Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 20

संस्कृ त व्याकरणम्

GENDER
लिंग- विचारम्

पुल्लिंग स्त्रीलिंग नपुंसक लिंग


MASCULINE FEMININE NEUTER
पुल्लिंग शब्दा: - Masculine Gender
नर:, काक:, सिंह:, सुशील:

स्त्रीलिंग शब्दा: - Feminine Gender


माता, नदी, वाटिका,

नपुंसक लिंग शब्दा: - Neuter Gender


फलम्, चक्रम्, पत्रम्, नयनम्
एकवचनम्- SINGULAR
बालक: , बालिका , फलम्

द्विवचनम् – DUAL
वचनम् बालकौ, बालिके , फले

बहुवचनम् – PLURAL
बालका:, बालिका:, फलानि
प्रथम पुरुष – THIRD PERSON

पुरुष- विचारम् मध्यम पुरुष – SECOND PERSON

उत्तम पुरुष – FIRST PERSON


प्रथम पुरुष – THIRD PERSON
स:/ सा/ तत् - HE, SHE, THAT

मध्यम पुरुष – SECOND PERSON


त्वम् - YOU

उत्तम पुरुष – FIRST PERSON


अहम्, वयम् - I , WE
1.लट् लकार: - Present Tense

लकार 2. लड् लकार: - Past Tense


प्रकरणम्
3. लृट् लकार: - Future Tense
Tense
Forms 4. लोट् लकार: - Ordering, Imperative

5. विधि लिंग् लकार: - Advice


पुल्लिंग शब्दानां वचन रूपाणि
वचनम् एकवचनम् द्विवचनम् बहुवचनम्

Numbers Singular Dual Plural

He स: तौ ते
He Those Two They all
This एष : एतौ एते
This These Two These all
Boy बालक: बालकौ बालका :
a Boy Two boys Boys
स्त्रीलिंग शब्दानां वचन रूपाणि
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
Numbers Singular Dual Plural
She सा ते ता:
She Those Two They all
This एषा एते एता:
This These Two These all
Girl बालिका बालिके बालिका :
a girl Two girls girls
नपुंसकलिंग शब्दानां वचन रूपाणि
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
Numbers Singular Dual Plural
That तत् ते तानि
That Those Two They all
This एतत् एते एतानि
This These Two These all
Fruit फलम् फले फलानि
a fruit Two fruits Fruits
लकार प्रकरणम्
लट् लकार: - “ पठ् ” धातु- To Read
पुरुष एकवचनम् द्विवचनम् बहुवचनम्
Numbers Singular Dual Plural
प्रथम पुरुष पठति पठत: पठन्ति
Third Person Reads Read Read
मध्यम पुरुष पठसि पठथ: पठथ
Second Person Read Read Read

उत्तम पुरुष पठामि पठाव: पठाम:


First person Read Read Read
सामान्य वाक्य रचना क्रिया
पुरुष एकवचनम् द्विवचनम् बहुवचनम्
Numbers Singular Dual Plural
He स: तौ ते
He Those Two They all
This एष : एतौ एते
This These Two These all
Boy बालक: बालकौ बालका :
a Boy Two boys Boys
प्रथम पुरुष पठति पठत: पठन्ति
Third Person Read Read Read
एकवचन रूपे सामान्य वाक्य रचना
ಪುಲ್ಲಿಂಗ ಶಬ್ದ ಗಳಿಗೆ ಏಕವಚನದಲ್ಲಿ ಸಾಮಾನ್ಯ ವಾಕ್ಯ ರಚನೆ
Simple sentences for Masculine Gender in Singular form
स : बालक : अस्ति - He is a boy
एष : बालक : अस्ति – This is a boy
स: बालक : पठति – That boy is reading
एष : बालक : पठति – This boy is reading
द्विवचन रूपे सामान्य वाक्य रचना
ಪುಲ್ಲಿಂಗ ಶಬ್ದ ಗಳಿಗೆ ದ್ವಿವಚನದಲ್ಲಿ ಸಾಮಾನ್ಯ ವಾಕ್ಯ ರಚನೆ
Simple sentences for Masculine Gender in Dual form

तौ बालकौ स्त: - Those two are boys


एतौ बालकौ स्त: – These two are boys
तौ बालकौ पठत : – Those two boys are reading
एतौ बालकौ पठत : – These two boys are reading
बहुवचन रूपे सामान्य वाक्य रचना
ಪುಲ್ಲಿಂಗ ಶಬ್ದ ಗಳಿಗೆ ಬಹುವಚನದಲ್ಲಿ ಸಾಮಾನ್ಯ ವಾಕ್ಯ ರಚನೆ
Simple sentences for Masculine Gender in Plural form

ते बालका : सन्ति - Those are boys


एते बालका : सन्ति – These are boys
ते बालका : पठन्ति – Those boys are reading
एते बालका : पठन्ति – These boys are reading
एकवचन रूपे सामान्य वाक्य रचना
ಸ್ತ್ರೀಲಿಂಗ ಶಬ್ದ ಗಳಿಗೆ ಏಕವಚನದಲ್ಲಿ ಸಾಮಾನ್ಯ ವಾಕ್ಯ ರಚನೆ

सा बालिका अस्ति - She is a girl


एषा बालिका अस्ति- This is a girl
सा बालिका पठति- That girl is reading
एषा बालिका पठति – This girl is reading
द्विवचन रूपे सामान्य वाक्य रचना
ಸ್ತ್ರೀಲಿಂಗ ಶಬ್ದ ಗಳಿಗೆ ದ್ವಿವಚನದಲ್ಲಿ ಸಾಮಾನ್ಯ ವಾಕ್ಯ ರಚನೆ

ते बालिके स्त: - Those two are girls


एते बालिके स्त : -These two are girls
ते बालिके पठत: - Those two girls are reading
एते बालिके पठत : – These two girls are reading.
बहुवचन रूपे सामान्य वाक्य रचना
ಸ್ತ್ರೀಲಿಂಗ ಶಬ್ದ ಗಳಿಗೆ ಬಹುವಚನದಲ್ಲಿ ಸಾಮಾನ್ಯ ವಾಕ್ಯ ರಚನೆ

ता : बालिका : सन्ति - Those are girls


एता : बालिका : सन्ति -These are girls
ता : बालिका : पठन्ति - Those girls are reading
एता : बालिका : पठन्ति – These girls are reading.
पठति , लिखति, चलति, धावति ,गच्छति

नृत्यति, पचति, नयति, हसति, रोदति,

ताडयति , नमति, भ्रमति , पतति, पीडयति,

गायति, पिबति, खादति, पश्यति, तिष्ठति


लकार प्रकरणम्
लड् लकार: - “ लिख्” धातु – To Write
पुरुष एकवचनम् द्विवचनम् बहुवचनम्
Numbers Singular Dual Plural
प्रथम पुरुष अलिखत् अलिखताम् अलिखन्
Third Person Wrie Write Write
मध्यम पुरुष अलिख : अलिखतम् अलिखत
Second Person write Write Write

उत्तम पुरुष अलिखं अलिखाव अलिखाम


First person Write Write Write

You might also like