Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 9

संस्कृ तम्

उष्णाम्बुनाSधः कायस्य परिषेको बलावहः।


तेनैव तूत्तमाङ्गस्य बलहृत् के शचक्षुषाम्।।

पदच्छेदः – उष्णाम्बुना, अधः कायस्य, परिषेकः, बलावहः।


तेन एव , तु- उत्तमाङ्गस्य, बलहृत् , के श चक्षुषाम्।
पदपरिचयः
 उष्णाम्बुना – उकार, अम्बु शब्दः, नपुं, तृ.वि, ए व।
 अधःकायस्य – अकार, कायः शब्दः, पुं , ष.वि , ए व ।
 परिषेकः – अकार, परिषेक शब्दः, पु , प्र.वि, ए व।
 बलावह – अकार, पुं , बलावह शब्दः, पु , प्र.वि, ए व।
 तेन – दकार, नपुं, तद् शब्दः, तृ.वि , ए व।
 एव – अव्ययम् ।
 उत्तमाङ्गस्य – अकार, नपुं , ष.वि, ए व।
 बलहृत् – अकार, नपुं ,हृत्/हृदय शब्दः, प्र.वि , ए व।
 के शचक्षुषाम् – सकार, नपुं , ष.वि , ब व ।
पदार्थः
 उष्णाम्बुना – उष्ण
 अधः कायस्य – ग्रीवाया अधः शरीरस्य
 परिषेकः – जलसेजनम्
 बलावह – बलप्रदः
 तेन – उष्णजलेन
 उत्तमाङ्गस्य – शिरसः
 बलहृत् – बलनाशकः
 के शचक्षुषाम् – के श , नेत्रयोगे
अन्वय:
 उष्णाम्बुना अधःकायस्य परिषेकः बलावह भवति। तेन एव तु उत्तमाङ्गस्य
के शचक्षुषाम् बलहृत् भवति।
सन्धि -
• परिषेकः + बलावह – विसर्ग सन्धिः
• तेन+ एव – वृद्धि सन्धि - वृद्धिरेचि
समासः –
1. उष्णाम्बुना – उष्णं च, तत् अम्बुः उष्णाम्बुवत् , तेन उष्णाम्बुना।
2. के शचक्षुषाम् – के शाः च , चक्षुषि च , के शचक्षुषिः । तेषां के शचक्षुषाम्।
निरुक्तिः

चक्षुः – चष्टेरूपरूपवन्तंचप्रकाशयतीति चक्षुः ।


 पर्यायः – नेत्र, नयनम्, अक्षि
भावार्थः
 उष्णजलेन ग्रीवायाः अधो भागस्य परिषेकः, बलवर्धकः च भवति। किन्तु उष्णजलेन
उत्तमाङ्गस्य अर्थात् शिरसः परिषेकः के शानाम्, चक्षुषोः च बलहृत् भवति।
धन्यवादाः

You might also like