Day 04

You might also like

Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 21

संस्कृतं

संभाषणद्वारा...
कक्षा 4
May 02, 2016

B Mahadevan, IIM Bangalore


Number System – How big can we think?
लीलावती of Bhāskarācārya – Verse 12
एक-दश-शत-सहस्रायुत-लक्ष-प्रयुत-कोटयः
क्रमशः ।
अर्ुुधमब्जं खर्ु-निखर्ु-महापद्म-शंकस्तस्मात् ॥

जलनधश्चान्त्यं मध्यं पराधुनमनत दशजुणोत्तरं संज्ाः ।


संख्यायाः स्थािं व्यर्हाराथं कृताः पूर्वः ॥

B Mahadevan, IIM Bangalore


Number System – How big can we think?
लीलावती of Bhāskarācārya – Verse 12
एकः – 1 अब्जं – 109
दशः – 101 (Billion)
खर्ुः – 1010
शतं – 102 निखर्ुः – 1011
सहस्रं– 103 महापद्मः – 1012
(Trillion)
अयुतं– 104 शंकः– 1013
जलनधः– 1014
लक्षं– 105 अन्त्यं - 1015
(Zillion)
प्रयुतं– 106 (Million) मध्यं – 1016
There are terms for numbers up to 10140 in Sanskrit. Refer Datta and Singh,

कोनटः– 10
History of Indian Mathematics,
7 पराधं – 10 17
Jaggi , O.P., Indian Astronomy and Mathematics.
B Mahadevan, IIM Bangalore
Our ancestors’ use of numbers
Hold your breath!
• 1 तल्लक्षणम् =(10746*0 ) * (102 ) 23  1053 24 terms make up a
7  46*1 system here
• 1 द्वजाग्रर्नत= (10 ) * (10 2 23
)  10 99

7  46*2
• 1 द्वजाग्रनिषामनण = ( 10 ) * (10 2 23
)  10145

• At 9th counting system: (107 46*8 ) * (102 ) 23  10421


1 anguli parva = 7 yava
1 yava = 7 sarshapa Therefore we have,
1 sarshapa = 7 liksha raja
1 liksha raja = 7 go raja 1 Paramanu raja = 7-10 anguli parva
1 go raja = 7 edaka raja
1 edaka raja = 7 shasha raja Furthermore,
1 shasha raja = 7 vatyayana raja
1 vatyayana raga = 7 truti 1 paramanu = 6.14 x 10-7 gms
1 turti = 7 renu 1 paramanu raja = 2.87 x 10-7 mm
1 renu = 7 paramanu raja
Source: Ifrah, G. (1994), “The universal history of numbers II”, pp 136 – 139, Penguin Books
B Mahadevan, IIM Bangalore
संख्या - पुिस्स्मारणम्
43 67 19 82 80 58 25 46
9 36 90 75 8 96 83 44

28 49 55 17 13 38 57 86
29 88 62 41 69 50 20 16
3 81 97 54 4 91 79 34
99 74 11 7 22 66 55 33
B Mahadevan, IIM Bangalore
पररचयः
(गच्छामि – गच्छािः) – (गच्छमत–
गच्छन्ति)
• अहं तत्र गच्छानम। • छात्रः/र्ानलका
• र्यं कुत्रानप पाठशालां गच्छनत।
गच्छामः। • छात्राः/र्ानलकाः
पाठशालां गच्छन्ति

• सः/सा/तत्/कः/का
/ नकम् गच्छनत ।
• ते/ता:/तानि/के/
का:/कानि गच्छन्त
B Mahadevan, IIM ि
Bangalore
नचत्रं दृष्ट्वा उनचतं नक्रयापदं र्दिु

B Mahadevan, IIM Bangalore


र्ाक्यानि रचयिु
भर्ती
फलम् खादनत
अहम्
िगरम् पृच्छन्ति
गोनर्न्दः
क्षीरम् पठामः
लता
कायुम् र्दन्ति
र्यम्
नचत्रम् नपर्ामः
भर्ाि्
दीपम् पश्यन्ति
मनहलाः
भोजिम् करोनत
र्ानलका
र्ाक्यम् कुमु :
िायकाः
प्रश्नम् गच्छानम
भर्त्यः
उत्तरम् प्रज्वालयन्ति
भर्िः
उद्योगम् ददानम
सैनिक:
B Mahadevan, IIM Bangalore
भाषा प्रर्ेश:
(Page ३४)

नक्रयारनििीं पश्यिु

अत्र २० नक्रयापदानि सन्ति –


अन्वेषयिु ...

B Mahadevan, IIM Bangalore


“करोनत” इनत पदस्य उपयोगः
उदाहरणं दृष्ट्वा पूरयतु
• पलायनत = पलायिं करोनत
• प्रक्षालयन्ति = प्रक्षालिं कुर्ुन्ति
• निर्ुहामः =
• आयोजयनत =
• अिुर्ादयानम =
• नचियन्ति =
• नपर्ानम =
• ताडयामः =
• आह्वयन्ति =
B Mahadevan, IIM Bangalore
“करोनत” इनत पदस्य उपयोगः
उदाहरणामि
• पलायनत = पलायिं करोनत
• प्रक्षालयन्ति = प्रक्षालिं कुर्ुन्ति
• निर्ुहामः = निर्ुहिं कुमुः
• आयोजयनत = आयोजिं करोनत
• अिुर्ादयानम = अिुर्ादिं करोनम
• नचियन्ति = नचििं कुर्ुन्ति
• नपर्ानम = पािं करोनम
• ताडयामः = ताडिं कुमुः
• आह्वयन्ति = आह्वािं कुर्ुन्ति
B Mahadevan, IIM Bangalore
भाषा प्रर्ेश:
(Page ४८)

नक्रयापदानि नर्भज्य नलखिु

B Mahadevan, IIM Bangalore


प्रश्नोत्तर समयः

भर्िः (भर्त्यः) प्रश्नं पृच्छिु ।

अहं तस्य उत्तरं ददानम।

B Mahadevan, IIM Bangalore


पररचयः
(गच्छतु– गच्छिु)
• भर्ाि्/भर्ती • भर्िः/भर्त्यः
• सः/सा//एषः/एता • ते/ताः/एते /एताः
• अरुण:/लक्ष्मी/ • पुरुषा:/मनहला:/
र्ाहिम् र्ाहिानि

गच्छतु गच्छिु

B Mahadevan, IIM Bangalore


उनचत नक्रयापदं उपयुज्य र्ाक्यं
पूरयिु
• भर्ती कृपया तत्र ि • र्ालकाः क्रीडाङ्गिं
....... ........
• श्वः मम कायाु लयं • उत्तमं आम्रफलं अन्तस्त ।
.......... झनटनत .........
• भर्त्यः सायंकाले दीपाि् • प्रनतनदिं प्राथः काले
......... मधुरं गीतं
• आचायं प्रश्नं ..........
......... • भर्िः प्रनतनदिं
• भर्तः पुस्तकं मम पुत्राय भगर्द्गीतां .......
........ • अद्य नत्रर्ारं औषदं
• शीघ्रं कायं ..........
........... • पुस्तकं कुत्रानप ि IIM Bangalore
B Mahadevan,
गच्छतु - गच्छिु
• भर्ती कृपया तत्र ि गच्छतु • र्ालकाः क्रीडाङ्गिं गच्छिु
• श्वः मम कायाु लयं आगच्छतु • उत्तमं आम्रफलं अन्तस्त ।
• भर्त्यः सायंकाले दीपाि् झनटनत खादतु
प्रज्वालयिु • प्रनतनदिं प्राथः काले मधुरं
• आचायं प्रश्नं पृच्छतु गीतं श्रृणोतु
• भर्तः पुस्तकं मम पुत्राय • भर्िः प्रनतनदिं भगर्द्गीतां
ददातु पठिु
• शीघ्रं कायं करोतु • अद्य नत्रर्ारं औषदं स्वीकरोतु
(समापयतु) • पुस्तकं कुत्रानप ि स्थापयतु
• छात्राः एकन्तस्मि् प्रकोष्ठे
उपनर्शिु
• उत्पेनठका अत्र एर् भर्तु
B Mahadevan, IIM Bangalore
इदािीं समयः कः?
िर् र्ादिम् सपाद अष्ट र्ादिम्

पञ्च र्ादिम् साधु दश र्ादिम्

एकादश र्ादिम् पदोििर् र्ादिम्

पञ्चनत्रंशत् अनधक
दशोिद्वादश र्ादिम्
िर् र्ादिम्

B Mahadevan, IIM Bangalore


समयः कः इनत र्दतु

B Mahadevan, IIM Bangalore


पररचयः (काल संर्न्ाः)
• अद्य इन्दु र्ासरः • अद्य इन्दु र्ासरः
• श्वः मङ्गलर्ासरः • ह्यः रनर्र्ासरः
• परश्वः र्ुधर्ासरः • परह्यः शनिर्ासरः
• प्रपरश्वः गुरुर्ासरः • प्रपरह्यः शुक्रर्ासरः

• प्रातः – प्रातः काले • गत (सप्ताहे – पक्षे –


• मध्याह्नम् - मध्याह्ने मासे)
• सायम् - सायंकाले • आगानम (सप्ताहे – पक्षे
• रात्री - रात्रौ – मासे)

B Mahadevan, IIM Bangalore


पररचय: (कनत – कदा)
• एतस्य चलनचत्रस्य िायकः कः?
• भर्तः माता का इनत सः जािानत र्ा?
• िूति र्ाहिस्य िाम नकम् ?
• भर्त्याः कायाु लये कनत मनहला: उद्योगं कुर्ुन्ति?
• भर्ती कदा नर्दे शं गच्छनत? (पुस्तकस्य १९तमं अध्यायं
पश्यिु)
• उत्पे
• नठकायाः
संख्या संउपरर
र्न्ः नक ं अन्त
प्रश्नः –स्तकनत
?
• समय संर्न्ः प्रश्नः – कदा
• र्स्तु संर्न्ः प्रश्नः – नकम्
• नलङ्ग संर्न्ः प्रश्न: - कः/का/नकम् (के/काः/कानि)
B Mahadevan, IIM Bangalore
ककारस्य उपयोगं कृत्वा प्रश्नाि्
पृच्छिु
• कदा?
• कुत्र?
• कनत?
• कः?
• के?
• का?
• काः?
• नकम्?
• कानि?
B Mahadevan, IIM Bangalore

You might also like