Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 21

कारक - प्रकरणम्

 डॉ०रूबी जैन
 डी.ए.वी.कॉलेज
 होशियारपुर
क्रिया के होने में जो सहायक होता है उसे कारक कहते हैं
। जैसे-
 कर्ता
 कर्म
 करण
 सम्प्रदान
 अपादान
 अधिकरण

ध्यातव्य - सम्बन्ध तथा सम्बोधन को कारक नहीं माना जाता क्योंकि उनका
क्रिया से कोई सीधा सम्बन्ध नहीं होता ।
कारकों के चिह्न-
 कर्ता ने
 कर्म को
 करण से ,के द्वारा,के साथ
 सम्प्रदान के लिये
 अपादान से(जुदाई)
 सम्बन्ध का,के ,की,रा,रे,री *
 अधिकरण में, पर

* संस्कृ त में कारकों को विभक्तियों से अभिव्यक्त किया जाता है । यद्यपि सम्बन्ध


कारक नहीं है तथापि अन्य कारकों के परस्पर सम्बन्ध को स्पष्ट करने के कारण
इसकी गणना यहाँ की गई है ।
विभक्तियाँ-
 कर्ता ने -  प्रथमा
 कर्म को -  द्वितीया
 करण से ,के द्वारा,के साथ -  तृतीया
 सम्प्रदान के लिये -  चतुर्थी
 अपादान से(जुदाई) -  पंचमी
 सम्बन्ध का,के ,की,रा,रे,री -  षष्टी
 अधिकरण में, पर -  सप्तमी
उदाहरण -
 राम ने कहा ।
 राम ने सीता को कहा ।
 राम कार से स्कू ल जाता है।
 राम पढने के लिये स्कू ल जाता है ।
 वृक्ष से पत्ता गिरता है ।
 लक्ष्मण राम का भाई है।
 मेरी पुस्तकें मेज पर हैं । ...... इत्यादि
EQUIVALENT PREPOSITIONS
 -
 To
 With, By, Via
 For
 From
 His /Her/Their/My/Our etc.
 On ,Upon, Over
कारकों का शुद्ध प्रयोग-
 प्रथमा – काम करने वाले को कर्ता कहते हैं ।
 कर्ता में प्रथमा होती है । उदाहरण –
 राम खाने खाता है । रामः भोजनं खादति ।
 राम पढता है । रामः पठति ।
 सीता हँसती है । सीता हसति ।
 मैं आता हूँ । अहम् आगच्छामि।
 तुम लिखते हो । त्वं लिखसि ।
प्रथमा के प्रयोग के समय ध्यातव्य -
 एकवचन के साथ एकवचन, द्विवचन के साथ द्विवचन,तथा बहुवचन के साथ
बहुवचन का योग करें ।उदाहरण –
सः / सा/ लता/रामः पठति ।
तौ/ रामौ/ ते /लते / पठतः।
ते / रामाः/ ताः/ लताः पठन्ति ।
त्वं पठसि । युवां पठथः । यूयं पठथ ।
अहं पठामि । आवां पठावः। वयं पठामः।
अभ्यासः- अधोलिखितानां सम्यक् योजनं करोतु
 सः/ सा /लता/रामः  पठसि
 त्वं  मिलामः
 अहम्  स्मरथः
 ते  गच्छन्ति
 ताः  पततः
 युवां  लिखावः
 यूयं  त्यजति
 आवां  आगच्छामि
 वयं  विस्मरथ ।
द्वितीया विभक्ति – कर्म कारक
 कर्म में द्वितीया होती है यथा - राम  रामः शामम् अवदत् ।
ने शाम को कहा ।  ज्ञानं बिना सुखं नास्ति ।
 बिना के योग में द्वितीया  धिक् चौरम्।
 धिक् के योग में द्वितीया  विद्यालयं सर्वतः/परितः वृक्षाः सन्ति ।
 सर्वतः, परितः,अभितः,  विद्यालयम् अभितः / उभयतः वृक्षाः
उभयतः ,समया,निकषा के योग में सन्ति ।
द्वितीया  हा पिशुनम् ।
 हा के योग में द्वितीया  रामं लक्ष्मणं च अन्तरेण/ अन्तरा वा
 अन्तरा ,अन्तरेण के योग में द्वितीया सीता विराजते।
 प्रति के योग में द्वितीया  सः विद्यालयं प्रति गच्छति ।
अभ्यासः-
 धर्मः बिना सुखं नास्ति ।  विद्यालयस्य अभितः वृक्षाः
 ज्ञानेन बिना मुक्ति नास्ति। सन्ति ।
 रामात् बिना तत्र कः गच्छेत् ।  गृहस्य उभयतः वृक्षाः सन्ति ।
 धिक् अपठितेन ।  नगरात् परितः वृक्षाः सन्ति।
 धिक् कलहकारिणे ।  विद्यालयेन सर्वतः वृक्षाः सन्ति ।
 हा चौरेण ।  विद्यालयात् समया नद्याः सन्ति ।
 रामः शामः च अन्तरा लता ।  सः गृहस्य प्रति गच्छति
तृतीया विभक्ति – करण कारक
 कार्य करने के साधन को करण कहते हैं।  अहं अग्निना भोजनं पचामि ।
करण में तृतीया विभक्ति होता है  सः लेखन्या लिखति।
 सीता प्रकृ त्या भद्रा अस्ति।
 प्रकृ ति तथा जाति में
 रामः जात्या विप्रः अस्ति।
 जिस अंग में विकार हो  सः नेत्रेण काणः अस्ति।
 अलम् (बस करो अर्थ में) के योग में  रामः कर्णेन/कर्णाभ्यां वा वधिरः अस्ति।
 किम्,अर्थ,लाभ, कार्यम्, प्रयोजन के  अलं कोलाहलेन ।
योग में  अलं कलहेन । अलं श्रमेण ।
 तव अनेन किं प्रयोजनम् ।
 किसी वस्तु के मूल्यबोधक शब्द में
 मूर्खांणां पुस्तकैः को लाभः।
 हीन ,ऊन, न्यून शब्दों के योग में  पञ्चभिःरूप्यकैः इदं प्राप्तम् ।
 समान, सदृश ,सम आदि शब्दों के योग  धर्मेण हीनः पुरुषः न शोभते ।
में तृतीया विभक्ति होता है  सः स्वजनके न सदृशःअस्ति ।
अभ्यासः-
 अहं अग्नितः भोजनं पचामि ।  तव अनेन किं प्रयोजनम् ।
 सः कलमात् लिखति।  अनया तं कः लाभः ।
 सः प्रकृ तेः साधु अस्ति।  अनेन कः अर्थः।
 रामः जातौ विप्रः अस्ति।  सीता रामं सह वनम् अगच्छत् ।
 सः नेत्रात् अन्धः अस्ति।
 रामः कर्णयोः वधिरः अस्ति।
 अलं कोलाहलात् ।
 अलं कलहाय ।
 अलं श्रमात् ।
चतुर्थी विभक्ति –सम्प्रदान कारक
 नमः,स्वाहा , स्वधा के योग में  शिवाय नमः । इन्द्राय स्वाहा ।
 अलम् (समर्थ है) के योग में पितृभ्यः स्वधा।
 क्रु ध् , कु प् ,ईर्ष्य ,असूय,आदि धातुओं के अलम् मल्लो मल्लाय ।
योग में जिस पर क्रोध आदि किया जाये  नृपः शत्रुभ्यः क्रु ध्यति । सः मह्यम् ईर्ष्यति ।
 जिसे कु छ दिया जाये या देने की प्रतिज्ञा  नृपः ब्राह्मणाय वस्त्राणि ददाति।
की जाये  नृपः ब्राह्मणाय गां प्रतिशृणोति/आशृणोति
 जहाँ एक वस्तु किसी अन्य का कारण हो वा।
वहाँ कार्य-वस्तु में
 कु ण्डालाय हिरण्यम् ।
 भूतेभ्यः बलिः।
 बलि ,हित ,सुख, कु शलम्,
 छात्रेभ्यः हितम् / सुखं ।
स्वागतम् के योग में चतुर्थी विभक्ति प्रयुक्त
होती है ।
 द्विजार्थं इदं ।
अभ्यासः-
 किं मां क्रु ध्यति ।  सः ब्राह्मणं वस्त्रं ददाति ।
 सः विप्रं गां प्रतिशृणोति।
 अलं मल्लं मल्लस्य ।
 कृ ष्णं नमः ।
 भूतानां सुखाय ।
 गोः सुखम् ।
 यूप दारु ।
 सः कं कु प्यति ।
 चन्द्रं स्वाहा।
 पितृन् स्वधा ।
पंचमी विभक्ति –अपादान कारक
 जिस वस्तु अथवा स्थान से अलग हुआ जाये  सः अश्वात् पतति ।
 घृणा, लज्जा,विराम और प्रमाद अर्थ वाली  देवः पापाद् जुगुप्सते । सः अध्ययनात् विरमति
धातुओं के योग में । सा श्वशुरात् लज्जते ।
 जिस से भय हो अथवा जिससे रक्षा की जाये  सः सिंहाद् बिभेति । सः मां सिंहाद् रक्षति ।
 जिससे पढा जाये  छात्रः उपाध्यायाद् पठति/अधीते वा।
 किसी वस्तु के उत्पत्ति स्थान में तथा उत्पत्ति  गङ्गा हिमालयाद् प्रभवति ।
के कारण में  ब्रह्मणः प्रजाः प्रजायन्ते ।
 तुलनाबोधक शब्द का योग होने पर जिस को  रामः शामाद् अधिकतरः ।
कम या अधिक बताया जाये  देवः मोहनाद् मूर्खतरः ।
 ‘आ’ उपसर्ग के व पृथक् ,विना,नाना के योग में  आ मुक्तेः संसारः ।
 दूर तथा अन्तिक ( समीप )तथा इनके  नाना/ विना नारीं /नार्यः निष्फला लोकयात्रा ।
समानार्थक शब्दों के योग में पंचमी का प्रयोग
होता है ।
 ग्रामाद्/ग्रामस्य दूरं /अन्तिक् वा नदी ।
अभ्यासः-
 वृक्षेण पत्राणि पतन्ति ।  ब्रह्मणि प्रजाः प्रजायन्ते ।
 सः अध्ययनेन विरमति।  रामः शामं अधिकतरः ।
 सा श्वशुरं लज्जते ।  देवः मोहनेन मूर्खतरः ।
 सः चौरं बिभेति ।  आ मुक्तिः संसारः ।
 सः मां दुष्टेन रक्षति ।  नाना/ विना नार्या निष्फला
 रामः उपाध्यायेन अधीते। लोकयात्रा ।
 गङ्गा हिमालयाय प्रभवति  ग्रामाय दूरं /अन्तिक् वा नदी ।
सप्तमी विभक्ति – अधिकरण कारक
 किसी वस्तु के आधार को अधिकरण कहते है । अर्थात् जिसमें कोई अन्य वस्तु
रखी जाए उसे आधार कहते हैं और आधार ही अधिकरण कारक होता है ।
अधिकरण में सप्तमी विभक्ति होती है । यथा – तिलेषु तैलम् ।
 जिस वस्तु के विषय में इच्छा होती है ,वह भी इच्छा का आधार माना जाता है।
उसमें भी सप्तमी विभक्ति होती है ।
यथा – मोक्षे इच्छा अस्ति ।
सप्तमी विभक्ति – अधिकरण कारक
 वि√श्वस्, √ स्निह् , √रम्, अभि√लष् ,  सः मयि विश्वसिति ।
अनु √ रञ्ज, √क्षिप्, √ मुच् , प्र √हृ आदि  पिता पुत्रे स्निह्यति।
धातुओं के योग में पिता पुत्रे अनुरक्तःवा ।
 साधु तथा असाधु शब्दों के योग में जिस से सः ईश्वरे रतः ।
साधुता अथवा असाधुता का व्यवहार किया सः मृगे बाणान् क्षिपति । सः मृगे बाणान् मुमोच
जाये नृपः शत्रौ प्रहरति ।
 अनादर अर्थ में  साधुः रामः मातरि । असाधुः कृ ष्णः मातुले ।
 तत्पर,आसक्त, प्रवीण, पटु, शौण्ड,निपुण,  सः रुदति प्राव्राजीत् ।
चतुर,कु शल आयुक्त आदि शब्दों के योग  सः अध्ययने तत्परः/ निपुणः वा अस्ति ।
में सः अक्षेषु शौण्डः ।
 स्वामी ,ईश्वर, अधिपति, साक्षिन् ,  सः हरिपूजने कु शलः।
प्रतिभू,प्रसूत आदि शब्दों के योग में सप्तमी  सः हरिपूजने आयुक्तः ।
विभक्ति प्रयुक्त होती है ।  सः गवां गोषु वा स्वामी ।
अभ्यासः-
 सः मां विश्वसिति ।  सः अध्ययनं तत्परः।
 पिता पुत्रं स्निह्यति।  सः गायनं निपुणः अस्ति ।
 पिता पुत्रं अनुरक्तःवा ।  सः अक्षाय शौण्डः ।
 सः ईश्वराय रतः ।  सः हरिपूजनेन कु शलः।
 सः मृगाय बाणान् क्षिपति।
 सः हरिपूजनाय आयुक्तः ।
 सः मृगस्य बाणान् मुमोच ।
 नृपः शत्रवे प्रहरति ।
 सः गोभिः वा स्वामी ।
 साधुः रामः मातरम् ।
 असाधुः कृ ष्णः मातुलस्य ।
 सः रुदन् प्राव्राजीत् ।
धन्यवादः

शुभं भूयात् ‼

You might also like