Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 27

साहित्यम्

 संस्कृ तसाहित्येतिहासः
 काव्यलक्षणं
 काव्यप्रयोजनं
 वृत्तिविचारः
 काव्यभेदाः
 अलड्कारः
 छन्दस्
संस्कृ तसाहित्येतिहासः

 भरतमुनिः – नाट्यशास्त्रं
 6000 श्लोकाः
 षट्साहस्री
 विश्वविज्ञानसशेवधि
 36 अध्यायाः
 1- नाट्योत्पत्तिः

जग्राह पाठ्यं ऋग्वेदात्


सामभ्यो गीतमेव च ।
यजुर्वेदादभिनयान्
रसानाथर्वणादपि ।।
रसविकल्पं

रसा भावाह्यभिनया धर्मी वृत्ति प्रवृत्तयः


सिद्धिस्वरास्तथातोद्यं गानं रड़्गश्च संग्रहः ।
उपचारस्तथा विप्रा मण्डपश्चेति सर्वशः
त्रयोदशविधोह्येष ह्यादिष्टो नाट्यसंग्रहः ।।

रसाः –
शृड़्गार, हास्य, करुण, रौद्र, वीर, भयानक, बीभत्स, अद्भुत
स्थायीभावाः

 शृड़्गार - रति
 हास्य – हासं
 करुण - शोकं
 रौद्र - क्रोधं
 वीर - उत्साहं
 भयानक - भयं
 बीभत्स - जुगुप्सा
 अद्भुत - विस्मयं
सञ्चारीभावाः

निर्वेद, ग्लानि, शंका, असूया, मद, श्रम, आलस्य, देन्य, चिंता, मोह, स्मृति, घृति, व्रीडा, चपलता, हर्ष, आवेग, जड़ता, गर्व, विषाद,
औत्सुक्य, निद्रा, अपस्मार, सुप्त, व्याधि, उन्माद, मरण,त्रास, वितर्क , विबोध, अमर्ष, अविहित्था, उग्रता, मति
सात्विकभावाः

 स्तंभं
 स्वेदं
 रोमाञ्चं
 स्वरभड़्गं
 वेपथु
 वैवर्ण्यं
 अश्रु
 प्रलयम्
अभिनयाः
 आड़्गिकं
 सात्विकं
 वाचिकं
 आहार्यं

धर्मी
 लोकधर्मी
 नाट्यधर्मी
 वृत्ति – भारती, सात्वती, कै शिकी, आरभटी
 प्रवृत्ति – आवन्ती, दाक्षिणात्या, उग्रमागधी, पाञ्चाली
 सिद्धि – दैविकी, मानुषी
 स्वरं – शारीरं, वैणं
 आतोद्यं – ततं, अवनद्धं, घनं, सुषिरं
 प्रकृ ति – उत्तमं. मध्यमं, अधमं
 उपचारं – आभ्यन्तरं, बाह्यं
 गानं – प्रवेश, आक्षेप, निष्क्राम, प्रसाद, अन्तर
विभाव-अनुभाव-व्यभिचारी संयोगात् रसनिष्पत्तिः

 भट्टलोल्लटः  उत्पत्तिवादः
 श्रीशड़्कु कः  अनुमितिवादः
 भट्टनायकः  भुक्तिवादः
 अभिनवगुप्तः  अभिव्यक्तिवादः
भामहः

 न कान्तमपि निर्भूषं विभाति वनिताननम् ।

 धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च


करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणं ।।
 गुरूपदेशादध्येतुं शास्त्रं जडधियोप्यलम्
काव्यं तु जायते जातु कस्यचित् प्रतिभावतः ।।

 न अकवित्वमधर्माय व्याधये दण्टनाय वा


कु कवित्वं पुनः साक्षात् मृतिमाहुर्मनीषिणः ।।

 शब्दार्थौ सहितौ काव्यम् ।


अलड़्काराः
उत्प्रेक्षा
 धूमस्तोमं तमः शड़्के कोकीविरहशुष्मणां
 लिम्पतीव तमोऽड़्कानि वर्षतीवाञ्जनं नभः
 रक्तौ तवाड़्घ्री मदृ ल
ु ौ भवि
ु विक्षेपणात् ध्रवु ं
 त्वन्मख
ु ाभेच्छया ननु ं पद्मैर्वैरायते शशी
 मध्यः किं कुचयोर्धृत्यै बद्धः कनकदामभिः
 प्रायोऽब्जं त्वत्पदेनैक्यं प्राप्तंु तोये तपस्यति
दीपकं
अर्थान्तरन्यासः
समासोक्ति

 समासोक्तिः परिस्फू र्तिः प्रस्तुतोऽप्रस्ततु स्य चेत्

 अयमैन्द्रीमख
ु ं पश्य रक्तश्चम्ु बति चन्द्रमाः
रूपकं
 विषय्यभेदताद्रूप्यरञ्जनं विषयस्य यत्
रूपकं तत् त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः
 अनुभयाभेदं
अयं हि धुर्जटिः साक्षाद्येन दग्धा पुरः क्षणात् ।
 न्यूनाभेदं
अयमास्ता विना शम्भुर्तार्तीकीयं विलोचनं ।
 अधिकाभेदं
शम्भुर्विश्वमवत्यद्य स्वीकृ त्य समदृष्टितां ।
 अनुभयताद्रूप्यं
अस्य मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ।
 न्यूनताद्रूप्यं
साध्वीयमपरा लक्ष्मी असुधासागरोदिता ।
 अधिकताद्रूप्यं

अयं कलड़्किनश्चन्द्रोमुखचन्द्रोऽतिरिच्यते ।
व्यतिरेकं

 व्यतिरेको विशेषश्चेत् उपमानोपमेययोः ।


 शैला इव उन्नताः किन्तु प्रकृ तिकोमलाः ।।
उल्लेखं

 बहुभिर्बहुधोल्लेखात् एकस्योल्लेख ईष्यते ।

स्त्रीभिः कामोऽर्थिभिः स्वर्द्रुः कालः शत्रभि


ु रै क्षितः ।

 एके न बहुधोल्लेखेप्यसौ विषयभेदतः ।


गरुु र्वचस्यर्जुनोयं कीर्तौ भीमः शरासने ।
काव्यलिड़्गं

 समर्थनीयस्य अर्थस्य काव्यलिड़्गं समर्थनम् ।


 जितोऽस्मि मन्द कन्दर्प

मच्चित्तेऽस्ति विलोचनः ।।
अनुप्रासः

 अनुप्रासः शब्दसाम्यं वैषम्येपि स्वरस्य यत् ।


यमकं

 अर्थे सत्यर्थभिन्नानां वर्णानां वर्णानां सा पुनः श्रुतिः ।


श्लेषः

You might also like