Download as pptx, pdf, or txt
Download as pptx, pdf, or txt
You are on page 1of 24

bauQdImaMqana taM~aacaa ivaÒaqyaa_Mcyaa

iva&aana ivaYayaacyaa saMpaadnaavar haoNaa%yaa


pairNaamakxarkxtaocaa AByaasa
pauNao ivaÒapaIzacyaa iSaXaNaSaas~a inaYNaaMta
padvaIcyaa ASata: paUtaI_saazI saadr kxolaolaa
saMSaaoQana AaraKaDa

saMSaaoQakx
saaO. taaorvao AMjalaI ivajaya

maaga_dSa_kx
DaV. ibacakuxlao BaagyaEa`I

saMSaaoQana sqaL
saaO. inama_laataa[_ qaaopaTo iSaXaNaSaas~a
mahaivaÒalaya, Baaor.

vaYa_
2017-2018
paaya {papaaya
Anauk`xmaiNakxa SaIYa_kx
%yaa %yaa
1 pa`staavanaa
2 saMdBa_ saaihtya va saMSaaoQanaacaa AaZavaa
3 saMSaaoQanaacaI garja
4 4.1 saMSaaoQana SaIYa_kx
4.2 saMSaaoQana ivaQaana
5. saMSaaoQana vyaaKyaa
5.1 kxayaa_tmakx vyaaKyaa
6 saMSaaoQanaacaI {iÕYTyao
7 7.1 gaRihtakox
7.2 pairkxlpanaa
8 vyaaptaI
9 mayaa_da
10 pairmayaa_da
11 saMSaaoQana AByaasaacao yaaogadana
12 saMSaaoQanaacaI kxaya_paQdtaI
12.1 saMSaaoQana pa`kxar
12.2 saMSaaoQana AiBakxlpa
12.3 calao
12.4 janasaMKyaa
12.5 namaunaa inavaD
12.6 saMSaaoQana paQdtaI
13 maaihtaI saMkxlanaacaI saaQanao
14 maaihtaI ivaSlaoYaNaacaI saMKyaaSaas~aIya saaQanao
15 kxalaavaQaI / vaoLocao inayaaojana
16 Kaca_ AMdajapa~akx
pa`staavanaa
ivasaavyaa Satakxacyaa AgadI SaovaTcyaa Tppyaata iSaXaNa Xao~aata Anaokx badla haota Aahota.
saQyaacyaa gaitamaana va spaQaa_tmakx jagaata iSaXaNaakxDuna Asalaolyaa ApaoXaahI vaaZta
Aahota. samaajaacyaa badlatyaa garjaa va jaIvanaSaOlaIta haoNaara badla yaacaa ivacaar koxlaa tar
AByaasak`xmaata doKaIla badla haoNao ApaoiXata Aaho. SaOXaiNakx Xao~aataIla fxlapa`aptaI hI
dUrgaamaI va saMqa Asatao. SaOXaiNakx pa`gataIcaa vaoga vaaZivaNyaasaazI Anaokx Xao~aaMtaUna
navanavaIna kxlpanaaMcaI va saUcanaaMcaI maagaNaI saur] JaalaI. tyaataUnaca pa`tyaokx Xao~aata
ivacaar maMqana saur] Jaalao. ivaÒaqyaa_Mnaa yaSasvaI va gauNava$aapaUNa_ iSaXaNa imaLNao hI
kxaLacaI garja banalaI Aaho.
raYT^Iya AByaasak`xma AaraKaDa 2005 nausaar DaV. yaSapaala yaaMcyaa saukxaNaU saimataInao
&aanarcanaa vaadavar AaQairta AByaasak`xmaavar Bar idlaa Aaho. yaa AaraKaDyaataIla mauKya
ivaYaya kxaoNatyaahI dDpaNaaiSavaaya ivaÒaqaI_ AQyayana kxrtaIla ha ivacaar GaoNyaasaarKaa
Aaho.
paUvaa_nauBavaaMcyaa va paUva_&aanaacyaa AaQaaro ivaÒaqaI_ navaIna
saMkxlpanaaMcaI/saMbaaoQaaMcaI rcanaa kxrtaao taoMvha tyaataUna AQyayana GaDtao tyaasa ‘
&aana rcanaavaad’ mhNataata.
SaaLotaIla &aana va kxaOSalyao fxWta caacaNyaapaurtaI navho tar pa`tyaXa jaIvana vyavaharata
{payaaogaI paaDayacaI AsataIla tar tyaamaQyao kxaLacyaa garjaonausaar Bar GaalaNyaacaI Xamataa
ivaÒaqyaa_MmaQyao inamaa_Na koxlaI paaihjao mhNajaoca SaaLota nausatao ‘iSakxNao’ paurosao
naahI tar kxaoNataIhI gaaoYT kxSaI iSakxayacaI yaacaohI iSaXaNa doNao mah$vaacao Aaho. yaasaazI
&aanarcanaavaadacaa {payaaoga kxrtaa yao[_la.
 AQyayana AnauBavaaMcaI rcanaa kxr]na ivaÒaqyaa_a &aana inaima_taIsa sahayya kxrNao ho
saOQdaMitakx paaSva_BaUmaI
saaQaarNa ivasaavyaa Satakxacyaa maQyaapaya_Mta
iSaXaNaamaQyao maanasaSaas~aataIla vata_navaadacaa
KaUpa maaoza pagaDa haotaa. parMtau pauZo kxahI
ivacaarvaMtaaMnaa yaa vata_navaadacyaa mayaa_da laXaata
yaovaU laagalyaa va tyaaMnaI iSaXaNaalaa vata_navaadacyaa
pa`vaahataUna Alaga kxr]na baaoQaatmakx
maanasaSaas~aataIla &aanarcanaavaadakxDo AaNalao.
koxvaL daona gaaoYTIMcaa parspar saMbaMQa jaaoDNao
mhNajao AQyayana navho tar &aanainaima_taI hI AtyaMta
{cca djaa_caI baaoQdIkx kRxtaI Aaho. ha ivacaar pauZo Aalaa.
yaasaazI ivaSaoYata: ba`nar, ipaBaajao, Aasaubaola yaaMcyaa
saMSaaoQanaaMnaI va tyaaMnaI maaMDlaolyaa AQyayana
{papa$aIMnaI savaa_Mcaoca laXa vaoQalao
jaIna ipayaajaocaa {paagama ha baaoQaatmakx
&aanarcanaavaad haoya.
gauNava$aapaUNa_ iSaXaNaasaazI ivaÒaqaI_ koMxid`ta
saOQdaMitakx paaSva_BaUmaI
bauQdImaMqana yaa taM~aacaa janakx AlaoWsa
AaVsabaaona_ ha Aaho. vyavasaayaanao pa~akxar Asalaolyaa
AlaoWsa AaVsabaaona_ yaaMnaI kxaoNatyaahI Xao~aataIla
samasyaa saaoDivaNyaasaazI tyaata ivakxasa GaDvaUna
AaNaNyaasaazI tyaabaabata navanavaIna kxlpanaa va {paaya
saucaivaNyaacaa tyaanao vyavasaaya saur] kxolaa yaa
vyavasaayaacyaa AnauBavaatauna tyaanao Applied Imagination ho
paustakxhI ilaihlao. 1938 maQyao tyaaMnao bauQdImaMqana
ho taM~a savaa_Msamaaor maaMDlao.
mauQdImaMqana taM~a-Aqa_ :- bauQdImaMqana taM~aasa
[Mga`jaImaQyao Brain storming mhTlao jaatao.
storm yaacaa Aqa_ vaadL Asaa haotaao. yaamauLo yaa paQdtaIsa
vaOcaairkx vaadL inaima_taI mhNataata.
(cavhaNa gaNaoSa :-AQyayana-AQyaapana pa`qamaavaR$aI
paRYz 227)
A group problem solving technique in which members sopntaneously share ideas and
solutions (Internet)
saMdBa_ saaihtya va saMSaaoQanaacaa AaZavaa

A.k saMSaao SaIYa_kx star ivaÒapaI


`x. Qakxacao vaYa_ z
naaMva
1) saaO. ivaÒaqyaa_Mcyaa M.Ed pauNao
Basmao rsaayanaSaas~a ivaYayaacyaa 2015- ivaÒapaI
SvaotaasaMpaadnaavar 2017 z
inalaoSasahkxayaa_tmakx AQyayana
kxaya_k`xmaacyaa
pairNaamakxarkxtaocaa
AByaasa
2) Ea`ImataI [. 5 vaIcyaa iva&aana M.Ed pauNao
inagaDI ivaYayaaMga_ta svaMya 2001- ivaÒapaI
esa. Aqyayana kxaOSalyao 2002 z
r]javaUna tyaacaI
pairNaamakxarkxtaa
AByaasaNao
3) kxdma ivaÒaqaI_ koMxid`ta iSavaajaI
M.Phil

vainataa AQyaapana paQdtaIcaa 2008 ivaÒapaI


saMdBa_ saaihtya va saMSaaoQanaacaa AaZavaa
A.k saMSaao SaIYa_kx star ivaÒapaI
`x. Qakxacao vaYa_ z
naaMva
5) vaTaDNa [ya$aa 8 vaI cyaa iva&aana M.Ed esa.ena.D
o ivaYayaataIla kxahI I TI
vaRYaala GaTkxaMsaazI ivaÒapaI
I saMkxlpanaaica~a va z
ivajayaramanaaoica~ao yaaMcaI
va inaima_taI va tyaaMcyaa
pairNaamakxarkxtaocaa
AByaasa
6) Jaavaro AXarnaMdna SaaLotaIla M.Ed esa.ena.D
roSmaa [ya$aa 8 vaIcyaa iva&aana I TI
naanaasaa ivaYayaacyaa kxahI ivaÒapaI
hoba GaTkxaMsaazIcyaa z
AQyayana AQyaapanaacao
&aanarcanaa vaadacyaa
dRiYTnao ivaSlaoYaNa
saMSaaoQanaacaI garja
iSaXaNa pa`ik`xyaotaIla mah$vaacao GaTkx mhNajao
iSaXakx, ivaÒaqaI_ haoya. ivaÒaqyaa_Mcyaa ivacaar SaWtaIcaa
ivakxasa kxrNao va tyaacaa savaa_MigaNa ivakxasa GaDvaUna
AaNaNao garjaocao Aaho. savaa_MigaNa ivakxasa kxrNyaasaazI
ivacaar SaWtaIlaa caalanaa doNyaasaazI ivaÒaqyaa_nao Aapalyaa
manaataIla kxlpanaa ivacaar [taraMpauZo maaMDlao paaihjaota.
(fuMxDlao ma. baa. pa`qamaavaR$aI, 2008, paRYz k`x. 105)
saMSaaoQakx iva&aana ivaYaayaaMcao AQyaapana kxrta
Asataanaa.
ivaÒaqaI_ Aapalao ivacaar vyaWta kxrIta naahIta. ivacaar,
kxlpanaa maaMDNyaasa Gaabartaata Asao saMSaaoiQakoxcyaa
inadSa_naasa Aalao. iva&aana ivaYayaacao AQyaapana kxrtaanaa
bauQdImaMqana taM~aalaa Anaur]pa AsaNaaro paaz jar yaa
paQdtaInao AQyaapana kxolao tar ivaÒaqyaa_Mcyaa
saMpaadnaata kxaoNataa badla GaDUna yao[_la ho
paahNyaasaazI sadr saMSaaoQana hataI GaoNyaata Aalao Aaho.
pa`staUta saMSaaoQanaata bauQdImaMqana taM~aacaa
saMSaaoQanaatmakx vyaaKyaa
kxayaa_tmakx vyaaKyaa-
ijajaamaataa maulaIMcaI SaaLa :-Ea`I. iSavaajaI
maraza ijajaamaataa maulaIMcao hayaskUxla AaiNa
kxinaYz mahaivaÒalaya, pauNao-2 yaoqao sakxaL va
dupaar sa~aata BarNaarI [ya$aa 5 tao 12 vaI cao vaga_
AsaNaarI maulaIMcaI marazI va saomaI maaQyamaacaI
SaaLa.
[ya$aa 9 vaI cao ivaÒaqaI_ - Ea`I iSavaajaI maraza
ijajaamaataa hayaskUxla, pauNao yaoqao 8 vaI {$aINa_
hao{]na [ya$aa 9 vaI maQyao pa`vaoSa Gaotalaolao 13-
14 vaYao_ vayaaogaTataIla ivaÒaqaI_.
saMSaaoQanaacaI garja (F-16)
ivaÒaqaI_ Aapalao ivacaar vyaWta kxrIta naahIta.
3) iva&aana ivaYaya :- maharaYT^ rajya paazyapaustakx
maMDL baalaBaartaI, pauNao yaaMnaI inaima_taI kxolaolao 80
gauNaaMcaa Ainavaaya_ ivaYaya
4) bauQdImaMqana taM~a :-ivaÒaqyaa_Msamaaor eKaadI
samasyaa maaMDUna tyaa samasyaobaabata ivaÒaqyaa_Mnaa
tyaaMcyaa manaata jao ivacaar yaotaIla tao mana
maaokxLopaNaanao maaMDNyaasa vaava idlaa jaataao.
yaataUna ivaÒaqyaa_cao mata, ivacaar, kxlpanaa jaaNaUna
Gaotalyaa jaataata yaalaaca bauQdImaMqana taM~a mhNataata.
Brainstorming is a superior technique for generating ideas.

5) inavaDkx GaTkx :- bauQdImaMqana taM~aaÓaro


saMSaaoQanaacaI {iÕYTo
1) [ya$aa 9 vaIcyaa ivaÒaqyaa_Mcyaa iva&aana ivaYayaacyaa inavaDkx
GaTkxaMvar bauQdImaMqana taM~aacyaa saahayyaanao AQyaapana
kxrNyaasaazI AaraKaDa tayaar kxrNao.
2) bauQdImaMqana taM~aaÓaro AQyaapana kxaya_k`xma rabaivaNao.
3) bauQdImaMqana taM~aaÓaro AQyaapana kxaya_k`xma
rabaivalyaanaMtar AQyaapanaacaI pairNaamakxarkxtaa tapaasaNao.

7.1 gaRhItakox :-
1) bauQdImaMqana taM~aasaazI AavaSyakx AsaNaaro gauNa
ivaÒaqyaa_kxDo Aahota
2) paUvaa_nauBavaacyaa AaQaaro ivaÒaqaI_ &aanarcanaa kxrtaata.
3) ivaÒaqaI_ saRjanaSaIla ivacaar kxrtaata.
(Online Internet)

7.2 pairkxlpanaa :-
sava_saamaanya AnauBava, inarIXaNa, &aana va takxa_cyaa AaQaaro
samasyaosaMbaMQaI. kxolaolao va isaQd na Jaalaolao ivaQaanaatmakx
{$ar mhNajao pairkxlpanaa haoya.
pairkxlpanaa :- [ya$aa 9 vaIcyaa ivaÒaqyaa_Mcyaa iva&aana
8. vyaaptaI :-
pa`stauta saMSaaoQana ho [ya$aa 9 vaIcyaa ivaÒaqyaa_MSaI saMbaMiQata Aaho.
pa`stauta saMSaaoQanaata [ya$aa 9 vaIcyaa AQyayana kxrNaa%yaa ivaÒaqyaa_MsaazI
bauQdImaMqana taM~aacaI kxaya_vaahI AazvaDyaataUna 3 taasa Asao 20 idvasa kxolaI.
pa`stauta saMSaaoQana [ya$aa 9 vaIcyaaa iva&aana ivaYayaacao AQyaapana kxrNaa%yaa sava_
iSaXakxaMSaI saMbaMiQata Aaho.
pa`staUta saMSaaoQana ho koxvaL bauQdImaMqana taM~aaSaI saMbaMiQata Aaho.
9. mayaa_da :-
1) SaaLocaI inavaD sahotaukx kxolaI Aaho.
2) saMpak_ maaQyamao, KaajagaI iSakxvaNaI vaga_ yaaMcyaa ivaÒaqyaa_Mcyaa iva&aana
ivaYayaaMcyaa saMkxlpanaavar haoNaa%yaa pairNaamaacaa ivacaar koxlaa naahI.
3) saMSaaoQakxanao kxolaolyaa caacaNaItaIla idlaolyaa pa`itasaadavar pa`staUta
saMSaaoQanaacao inaYkxYa_ AvalaMbaUna Aahota.
10. pairmayaa_da :-
1) pa`staUta saMSaaoQana ho [ya$aa 9 vaIcyaa ivaÒaqyaa_Mpaurtaoca mayaa_idta Aaho.
2) pa`staUta saMSaaoQana saMSaaoQakxanao inavaDlaolyaa inavaDkx GaTkxaMpaurtaoca
mayaa_idta Aaho.
3) pa`staUta saMSaaoQana ho ijajaamaataa maulaIMcao hayaskUxla yaa SaaLopaurtaoca
mayaa_idta Aaho.
4) pa`staUta saMSaaoQana ho marazI maaQyamaacyaa ivaÒaqyaa_Mnapaurtaoca mayaa_idta
Aaho.
11. saMSaaoQana AByaasaacao yaaogadana :-
bauQdImaMqana taM~aacyaa maaQyamaataUna iva&aaana ivaYayaataIla
inavaDkx GaTkxaMcao AQyaapana kxolao tar Aqyayana-AQyaapanaata
naaivanyataa yaotao.
ivaÒaqaI_ :-
ivaÒaqyaa_Mnaa tak_xsaMgata ivacaar kxrNyaacaI savaya laagatao.
ivaÒaqaI_ ivaivaQa matao, ivacaar, kxlpanaa maaMDNyaasa iSakxtaata.
ivaÒaqyaa_ta ik`xyaaSaIlataa yaotao.
ivaÒaqyaa_caI inarIXaNa SaWtaI, smarNaSaWtaI, Aakxlana SaWtaI vaaZIsa
laagatao.
iSaXakx :-
pa`staUta saMSaaoQanaamauLo iSaXakxaMnaa ASaa pa`kxarcao saMSaaoqana
kxrNyaasa pa`orNaa imaLtao.

mauKyaaQyaapakx :-
pa`staUta saMSaaoqanaamauLo [tar iSaXakxaMnaa ASaa pa`kxarcao
saMSaaoQana kxrNyaasa pa`orNaa dotaIla.
12. saMSaaoQanaacaI kxaya_paQdtaI :-
12.1 saMSaaoQana pa`kxar :- saMSaaoQana AByaasaacyaa hotaUcyaa AaQaaro
saMSaaoQanaacao pa`mauKa taIna pa`kxar paDtaata.
pa`staUta saMSaaoQana ho {payaaoijata saMSaaoQana pa`kxarata maaoDtao.
jao saMSaaoQana &aanaacao {payaaojana AaiNa pa`ar]pa yaavar AvalaMbaUna
Asao ASaa saMSaaoQanaasa {payaaoijata saMSaaoQana Asao mhNataata.
saMSaaoQana pa`kxaracaI kxarNaimamaaMsaa
pa`staUta saMSaaoQanaata [ya$aa 9 vaIcyaa ivaÒaqyaa_Mcyaa iva&aana
ivaYayaataIla samasyaaMcaa ivacaar koxlaa va tyaa saaoDivaNyaacyaa
dRiYTnao kRxtaI Aaho.
inaYkxYaa_Mcao saamaanyaIkxrNa ivaiSaYT kxaya_Xao~aapaurtao mayaa_idta
Asatao yaa vaOiSaYTyaanausaar pa`staUta saMSaaoQana {payaaoijata
pa`kxarata samaaivaYT haotao.
saMSaaoQana AiBakxlpa :-
pa`staUta saMSaaoQanaata paUvaao_$ar caacaNaI saazI daona samaana gaT
AiBakxlpa inavaDlaa Aaho.
AiBakxlpa inavaDNyaacaI kxarNamaImaaMsaa :-
 pa`staUta saMSaaoQanaasaazI daona samaana gaT AiBakxlpa inavaDlao Aaho
yaamauLo bauiQdmaMqana taM~aacyaa AQyaapanaacaI pairNaamakxarkxtaa
AiQakx yaaogya pa`kxaro va sahja tapaasataa yao[_la. ekxla gaTavar mayaa_da
yaotaata. pa`staUta saMSaaoQanaata AQyaapanaacyaa daona paQdtaIcaI taulanaa
kxrNyaata yaoNaar Asalyaanao ekxlagaT AiBakxlpa yaaogya zrNaar naahI.
mhNaUna daona samaana gaT AiBakxlpaca yaa saMSaaoQanaasaazI yaaogya
zrtaao.
12.3 calao
saMKyaatmakx AaiNa gauNaatmakx maulyaaMmaQyao
vyaWta kxrtaa yao{] SakxNaarI kxaoNataIhI saMkxlpanaa
mhNajao cala haoya. (iBaMtaaDo iva. ra. mao. 2006 paRYz
72)
calaaMcao ekUxNa taIna pa`kxar paDtaata

pa`staUta sMaSaaoQanaataIla calao :-


1) svaaEa`yaI calao :- bauQdImaMqana taM~aaÓaro AQyaapana cala.
2) AaEa`yaI cala :- [ya$aa 9 vaIcyaa ivaÒaqyaa_cao iva&aana ivaYayaataIla
inavaDkx GaTkxMacao saMpaadna.
3) inayaMi~ata calao :- 1) ivaÒaqyaa_caa vayaaogaT (13 tao 14
vaYao_)
2) ivaYaya
3) samaana Saalaoya vaataavarNa
12.4 janasaMKyaa
pa`staUta saMSaaoQanaasaazI janasMaKyaa
A.k SaaLocao naava ivaÒaq
x. aI_
1 ijajaamaataa maulaIMcao hayaskUxla 200
va kxinaYz mahaivaÒalaya
2 hujaurpaagaa maulaIMcao hayaskUxla 500
3 naU, ma. iva. hayaskUxla va kxinaYz ekUxNa500
-1200 mahaivaÒalaya
janasaMKyaocaI vaOiSaYTyao :
1) sava_ SaaLa pauNao SahrataIla Aahota
2) SaaLotaIla koxvaL 9 vaI cyaa
ivaÒaqyaa_caa ivacaar kxolaa Aaho.

12.6 namaUnaa inavaD :-


saMSaaoQana pa`ik`xyaota saMpaUNa_
saMSaaoQana namaunaa
pa`staUta saMSaaoQanaasaazI ijajaamaataa
maulaIMcao hayaskUxla AaiNa kxinaYz
mahaivaÒalaya yaa SaaLotaIla ivaÒaqyaI_naIMcaI
namaUnaa mhNaUna inavaD kxolaI Aaho.
SaaLocaI inavaD :-
ijajaamaataa maulaIMcao hayaskxUxla AaiNa
kxinaYz mahaivaÒalaya yaa SaaLocaI inavaD
AsaMBaavya inavaD paQdtaItaIla sahotaUkx
namaUnaa inavaD paQdtaInao koxlaI jaa[_la.
saMSaaoQana namaUnaa inavaD paQdtaIcaI
kxarNamaImaaMsaa-
pa`staUta saMSaaoQana rabaivaNyaasaazI
SaaLocyaa mauKyaaQyaapakxaMnaI irtasar
parvaanagaI idlaI. tyaacapa`maaNao SaaLota
12.7 saMSaaoQana paQdtaI :- saMSaaoQana
paQdtaIcao vagaI_kxrNa taIna gaTata kxolao jaatao.

pa`staUta saMSaaoQanaata pa`ayaaoigakx saMSaaoQana


paQdtaIcaa AvalaMba kxolaa jaa[_la
saMSaaoQana paQdtaIcaI kxarNamaImaaMsaa
pa`staUta saMSaaoQanaata pa`ayaaoigakx saMSaaoQana
paQdtaIcaa AvalaMba kxolaa Aaho. pa`ayaaoigakx
saMSaaoQana paQdtaI hI vaO&aainakx paQdta Aaho.
13. maaihtaI saMkxlanaacaI saaQanao
pa`tyaokx saMSaaoQakxasa svata:cyaa saMSaaoQana samasyaosaazI ivaivaQa
pa`kxarcaI maaihtaI saMkxilata kxrNao AavaSyakx Asatao.
saaQanasaamaga`I gaaoLa kxrNyaasaazI jaI taM~ao va paQdtaI vaaparlaI jaatao
tyaalaa maaihtaI saMkxlanaacaI saaQanao ikMxvaa maapana saaQanao Asao
mhNataata.
pa`staUta saMSaaoQanaamaQyao saMpaadna caacaNaI ho maaihtaI saMkxlana
saaQana vaaparlao jaa[_la.
1) paUva_ caacaNaI :- ivaÒaqyaa_caa iva&aana ivaYayaataIla inavaDkx
GaTkxMivaYayaI paUva_&aana tapaasaNyaasaazI, daona samaana gaT kxrNyaasaazI
vaapar kxolaa jaa[_la.
2) {$ar caacaNaI :-bauQdImaMqana taM~aacaI pairNaamakxarkxrtaa
tapaasaNyaasaazI

14. maaihtaI ivaSlaoYaNaacaI saMKyaaSaas~aIya saaQanao


ivaÒaqyaa_cao bauQdImaMqana taM~aacyaa AQyayanacyaa saMKyaatmakx
ivaSlaoYaNaasaazI KaalaIla saMKyaaSaas~aIya taM~aacaa {payaaoga kxolaa Aaho.
maQyamaana :-paUva_ va {$ar caacaNaItaIla gauNaaMcaI taulanaa kxrNyaasaazI
maQyamaana taM~aacaa vaapar kxolaa jaa[_la.
t- pairXaIkxa :-paUva_ va {$ar caacaNaItaIla gauNaaMcya maQyamaanaataIla
fxrkxacaI saaqa_taa tapaasaNyaasaazI
laavaQaI vaoLocao inayaaojana
Sem I saMSaaoQana paUva_ kxaya_
samasyaa inaiScataI
Sem II saMSaaoQana AaraKaDa AaZavaa
Sem III maaihtaI saMkxlana saaQana
inaima_taI maaihtaI ivaSlaoYaNa
Sem IV Ahvaala laoKana
Kaca_ AMdajapa~akx
1 pa`vaasa Kaca_ 500/-r].
2 baayaDIMga va TayaipaMga 2000/-r].
paIpaITI
3 sToSanarI 1000/-r].
3500/- r].
ekUxNa
saMdBa_ ga`Mqa
1) iBaMtaaDo iva. ra. 1990 ‘SaOXaiNakx saMSaaoqana paQdtaI,
pauNao nautana pa`kxaSana. varIla paustakxataUna
saMSaaoQakxalaa gaRhItakox maaMDNyaacaI paQdta yaacaI
maaihtaI imaLalaI.
2) daMDokxr vaa. naa. (2006) ‘SaOXaiNakx maUlyamaapana va
saMKyaaSaas~a” pauNao ivaÒa pa`kxaSana. yaa paustakxataUna
saMSaaoQakxasa saMKyaaSaas~aIya taM~aacaa {payaaoga
koxlyaavar inaGaNaara Anvayaaqa_ kxaZNyaacao taM~a
samajalao
3) DaV. h. naa. jagataapa (jaanao. 2016) ‘AQyayana va AQyaapana,
sauivacaar pa`kxaSana, pauNao. yaa paustakxataUna
&aanarcanaavaadacao maanasaSaas~aataIla
&aanarcanaavaadacyaa AQyayana {pa$aI va tyaaMcao janakx
samajalao.
5) DaV. ranaDo maRdulaa (sapTo 2011) pa`qamaavaR$aI ‘pa`BaavaI
AQyayana-AQyaapana’ pauNao; inatya naUtana pa`kxaSana;
maaisakx
iSaXaNa saMk`xmana sapTo 2017, paRYz k`x. 11
yaa marazI maaisakxataUna &aanarcanaavaadata naomakox kxaya
ApaoiXata Aaho tao samajaNyaasaazI saMSaaoQakxalaa {payaaoga
Jaalaa.

saMkoxtasqaLo
1) https : \\ en.m wikipedia org >wiki> brainstrorming-
yaa sqaLavar]na saMSaaoQakxasa bauQdImaMqana taM~a
vaaparNyaacyaa paQdtaIbaÕla maaihtaI imaLalaI.
2) https : \\ www google co. in
yaa saMkoxtasqaLavar]na saMSaaoQakxasa bauiQdmaMqana
taM~aacaa vagaa_ta kxsaa {payaaoga kxravaa yaa baÕla maaihtaI
imaLalaI.
3) https : \\ ww. calacademy.org >bran storming
yaa saMkoxtasqaLavar]na saMSaaoQakxasa ivaÒaqyaa_MkxDUna
kxaoNakxaoNatyaa kRxtaI kxr]na Gyaavyaata
THANK YOU !!!

You might also like