Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 2

प्रतिज्ञा

भारतम् अस्माकं मातृभूमिः। भारतीयः सर्वे अस्माकं भ्रातरः। इम मातृभूमिः प्राणेभ्यअपि प्रियतरा
भवति। अस्याः समृद्धौ विविध संस्कृ तौ च वयं गौरवमनुभवामः। वयमस्याः सुयोग्याः अधिकारिणो
भवितुं सदा प्रयतमानाः भवेन। अस्माकं माता-पितरौ गुरुश्च सम्मानयेम। सर्वे सह शिष्टतया
व्यवहरेम्। भारतं भारतीयाश्च विश्वासपात्रनाम् प्रतिजानीमः। तेषामेव कल्याणे समृद्धौ च अस्माकं
सुखं निहिमस्ति।

||जयतु भारतम् ||
साम्स्क्रित् गितम्
सागरं सागरीयं नमामो वयम्
काननं काननीयं नमामो वयम्
पावनं पावनीयं नमामो वयम्
भारतं भारतीयं नमामो वयम्

पर्वते सागरे व समे भूतले


प्रस्तरे व गते पावनं संगमे
भव्यभूते कृ तं ससमरामो वयम्
पावनं पावनीयं नमामो वयम्
भारतं भारतीयं नमामो वयम्

कोकिला काकली माधवमाधवी


पुष्प सम्मानित यौवनावल्लरी
षटपदानामिंह मंदद गुन्जनम
पावनं पावनीयं नमामो वयम्
भारतं भारतीयं नमामो वयम्

पूर्णिमा चन्द्रिका चित्त सम्बोधिका


भावसंवरधिका चासत रागात्मिका
चंचला चुबिंतम पावनं प्रागणम्
पावनं पावनीयं नमामो वयम्
भारतं भारतीयं नमामो वयम्

You might also like