Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 12

Pāli Tepiṭakassa Saṃvaḍḍhanāya

Sirilaṅkikānaṃ Dāyakatā

Mahavelagāmajo Ratanapālo bhikkhu


Tepiṭakavibhājanaṃ

Samodhānetvā salakkhaṇaparikkhaṇa-vibhājanena ettha


tepiṭakavasena pabhedakaraṇaṃ kataṃ
 Ānatthadesanā

 Vohāradesanā

 Paramatthadesanā
Kadā kena tepiṭakabuddhavacanaṃ sirilaṅkādīpaṃ
āhataṃ ?
Tatiyasaṅgītito
pacchā tepiṭakabuddhavacanaṃ vasinā
mahāmahindena sirilaṅkādīpaṃ āhataṃ.

Mahindāgamanato paṭṭhāya antamaso tesatavasssāni


tepiṭakabuddhavacanaṃ pana vācānāmaggena
sirilaṅkikehi dhāritaṃ. Tathā tepiṭakabuddhavacanassa
surakkhanātthāya ca sugopanatthāya ca
aviparināmatthāya ca nekappayogāni upayojitāni.
Pāli Tepiṭakassa Saṃvaḍḍhanāya Sirilaṅkikānaṃ
Dāyakatā
1.Aṭṭhakathāpariyāya-viviraṇānaṃ samodahanaṃ
(Inclusion of commentarial form of description)
2. Nidānagāthānaṃ ca uddānagāthānaṃ ca samodahanaṃ
(Inclusion of prologue verses and colophon verses)
3. Punaruttīnaṃ pajahanaṃ
(Casting off repetitions)
4. Abhinavaganthānaṃ pātukaraṇaṃ
(Inclusion of new texts)
5. Ganthosānāya navaparicchedānaṃ antokaraṇaṃ
(Adding new chapters at the end of the text)
Aṭṭhakathāpariyāya-viviraṇānaṃ samodahanaṃ
Vinayapiṭake parivārapāliyā soḷasaparivārebhi paccchāgata-
samuṭṭhānasīsasaṃkhepadi paricchedā ca khandhakapucchādi
paricchedā ca sīhaladese dīpanāmena bhikkhunā sampāditāni.

Pubbācariyamaggañca pucchitvāva tahiṃ tathiṃ


Dīpanāmo mahāpañño sutadharo vicakkhano
imaṃ vitthāra saṃkhepaṃ sajjhāmaggena majjhime
cintayitvā likhāpesi sissakānaṃ sukhāvahaṃ.
(parivārapāli p.318)
Nidānagāthānaṃ Uddānagāthānaṃ ca samodahanaṃ

“Aṭṭhadoṇaṃ cakkhumato sarīranti ādigāthāyo pana tambapaṇṇidīpe


therehi vuttāti.”

Aṭṭhadoṇaṃ cakkhumato sarīraṃ, sattadoṇaṃ jambudīpe mahenti.


Ekañca doṇaṃ purisavaruttamassa, rāmagāme nāgarājā maheti.

Ekāhi dāṭhā tidivehi pūjitā, ekā pana gandhārapure mahīyati;


Kāliṅgarañño vijite punekaṃ, ekaṃ pana nāgarājā maheti.

Tasseva tejena ayaṃ vasundharā,


Āyāgaseṭṭhehi mahī alaṅkatā;
Evaṃ imaṃ cakkhumato sarīraṃ,
Susakkataṃ sakkatasakkatehi.

Devindanāgindanarindapūjito,
Manussindaseṭṭhehi tatheva pūjito;

Taṃ vandatha [taṃ taṃ vandatha (syā.)] pañjalikā labhitvā,


Buddho have kappasatehi dullabhoti.

Cattālīsa samā dantā, kesā lomā ca sabbaso;


Devā hariṃsu ekekaṃ, cakkavāḷaparamparāti.
Sammādiṭṭhisuttāgata-uddānagāthā

dukkhaṃ jarāmaraṇaṃ saupādānaṃ salāyatanaṃ nāmarūpaṃ viññābanaṃ


chapade katamaṃ panāvusovadānake

jātitaṇhā ca vedanā avijjāto catukkamo


yā cattāri pade katamā panāvusovadānake

āhāro ca bhavo phasso saṃkhāro āsavapañcamo


yo pañcapade katamo panāvusovadānake

katamanti chabbidhaṃ vuttaṃ katamāti catubbidhā


katamo pañcavido vutto sabbasaṃkhānaṃ pañcadasapadāni cāti
 

Suttanipāte kokālikasuttāgata-dvegāthāyo
Punaruttīnaṃ pajahanaṃ

Saṃyutta-aṅguttara iti dvenikāyānaṃ aṭṭhakathāgata-


suttappamānañca ajjatanesamodahitasuttappamānañca antare
vemattatā dissati.
Ganthosānāya navaparicchedānaṃ antokaraṇaṃ

Buddhavaṃse dve-osānaparicchedā
 Buddhapakiṇṇakakaṇḍa
 Dhātubhājanīyakathā
Abhinavaganthānaṃ pātukaraṇaṃ

Khuddakapāṭhassasamodahanaṃ

Saraṇasikkhāpadadvattiṃsākārakumārapañhamaṅgalasutt
a- ratanasuttatirokuṭṭanidhikaṇḍamettasuttānaṃ vasena
navappabhedo khuddakapāṭho ādi ācariyaparamparāya
vācanāmaggaṃ āropitavasena na bhagavatā vuttavasena.

You might also like