२।३३॥

एकं सवगतं सूमं कूटथमचलं ुव ।

योिगनतपयित महादे याः परं पद ॥ १२।३४॥

आनदमरं  केवलं िनकलं पर ।

योिगनतपयित महादे याः परं पद ॥ १२।३५॥

Stotram Digitalized By Sanskritdocuments.org


परापरतरं तवं शावतं िशवमयुत ।

अनतकृतौ लीनं दे यातपरमं पद ॥ १२।३६॥

शुभं िनरजनं शुं िनगुणं ै तवजत ।

आमोपलधिवषयं दे याततपरमं पद ॥ १२।३७॥

सैषा धाी िवधाी च परमानदिमछता ।

संसारतापानिखलािनहतीवरसंया ॥ १२।३८॥

तमािमुतमिवछ पावत परमेवरी ।

आयेसवभूतानामामभूतां िशवामका ॥ १२।३९॥

लवा च पु शवण तपतवा सुदुचर ।

सभायः शरणं यातः पावत परमेवरी ॥ १२।४०॥

तां वा जायमानां च वेछयैव वरानना ।

मेना िहमवतः पनी ाहे दं पवतेवर ॥ १२।४१॥

मेनोवाच

पय बालािममां राजाजीवसशानना ।

िहताय सवभूतानां जाता च तपसावयोः ॥ १२।४२॥

Stotram Digitalized By Sanskritdocuments.org


सोऽिप वा ततः दे व तणािदयसिनभा ।

कपदन चतुवां िनेामितलालसा ॥ १२।४३॥

अटहतां िवशाला चावयवभूषणा ।

िनगुणां सगुणां साासदसयतवजता ॥ १२।४४॥

णय िशरसा भूमौ तेजसा चाितिववलः ।

भीतः कृताजिलतयाः ोवाच परमेवरी ॥ १२।४५॥

िहमवानुवाच

का वं दे िव िवशालाि शशाकावयवािकते ।

न जाने वामहं वसे यथावूिह पृछते ॥ १२।४६॥

िगरीवचनं ुवा ततः सा परमेवरी ।

याजहार महाशैलं योिगनामभयदा ॥ १२।४७॥

दे युवाच

मां िवि परमां शत परमेवरसमाया ॥ १२।४८॥

अनयामययामेकां यां पयित मुमुवः ।

अहं वै सवभावानामा सवतरा िशवा ॥ १२।४९॥

Stotram Digitalized By Sanskritdocuments.org


शावतैवयिवानमूतः सववतका ।

अनताऽनतमिहमा संसाराणवतािरणी ॥ १२।५०॥

िदयं ददािम ते चुः पय मे पमैवर ।

एतावदुवा िवानं दवा िहमवते वय ॥ १२।५१॥

वं पं दशयामास िदयं त पारमेवर ।

कोिटसूयितीकाशं तेजोिबबं िनराकुल ॥ १२।५२॥

वालामालासहां कालानलशतोपम ।

दं ाकरालं दुष जटामणडलमडत ॥ १२।५३॥

िकरीिटनं गदाहतं शकचधरं तथा ।

िशूलवरहतं च घोरपं भयानक ॥ १२।५४॥

शातं सोयवदनमनताचयसंयुत ।

चावयवलमाणं चकोिटसमभ ॥ १२।५५॥

िकरीिटनं गदाहतं नूपुरैपशोिभत ।

िदयमायाबरधरं िदयगधानुलेपन ॥ १२।५६॥

शखचधरं कायं िनें कृिवासस ।

Stotram Digitalized By Sanskritdocuments.org


अडथं चाडबाथं बामायतरं पर ॥ १२।५७॥

सवशतमयं शुं सवकारं सनातन ।

ोोपेयोगीै वमानपदाबुज ॥ १२।५८॥

सवतः पािणपादातं सवतोऽििशरोमुख ।

सवमावृय ितठतं ददश परमेवर ॥ १२।५९॥

वा तदीशं पं दे या माहे वरं पर ।

भयेन च समािवटः स राजा टमानसः ॥ १२।६०॥

आमयाधाय चामानमोकारं समनुमर ।

नानामटसहेण तुटाव परमेवरी ॥ १२।६१॥

िहमवानुवाच

िशवोमा परमा शतरनता िनकलामला ।

शाता माहे वरी िनया शावती परमारा ॥ १२।६२॥

अिचया केवलाऽनया िशवामा परमामका ।

अनािदरयया शुा दे वामा सवगाऽचला ॥ १२।६३॥

एकानेकिवभागथा मायातीता सुिनमला ।

Stotram Digitalized By Sanskritdocuments.org


महामाहे वरी सया महादे वी िनरजना ॥ १२।६४॥

काठा सवतरथा च िचछतरितलालसा ।

नदा सवमका िवा योतीपाऽमृतारा ॥ १२।६५॥

शाितः ितठा सवषां िनवृिरमृतदा ।

योममूतयमलया योमाधाराऽयुताऽमरा ॥ १२।६६॥

अनािदिनधनाऽमोघा कारणामाकुलाकुला ।

वतः थमजानािभरमृतयामसंया ॥ १२।६७॥

ाणेवरिया माता महामिहषघाितनी ।

ाणेवरी ाणपा धानपुषेवरी ॥ १२।६८॥

महामाया सुदुपूरा मूलकृितरीवरी

सवशतकलाकारा योना ोमिहमापदा ॥ १२।६९॥

सवकायिनयी च सवभूतेवरेवरी ।

संसारयोिनः सकला सवशतसमुवा ॥ १२।७०॥

संसारपोता दुवरा दुनरीय दुरासदा ।

ाणशतः ाणिवा योगनीपरमा कला ॥ १२।७१॥

Stotram Digitalized By Sanskritdocuments.org


महिवभूितदुदष मूलकृितसभवा ।

अनानतिवभवा परमाापकषणी ॥ १२।७२॥

सगथयतकरणी सुदुवयादुरयया ।

शदयोिनः शदमयी नादाया नादिवहा ॥ १२।७३॥

अनािदरयतगुणा महानदा सनातनी ।

आकाशयोिनयगथा महायोगेवरेवरी ॥ १२।७४॥

महामाया सुदुपारा मूलकृितरीवरी

धानपुषातीता धानपुषामका ॥ १२।७५॥

पुराणी िचमयी पुंसामािदः पुषिपणी ।

भूतातरामा कूटथा महापुषसंिता ॥ १२।७६॥

जममृयुजरातीता सवशतसमिवता ।

यािपनी चानवछना धानानुवेिशनी ॥ १२।७७॥

ेशतरयतलणा मलवजता ।

अनािदमायासंिभना ितवा कृितहा ॥ १२।७८॥

महामायासमुपना तामसी पौषी ुवा ।

Stotram Digitalized By Sanskritdocuments.org


यतायतामका कृणा रता शुला सूितका ॥ १२।७९॥

अकाय कायजननी िनयं सवधमणी ।

सगलयिनमुता सृटथयतधमणी ॥ १२।८०॥

गभ चतुवशा पनाभाऽयुतामका ।

वैत
ु ी शावती योिनजगमातेवरिया ॥ १२।८१॥

सवधारा महापा सववयसमिवता ।

िववपा महागभ िववेशेछानुवतनी ॥ १२।८२॥

महीयसी योिनः महालमीसमुवा

महािवमानमयथा महािनामहे तुका ॥ १२।८३॥

सवसाधारणी सूमा िवा पारमाथका ।

अनतपाऽनतथा दे वी पुषमोिहनी ॥ १२।८४॥

अनेकाकारसंथाना कालयिववजता ।

जमा हरेमूतिवणुिशवामका ॥ १२।८५॥

ेशिवणुजननी ाया संया ।

यता थमजा ाी महती ानिपणी ॥ १२।८६॥

Stotram Digitalized By Sanskritdocuments.org


वैरायैवयधममा मूतिदथता ।

अपांयोिनः वयंभूितमनसी तवसंभवा ॥ १२।८७॥

ईवराणी च शवणी शंकरा शरीिरणी ।

भवानी चैव ाणी महालमीरथाबका ॥ १२।८८॥

महे वरसमुपना भुतमुतफलदा ।

सववरी सववा िनयं मुिदतमानसा ॥ १२।८९॥

ेोपेनिमता शंकरेछानुवतनी ।

ईवरासनगता महे वरपितता ॥ १२।९०॥

सकृिभाता सवत समुपिरशोिषणी ।

पावती िहमवपुी परमानददाियनी ॥ १२।९१॥

गुणाा योगजा योया ानमूतवकािसनी ।

सािवीकमला लमीः ीरनतोरिस थता ॥ १२।९२॥

सरोजिनलया मुा योगिना सुरादनी ।

सरवती सविवा जगयेठा सुमगला ॥ १२।९३॥

वादे वी वरदा वाया कीतः सवथसािधका ।

Stotram Digitalized By Sanskritdocuments.org


योगीवरी िवा महािवा सुशोभना ॥ १२।९४॥

गुिवामिवा च धमिवामभािवता ।

वाहा िववंभरा िसिः वधा मेधा धृितः ुितः ॥ १२।९५॥

नीितः सुनीितः सुकृितमधवी नरवािहनी ।

पूया िवभावरी सौया भोिगनी भोगशाियनी ॥ १२।९६॥

शोभा वंशकरी लोला मािलनी परमेठनी ।

ैलोयसुदरी रया सुदरी कामचािरणी ॥ १२।९७॥

महानुभावा सवथा महामिहषमदनी ।

पमाला पापहरा िविचा मुकुटानना ॥ १२।९८॥

काता िचाबरधरा िदयाबरणभूिषता ।

हं साया योमिनलया जगसृटिववनी ॥ १२।९९॥

िनया यवाहथा निदनी भकािलका ।

आिदयवण कौमारी मयूरवरवाहना ॥ १२।१००॥

वृषासनगता गौरी महाकाली सुराचता ।

अिदितनयता रौा पगभ िववाहना ॥ १२।१०१॥

Stotram Digitalized By Sanskritdocuments.org


िवपाी लेिलहाना महापुरिनवािसनी ।

महाफलाऽनवागी कामपा िवभावरी ॥ १२।१०२॥

िविचरनमुकुटा णतातभजनी ।

कौिशकी कषणी राििदशातिवनािशनी ॥ १२।१०३॥

बहु पा वपा च िवपा पवजता ।

भतातशमनी भया भवभारिवनाशनी ॥ १२।१०४॥

िनगुणा िनयिवभवा िनःसारा िनरपपा ।

यशवनी सामगीितभवागिनलयालया ॥ १२।१०५॥

दीा िवाधरी दीता महे िविनपाितनी ।

सवितशाियनी िववा सविसिदाियनी ॥ १२।१०६॥

सववरिया भाय समुातरवािसनी ।

अकलका िनराधारा िनयिसा िनरामया ॥ १२।१०७॥

कामधेनुबृहभ धीमती मोहनािशनी ।

िनःसकपा िनरातका िवनया िवनयिया ॥ १२।१०८॥

वालामालासहाा दे वदे वी मनोमयी ।

Stotram Digitalized By Sanskritdocuments.org


महाभगवती भग वासुदेवसमुवा ॥ १२।१०९॥

महे ोपेभिगनी भतगया परावरा ।

ानेया जरातीता वेदातिवषया गितः ॥ १२।११०॥

दिणा दहना माया सवभूतनमकृता ।

योगमाया िवभागा महामोहा महीयसी ॥ १२।१११॥

संया सवसमुिू तवृायानितः ।

बीजाकुरसमुिू तमहाशतमहामितः ॥ १२।११२॥

याितः ा िचितः संचमहाभोगीशाियनी ।

िवकृितः शांसरी शातगणगधवसेिवता ॥ १२।११३॥

वैवानरी महाशाला दे वसेना गुहिया ।

महारािः िशवामदा शची दुःवननािशनी ॥ १२।११४॥

इया पूया जगाी दुवेया सुिपणी ।

तपवनी समािधथा िनेा िदिव संथता ॥ १२।११५॥

गुहाबका गुणोपिमहापीठा मसुता ।

हयवाहातरागािदः हयवाहसमुवा ॥ १२।११६॥

Stotram Digitalized By Sanskritdocuments.org


जगोिनजगमाता जममृयुजराितगा ।

बुिमाता बुिमती पुषातरवािसनी ॥ १२।११७॥

तरवनी समािधथा िनेा िदिवसंथता ।

सवियमनोमाता सवभूतिद थता ॥ १२।११८॥

संसारतािरणी िवा वािदमनोलया ।

ाणी बृहती ाी भूता भवारणी ॥ १२।११९॥

िहरमयी महारािः संसारपिरवका ।

सुमािलनी सुपा च भािवनी तािरणी भा ॥ १२।१२०॥

उमीलनी सवसहा सवययसािणी ।

सुसौया चवदना ताडवासतमानसा ॥ १२।१२१॥

सवशुिकरी शुिमलयिवनािशनी ।

जगया जगमूतिमूतरमृता ॥ १२।१२२॥

िनराया िनराहारा िनरकुरवनोवा ।

चहता िविचागी वणी पधािरणी ॥ १२।१२३॥

परावरिवधाना महापुषपूवजा ।

Stotram Digitalized By Sanskritdocuments.org


िवेवरिया िवा िवुजवा िजतमा ॥ १२।१२४॥

िवामयी सहाी सहवदनामजा ।

सहरमः सवथा महे वरपदाया ॥ १२।१२५॥

ािलनी समयी याता तैजसी पबोिधका ।

महामायाया माया महादे वमनोरमा ॥ १२।१२६॥

योमलमीः िसहरथा चेिकतानािमतभा ।

वीरेवरी िवमानथा िवशोकाशोकनािशनी ॥ १२।१२७॥

अनाहता कुडिलनी निलनी पवािसनी ।

सदानदा सदाकीतः सवभूतायथता ॥ १२।१२८॥

वादे वता कला कलातीता कलारणी ।

ीदया िवणुिशविया ॥ १२।१२९॥

योमशतः ियाशतनशतः परागितः ।

ोिभका बिधका भेा भेदाभेदिववजता ॥ १२।१३०॥

अिभनािभनसंथाना वंिशनी वंशहािरणी ।

गुशतगुणातीता सवदा सवतोमुखी ॥ १२।१३१॥

Stotram Digitalized By Sanskritdocuments.org


भिगनी भगवपनी सकला कालकािरणी ।

सविव सवतोभा गुातीता गुहाविलः ॥ १२।१३२॥

िया योगमाता च गगा िववेवरेवरी ।

किपला कािपला काताकनकाभाकलातरा ॥ १२।१३३॥

पुया पुकिरणी भोी पुरंदरपुरसरा ।

पोषणी परमैवयभूितदा भूितभूषणा ॥ १२।१३४॥

पचसमुपिः परमाथथिवहा ।

धमदया भानुमती योिगेय मनोजवा ॥ १२।१३५॥

मनोहरा मनोरथा तापसी वेदिपणी ।

वेदशतवदमाता वेदिवाकािशनी ॥ १२।१३६॥

योगेवरेवरी माता महाशतमनोमयी ।

िववावथा िवयमूवुमाला िवहायसी ॥ १२।१३७॥

कनरी सुरिभवा निदनी निदवलभा ।

भारती परमानदा परापरिवभेिदका ॥ १२।१३८॥

सवहरणोपेता काया कामेवरेवरी ।

Stotram Digitalized By Sanskritdocuments.org


अिचयाऽिचयिवभवा लेखा कनकभा १२।१३९॥

कूमाडी धनरनाा सुगधा गधाियनी ।

ििवमपदोूता धनुपािणः िशवोदया ॥ १२।१४०॥

सुदुलभा धनाा धया िपगललोचना ।

शाितः भावती दीतः पकजायतलोचना ॥ १२।१४१॥

आा कमलोूता गवां मता रणिया ।

सया िगिरजा शुिदनयपुटा िनरतरा ॥ १२।१४२॥

दुगकायायनीचडी चचका शातिवहा ।

िहरयवण रजनी जगवतका ॥ १२।१४३॥

मदराििनवासा च शारदा वणमािलनी ।

रनमाला रनगभ पृवी िववमािथनी ॥ १२।१४४॥

पानना पिनभा िनयतुटाऽमृतोवा ।

धुवती दुःकपा च सूयमाता षती ॥ १२।१४५॥

महे भिगनी माया वरेया वरदियका ।

कयाणी कमलावासा पचचूडा वरदा ॥ १२।१४६॥

Stotram Digitalized By Sanskritdocuments.org


वाया वरेवरी वा दुजया दुरितमा ।

कालरािमहावेगा वीरभिया िहता ॥ १२।१४७॥

भकाली जगमाता भतानां भदाियनी ।

कराला िपगलाकारा कामभेदाऽमहामदा ॥ १२।१४८॥

यशवनी यशोदा च षडवपिरवका ।

शिखनी पिनी सांया सांययोगवतका ॥ १२।१४९॥

चैा संवसराढा जगसपूरणीवजा ।

शुभािरः खेचरीवथा कबुीवाकिलिया ॥ १२।१५०॥

खगवजा खगाढा पराय परमािलनी ।

ऐवयपिनलया िवरता गडासना ॥ १२।१५१॥

जयती ुहा गया गवरेठा गणाणीः ।

संकपिसा सायथा सविवानदाियनी ॥ १२।१५२॥

किलकपिवही च गुोपिनषदुमा ।

िनठा टः मृितयतः पुटतुटः ियावती ॥ १२।१५३॥

िववामरेवरेशाना भुतमुतः िशवाऽमृता ।

Stotram Digitalized By Sanskritdocuments.org


लोिहता सपमाला च भीषणी वनमािलनी ॥ १२।१५४॥

अनतशयनाऽनता नरनारायणोवा ।

नृसही दै यमथनी शखचगदाधरा ॥ १२।१५५॥

संकषणसमुपिरबकापादसंया ।

महावाला महामूः सुमूः सवकामधु ॥ १२।१५६॥

सुभा सुतना सौरी धमकामाथमोदा ।

ूमयिनलया पूव पुराणपुषारिणः ॥ १२।१५७॥

महािवभूितदा मया सरोजनयना समा ।

अटादशभुजानाा नीलोपलदलभ१२।१५८॥

सवशयासनाढा सवधमथवजता ।

वैरायानिनरता िनरालोका िनिरिया ॥ १२।१५९॥

िविचगहनाधारा शावतथानवािसनी ।

थानेवरी िनरानदा िशूलवरधािरणी ॥ १२।१६०॥

अशेषदे वतामूद वता वरदे वता ।

गणाबका िगरेः पुी िनशुभिविनपाितनी ॥ १२।१६१॥

Stotram Digitalized By Sanskritdocuments.org


अवण वणरिहता िवण जीवसंभवा ।

अनतवणऽनयथा शंकरी शातमानसा ॥ १२।१६२॥

अगोा गोमती गोी गुपा गुणोरा ।

गौगगयिया गौणी गणेवरनमकृता ॥ १२।१६३॥

सयमाता सयसंधा िसंया संिधवजता ।

सववादाया सांया सांययोगसमुवा ॥ १२।१६४॥

असंयेयाऽमेयाया शूया शुकुलोवा ।

िबदुनादसमुपिः शंभुवामा शिशभा ॥ १२।१६५॥

िपषगा भेदरिहता मनोा मधुसद


ू नी ।

महाीः ीसमुपितमःपारे ितठता ॥ १२।१६६॥

ितवमाता ििवधा सुसू मपदसंया ।

शता भीता मलातीता िनवकारा िनराया ॥ १२।१६७॥

िशवाया िचिनलया िशवानविपणी ।

दै यदानविनमी कायपी कालकणका ॥ १२।१६८॥

शायोिनः ियामूतचतुवगदशका ।

Stotram Digitalized By Sanskritdocuments.org


नारायणी नरोूितः कौमुदी िलगधािरणी ॥ १२।१६९॥

कामुकी लिलताभावा परापरिवभूितदा ।

परातजातमिहमा बडवा वामलोचना ॥ १२।१७०॥

सुभा दे वकी सीता वेदवेदागपारगा ।

मनवनी मयुमाता महामयुसमुवा ॥ १२।१७१॥

अमृयुरमृतावादा पुहू ता पुटु ता ।

अशोया िभनिवषया िहरयरजतिया ॥ १२।१७२॥

िहरया राजती है मा हे माभरणभूिषता ।

िवाजमाना दुया योितटोमफलदा ॥ १२।१७३॥

महािनासमुिू तरिना सयदे वता ।

दीघककुिनी ा शाितदा शाितवनी ॥ १२।१७४॥

लयािदशतजननी शतचवतका ।

िशतजननी जया षडू मपिरवजता ॥ १२।१७५॥

सुधामा कमकरणी युगातदहनामका ।

संकषणी जगाी कामयोिनः िकरीिटनी ॥ १२।१७६॥

Stotram Digitalized By Sanskritdocuments.org


ऐी ैलोयनिमता वैणवी परमेवरी ।

ुनदियता दाी युमटिलोचना ॥ १२।१७७॥

मदोकटा हं सगितः चडा चडिवमा ।

वृषावेशा िवयमाता िवयपवतवािसनी ॥ १२।१७८॥

िहमवमेिनलया कैलासिगिरवािसनी ।

चाणूरहतृतनया नीिता कामिपणी ॥ १२।१७९॥

वेदिवातनाता धमशीलाऽिनलाशना ।

वीरभिया वीरा महाकामसमुवा ॥ १२।१८०॥

िवाधरिया िसा िवाधरिनराकृितः ।

आयायनी हरती च पावनी पोषणी कला ॥ १२।१८१॥

मातृका ममथोूता वािरजा वाहनिया ।

करीिषणी सुधावाणी वीणावादनतपरा ॥ १२।१८२॥

सेिवता सेिवका सेया िसनीवाली गमती ।

अधती िहरयाी मृगांका मानदाियनी ॥ १२।१८३॥

वसुदा वसुमती वसोरा वसुंधरा ।

Stotram Digitalized By Sanskritdocuments.org


धाराधरा वरारोहा वरावरसहदा ॥ १२।१८४॥

ीफला ीमती ीशा ीिनवासा िशविया ।

ीधरा ीकरी कया ीधरा शरीिरणी ॥ १२।१८५॥

अनतटरुा धाीशा धनदिया ।

िनही दै यसघानां िसिहका िसहवाहना ॥ १२।१८६॥

सुषेणा चिनलया सुकीतछनसंशया ।

रसा रसदा रामा लेिलहानामृतवा ॥ १२।१८७॥

िनयोिदता वयंयोितसुका मृतजीवना ।

वदडा विजवा वैदेही विवहा ॥ १२।१८८॥

मगया मगला माला मिलना मलहािरणी ।

गाधव गाडी चाी कबलावतरिया ॥ १२।१८९॥

सौदािमनी जनानदा ुकुटीकुिटलानना ।

कणकारकरा कया कंसाणापहािरणी ॥ १२।१९०॥

युगंधरा युगाव िसंया हषव नी ।

यदे वता िदया िदयगधा िदवा परा ॥ १२।१९१॥

Stotram Digitalized By Sanskritdocuments.org


शासनगता शाी साया चाशरासना ।

इटा िविशटा िशटे टा िशटािशटपूिजता ॥ १२।१९२॥

शतपा शताव िवनता सुरिभः सुरा ।

सुरेमाता सुु ना सुषुना सूयसंथता ॥ १२।१९३॥

समीया सितठा च िनवृिनपारगा ।

धमशााथकुशला धमा धमवाहना ॥ १२।१९४॥

धमधमिविनमी धामकाणां िशवदा ।

धमशतधममयी िवधम िववधमणी ॥ १२।१९५॥

धमतरा धममयी धमपूव धनावहा ।

धमपदे ी धममा धमगया धराधरा ॥ १२।१९६॥

कापाली शकला मूः कला किलतिवहा ।

सवशतिविनमुता सवशयायाया ॥ १२।१९७॥

सव सववरी सूमा सूमाानविपणी ।

धानपुषेशेषा महादे वैकसािणी ॥ १२।१९८॥

सदािशवा िवयमूववमूरमूका ।

Stotram Digitalized By Sanskritdocuments.org


एवं नानां सहेण तुवाऽसौ िहमवा िगिरः ॥ १२।१९९॥

भूयः णय भीतामा ोवाचेदं कृताजिलः ।

यदे तदै वरं पं घोरं ते परमेविर ॥ १२।२००॥

भीतोऽम सातं वा पमय दशय ।

एवमुताऽथ सा दे वी तेन शैलेन पावती ॥ १२।२०१॥

संय दशयामास वपमपरं पुनः ।

नीलोपलदलयं नीलोपलसुगिधक ॥ १२।२०२॥

िनें िभुजं सौयं नीलालकिवभूिषत ।

रतपादाबुजतलं सुरतकरपलव ॥ १२।२०३॥

ीमिशालसंवृंललाटितलकोवल ।

भूिषतं चासवगं भूषणैरितकोमल ॥ १२।२०४॥

दधानमुरसा मालां िवशालां हे मिनमता ।

ईषमतं सुिबबोठं नूपुरारावसंयुत ॥ १२।२०५॥

सनवदनं िदयमनतमिहमापद ।

तदीशं समालोय वपं शैलसमः ॥ १२।२०६॥

Stotram Digitalized By Sanskritdocuments.org


भीत संयय टामा बभाषे परमेवरी ।

िहमवानुवाच

अ मे सफलं जम अ मे सफलं तपः ॥ १२।२०७॥

यमे साावमयता सना टगोचरा ।

वया सृटं जग सव धानां विय थत ॥ १२।२०८॥

वयेव लीयते दे िव वमेव च परा गितः ।

वदित केिच वामेव कृत कृतेः परा ॥ १२।२०९॥

अपरे परमाथाः िशवेित िशवसंया ।

विय धानं पुषो महा ा तथेवरः ॥ १२।२१०॥

अिवा िनयितमया कलााः शतशोऽभव ।

वं िह सा परमा शतरनता परमेठनी ॥ १२।२११॥

सवभेदिविनमुता सवभेदायाया ।

वामिधठाय योगेिश महादे वो महे वरः ॥ १२।२१२॥

धानां जग कृनं करोित िवकरोित च ।

वयैव संगतो दे वः वमानदं समनुते ॥ १२।२१३॥

Stotram Digitalized By Sanskritdocuments.org


वमेव परमानदवमेवानददाियनी ।

वमरं परं योम महयोितनरजन ॥ १२।२१४॥

िशवं सवगतं सूमं परं  सनातन ।

वं शः सवदेवानां ा िवदामिस ॥ १२।२१५॥

वायुबलवतां दे िव योिगनां वं कुमारकः ।

ऋषीणां च विसठवं यासो वेदिवदामिस ॥ १२।२१६॥

सांयानां किपलो दे वो ाणामिस शंकरः ।

आिदयानामुपेवं वसूनां चैव पावकः ॥ १२।२१७॥

वेदानां सामवेदवं गायी छदसामिस ।

अयामिवा िवानां गतीनां परमा गितः ॥ १२।२१८॥

माया वं सवशतीनां कालः कलयतामिस ।

ओकारः सवगुानां वणनां च िजामः ॥ १२।२१९॥

आमाणां च गाह यमीवराणां महे वरः ।

पुंसां वमेकः पुषः सवभूतिद थतः ॥ १२।२२०॥

सवपिनषदां दे िव गुोपिनषदुयते ।

Stotram Digitalized By Sanskritdocuments.org


ईशानचािस कपानां युगानां कृतमेव च ॥ १२।२२१॥

आिदयः सवमागणां वाचां दे िव सरवती ।

वं लमीचापाणां िवणुमयािवनामिस ॥ १२।२२२॥

अधती सतीनां वं सुपणः पततामिस ।

सूतानां पौषं सूतं साम येटं च सामसु ॥ १२।२२३॥

सािवी चािस जायानां यजुषां शतिय ।

पवतानां महामेरनतो भोिगनामिस ॥ १२।२२४॥

सवषां वं परं  वमयं सवमेव िह ॥ १२।२२५॥

पं तवाशेषकलािवहीन-

मगोचरं िनमलमेकप ।

अनािदमयातमनतामां

नमािम सयं तमसः परता ॥ १२।२२६॥

यदे व पयित जगसूत

वेदातिवानिविनचताथः ।

आनदमां णवािभधानं

तदे व पं शरणं पे ॥ १२।२२७॥

Stotram Digitalized By Sanskritdocuments.org


अशेषभूतातरसिनिवटं

धानपुंयोगिवयोगहे तु ।

तेजोमयं जमिवनाशहीनं

ाणािभधानं णतोऽम प ॥ १२।२२८॥

आतहीनं जगदामभूतं

िविभनसंथं कृतेः परता ।

कूटथमयतवपुतथैव

नमािम पं पुषािभधान ॥ १२।२२९॥

सवयं सवजगिधानं

सवगं जमिवनाशहीन ।

सूमं िविचं िगुणं धानं

नतोऽम ते पमपभेद ॥ १२।२३०॥

आं महातं पुषामपं

कृयवथं िगुणामबीज ।

ऐवयिवानिवरागधमः

समिवतं दे िव नतोऽम प ॥ १२।२३१॥

िसतलोकामकमबुसंथं

िविचभेदं पुषैकनाथ ।

Stotram Digitalized By Sanskritdocuments.org


अनतभूतैरिधवािसतं ते

नतोऽम पं जगदडसं ॥ १२।२३१॥

अशेषवेदामकमेकमां

वतेजसा पूिरतलोकभेद ।

िकालहे तंु परमेठसंं

नमािम पं रिवमडलथ ॥ १२।२३२॥

सहमूधनमनतशत

सहबाहुं पुषं पुराण ।

शयानमतः सिलले तथैव

नारायणायं णतोऽम प ॥ १२।२३३॥

दं ाकरालं िदशािभवं

युगातकालानलकपप ।

अशेषभूताडिवनाशहे तंु

नमािम पं तव कालसं ॥ १२।२३४॥

फणासहेण िवराजमानं

भोगीमुयैरिभपूयमान ।

जनाद नाढतनुं सुतं

नतोऽम पं तव शेषसं ॥ १२।२३५॥

Stotram Digitalized By Sanskritdocuments.org


अयाहतैवयमयुमनें

ामृतानदरसमेक ।

युगातशेषं िदिव नृयमानं

नतोऽम पं तव सं ॥ १२।२३६॥

हीणशोकं िवमलं पिवं

सुरासुरैरचतापादप ।

सुकोमलं दे िव िवभािस शुं

नमािम ते पिमदं भवािन ॥ १२।२३७॥

ॐ नमतेऽतु महादे िव नमते परमेविर ।

नमो भगवतीशािन िशवायै ते नमो नमः ॥ १२।२३८॥

वमयोऽहं वदाधारवमेव च गितमम ।

वामेव शरणं याये सीद परमेविर ॥ १२।२३९॥

मया नात समो लोके दे वो वा दानवोऽिप वा ।

जगमातैव मपुी संभूता तपसा यतः ॥ १२।२४०॥

एषा तवाबका दे िव िकलाभूपतृकयका ।

मेनाऽशेषजगमातुरहो पुयय गौरव ॥ १२।२४१॥

Stotram Digitalized By Sanskritdocuments.org


पािह माममरेशािन मेनया सह सवदा ।

नमािम तव पादाजं जािम शरणं िशवा ॥ १२।२४२॥

अहो मे सुमह भायं महादे वीसमागमा ।

आापय महादे िव क किरयािम शंकिर ॥ १२।२४३॥

एतावदुवा वचनं तदा िहमिगरीवरः ।

सेणमाणो िगिरजां ाजिलः पावतोऽभव ॥ १२।२४४॥

अथ सा तय वचनं िनशय जगतोऽरिणः ।

समतं ाह िपतरं मृवा पशुपत पित ॥ १२।२४६॥

दे युवाच

ृणुव चैत थमं गुमीवरगोचर ।

उपदे शं िगिरेठ सेिवतं वािदिभः ॥ १२।२४७॥

यमे साा परं पमैवरं टमुत ।

सवशतसमायुतमनतं ेरकं पर ॥ १२।२४८॥

शातः समािहतमना दभाहं कारवजतः ।

तिनठतपरो भूवा तदे व शरणं ज ॥ १२।२४९॥

Stotram Digitalized By Sanskritdocuments.org


भया वनयया तात पावं परमाितः ।

सवयतपोदानैतदे वाचय सवदा ॥ १२।२५०॥

तदे व मनसा पय त यायव यजव च ।

ममोपदे शासंसारं नाशयािम तवानघ ॥ १२।२५१॥

अहं वै मपरा भतानैवरं योगमाथता ।

संसारसागरादमादुरायिचरेण तु ॥ १२।२५२॥

यानेन कमयोगेन भया ानेन चैव िह ।

ायाऽहं ते िगिरेठ नायथा कमकोिटिभः ॥ १२।२५३॥

ुितमृयुिदतं सय कम वणमामक ।

अयामानसिहतं मुतये सततं कु ॥ १२।२५४॥

धमसंजायते भतभया सायते पर ।

ुितमृितयामुिदतो धम यािदको मतः ॥ १२।२५५॥

नायतो जायते धम वेदा धम िह िनबभौ ।

तमामुमुुधमथ मू पं वेदमाये ॥ १२।२५६॥

ममैवैषा परा शतवदसंा पुरातनी ।

Stotram Digitalized By Sanskritdocuments.org


ऋयजुः सामपेण सगदौ सवते ॥ १२।२५७॥

तेषामेव च गुयथ वेदानां भगवानजः ।

ाणादी ससजथ वे वे कमययोजय ॥ १२।२५८॥

ये न कुवित त धम तदथ िनमताः ।

तेषामधता नरकांतािमादीनकपय ॥ १२।२५९॥

न च वेदाते िकिचछां धमिभधायक ।

योऽयरमतेसोऽसौ न संभायो िजाितिभः ॥ १२।२६०॥

यािन शाािण यते लोकेऽम िविवधािनतु ।

ुितमृितिवािन िनठा तेषां िह तामसी ॥ १२।२६१॥

कापालं पचरां च यामलं वाममाह त ।

एवंिवधािन चायािन मोहनाथिन तािन तु ॥ १२।२६२॥

ये कुशाािभयोगेन मोहयतीह मानवा ।

मया सृटािन शाािण मोहायैषां भवातरे ॥ १२।२६३॥

वेदाथिवमैः काय य मृतं कम वैिदक ।

तयनेन कुवित मयाते िह ये नराः ॥ १२।२६४॥

Stotram Digitalized By Sanskritdocuments.org


वणनामनुकपाथ मिनयोगािरा वय ।

वायंभुवो मनुधम मुनीनां पूवमुतवा ॥ १२।२६५॥

ुवा चायेऽिप मुनयतमुखा धममुम ।

चुधमितठाथ धमशाािण चैव िह ॥ १२।२६६॥

तेषु चातहतेवेवं युगातेषु महषयः ।

णो वचनाािन किरयित युगे युगे ॥ १२।२६७॥

अटादश पुराणािन यासेन किथतािन तु ।

िनयोगा णो राजंतेषु धमः ितठतः ॥ १२।२६८॥

अयायुपपुराणािन तछयैः किथतािन तु ।

युगे युगेऽ सवषां कत वै धमशािव ॥ १२।२६९॥

िशा कपो याकरणं िनतं छद एव च ।

योितः शां यायिवा मीमांसा चोपबृंहण ॥ १२।२७०॥

एवं चतुदशैतािन िवाथानािन सम ।

चतुवदैः सहोतािन धम नाय िवते ॥ १२।२७१॥

एवं पैतामहं धम मनुयासादयः पर ।

Stotram Digitalized By Sanskritdocuments.org


थापयित ममादे शा यावदाभूतसलव ॥ १२।२७२॥

णा सह ते सव साते ितसंचरे ।

परयाते कृतामानः िवशित परं पद ॥ १२।२७३॥

तमा सवयनेन धमथ वेदमाये ।

धमण सिहतं ानं परं  काशये ॥ १२।२७४॥

ये तु सगा पिरयय मामेव शरणं गताः ।

उपासते सदा भया योगमैवरमाथताः ॥ १२।२७५॥

सवभूतदयावतः शाता दाता िवमसराः ।

अमािननो बुिमततापसाः शंिसतताः ॥ १२।२७६॥

मचा मताणा मानकथने रताः ।

संयािसनो गृहथाच वनथा चािरणः ॥ १२।२७७॥

तेषां िनयािभयुतानां मायातवं समुथत ।

नाशयािम तमः कृनं ानदीपेन मा िचरा ॥ १२।२७८॥

ते सुिनधूततमसो ानेनैकेन ममयाः ।

सदानदातु संसारे न जायते पुनः पुनः ॥ १२।२७९॥

Stotram Digitalized By Sanskritdocuments.org


तमा सवकारेण मतो मपरायणः ।

मामेवाचय सव मनसा शरणं गतः ॥ १२।२८०॥

अशतो यिद मे यातुमैवरं पमयय ।

ततो मे सकलं पं कालां शरणं ज ॥ १२।२८१॥

य वपं मे तात मनसो गोचरं तव ।

तिनठतपरो भूवा तदचनपरो भव ॥ १२।२८२॥

यु मे िनकलं पं िचमां केवलं िशव ।

सवपािधिविनमुतमनतममृतं पर ॥ १२।२८३॥

ानेनैकेन तलयं लेशेन परमं पद ।

ानमेव पयतो मामेव िवशित ते ॥ १२।२८४॥

तुयतदामानतिनठातपरायणाः ।

गछयपुनरावृ ानिनधूतकमषाः ॥ १२।२८५॥

मामनािय परमं िनवणममलं पद ।

ायते न िह राजे ततो मां शरणं ज ॥ १२।२८६॥

एकवेन पृथवेन तथा चोभयथािप वा ।

Stotram Digitalized By Sanskritdocuments.org


मामुपाय महाराज ततो यायािस तपद ॥ १२।२८७॥

मामनािय तवं वभाविवमलं िशव ।

ायते न िह राजे ततो मां शरणं ज ॥ १२।२८८॥

तमा वमरं पं िनयं चापमैवर ।

आराधय यनेन ततो बधं हायिस ॥ १२।२८९॥

कमणा मनसा वाचा िशवं सव सवदा ।

समाराधय भावेन ततो यायिस तपद ॥ १२।२९०॥

न वै पयित तवं मोिहता मम मायया ।

अनानतं परमं महे वरमजं िशव ॥ १२।२९१॥

सवभूतामभूतथं सवधारं िनरजन ।

िनयानदं िनराभासं िनगुणं तमसः पर ॥ १२।२९२॥

अै तमचलं  िनकलं िनपचक ।

वसंवेमवें त परे योन यवथत ॥ १२।२९३॥

सूमेण तमसा िनयं वेटता मम मायया ।

संसारसागरे घोरे जायते च पुनः पुनः ॥ १२।२९४॥

Stotram Digitalized By Sanskritdocuments.org


भया वनयया राज सय ानेन चैव िह ।

अवेटयं िह त  जमबधिनवृये ॥ १२।२९५॥

अहं कारं च मासय कामं ोधपिरह ।

अधमिभिनवेशं च यवा वैरायमाथतः ॥ १२।२९६॥

सवभूतेषु चामानं सवभूतािन चामिन ।

अवीय चामनामानं भूयाय कपते ॥ १२।२९७॥

भूतः सनामा सवभूताभयदः ।

ऐवर परमां भत िवदे तानयगािमनी ॥ १२।२९८॥

वीते तपरं तवमैवरं िनकल ।

सवसंसारिनमुतो णेयवावितठते ॥ १२।२९९॥

णो िह ितठाऽयं परय परमः िशवः ।

अनयचाययचैकचामाधारो महे वरः ॥ १२।३००॥

ानेन कमयोगेन भतयोगेन वा नृप ।

सवसंसारमुयथमीवरं शरणं ज ॥ १२।३०१॥

एष गुोपदे शते मया दो िगरीवर ।

Stotram Digitalized By Sanskritdocuments.org


अवीय चैतदिखलं यथेटं कुमह िस ॥ १२।३०२॥

अहं वै यािचता दे वैः संजाता परमेवरा ।

िविन दं िपतरं महे वरिविनदक ॥ १२।३०३॥

धमसंथापनाथय तवाराधनकारणा ।

मेनादे हसमुपना वामेव िपतरं िता ॥ १२।३०४॥

स वं िनयोगाे वय णः परमामनः ।

िदायसे मां ाय वयंवरसमागमे ॥ १२।३०५॥

तसंबधाच ते राज सव दे वाः सवासवाः ।

वां नमयित वै तात सीदित च शंकरः ॥ १२।३०६॥

तमासवयनेन मां िवीवरगोचरा ।

सपूय दे वमीशानं शरयं शरणं ज ॥ १२।३०७॥

स एवमुतो भगवा दे वदे या िगरीवरः ।

णय िशरसा दे व ाजिलः पुनरवी ॥ १२।३०८॥

िवतरेण महे शािन योगं माहे वरं पर ।

ानं वै चामनो योगं साधनािन चव मे ॥ १२।३०९॥

Stotram Digitalized By Sanskritdocuments.org


तयैत परमं ानमामयोगमुम ।

यथाव याजहारेशासाधनािनच िवतरा ॥ १२।३१०॥

िनशय वदनाभोजा िगरीो लोकपूिजतः ।

लोकमातुः परं ानं योगासतोऽभवपुनः ॥ १२।३११॥

ददौ च महे शाय पावत भायगौरवा ।

िनयोगाणः साव दे वानां चैव संिनधौ ॥ १२।३१२॥

य इमं पठतेऽयायं दे या माहायकीतन ।

िशवय संिनधौ भया सुिचतावभािवतः ॥ १२।३१३॥

सवपापिविनमुतो िदययोगसमिवतः ।

उलय णो लोकं दे याः थानमवानुया ॥ १२।३१४॥

यचैत पठित तों ाणानां समीपतः ।

समािहतमनाः सोऽिप सवपापैः मुयते ॥ १२।३१५॥

नानामटसहं तु दे या य समुदीिरत ।

ावाऽकमडलगतां संभाय परमेवरी ॥ १२।३१६॥

अयय गधपुपाैभतयोगसमिवतः ।

Stotram Digitalized By Sanskritdocuments.org


संमरपरमं भावं दे या माहे वरं पर ॥ १२।३१७॥

अनयमानसो िनयं जपेदामरणा िजः ।

सोऽतकाले मृत लवा परं ािधगछित ॥ १२।३१८॥

अथवा जायते िवो ाणानां कुले शुचौ ।

पूवसंकारमाहाया िवामवानुया ॥ १२।३१९॥

साय योगं परमं िदयं त पारमेवर ।

शातः सवगातो भूवा िशवसायुयमानुया ॥ १२।३२०॥

येकं चाथ नामािन जुहुया सवनय ।

पूतनािदकृतैदषैहदोषैच मुयते ॥ १२।३२१॥

जपे वाऽहरहनयं संवसरमतितः ।

ीकामः पावत दे व पूजियवा िवधानतः ॥ १२।३२२॥

सपूय पावतः शंभंु िनें भतसंयुतः ।

लभते महत लम महादे वसादतः ॥ १२।३२३॥

तमा सवयनेन जतयं िह िजाितिभः ।

सवपापापनोदाथ दे या नाम सहक ॥ १२।३२४॥

Stotram Digitalized By Sanskritdocuments.org


सगा किथतं िवा दे या माहायमुम ।

अतः परं जासग भृवादीनां िनबोधत ॥ १२।३२५॥

इित ीकूमपुराणे षसाहयां संिहतायां पूविवभागे

ादशोऽयायः ॥१२॥

From sa.wikisource.org.

The text is different than found in Sansknet encoding.

Proofread byDPD

Please send corrections to sanskrit@cheerful.com

Last updated oday

http://sanskritdocuments.org

Devi Sahasranama Stotram ( Parvati Sahasranama Stotram ) Lyrics in Devanagari PDF


% File name : shrIdevIsahasranAmastotraKurmaPurana.itx
% Category : sahasranAma
% Location : doc\_devii
% Language : Sanskrit
% Subject : philosophy/hinduism/religion
% Transliterated by : sa.wikisource.org
% Proofread by : DPD
% Latest update : June 1, 2013
% Send corrections to : Sanskrit@cheerful.com
% Site access : http://sanskritdocuments.org
%
% This text is prepared by volunteers and is to be used for personal study
% and research. The file is not to be copied or reposted for promotion of
% any website or individuals or for commercial purpose without permission.

Stotram Digitalized By Sanskritdocuments.org


% Please help to maintain respect for volunteer spirit.
%

We acknowledge well-meaning volunteers for Sanskritdocuments.org and other sites to have built
the collection of Sanskrit texts.
Please check their sites later for improved versions of the texts.
This file should strictly be kept for personal use.
PDF file is generated [ December 14, 2015 ] at Stotram Website

Stotram Digitalized By Sanskritdocuments.org

You might also like