Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 13

संस्कृतं

संभाषणद्वारा...
कक्षा ८
May 07, 2016

B Mahadevan, IIM Bangalore


परिचयः
चतुर्थी विभक्तिः
• माता पुत्राय पायसं • गौयै पुस्तकं क्रीिातु।
ददातत । • युर्कः तस्यै उपनेत्रं
• अहं तस्मै (सर्वस्मै) ददातत।
पुस्तकं दत्तर्ान् । • माला प्रतततदनम् दु गाव मात्रे
• नूतन र्ाहनाय कतत नमस्कािान् अपवयतत।
रूप्यकाति दातव्यातन? • तनर्ेतदता जनसेर्ायै जीर्नं
• गुिर्े नमातम । कृतर्ती।
• निे न्द्रमोधी दीनजने भ्यः • मम सहोदिी
बहून् उपकािान् कतुुं पाठशालाभ्यः तस्याः
इच्छतत । सर्ाव ति पुस्तकातन
• सर्ेभ्यः जनेभ्यः प्रसादं प्रेतितर्तत।
B Mahadevan, IIM Bangalore
अभ्यासः
चतुर्थी विभक्तिः
• Page 135 - भािा प्रर्ेशः
– (1) उदाहििानुगुिं र्ाक्यातन योजयन्तु...
• Page 136 - भािा प्रर्ेशः
– (3) िाष्ट्रपततः केभ्यः पुिस्कािं ददातत इतत तलखन्तु
...

B Mahadevan, IIM Bangalore


परिचयः
विमर्थथम्?
• भर्ान् तकमर्थुं र्ेगेन धार्तत ?
• िमा तकमर्थुं एतातन र्स्तूतन आनीतर्ती ?
• भर्त्यः सर्ाव ः तकमर्थुं धनं प्राप्तर्त्यः?
ििाराणां पुिस्स्मारणं िुमथिः
• िदा? • िुत्र?
• ििः/िा/विम्
? • िवत? • िु तिः?
• िर्थं? • विमर्थथ म्
• िे/िािः/िा
?
वि?
B Mahadevan, IIM Bangalore
तचत्राति दृष्ट्वा र्ाक्यातन र्दन्तु

B Mahadevan, IIM Bangalore


परिचयः
“तुमन्त” प्रयोगिः
• अहं “कपातल” चलतचत्रं द्रष्ट््ुं इच्छातम।
• काशी क्षेत्रे सर्े जनाः स्नानं कतुुं नदीं गच्छन्तन्त ।
• अहं संस्कृतं पतठतुं एतार्त् न आिब्धर्ान् ।
• िामः तस्य तमत्रं मेतलतुं भाग्यपुिी तः कल्यािपुिीं
आगतर्ान् ।
• सुदशवना संस्कृतं पाठतयतुं मां बहुर्ािं पीतितर्ती।
• छात्राः सर्े भोक्ुं “Pizza Hut” गतर्न्तः।
• यतद भर्न्तः सर्े संयक् अभ्यासं कुर्वन्तन्त ततहव
संस्कृत-पन्तिताः भतर्तुं अहव न्तन्त।
• तशक्षिं समाप्तुं समयः आगतः, र्यं सर्े बतहः
गच्छामः। B Mahadevan, IIM Bangalore
परिचयः
• द्रष्ट््ुं = दशवनार्थवम्
• स्नानं कतुुं = स्नानार्थवम्
• पतठतुं = पठनार्थवम्
• मेतलतुं = मेलनार्थवम्
• पाठतयतुं = पाठनार्थवम्
• भोक्ुं = भोजनार्थवम्
• समाप्तुं = समापनार्थवम्

B Mahadevan, IIM Bangalore


परिचयः
तृतीया विभक्तिः
• बालकः दिे न कन्दु कं • अहं कुतिकया तालं
तातितर्ान् । उद् घा्यातम।
• छात्राः गुरुिा बोतधतर्न्तः • माला प्रतततदनम् दे र्पूजया
। नमस्कािान् अपवयतत।
• तशशुः केन काििेन उच्ैः • बातलकाः लेखनीतभः
िोधतत? तलखन्तन्त।

B Mahadevan, IIM Bangalore


परिचयः
तृतीया विभक्तिः (सह, वििा प्रयोगिः)
• सीता पत्या सह र्नं • महातर्ष्ुः लक्ष्म्या सह
गतर्तत। क्षीिसागिे तनर्सतत।
• माता पुत्रैः सह स्वग्रामं • तपता पुत्रीतभः सह बतहः
गतर्तत। गतर्ान्।
• िामः भ्रातृतभः सह • भक्त्या वििा मोक्षं प्राप्तुं
अयोद्ां परिपातलतर्ान् । बहु कष्ट्ं भर्तत ।
• मात्रा वििा तशशोः
जीर्नं कष्ट्ं भर्तत।

B Mahadevan, IIM Bangalore


अभ्यासः
तृतीया विभक्तिः
• Page 167 - भािा प्रर्ेशः
– (1) उदाहििं दृष्ट्वा र्ाक्यातन िचयन्तु...
• Page 169 – भािा प्रर्ेशः
– (1) कोष्ठके दत्तानां शब्दानां साहाय्येन र्ाक्यातन
िचयन्तु...
• Page 171 - भािा प्रर्ेशः
– (4) उदाहििं दृष्ट्वा र्ाक्यातन िचयन्तु...
• Page 171 - भािा प्रर्ेशः
– (5) एतेिां शब्दानां तृतीयान्तरूपकातन तलखन्तु ...
B Mahadevan, IIM Bangalore
परिचयः
“िञ् ”
• न + धमवः = अधमवः • न + अहं कािः =
• न + क्रूिः = अक्रूिः अनहं कािः
• न + सत्यम् = असत्यम् • न + अततदू िः =
• न + साधु = असाधु अनततदू िः
• न + भार्ः = अभार्ः • न + आतदः = अनातद:
• न + तर्द्ा = अतर्द्ा • न + इच्छा = अतनच्छा
• न + तर्नया = अतर्नया • न + उतचतः =
अनुतचतः
• न + लक्षिा =
अलक्षिा • न + उपमा = अनुपमा
• न + एकः = अनेकः
• न + ऐक्यः B Mahadevan,
= अनैक्य IIMःBangalore
परिचयः
ईदृश:, तादृशिः, िीदृशिः
• ईदृशं पुस्तकं कुत्र तमलतत?
• ईदृशेन तमत्रेि सहर्ासं न किोतु ।
• गत मासं अहं ्ोक्यो नगिं गतर्ान् । तादृशं
स्वच्छं नगिं इतः पूर्ुं न दृष्ट्बान् एर् ।
• िाधा एकन्तस्मन् सम्मेलने 5 जनान् मेतलतर्ती ।
तादृशानां जनानां संपकुं र्धवतयतुं सा इच्छतत ।
• माता पुत्रीं पृष्ट्र्ती , “भर्ती कीदृशं अल्पाहािं
अद् प्रातः काले स्वीकृतर्ती?” इतत
• तस्य कृष्भन्तक्ः कीदृशी इतत र्क्ुं कष्ट्ं
B Mahadevan, IIM Bangalore
परिचयः
अतिः, यतिः
• अहं तर्मानेन दे हलीं गतर्ान् । अतः शीघ्रं गतर्ान् ।
• पुत्री उदिर्ेदनां अनुभर्तत । अतः पाठशालां न
गच्छतत ।
• छात्राः प्रतततदनं सयक् क्रीिन्तन्त । अतः संयक्
तनद्रामतप कुर्वन्ती ।
• छात्राः संयक् तनद्रां कुर्वन्ती । यतः प्रतततदनं सयक्
क्रीिन्तन्त ।
• पुत्री पाठशालां न गच्छतत । यतः उदिर्ेदनां
अनुभर्तत ।
• अहं शीघ्रं दे हलीं गतर्ान् । यतः तर्मानेन गतर्ान् ।
B Mahadevan, IIM Bangalore

You might also like