Day 05

You might also like

Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 10

संस्कृतं

संभाषणद्वारा...
कक्षा ५
May 03, 2016

B Mahadevan, IIM Bangalore


चित्रं दृष्ट्वा चकं वस्तु कुत्र अस्तस्त इचत वाक्यं
वदन्तु

B Mahadevan, IIM Bangalore


ककारस्य उपयोगं कृत्वा प्रश्नान्
पृच्छन्तु
• कदा?
• कुत्र?
• कचत?
• कः?
• के?
• का?
• काः?
• चकम्?
• काचन?
B Mahadevan, IIM Bangalore
समयः कः इचत वदतु

08.43 AM

04.36 AM

02.29 PM

11.08 PM 05.40 AM

09.17 AM
B Mahadevan, IIM Bangalore
पररियः – सप्तमी-चवभस्ततः
(पुल्लिङ्ग - नपुंसकलिङ्ग - प्रयोगः)
• अहं महादे वः अस्ति | - मचय पञ्च रूप्यकाचन सस्तन्त
|
• भवान् रामस्य स्नेचहतः अस्तस्त | - भवचत पुस्तकं
अस्तस्त वा?
• कृष्णः एकः अवतार-पुरुषः अस्तस्त | - कृष्णे मम
भस्ततः अचिका अस्तस्त |
• स:/एषः एकः उत्तमः अवकाशः | -
तस्तिन्/एतस्तिन् सन्दभे यत् इच्छचत तत् पृच्छतु |
• छात्राः कुत्र गच्छस्तन्त इचत जानाचत वा? - छात्रेषु कः
तीक्ष्ण बुस्तिमान् इचत जानाचत वा?
B Mahadevan, IIM Bangalore
पदद्वयं उपयुज्य सप्तमीचवभक्त्ां वाक्यं
वदन्तु
• छात्राः – चवद्यालयः • अग्रगण्यः – दे वा:
• वृक्षाः – उद्यानम् • रतवणवः– कन्धुकाचन
• पुस्तकं – हस्तम् • बुस्तिमान् – छात्राः
• लचलता – प्रकोष्ट: • सुन्दरम् – वाहनाचन
• मातामही – गृहं • चदव्यः – पुरुषाः
• िनं– चपता • जाचत – पुष्पाचन
• पुरोचहतः – दे वालयः • बृहत् – पुस्तकाचन
• कायाव लयः – कः मागवः • लेखनी – के बालकाः
• 5 जनाः – तत् गृहम् • िंपकवृक्षः – काचन
उद्यानाचन
B Mahadevan, IIM Bangalore
पररियः – सप्तमी-चवभस्ततः
(स्त्रीलिङ्ग - प्रयोगः)
• चसता रामस्य पत्नी अस्तस्त। - चसतायां िूढामचण:
अस्तस्त।
• भवती लता एव चकल? - भवत्ां कचत
पुस्तकाचन सस्तन्त?
• पाठशाला मम गृहस्य समीपे एव अस्तस्त। -
पाठशालायां 500 छात्राः पठस्तन्त ।
• का व्यवस्था तत्र प्रिलचत? – तस्यां व्यवस्थायां
बहवः कायवमग्नः सस्तन्त ।
• बाचलकाः प्रचतचदनं कुत्र गच्छस्तन्त? - बाचलकासु
उत्तमा नतवकी सा एव । B Mahadevan, IIM Bangalore
पदद्वयं उपयुज्य सप्तमीचवभक्त्ां वाक्यं
वदन्तु
• अद्यापकः – पाठशला • उन्नतः – पाठशालाः
• वैद्य: - चिचकत्शाला • बृहत् – राजिान्यः
• पुस्तकं – लक्ष्मी • लघुः – उत्पेचठका:
• उपनेत्रं – उत्पेचठका • सुन्दरम् – सभाः
• नतवकी – सभा • प्रथमा – आपन्यः
• माता – पाकशाला
• वस्तूचन – आपनी
• वाताव – पचत्रका
• प्रीचत – माता

B Mahadevan, IIM Bangalore


संस्कृत चित्रपदकोशः अभ्यासः
• Page 12 – चित्रं दृष्ट्वा सप्तमीचवभक्त्ां तत्
संबन्धः वाक्यं वदन्तु
• Page 14 – चित्रं दृष्ट्वा सप्तमीचवभक्त्ां तत्
संबन्धः वाक्यं वदन्तु
• Page 32 – चित्रं दृष्ट्वा सप्तमीचवभक्त्ां तत्
संबन्धः वाक्यं वदन्तु

B Mahadevan, IIM Bangalore


श्लोकं पचठत्वा तस्य चववरणं करोतु
(भाषा प्रवेशः – Page ६२ - ६३)
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती।
करमूले सदा गौरी प्रभाते करदशवनम् ॥ १
शैले शैले न माचणक्यं मौस्ततकं न गजे गजे ।
सज्जना न चह सववत्र िन्दनं न वने वने ॥ २
मातृवत् परदारे षु परद्रव्येषु लोष्टवत् ।
आत्मवत् सवव भूतेषु यः पश्यचत स पस्तितः ॥ ३
शतेषु जायते शूरः सहस्रेषु ि पस्तितः।
वता दशसहस्रेषु दाता भवचत वा न वा ॥ ४
B Mahadevan, IIM Bangalore

You might also like