Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 16

एकात्मता स्तोत्रम् ।

ॐ सच्चिदानन्दरूपाय नमोस्तु परमात्मने


ज्योतिर्मयस्वरूपाय विश्वमाङ्गल्यमूर्तये || १ ||

I salute to that form of god which is happiness, I


salute the glorious form of the god too. I salute to
the bliss of whole world.
प्रकृ तिः पञ्चभूतानि ग्रहा लोकाः स्वरास्तथा
दिशः कालश्च सर्वेषां सदा कु र्वन्तु मङ्गलम्।। २।।

Prakruti, five elements (earth,fire,water,wind and space), all


the planes, seven svaras (in music), all the directions, time
(past,present and future) bring good to us
रत्नाकराधौतपदां हिमालयकिरीटिनीम्
ब्रह्मराजर्षिरत्नाढ्यां वन्दे भारतमातरम् || 3 ||

I salute Bharatmata, whose feet are cleaned by the ocean and


who wears Himalaya as her crown, who is decorated with
brahmarishi and rajarishis.
महेन्द्रो मलयः सह्यो देवतात्मा हिमालयः
ध्येयो रैवतको विन्ध्यो गिरिश्चारावलिस्तथा || ४ ||

These mountains of our country should always be remembered


- Mahendra (In Orissa),  Malaya Giri (in Mysore), Sahyadri
 (Western Coast), Himalaya, the abode of gods, Raivataka
 (Girnar in Gujarat), Vindhyachal (Central India) and Aravali
 (in Rajasthan).
गङ्गा सरस्वती सिन्धुर्ब्रह्मपुत्रश्च गण्डकी
कावेरी यमुना रेवा कृ ष्णा गोदा महानदी || ५ ||

These important rivers of our motherland: Ganga,


Sarasvati, Sindhu, Brahmaputra, Gandaki, Kaveri,
Yamuna, Reva, Krishna, Godavari and Mahanadi. ॥५॥
अयोध्या मथुरा माया काशीकाञ्ची अवन्तिका
वैशाली द्वारिका ध्येया पुरी तक्षशिला गया || ६ ||

Important holy places - Ayodhya, Mathura, Maya,


Kashi, Kanchi, Avantika, Vaishali, Dwaarika, Puri,
Takshashila, Gaya ॥६॥
प्रयागः पाटलीपुत्रं विजयानगरं महत्
इन्द्रप्रस्थं सोमनाथः तथाSमृतसरः प्रियम् || ७ ||

Prayaga, Pataliputra, Vijayanagara,


 

Indraprastha, Somanath and Amritsar.‌॥७॥


चतुर्वेदाः पुराणानि सर्वोपनिषदस्तथा
रामायणं भारतं च गीता षड्दर्शनानि च ॥८॥

We must revere these great religious books


from the core of our heart - the four Vedas,
eighteen Puranas, all the Upanishads, the
Ramayana, the Mahabharata, the Gita, the
true Philosophies (Six Darshanas) ॥८॥
जैनागमास्त्रिपिटकः गुरुग्रन्थः सतां गिरः
एष ज्ञाननिधिः श्रेष्ठः श्रद्धेयो हृदि सर्वदा॥९॥

The Agama books of Jainism, the Tripitaka


of Buddhism and the truthful verse of
Guru Granth Sahib॥९॥
अरुन्धत्यनसूय च सावित्री जानकी सती
द्रौपदी कन्नगे गार्गी मीरा दुर्गावती तथा ॥१०॥
These great ladies must be worshipped as
mother goddesses - Arundhati, Anasuya,
Savitri, Janaki, Sati, Draupadi, Kannagi,
Gargi, Mira, Durgavati॥१०॥
लक्ष्मी अहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमा
निवेदिता सारदा च प्रणम्य मातृ देवताः ॥११॥

Lakshmibai, Ahalya Bai Holkar, Chennamma,


Rudramaambaa, Sister Nivedita and Ma Sharada ॥११॥
श्री रामो भरतः कृ ष्णो भीष्मो धर्मस्तथार्जुनः
मार्कं डेयो हरिश्चन्द्र प्रह्लादो नारदो ध्रुवः ॥१२॥
These are the great men of our country whose
glory has been sung in the Puranic lore - Lord
Rama, King Bharata, Lord Krishna, Bhishma
Pitamah, Dharmaraja Yudhishthir, Arjuna, Sage
Markandeya, King Harishchandra, Prahlada,
Narada, Dhruva ॥१२॥
हनुमान्‌जनको व्यासो वसिष्ठश्च शुको बलिः
दधीचि विश्वकर्माणौ पृथु वाल्मीकि भार्गवः ॥१३॥
Hanuman, King Janaka, Vyasa, Vashishtha,
 

Shukadeva Muni, King Bali, Dadhichi,


Vishwakarma , King Prithu, Sage Valmiki,
Parashurama. ॥१३॥
भगीरथश्चैकलव्यो मनुर्धन्वन्तरिस्तथा
शिबिश्च रन्तिदेवश्च पुराणोद्गीतकीर्तयः ॥१४॥
King Bhagiratha, Eklavaya, Manu,
Dhanvantari, and King Rantideva ॥१४॥
बुद्ध जिनेन्द्र गोरक्शः पाणिनिश्च पतंजलिः
शंकरो मध्व निंबार्कौ श्री रामानुज वल्लभौ ॥१५॥

May these noble souls distinguished in their chosen


field of activity generously bless us with their
divine virtues: Lord Buddha, Lord Mahavira, Yogi
Gorakhnath, Panini, Patanjali, Adi Shankaracharya
and saints like Madhvacharya, Nimbarkachary ॥१५॥

You might also like