Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 6

रघोः औदार्यं

पाट्यस्य सन्दर्भवाक्यानि
रघोः औदार्यं पाट्यस्य सन्दर्भवाक्यानि

1. कौत्सः प्रपेदे वरतन्तु शिष्यः !


KAUTSAH PRAPEDE VARATANTU SISHYAH !
KAUTSA ARRIVED VARATANT DISCIPLE

2. लोके न चैतन्यमिवोष्णरश्मेः ! (चैतन्यम् इव उष्णरश्मेः)


LOKENA CHAITANYAM IVA USHNARASHMEH !
THE WORLD CONSCIOUSNESS JUST LIKE FROM THE SUN
RECEIVES SHINE
रघोः औदार्यं पाट्यस्य सन्दर्भवाक्यानि

3. सर्वोपकार क्षममाश्रमं ते !
SARVOPAKARA KSHAMAM ASHRAMAM TEY !
TO HELP ALL PROPER TIME FOR YOU
OTHERS (HOUSEHOLDERSHIP)

4. कल्पेते लोकस्य कथं तमिस्त्रा !


KALPETE LOKASYA KATHAM TAMISTRA !

OBSTRUCT SIGHT OF PEOPLE HOW CAN DARKNESS


रघोः औदार्यं पाट्यस्य सन्दर्भवाक्यानि

5. कलाक्षयः श्लाघ्यतरो हि वृद्धेः !


KALAKSHAYAH SHLAGHYATARO HI VRUDHEH !

DECREASE OF THE MOON SIZE THAN ITS INCREASE OF SIZE


ALWAYS PRAISE WORTHY
6. शरद्घनं नार्दति चातकः अपि !
SARADGHANAM NARDATI CHATAKAH API !
AUTUMNAL CLOUD DOES NOT EVEN CHATAKA ALSO
REQUEST BIRD
रघोः औदार्यं पाट्यस्य सन्दर्भवाक्यानि

7. मा भूत्परीवाद नवावतारः !
MA BHUTPARIVADA NAVA AVATARAH !
DON’T LET IT AS NEW
REMARK

8. नृपः अर्थि कामादधिकप्रदश्च !


NRUPAH ARTHI KAMAD ADHIKA PRADASCHA !
KING SUPPLIANT DESIRED MORE OFFERED
रघोः औदार्यं पाट्यस्य सन्दर्भवाक्यानि

9. भवन्तमीड्यं भवतः पितेव !


BHAVANTAMIDYAM BHAVATAH PITEVA !
YOU WILL GET YOUR LIKE FATHER
PRAISEWORTHY
(SON)
{ भवन्तम् + ईड्यं ; पित + इव }

You might also like