Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 27

saaO.

inama_taa[_ qaaopaTo
iSaXaNaSaas~a
mahaivadyaalaya, Baaor
2017-219
kxaosa_ k`x. -312

pa`atyaiXakx kxaya_
“taaNataNaava vyavasqaapana va
Aaraogya iSaXaNa”
maaga_dSa_kx :- pa`a. saMidpa gaaolhar

ivadyaaqaI_ iSaXakx :- maMgala ipasaaL


Anauk`xmaiNakxa
A.k. tapaSaIla paRYz
k`xmaaMk
x
1 pa`staavanaa 1
2 taaNataNaava vyaavasqaapana 3
3 taaNataNaavaacaI kxarNao 4
4 {paayayaaojanaa 9
5 garja-taNaava kxmaI kxrNyaacaI 11
6 taNaava kxmaI kxrNyaacao mahttva 13
7 SaaLocaI BaUimakxa 14
8 maanaisakx taaNa va Aaraogya 15
9 taNaavaacao {gamasqaana 16
10 vyavasqaapana 18
11 saMdBa_ 19
12 saaraMSa 20
pa`staavanaa
 ema. eD. SaOXaiNakx vaYa_ 2017-19 AByaasak`xmaataMga_ta paopar 312 yaa
ivaYayaasaazI taaNataNaava vyavasqaapana va Aaraogya iSaXaNa va maanaisakx
taNaava va Aaraogya iSaXaNa va maanaisakx taNaava va maanaisakx Aaraogya
yauvakxaMsamaaorIla Aavhanao yaa ivaYayaavar pa`atyaiXakx kxaya_ paUNa_
kxrayacao Aaho.
 iSakxNao hI maUlata: naOsaiga_kx pa`ik`xya Aaho. maaNasaacyaa AayauYyaata
taI janmaapaasaUna AKaorcyaa XaNaapaya_Mta caalaUca Asatao. iSakxNyaacyaa
pa`ik`xyaocaI kxahI AMgao AjaaNataopaNaanao tarI kxahI AgadI JaaopaotahI
caalaUca Asataata. maoMdUcao kxaya_ caalaU Asatao. taao var iSakxNyaacao
kxaya_hI caalaUca Asatao. AaiNa maoMdU haca maaNasaacaa iSakxNyaacaa va
satata iSakxta rahNaara Asaa Avayava Aaho.
 maanavaI maoMdUcao ho iSakxNyaacao caalalaolao kxaya_ ho baahorcyaa
jagaataIla maaihtaI SaaoYaUna Gao{]na itacao &aanaata r]paaMtar kxr]na caalataM
baahor]na jagaagaIla maaihtaI saMvaodna r]paanao maoMdU ga`hna kxrtaao AaiNa
tyaacyaa AMtaga_ta Asalaolyaa gauMtaagauMtaIcyaa yaM~aNaoÓaro AapaNa
iSakxtaao yaa maaihtaocao r]paaMtar AavaSyakx ASaa &aanaata maoMdU Aapalao
kxama kxrtaao.
taaNataNaava vyavasqaapana va
Aaraogya iSaXaNa
 pa`staavanaa :-
 vaaZtao naagarIkxIkxrNa, vaaZtaI spaQaa_ yaamauLo Aaja sava_
Xao~aata taaNataNaava jaaNavata Aaho. raYT^acyaa AistatvaacaI
AaiNa BaivaYyaacaI jabaabadarI jyaa iSaXaNaXao~aavar Aaho tyaa
iSaXaNa Xao~aata &aanaacaa pa`sfxaoT Jaalaa Aaho.
iSaXaNaXao~aataIla pa`ik`xyaotaIla badlaaMnaa saamaaoro jaa{]na
ivaivaQa pa`kxarcyaa taaNataNaavaasa saamaaoro jaavao laagatao.
 taaNataNaavaamauLo maanaisakx va SaairrIkx Aaraogyaavar pairNaama
vaaZtaao. taaNataNaavaacaa pairNaama Aapalyaa kxaya_Xamataovar
haotaao. ASaa taaNaamauLo maanaisakx, SaairrIkx ivakxar hao{]
Sakxtaata. ASaa yaa ivakxaravar maata kxrNyaasaazI maanaisakx,
SaairrIkx, Baavainakx Aaraogya caaMgalao raKaNyaasaazI
iSaXakxaMcaI, SaaLocaI, paalakxaMcaI BaUimakxa mahttvaacaI Aaho.
saMkxlpanaa
 taaNataNaavaalaa [Mga`jaIta ‘Stres’ Asao mhNataata. ‘Stres’ yaa Sabdasa
[Mga`jaIta ‘Pressure’ AsaahI samaanaqaI_ Sabd Aaho.
 ‘Stres’ is dynamic condition in which an individual is comforted with an opportunity

constant or diamond related to what she desire and for which the out same is pressured
to be both uncertain and important.”

 “{id\dyakx pairisqataInao vyaWtaIcyaa XamataaMnaa ivalaolao


Avhana na paolaNaaro Aaho. vyaiWtasa jaaNavalyaamauLo
inamaa_Na haoNaarI dpa_NayauWta maanasa SarIr Avasqaa mhNajao
taNaava haoya.”
 ASaa yaa taaNataNaavaacaI vyaaKyaa saaMgataa yaotaata.
taNaavaacaI saMkxlpanaa varIla pa`maaNao AiQakx spaYT haotao.
saamaaijakx
kxarNao

Aaiqakx taaNataNaacaI Baavainakx


kxarNao kxarNao kxarNao

SaairrIkx
kxarNao

SaairrIkx vaOyaiWtakx
vyaaQaI kxmatartaa
maaozo
Aajaara

Aaiqa_kx
kxarNao

d`aird` naaokxrIcaI
ya ASaasvataI
1 AatmainarIXaNa
2 SaairrIkx Aaraogya
japaNa
3 Xamataonausaar kxamaacaa
svaIkxar kxrNao
4 CMd jaaopaasaNao
5 AQyaapana paQdtaIta
sauQaarNaa
6 samaayaaojana Xamataa

taaNataNa
vaaZivaNao
7 kxamaacao inayaaojana kxrNao
8 kxamaacao paUva_ tayaarI
ava 9
kxrNao
vaoLonausaar kxamaata badla

vyavasqaa
10 sahlaIlaa jaavao
11 ima~apairvaarata vaoL
GaalavaNao
panaasaaz 2
13
vaoLotaca {pacaar GaoNao
kxamaacaa pa`aQaanyak`xma

I {paaya
zrivaNao
14 mana AanaMdI zovaavao
15 saMgaIta eokxavao
16 sahkxayaa_Mnaa madta
kxravaI
17 laoKana, vaacana kxravao
18 samataaola saMtauilata Aahar
taaNataNaava kxmaI
kxrNyaacaI
maanasaSaas~aIya garja vaAsao
saMSaaoQanaataUna mahttva
satya samaaor
Aalao Aaho kxI, lahana vayaataa maulaaMcyaa SaairrIkx
ivakxasa va baaOiQdkx ivakxasa hataata hata GaalaUna caalata
Asataao. yaa saMSaaoQanaalaa Aataa maoMdU
saMSaaoQanaacaI jaaoD laaBalaI Aaho. vayaacyaa Aazvyaa
vaYaa_paya_Mtacyaa paihlyaa Tppyaata baaOiQdkx ivakxasa
JapaaTyaanao haota Asataao. dusa%yaa Tppyaata caaOda
vaYaa_paya_Mta maulaaMcaa maoMdUcaa ivakxasa haota
Asataao
garja :-
1) taaNataNaamauLo gaMBaIr Aajaar haoNyaacaI SaWyataa
{da. haT_ AVTkx, baI.paI. mauQaumaoh [.
2) taaNataNaavaamauLo maoMdUcao ivakxar haotaata. {da.
maoMdUtaIla rWtapaurvazyaacao pa`maaNa kxmaI haotao.
3) taaNataaNaamauLo naOraSya yaotao. naOraSya Aalyaanao
vyaWtaI nakxaratma gaaoYTI kxrayalaa laagataao. {.d.
mah$va :- taaNataNaavao kxmaI kxrNyaacao mah$va
pauZIlapa`maaNao saaMgataa yao[_la.
1) taaNataNaava kxmaI Jaalyaasa vyaWtaIcyaa jaIvanaata Anaokx
sakxaratmakx balad haotaata
2) taNaavamauWta jaIvanaamauLo vyaWtaI AiQakxaiQakx pa`gataI
kxrtaao.
3) taNaavamauWta jaIvanaamauLo vyaWtaIcao Aaraog ya {$ama
rahatao.
4) ivaivaQa jaIvaGaoNyaa AajaarapaasaUna tyaacaI mauWtataa
haotao.
5) vyaWtaI vyasanaaMcyaa AaharI jaata naahI.
6) vyaWtaI samaaQaanaI rahtao.
7) vyaWtaI saamaaijakx va Aaiqa_kx dRYTyaa sabaL banataao.
8) vyaWtaIma$vaata sauQaarnaa haotao.
9) saamaaijakx naItaImaUlyao jaaopaasalaI jaataata.
maanavaI BaaOitakx
sauivaQaa doNao
SaaLocaI BaUimakxa
manaaorMjanaatmakx
AQyaayana-AQyaapana
SaaL kxrNao
ocaI
ivadyaaqaa_Mcyaa Xamataa
BaUi
makx laXaata GaoNao
a ivadyaaqyaa_Mcyaa
samasyaaMcao yaaogya
inarakxrNa kxrNao
maanaisakx taaNa va maanaisakx
Aaraogya yauvakxaMsamaaorIla

Aavhana
Aaja QakxaQakxIcyaa jaIvanaataanas yauvakxaMsamaaor savaa_ta
maaozo AavhaNa mhNajao taaNa va maanaisakx Aaraogya haoya.
pa`tyaXa pa`tyaXa pa`saMgaasamaaor taakxdIna {BaM rahNaM ha
tyaa pa`saMgaalaa saamaaoro jaaNao ho paUNa_paNao saMtaUilata
vyaiWtamatvaacaM laXaNa haoya.
 parMtau Aajacyaa yaa maanaisakx Aaraogyaavar ivaGaatakx
pairNaama kxrNaara mahtvaavaa GaTkx mhNajao taaNa haoya.
maanaisakx Aaraoya ho vyaiWtalaa jaIvana jagaNyaacao ekx
saaQana zrtao. dOnaMidna jaIvanaata jagaNyaacao taaNa,
saMGaYa_, vaOfxlpa [tyaadIMSaI vyaWtaIlaa inayaimata
maukxabalaa kxravaa laagataao. jyaa samaajaata yauvakxaMcao
maanaisakx Aaraogya iTkUxna rahtao tyaa samaajaata Anaokx
BarIva kxamaigarI GaDUna yaotao.
taNaavaacaa Aqa_
1) TaVma kxaVFsa –jaIvanaataIla gauNava$aolaa SaairrIkx va maanaisakx
svaasqaalaa AsaNaara Qaaokxa mhNajao taaNa haoya”
2) vyaWtaIcyaa svasqaalaa hanaI paaohcaivaNaara GaTkx mhNajao
vata_nabaMd inamaa_Na kxrNaara GaTkx mhNajao taaNa haoya.”
3) Stress is an interaction between the coping skills of the individual and demands of his / hir
environment.

4) ivaTnaor :- taaNa mhNajao SaairrIkx naOsaiga_kx saMtaulana


ibaGaDivaNaara pa`Baava
 saamaanyaBaaYaota taaNa ha Sabd vyaapakx Aqaa_nao vaaparlaa
jaataao. pairisqataIcyaa AavhanaamauLo imaLNaarI pa`orNaa vyaiWtacaI
samaayaaojanaalaa ikMxvaa Aavhanaatmakx pairisqataIpaasaUna
saUTkxa kxr]na GaoNyaacaI [_cCa Asaa Aqa_ tyaata AiBapa`ota haotaa.
taNaavaacao
taNa
{gamasqaana
avaa
cao
{gam
asqan
a
maan
Saairr aisak
Ikx x
Avasq Avas
aa qaa
taNaavaacao
1) SaairrIkx {gamasqaana
Avasqaa
yauvaa Avasqaota SaairrIkx [ja, raoga, vyaaQaI,
duKaapata, {paasamaar, taIva` naOsaiga_kx
pirisqataI yaamauLo taaNa jaaNavata Asataao
jaoMvha SarIr [Mid`yao yaa baabaIMnaa pa`itakxar
kxrtaata taoMvha taaNaacaI inaima_taI haoya
Asatao.
2) maanaisakx Avasqaa :-
hI Avasqaa vaOyaiWtakx svar]paacaI AsaUna
pa`tyaokx vyaWtaIlaa saMbaMiQata pairisqataI
hataaLavaI laagatao. vaOyaiWtakx garjaa, pa`orNaa,
taNaavaacao svar]pa
ivaivaQa taaNa
vaOyaiWtakx baaoQana ivacaar
taNa
avaa
cao SaairrIkx pa`itak`xIy
svar]
maanaisakx taaNa pa
sauKaasauBa svaBaava

vata_na
taNaavaacao svar]pa
1) ivaivaQa taaNa –
ivaivaQa taaNaata vyavasaaya ikMxvaa naaokxrItaIla samasyaa, rajakxIya
pa`ocapa`saMga, vaaMiSakx paUva_ga`h, Qaaima_kx, saMGaYa_,
kxaOTuMibakx BaodBaava, Apamaana, kuxxTuMbaataIla kxlah, ApayaSa yaa
kxarNaaMmaulo maanaisakx taaNa inamaa_Na haotaao va tyaalaa Anausar]na
maaNaUsa vata_na kxrtaao.
2) ivacaar :-
yauvakxaMcyaa ivacaarataIla sakxaratmakx va nakxaratmakx pa`galBataa
yauvakxaMcyaa vaOcaairkx paataLInausaar tyaaMcao BaivaYya zrtao.
AayauYyaataIala pa`saMgaataca vaOcaairkx BaivaYyakxalaIna GaTnaaMvar jar-
tar yaaMvar ivacaar kxolyaamauLo doKaIla taNaava inamaa_Na haotaao.
3) SaairrIkx pa`itaik`xyaa :-
=dya ikMxvaa SvasanaataIla vaaZ, Acaanakx yaoNaara Gaama, taaNa, Sairracyaa
saaKarotaIla vaaZ [ badlaaMmauLo maanaisakx taanaanaa saamaaoro jaavao
laagatao.
taNaavaacao svar]pa
4) sauKaasauKaBaava :-
vyaiWtalaa pa`tyaokx pa`saMgaataUna Qanaatmakx
saamaaoro jaavao laagatao Qanaatmakx Baava ha
maulaIcyaa lagnaata vaiDlaaMnaa jaaNavataao paNa
tyaacyaakxDo AapaNa svata: Qanaatmakx baGaItalao
paaihjao.
5) vata_na :-
taaNa kxmaI kxrNyaasaazI icaMtaamagna na rahtaa
ivaQaayakx pa`yatna mahttvaacao Aahota. tyaamauLo
samaajyaataUna va cacao_taUna vyaWtaImaQaIla
saMbaMQa sauQaar] Sakxtaata.
maanaisakx taaNaacao
yauvakxaMvarIla pairNaama
1) vyaiWtaAMtaga_ta :- icaMtaa, Aak`xmakxtaa,
{daisanataa, qakxvaa, icaDicaD, AparaQaBaava,
lajja [.
2) vata_nasaMbaMiQata :- ApaGaata, pa`vaNataa,
maadkx d`vya saovana, Baavainakx {d`okx,
KaadaDpaNaa ikMxvaa BaUkxca nasaNao [.
3) baaOiQdkx :- vaarMvaar ivasmarNa,
inaNa_yaasaMbaMQaI saMidgQataa AsaNao [.
4) Aaraogyaa saMdBaa_ta :- dmaa, CataIta va
paazIta duKaNao, jaulaaba, Daokox duKaI,
saMdBa_
1) Indian Institution of education (1981 :- Health for Puna
graphics Pune
2) U.K. Sigh A. K. Nayak, “Health education (2005) Common
wealth publisher Delhi.

3) h. naa. jagataapa ‘SaOXaiNakx va pa`ayaaoigakx


maanasaSaas~a’ inatyanautana pa`kxaSana pauNao
4) www.shabdkosh.com

5) www.apa.org

6) www.manashakti.ogr

7) barkxlao ra. AaiNa ipacaD ina. ‘SaOXaiNakx


saaraMSa
 Aaja QakxaQakxIcyaa jaIvanaata yauvakxaMsamaaor savaa_ta maaozo
Aavhana mhNajaoca taaNa va maanaisakx Aaraogya haoya. pa`tyaXa
pa`saMgaasamaaor taakdInao {Ba rahNa ha tyaa pa`saMgaalaa saamaaoro
jaaNao ho paUNa_paNao saMtauilata vyaiWtamattvaacao laXaNa Aaho.
 sava_ saamaanyapaNao Aaja sava_ca Xao~aata taaNataNaava jaaNavata
Aaho raYT^acyaa AistatvaacaI AaiNa BaivaYyaacaI jabaabadarI
inamaa_Na JaalaI. iSaXaNa pa`ik`xyaotaIla navanavaIna badlaaMnaa
saamaaoro jaa{]na ivaivaQa pa`kxarcyaa taaNataNaavaasa saamaaoro
jaavao laagatao.
 taaNataNaavamauWta jaIvanaSaOlaI vyaWtaIlaa pa`gataI maagaa_kxDo
Gao{]na jaatao. tyaasaazI maaNavaanao tyaacao CMd jaaopaasalaM
paaihjao koxvaL paOsaa kxmaivaNyaamaagao na Qaavataa CaoTyaa
CaoTyaa gaaoYTItaUna imaLNaara AanaMd SaaoQaUna Aapalao jaIvana
AanaMdI kxravao.
PNainado_Sa
 pauNao ivadyaapaIz AMtaga_ta ema. eD. AByaasaaAMtaga_ta
vaYa_ 2017-19 maQyao kxaosa_ 312 mauWta ivaYaya yaacao
pa`atyaiXakx kxaya_ kxravayaacao haotao.
 taNaava vyavasqaapana va Aaraogya iSaXaNa, maanaisakx taNaava
va maanaisakx Aaraogya, yauvakxaMsamaaor Aavhana yaa
ivaYayaavar pa`atyaiXakx kxaya_ paUNa_ kxolao.
 sadr pa`atyaiXakx kxaya_ paUNa_ kxrtaanaa malaa
mahaivadyaalayaacyaa pa`acaaya_ DaV. saaO. ismataa kxaLo
yaaMcao pa`orNaa imaLalaI tasaoca pa`a. saMidpa gaaolhar
yaaMcao maaolaacao maaga_dSa_na va sahkxaya_ laaBalao
 sadr pa`atyaiXak kxayaa_caa AnauBava jaIvanaaopayaaogaI Aaho.
AiBapa`aya
 ema. eD. AByaasak`xmaaMtaga_ta iSaXaNa Saas~a
mahaivadyaalayaacaa icaikxtsaakx AByaasa ho kxrtaanaa
taaNataNaava vyavasqaapana, Aaraoya iSaXaNa, maanaisakx
taNaava va maanaisakx Aaraogya, yauvakxaMpauZIla
Aavhanao yaavar pa`atyaiXakx kxaya_ kxrxtaanaa
AnaokxaMcaI maaolaacaI saaqa laaBalaI.
 mahaivadyaalayaacao sava_ pa`aQyaapakx, ga`Mqapaala,
iSaXakoxtar kxma_caarI h AtyaMta mana imaLavaU va
madtda kxrNaaro Aahota. sadr pa`atyaiXakx kxaya_ paUNa_
kxrtaanaa mahaivadyaalayaacyaa pa`acaayaa_ DaV. pa`a. saaO.
ismataa kxaLo yaaMcao maaga_dSa_na laaBalao. pa`a.
gaaolhar yaaMcao sahkxaya_ va maagadSa_na laaBalao.
THANK YOU !!!

You might also like