Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 9

Amlapitta

• Introduction
• Causes
• Samprapti
• Types
• Symptoms
• Treatment
निदान
• विरुद्धदुष्टाम्लविदाहिपित्तप्रकोपिपानान्नभुजो विदग्धम्।
पित्तं स्वहेतुपचितं पुरा यत्तदम्लपित्तं प्रवदन्ति सन्तः ॥
लक्षण
अविपाकक्लमोत्लेशतिक्ताम्लोदगारगौरवैः । हत्कण्ठदाहारुत्तिभिश्चाम्लपित्तं
वदेभिषक् ॥" (मा.नि. 51/2)
चिकित्सा

• "संशोधनं संशमनं निदानस्य च वर्जनम्।


एतावद् भिषजा कार्य रोगे-रोगे यथाविधि ॥" (च.वि. 7/30
• ऊर्ध्वगं वमनैर्धीमानधोगरेचनैहरेत्।
अम्लपित्ते तु वमनं पटोलारिष्टपत्रकैः ॥
कारयेन्मदनक्षौद्रसिन्धुयुक्तैःकफोल्वणेः ।
विरेचनं त्रिवृच्चूर्णं मधुधात्रीफलद्रवैः ॥
महत्वपूर्ण योग
• सूतशेखर रस
• लीला विलास रस
• अम्लपित्तान्तक लौह
• कामदुधा रस
• सर्वतोभद्र लौह
• शंख भस्म
• प्रवाल पिष्टी-प्रवाल
• प्रवाल पंचामृत-मुक्ता
• अविपत्तिकर चूर्ण
• हरीतकी चूर्ण
• त्रिफला चूर्ण
• मुलैठी चूर्ण
• शतावरी चूर्ण
• आमलकी चूर्ण
• पंचनिम्बादि
• द्राक्षादि चूर्ण
• त्रिवृत चूर्ण
पथ्य अपथ्य

You might also like