Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 9

Indriya Sthanam

1. वर्णस्वरीयमिन्द्रियं
इह खलु वर्णश्च स्वरश्च गन्धश्च रसश्च स्पर्शश्च चक्षुश्च श्रोत्रं च घ्राणं च रसनं च
स्पर्शनं च सत्त्वं च भक्तिश्च शौचं च शीलं चाचारश्च स्मृतिश्चाकृ तिश्च प्रकृ तिश्च
विकृ तिश्च बलं च ग्लानिश्च मेधा च हर्षश्च रौक्ष्यं च स्नेहश्च तन्द्रा चारम्भश्च
गौरवं च लाघवं च गुणाश्चाहारश्च विहारश्चाहारपरिणामश्चोपायश्चापायश्च
व्याधिश्च व्याधिपूर्वरूपं च वेदनाश्चोपद्रवाश्च च्छाया च प्रतिच्छाया च स्वप्नदर्शनं
च दूताधिकारश्च पथि चौत्पातिकं चातुरकु ले भावावस्थान्तराणि च भेषजसंवृत्तिश्च
[१] भेषजविकारयुक्तिश्चेति परीक्ष्याणि प्रत्यक्षानुमानोपदेशैरायुषः प्रमाणावशेषं

जिज्ञासमानेन भिषजा||३||
47 bhavaavas above are described here in this
sthana.
The above bhaavas, few are

Purusha an-ashrita: known by textually


Purusha ashrita : known by Pariksha ( 2 kinds)

Prakruti & Vikruti


• Prakruti – 6 kinds
• Jaati Prasakta
• Kula prasakta
• Desha anupaatini
• Kaala aupaatini
• Vayo anupaatini
• Prati atmaa anupaatini
• Vikruti – 3 kinds

• Lakshana nimitta vikruti – by our past


deeds(daiva).
• Lakshya Nimitta vikruti – by Causative factors ( as
said in the vikaras of nidana sthana.
• nimitta anurupa vikruti – by the ones that
seemed to be the causative factors.( all arista
lakshnas that seen before death are of this vikruti
only).
Varna Adhikaara
Swara adhikaara

You might also like